SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी सुराणामचनं कुर्याद् सुराणामितरेषां तु सुराधाने तु यो भाण्डे सुरानापि विधानेन मन्त्रै सुरान्तं मायेद्भूमौ सुरान्यमद्यपानेन सुरापश्च विशुध्येत सुरापः श्यावदन्तः स्यात् सुरापस्तु सुरां तप्ता सुरापस्तुसुरां तप्तां सुरापः स्वर्णहारी तु सुरापानेन स्तुल्यं मनु सुरापी व्याधिता धूर्ता सुरामूत्र-पुरीषाणां सुरांपस्य प्रवक्ष्यामि सुरांपीत्वा द्विजो मोहाद् सुरां पीत्वोष्णया कायं सुराम्बघृतगोमूत्र सुरां वै मलमन्नानां सुरां स्पृष्ट्वा द्विज सुरायाः प्रतिषेधस्तु सुरायाः संप्रानेन गोमांस सुरालये जले वापि सुरा वै मलमन्नादे सुर्मि वा ज्वलन्ती सुलक्षणं युवानं च सुलमोयं तमेवातः सुवर्णचौरः कौनख्यं सुवर्णताक्षयसूक्ताभ्यां सुवर्णदानं गोदानं सुवर्णदानं गोदानं सुवर्णदानं गोदानं सुवर्णधेनुमार्याय सुवर्णनाभं कृत्वा सुवर्णनामं यो दद्यात् ६०९ बृ.या. ७.९. सुवर्णमिका कस्ता शाता ५.५ वृ हा ५.७१ सुवर्णपुतिन त्या शाता ५.१२ बौधा ३.१.२६ सुवर्णपुत्रिकां कृत्वा शाता ५.१९ लोहि ३७४ सुवर्णमणिमुक्ता शंख १२.५ विश्वा ४.१६ सुवर्णमणिरत्नानि बृ.गौ. ६.९७ यम ११ सुवर्ण गां गुणवती शाण्डि ४.४७ शंख १२.१७ सुवर्ण रजतञ्चैव पात्रिकं वृ.गौ. १५.७६ शाता ३.१ सुवर्ण रजतं वस्त्रं अत्रि ६.५ औ ८.१२ सुवर्ण रजतं वस्त्रं वृहस्पति ५ संवर्त ११६ सुवर्णरजतायैवर्वा वृ हा ५.११३ वृ हा ६.३ ४० सुवर्णरजताभ्यां वा बौधा १.५.१४७ अत्रि ५.७ सुवर्णशतनिष्कन्तु शाता १.१६ __ या १.७३ सुवर्ण शृङ्गी रूप्यखुरा वृ.गौ. ९.६८ वृ परा ८.२११ सुवर्णस्तेयकृतिप्रो मनु ११.१०० वृ परा ८.१०५ सुवर्णस्य क्षयो नास्ति नारद १०.११ मनु ११.९१ सुवर्णागुलिकं हत्वा भार १८.१२८ बौधा २.१.२१ सुवर्णाम्बरधान्यानि आश्व १०.४३ या ३.२५२ सुवाससायवनिकां वृ हा २९६ • मनु ११.९४ - सुवासितेन तैलेन व २.६.१०५ औ ९.८१ सुवासिनी कुमारीश्च मनु ३.११४ वृ हा ६.२६९ सुवासिनी कुमारीश्च ल हा ४.६४ बृ.या. २.३ सुवासिन्यो दोलयित्वा वृ हा ५.५०९ शाता ३.१४ सुवेष-भूषणैस्तत्र वृ परा ७.१६५ वृ हा ६.२७१ सुशयने शयीताथ वृ परा ६.११ बौधा २.१.१५ सुशीतलं पानकं च व २.४.२५ वृ परा १०.१५७ सुशीलन्तु परं धर्म वृ हा ८.१९५ कण्व ४३६ सुशीला च सुवर्णा च वृ परा १०.३०४ मनु ११.४९ सुषुम्ना चेश्वरी नाडी वृ परा ६.९९ वृ हा ६.४२४ सुसंवृद्धा नास्य तत्र कपिल ७३४ देवल ७३ सुसन्तरेयां हेलार्थ लोहि ११३ संवर्त २०१ सुसमाधिहृदो यूयं औ १.३ वृहस्पति ४ सुसहायमतिप्रौढं शूरं वृ परा १२.५८ वृ परा १०.११६ सुसुखः सुप्रसन्न आत्मा वृ.गौ. ६.७० व १.२८.२० सुसूक्ष्मशुक्लवसनां विष्णु १.२९ अत्रि ३.२९ सुस्नातं स्वनुलिप्तं शाण्डि ४.३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy