________________
२२४
स्मृति सदर्भ अबीजविक्रयो चैव मनु ९.२९१ अभावादक्षमालायाः बृ.या ७.१३९ अब्जानां चैव भाण्डानां शंख १६.५ अभावादग्नि होत्रस्य वृ परा ४.१६२ अब्दभेदान्मासभेदात्
कण्व ६२ अभावे कथितं सद्भि कण्व ७८४ अब्दमेकं न कुर्वीत ब्र.या. ७.२० अभावे कारिणं कारि शाण्डि ४.६५ अब्दवृद्धि भवेद्यत्र वृ परा ७.९९ अभावे जातिपुष्पाणि व २.६.४०२ अब्दादूवं चरन्त्येके वृ परा ७.१४९ अभावे तस्य सूत्रस्य
आंपू ५५ अब्दार्थ मिनदमित्येत मनु ११.२५६ अभावे दन्तकाष्ठानां ल हा ४.११ अबन्ध्यं यश्च
या २.२४६ अभावे दुहितृणां तु अ
नारद १४.४८ अब्मक्षः स कृच्छ्रतिकृच्छ्रः व १.२ ४.४ अभावे धौतवस्त्रस्य 5.या. ७.३९ अन्मक्षस्तृतीयः स बौधा २.१.९४ अभावे पितृयज्ञे तु
व २.३०४ अब्रह्म अभिहितं यत् तु वृगौ ३.१९ अमावे ब्रीहियवयोईना कात्या २७.३ अब्राह्मणइतिप्रोक्तो कण्व २२८ अभावे मृण्मये दद्याद् अत्रि स १५५ अब्राह्मणः संग्रहणे मनु ८.३५९ अभावे वामहस्तेवा ब्र.या. २.७१ अब्राह्मणस्य प्रनष्ट बौधा १.१०.१७ अभि आगतं शान्तम् बृगौ ६.४८ अब्राह्मणस्य शारीरो बौधा २.२.६१ अभिगच्छन् सुतार्थ वृ परा ८.२८० अब्राह्मणादध्ययन बौधा १.२.४० अभिगच्छेच्च देवेशं शाण्डि २.६५ अब्राह्मणादध्ययनं
मनु २.२ ४१ अभिगति उपजीतानाम् वृ गौ ३.४६ अब्राह्मणेषु सर्वेषु सर्व कपिल १२ अभिगन्तासि भगिनी ___ या २.२०८ अब्रुवन हि नरः साक्ष्यं या २.७८ अभिगम्य कृते दानं पराशर १.२८ अभक्तानामसर्हाणां शाण्डि ४.१९२ अभिगम्य जगन्नाथं शाण्डि २.८५ अभक्ष्य परिहारश्च
अत्रि स ३५ अभिगम्यैव देवेशं शाण्डि ४.३२ अभक्ष्य भक्षणं
देवला ४९ अभिगम्योत्तमं दानं पराशर १.२९ अभक्ष्यभक्षणे चैव शाता ३.४ अभिघाते तथाच्छेदे
या २.२२६ अभक्ष्यभक्षणो विप्र वृ परा ८.२१२ अभिधार्य च तान् भागान् विश्वा ८.१८ अभक्ष्याणामपेयानाम बृ.य. ३.६२ अभिधार्य सुवेगाऽऽज्यं आश्व २.४६ अभक्ष्याणामपेयानाम
यम ४६ अभिचारमनह च त्रिभि औ ९.५७ अभक्ष्याः प्रशवो ग्राम्यां बौधा १.५.१ ४८ अभिचारादिकं कर्म वृ हा ६.१९० अभक्ष्याः प्रशवो ग्राम्या बौधा १.१२.१० अभिचारेषु सर्वेषु
मनु ९.२९० अभक्ष्येण द्विजं दुष्यन् या २.२९९ अभिज्ञानश्च वल्मीक नारद १२.५ अभयञ्च ततः पश्चात् बृ.गौ. २०.३७ अभितः सर्वदेवानां वृ हा ३.१५३ अभयं सर्वभूतेभ्यो व १.१०.३ अभिधार्य सुवेणेदं
आश्व २.५५ अभयं सर्वभूतेभ्यो व १.१०.४ अभिधास्येऽथ रुद्राणां वृ परा ११.१०७ अभयस्य हि यो दाता मनु ८.३०३ अभिपूजितलाभांस्तु मनु ६.५८ अभयाक्षम्रग्दधानाः भार १९.१६ अभिपूर्यं ततो दद्याद् वृ हा ८.१३९ अभया जनमुखदिनि कपिल ३९५ अभिप्रियाणीति सूक्तेन वृ हा ८.२३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org