SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी स्पृष्ट्वा रजस्वला यान्तु ___यम ५७ स्यातां विप्रादिवर्णेषु भार १६.१७ स्पृष्ट्वाकृत्वा स्सावित्र्या भार ११.८५ स्यातां संव्यवहार्यो नारद १५.१० स्पृष्ट्वा सचैलं स्नात्वा वृ हा ६.३५६ स्यात्साहसं त्वन्वयवत् मनु ८.३३२ स्पृष्ट्वा स्नानत्वा हेम अत्रिस १९० स्यादेतत् त्रिगुणं औ ९.८३ स्पृष्ट्वैतानशुचि मनु ४.१४३ स्याद् यस्य दुहिता नारद १४.२६ स्फटिकेन्द्राक्षपद्या! ल व्यास २.३० स्यादोम्बीजं नमः वृ हा ३.२१८ स्फटिकेन्द्राक्षरुद्रः बृ.या. ७.१३७ स्युः पाल्या यत्रततस्ते वृ परा ५.१०६ स्पयशुपजिनधान्यानां या १.१८४ स्योनापृथिवीति व २.६.१३५ स्फ्यादीनां यज्ञपात्राणां वृ परा ६.३३३ स्योनापृथिवीति भौमं वृ परा ११.६१ स्मयं कृत्वा जगभर्ती कपिल ६ स्योनापृथिवीति मंत्रस्य वृ परा ११.३२४ स्मरणीयो न वाच्योऽयं लोहि १९५ म्रक्चन्दनादि ताम्बूलं वृ हा ५.२७८ स्मरन्नारायणं तिष्ठत् भार ५.४० प्रवद्यद् ब्राह्मणं तोयं अत्रिस ३९२ स्मार्तकर्माणि कुर्वीत ___ लोहि २६ सवन्तीष्वनिरुद्धासु बौधा २.३.६ स्मात वैवाहिके वह्नौ व्यास २.१७ स्वन्त्यादिष्वथाचम्य बृ.या. ७.१११ स्मार्तानां द्विगुणं कुर्यात् विश्वा १.५५ स्वेश्लाक्षिता शीघ्र व्या स २.३८ स्मार्तो द्वितीय बौधा १.१.३ स्रष्टा धाता विधाता वृ हा १.१० स्मिग्धासांदासुविदला 'भार ५.१३ स्रष्टा नियन्ता शरणं वृ हा ३.१०६ स्मृतयश्च पुराणानि प्रजा ४ स्रष्टो मोक्तासि कूटस्थो विष्णु म ६१ स्मृतिमत्साक्षिसाम्यं नारद २.२०७ सावं गर्भस्य विद्वासो वृ परा ८.३९ स्मृतिमान्मेधावी व १.२९.१० मावे मातुस्त्रिरात्र स्यात् दा १२७ स्मृतिसारं प्रवक्ष्यामि दा ४ मुक्खुवाज्याहुतेः शेष आश्व २.६२ स्मृतौ प्रधानतः प्रतिपति बौधा १.१०.३८ मुक्खुवौ हस्तमात्रौ आश्व २.२१ स्मृत्याचारव्यपेतेन या २.५ मुवस्य बिलमारम्य आश्व २.४२ स्मृत्युक्तमंत्रै विधिवत वृ परा ११.३३ सुवाग्रे घ्राणवत खातं . कात्या ८.१३ स्मृत्युक्तं वाथ सूत्रोक्तं कण्व ७० मुवेण चाऽऽज्यमादाय आश्व २३.५० स्मृत्युक्तविधिनाऽऽचम्य आश्व १.१०५ स्रोतसा भेदको यश्च मनु ३.१६३ स्मृत्यो विरोधेन्यायस्तु या २.२१ स्रोतसां सन्मुखोमज्जे ब्र.या. २.१८ स्मृत्वा जपेत् त्रिसंध्यासु वृ हा ३.३१८ स्वऋष्युक्तस्थले वाऽपि भार १६.२३ स्मृत्वात्रविक्रमं रूपं वृ हा ३.३७७ स्वकर्म ख्यापयंश्चैव वृ हा ६.२८० स्मृत्वा ब्रह्मैक्यसंधानं कण्व ७९ स्वकर्मणामनुषठानात् बृह ११.४५ स्यकारं विन्यसेत् वृ परा ४.८७ स्वकर्मणि च संप्राप्ते ल हा १.२९ स्यन्दनादिषु यानेषु वृ हा ६.४२ स्वकर्मणि द्विजस्थिष्ठन् नारद १८.४८ स्यन्दनाश्वैः समे मनु ७.१९२ स्वकर्मनिरतचैव वृ.गौ. ६.१७५ स्याच्वेद गोव्यसनं नारद ७.१३ स्वकर्मपरको भवे नारा ९.१२ स्याच्वेत्रियोगिनो व १.१७.५६ स्वकर्मस्थान् नृपो लोकान् वृ परा १२.८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy