Book Title: Agam Suttani Satikam Part 15 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003319/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल सणस्स आगमसुनाण (सटीक) भाग: - १५ : संशोधक सम्पादकश्च: मोन दोपत्नसागार Page #2 -------------------------------------------------------------------------- ________________ DOR बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद - क्षमा- ललित - सुशील-सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) भागः - १५ निशीथ - छेदसूत्रम् - १ उद्देशकाः - १..... ६ पर्यन्ताः -: संशोधकः सम्पादकश्चः : मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ४५- आगम सुत्ताणि-सटीकं मूल्य रू.११०००/ 5 आगम श्रुत प्रकाशन 5 -: संपर्क स्थल : " आगम आराधना केन्द्र” शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४ थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ निशीथ छेदसूत्रस्य | निशीथ-छेदसूत्रस्य विषयानुक्रमः उद्देशकाः- १.....६ उद्देशकाः- ७.....१३ शुओ भागः-१६ उद्देशकाः- १४.....२० भुमो भागः-१७ विषयः | पृष्टाङ्कः मूलाङ्कः विषयः मूलाङ्कः पृष्ठाङ्कः पीठिका | प्रायश्चितद्वारं ३६ | सम्बन्धनिर्देशः आचार द्वार ज्ञानाचारः काल, विनय, बहुमान, उपधान, निव, व्यंजन, अर्थ तदुमय दर्शनाचारः शङ्का, कास, विचिकित्सा, अमूढ दृष्टिः उपबृहणं, स्थिरिकरणं वात्सल्यः, प्रभावना - चारित्राचारः - अतिक्रम आदिः - प्रतिसेवकादिः - प्रतिसेवनाद्वारं - कषायद्वारं - विकथाद्वारं - वियडद्वारं - इन्द्रियद्वार - निद्राद्वारं मूलगुण प्रतिसेवना - प्राणातिपातप्रतिसेवना - मृषावादप्रतिसेवना - अदत्तादानप्रतिसेवना मैथुनप्रतिसेवना | - परिग्रहप्रतिसेवना - रात्रिभोजनप्रतिसेवना उत्तरगुणप्रतिसेवना पिण्ड, कल्प, मिश्र - तपाचारः वीर्याचार अग्रद्वार प्रकल्पद्वारं १४० चूलाद्वारं | निशीथद्वारं Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः पृष्ठाङ्कः ३३१ ३९१ २०३ मूलाङ्कः विषयः १-५८ | उद्देशकः-१ हस्तकर्म, अङ्गादानं, शुक्रपातनिषेधः सचितपुष्पादि निषेधः | सोपान-सेतुपुल-रज्जु सूई-पात्र-दण्ड सम्बन्धीनिषेधः पात्र-वस्त्र विधानं सदोष आहार निषेधः |-१०७ उद्देशकः-२ पादपोग्छनक विधानं गन्ध-सोपानसेतु-रज्जु-सूई आदिनाम् निषेध विधानं भाषा हस्तपादपुआलनं पात्र-दण्ड, आहार, वास, दान संस्तवः पिण्ड, शय्यादि विधानं -१९६ / उद्देशकः-३ -आहारं दोष एवं अपवादः - पाद प्रमार्जन आदि - काय प्रमार्जना - दन्त, ओष्ठ, व्रणः, बालः आदि विधानं वशीकरणनिषेधः उच्छार-प्रश्रवण सम्बन्धी विधानं पृष्टाङ्कः मूलाङ्कः विषयः १५१/-३१३ | उद्देशकः-४ | राजादि वशीकरण निषेधः | - आहार उपभोगः विधि - वसति प्रवेशः विधि - क्लेश निषेधः - पार्श्वस्थ आदि सम्बन्ध स्थापना निषेधः - उच्चार प्रश्रवण विधि |-३९२/ उद्देशकः-५ - आलोचना, स्वाध्याय सम्बन्धी विधि निषेधः - सङ्घाटी-विधानं - आहार, प्रातिहार्य, दण्ड सम्बन्धी विधि - वसति, शय्या, वस्त्र, कम्बल, रजोहरण इत्यादि विधान 1-४६९ / उद्देशकः-६ स्त्री-मैथुन विषयक प्रायश्चित विधानं - मैथुनेच्छा एवं हस्त कर्म, कलहः, लेखः, जननेन्द्रिय, वस्त्र परिधान, पाद-कायादि प्रक्षालनं सम्बन्धि निषेधः एवं प्रायश्चितः ४४४ - ३०६ - Page #5 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् निशीथछेदसूत्रम् - १९॥ मागोमांछे. भागः-१५ उद्देशकाः- १.....६ भागः-१६ उद्देशकाः- ७.....१३ भागः-१७ उद्देशकाः- १४.....२० Page #6 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ. સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ જે. મૂર્તિ. જેન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. -પ.પૂ. શાસન પ્રભાવક ક્રિયારાગી આચાર્યદેવશ્રી વિજય બચકચંદ્ર | સૂરીશ્વરજી મ. સા.ની પ્રેરણાક્ષી એક સગ્રુહસ્થ તરફથી નકલ એક. પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ.શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે. ટ્રસ્ટ તરફથી નકલ એક. -પ.પૂ. વૈયાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સોમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. -પ.પૂ. સ્વનામધન્યા સા. શ્રી સૌમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના યશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ છે. -પ.પૂ. રત્નત્રચારાધકો સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. - - - - - -- -- - - -- - -- . .... . Page #7 -------------------------------------------------------------------------- ________________ -પ.પૂ. સાધ્વી શ્રી રત્નાશયાશ્રીજી મ.ના પરમ વિનેયા સા. શ્રી સમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -પ.પૂ. પ્રશમરસનિમગ્ના સાધ્વી શ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમેતશિખર તિથદ્વારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ વૈયાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થે અરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય વેચાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ. સા. શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી | સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ. સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્વનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂ. વૈયાવૃત્યકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા.શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાશજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જેન પાઠશાળા, | ામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #8 -------------------------------------------------------------------------- ________________ पीठिका- [भा. १] नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ३४/१ निशीथ-छेदसूत्रम् सटीकं ॥३॥ प्रथमं छेद सूत्रम्] उद्देशकाः १.....६ - पर्यन्ताः मूलम् + [नियुक्तियुक्तेन]भाष्यम् + चूर्णिः] (पीठिका) ॥१॥ नमिऊणऽरहंताणं, सिद्धाण य कम्मचक्कमुक्काणं । सयणसिनेहविमुक्काण, सव्वसाहूण भावेण ॥ ॥२॥ सविसेसायरजुत्तं, काउ पमाणंच अत्थदायिस्स। पञ्जुण्णखमासमणस्स, चरण-करणानुपालस्स। एवं कयप्पनामो, पक्कप्पनामस्स विवरणं वन्ने । पुव्वारियकयं चिय, अहं पितं चेव उ विसेसा॥ ॥४॥ भणिया विमुत्तिचूला, अहुणावसरो निसीहचूलाए। को संबंधो तस्सा, भण्णइ इणमो निसामेहि ॥ [भा. १] नवबंभचेरमइओ, अट्ठारस-पद-सहस्सिओ वेदो । ___ हवइ य सपंचचूलो, बहुबहुयरओ पयग्गेण ॥ चू. “णद" इति संख्यावागयो सद्दो । “बंभ" चउब्विहं नामादि । तत्थ नामबंभंजीवादीणं जस्स बंभ इति नामं कज्जति । ठवणाबंभं अक्खातिविन्नासो । अहवा जहा बंभणुप्पत्ती आयारे भणिया तहा भाणियव्वा । गयाओ नाम-ठवणाओ । इयाणिं दव्वबंभं । तं दुविहं । आगमओ नोआगमओय। आगमओ जाणए, अनुवउत्ते। नोआगमओ-जाव-वइरित्तं । अन्नाणीणं जो वत्थि-संजमो, जाओ य अकामिआओ रंडकुरंडाओ बंभं धरेंति तं सव्वं दव्वबंभं । भावबंभं दुविहं आगमओ नोआगमओ य। आगमओ जाणए उवउत्ते । नोआगमओ साहूणं वस्थिसंजमो । वत्थि-संजमोत्ति मेहुणाओ विरती । साय अट्ठारसविहा भवति । सा इमा-ओरालियं चदिव्वंचजंतंओरालियं तं न सेवति, न सेवाविति, सेवंतं पिअन्नं न समणुजानाति । एवं दिव्वे वितिन्नि विकप्पा । जंतं ओरालियं न सेवतितं मणेणं वायाएकाएणं एवं कारावणानुमतीए वि तिन्नि तिन्नि विकप्पा । एते णव । एवं दिव्वे वि नव य । एते दो नवगा अट्ठारस हवंति ।अहवा सत्तरसविहो संजमो भावबंभं भवति । गयं भावबंभ। इयाणिं “चेरं" ति चरणं । तं छव्विहं । नामं १ ठवणा २ दविए ३ खेते ४ काले ५ य भावचरणं ६ चिति । नाम-ठवणाओ, गयाओ। Page #9 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् - १ वतिरित्तं दव्वचरणं तिविहं । गतिचरणं १ भक्खणाचरणं २ आचरणाचरणं च ३, तत्थ गतिचरणं रहेण चरति, पाएहिं चरति एवमाइ गतिचरणं भन्नति, भक्खणाचरणं नाम मोदए चरति देवदत्तो, तणाणि य गावो चरंति । आचरणाचरणं नाम चरगादीणं, अहवा तेसिं पि जो आहारादिनिमित्तं तवं चरति तं दव्वचरणं । लोउत्तरे वि उदाइमारग पभिऊणं दव्वचरणं । खेत्तचरणं जत्तियं खेत्तं चरतिगच्छति-इत्यर्थः अहवा सालिखेत्तं चरति गोणो । काले य जो जत्तिएण कालेण गच्छति भुंजति वा । भावे दुविहं । आगमतो नोआगमओ य । आगमओ जाणए उवउत्ते । नो-आगमओ तिविहं-गतिचरणं १ भक्खणाचरणं २ गुणचरणं ३ | तत्थ गतिभावचरणं जं इरियादि समिओ चरति गच्छति । भक्खणे जो बायालीसदोसपरिसुद्धं वीतंगालं विगयधूमं कारणे आहारेति एयं आहारभावचरणं । गुणचरणं दुविधं पसत्थं अप्पसत्थं च । अप्पसत्थं मिच्छत्त अन्नाणुवहयमतीता जं अन्नउत्थिया धम्मं उवचरंति मोक्खत्थं पि । किं पुन नियाणोपहता । लोउत्तरे पि नियाणोवहया अप्पसत्थं तवं उपचरंति । पसत्थं तु निज्जराहेउं । भणियं - चरणं । ब्रह्मचरणं च व्याख्यातं । अस्तयोर्ब्रह्मचरणयोरुत्पत्तिनिमित्तं साधनार्थं वा शस्त्रपरीज्ञादीनि उपधानश्रुतावसानानि नवाध्ययनान्यभिहितानि, जम्हा नव एतानि बंभचेराणि तम्हा "नवबंभचेरमतिओ" इमोत्ति, जह मिम्मओ घडो, तंतुमओ पडो, एवं नवबंभचेरमतिओ आयारो । सो य अज्झयणसंखाणेण नवज्झयणो पयपरिमाणेण “अट्ठारसपयसहस्सिओ वेओ" । अट्ठ य दस य अट्ठारसत्ति संखा । पय इति पयं । तं च अत्थपरिच्छेयवायग पयं भवति । सहस्सं ति गणिताभिन्नाणेण चउत्थं ठाणं भवति जा संखं एगं दहं सयं सहस्सं ति । स एवायारो अट्ठारसपयसहस्सिओ वेओ भवति । कहं ? विद् ज्ञाने, अस्य घातोः घञ् प्रत्ययान्तस्य वेद इति रूपं भवति, अतस्तं विदंति, तेन विदंति, तंमि वा विदंति इति वेदो भवति । ६ -: पीठिका - द्वारं- १-" आचारः" : सीसो भणति - "किनेत्तियमायारो उत अन्नं पि से अत्थि किंचि ?" अतो भन्नति“हवइय सपंचचूलो” । “हवइत्ति” भवतित्ति भणितं होति । “च” सद्दो चूलाणुकरिसणे "सहे” ति युक्तः । “पंच" इति संखावायगो सद्दो । “चूला” इति चूल त्ति वा अग्गं ति वा सिहरं ति वा एगद्वं । साय छव्विहा- जहा दसवेयालिए भणिया तहा भाणियव्वा । ताओ य पुण आओ पंच-चूलाओपिंडेसणादिजावोग्गहपडिमा ताव पढमा चूला, १ बितिया सत्तिक्कगा, २ तइया भावना, ३ चउत्था विमीत्ती, ४ पंचमी आयारपक्वप्पो । ५ एताहिं पंचहिं चूलाहिं सहिओ आयारो ‘“बहु”” भवति नवअज्झयणेहिं । “बहुतरो" भवति “पयग्गेणं” ति अट्ठारसपयग्गसहस्सेहिंतो पंचचूलापएहिं सहितो पयग्गेणं बहुतरो भवतित्ति । अहवा नवज्झयण-पढमचूलासहिता बहू भवंति । अट्ठारसपयसहस्सा पढमचूलापदेहिं सहिता बहुतरा पयग्गेण भवंति । एवं क्रमवृद्धया नेयं-जाव-पंचमी चूला । अहवा सपंचचूलो सुत्तपयग्गेण मूलगंथाओ बहु भवति । अत्थपयग्गेण बहुतरो भवति अहवा “बहुबहुतर" पदेहिं सेसपदा सूतिता भवंति । ते य इमे बहुत - बहुतरतम - बहुबहुतरतम इति । अओ भन्नति - नवबंभचेरमइओ आयारो अट्ठारसपयसहस्सिओ पढमचूलज्झयणसुत्तत्थपदेहिं जुत्तो बहू भवति । पढमचूलासहितो मूलग्रंथो Page #10 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १] दुइय-चूलज्झयण-सुत्तत्थपयेहिं जुत्तो बहुतरो भवति । एवं ततियचूलाए वि बहुतमो भवति । चउत्थीए वि बहुतरतमो भवति । पंचमीए वि बहुबहुतरतमो भवति । “पयग्गेणं" ति पदानामग्गं पदाग्रं पदाग्रेणेति पदपरिमाणेनेत्यर्थः । स एवं पयग्गेण बहुबहुतरो भवति । एवं संबंघगाहासूत्रे व्याख्याते, नववंभचेरमतिते आयारे वक्खाते आयारग्ग ननुजोगारंभकाले संबंधार्थं इदमेव गाथासूत्रं प्रागुपदिष्टं प्रथमचूडातश्च द्वितीयचूडाया अनेनैव गाथासूत्रेण संबंधः उक्तो भवति । एवं द्वितीयचूडातः तृतीयचूडायाः । तथा तृतीयचूडातः चतुर्थचूडातश्च पंचमचूडायाः संबंधः उक्त एव भवति ॥ ७ एवं सति प्रागुक्तस्य संबंधगाहासूत्रस्येह पुनरुच्चारणम् किमर्थं ? आचार्य आह11911 पुव्वभणियं तु जं एत्थ भन्नति तत्थ कारणं अत्थि । पडिसेहो अणुन्ना, कारणं विसेसोवलंभो वा ।। सीसो पुच्छति - कस्स पडिसेहो ? कहंवा अणुन्ना ? किंवा कारणं ? को वा-विसेसोवलंभो आचार्य आह तत्र प्रतिषेधः चतुर्थचूडात्मके आचारे यत्प्रतिषिद्धं तं सेवंतस्स पच्छितं भवतित्ति काउं, किं सेवमाणस्स ? भन्नति, 'जे भिक्खू हत्थकम्मं करेति, करेतं वा सातिज्जति" एवमादीणि सुत्ताणि, एस पडिसेहो । अत्थेण कारणं प्राप्य तमेवनुजानाति । तं जयणाए पडिसेवंतो सुद्धो । अजयणाए स पायच्छित्ती । कारणमणुन्ना जुगवं गता । विसेसोवलंभो इमो । आइल्लाओ चत्तारिचूलाओ कमेणेव अहिज्झंति, पंचमी चूला आयारपकप्पो ति - वास-परियागस्स आरेण न विजति, ति-वास - परियागस्स वि अपरिनामगस्स अतिपरिनामगस्स वा न दिज्जति, आयारपकप्पो पुन परिनामगस्स दिज्जति । एतेण कारणेण संबंध-गाहा पुनरुच्चार्यते । अहवा बहु अतीत कालत्वात् प्रागुक्तसंबंधस्य विस्मृति स्यात् अतस्तस्य प्रागुक्तसंबंधस्य स्मरणार्थं प्रागुक्तमपि संबंधगाहासूत्रमिह पुनरुच्चार्यते ।" एस संबंधो भणिओ २ अनेन संबंधेनागतस्य पकप्पचूलज्झयणस्स चत्तारि अनुओगद्वाराणि भवन्ति । तं जहा - उवक्कमो १ निक्खेवो २ अणुगमो ३ नओ ४ । तत्थ उवक्कमो नामादि छव्विहो । नाम ठवणाओ गताओ । दव्वोवक्कमो सचित्ताइ तिविहो, सचित्तो दुपद - चतुष्पद-अपयाणं । एक्केक्को परिकम्मणे संवय। दुयाण- मणुस्साणं परिकम्मणं कलादिग्राहणं, संवट्टणं, मारणं । चउप्पयाणं अस्साईणं परिकम्मणं सिक्खावणं, तेसिं चेव मारणं संवट्टणं । अपयाणं लोमसी आदीणं परिकम्मणं, तासिं चेव विनासणं संवट्टणं । अचित्ते सुवरणो-कुण्डलाइकरणं परिकम्मणं तस्सेव विनासनं संवट्टणं । मिस्सेदुपयाणं अलंकिय-विभूसियाणं कलादि गाहणं परिकम्मणं तेसिं चैव मारणं संवट्टणं, चउप्पयाणं अस्सादीण वम्मिय गुडियाणं परिकम्मणं सिक्खावणं तेसिं चेव मारणं संवट्टणं । खेत्तोवक्कमो हलकुलियादीहिं, कालोवक्कमो नालियादीहि । भावोवक्कमो दुविधो-पसत्थो १ अपसत्थो य २ । अपसत्थो ‘“गणिगा-मरुगिणि-अमच्चदिट्टंतेहिं । पसत्थो भावोवक्कमो, आयरियस्स भावं उवलभति । Page #11 -------------------------------------------------------------------------- ________________ निशीथ-छेदमूत्रम् -१ ॥२॥ जो जेण पगारेणं, तुस्सत्ति कारविनयानुवित्तीहिं । ___ आराहणाए मग्गो, सो च्चिय अव्वाहओ तस्स ॥ अहवा नोआगमओ भावोवक्कमो छव्विहो-आणुपुव्वी १ नामं २ पमाणं ३ वत्तव्वया ४ अत्याहिमाणी ५ इच्चेयं निसीहचूलज्झयणंउवक्कमियआनुपुब्बीमाइएहिं दारेहिंजत्थजस्थसमोयरति तत्थ तत्थ समोयारेयव्वं । से किंतंआनुपुव्वी? आनुपुव्वी दसविहा पन्नत्ता।तंजहा नामाणुपुब्बी १ ठवणाणुपुब्बी २ दव्वाणुपुव्वी ३ खेत्ताणुपुव्वी ४ कालाणुपुब्बी ५ उक्कित्तणाणुपुव्वी ६ गणणाणुपुव्वी ७ संठाणाणुपुव्वी ८ सामायारियाणुपुची ९ भावाणुपुव्वी १० एयंआणुपुट्विं दसविहं पिवण्णेऊणं इच्चेयं निसीहचूलज्झयणं गणणानुपुव्वीए उक्त्तिणानुपुबीए य समोयरति । गणणाणुपुव्वी तिविहा पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुची । पुव्वाणुपुव्वीए इच्चेयं निसीहचूलज्झयणं छव्वीसइमं, पच्छाणुपुव्वीए पढमं, अणाणुपुव्वीए एतेसिं चेव एगादीयाए एगुत्तरियाए छव्वीसगच्छगयाए सेढीए अन्नमन्नासो दुरूणूणो । उक्वित्तणाणुपुव्वीए अज्झयणं उक्वित्तेति सेत्तं आनुपुव्वी। नामं दसविहं पि वण्णेऊणं इच्चेयं निसीहचूलज्झयणंछन्नामे समोयरति । तत्थ छव्विहं भावं वण्णेऊणं सव्वं सुयं खओवसमियंति काऊणं खओवसमिए भावे समोयति । सेत्तं नाम । पमाणं चउव्विहं । तं जहा दव्वप्पमाणं १ खेत्तप्पमाणं २ कालप्पमाणं ३ भावप्पमाणं ४ । इच्चेयं निसीहचूलज्झयणं भावप्पमाणे समोयरति।तं भावप्पमाणं तिविहं तंजहा गुणप्पमाणं १ णयप्पमाणं २ संखप्पमाणं ३ । गुणप्पमाणे समोयरति । गुण्पमाणंदुविहं-जीव-गुणप्पमाणं १ अजीव-गुणप्पमाणं ३ । नाणगुणप्पमाणे समोयरति । तं चउब्विहं-पच्चक्खं १ अनुमानं २ उवम्मो ३ आगमो ४ । आगमे समोयरति । आगमो तिविहो-अत्तागमो १ अनंतरागमो २ परंपरागमो ३।इच्चेयस्स-निसीहचूलज्झयणस्सतित्थगराणंअत्थस्स अत्तागमे।गणहराणंसुत्तस्स अत्तागमे।गणहराणंअत्थस्सअनंतरागमे ।गणहरसिस्साणंसुत्तस्सअनंतरागमे, अत्थस्स परंपरागमे । तेण परं सेसाणं सुत्तस्स वि अत्थस्सवि नो अत्तागमे, नो अनंतरागमे, परंपरागमे । सेत्तं आगमो । सेत्तं गुणप्पमाणे । इयाणिं नयप्पमाणे "गाथा" । ॥२॥ मूढनइअंसुयं कालियं तु, न नया समोयरंति इह । ___अपुहुत्ते समोयारो, नत्थि पुहुत्ते समोयारो॥सेत्तं नयप्पमाणे । इयाणिं संखप्पमाणं । सा य संखा अट्ठविहा, तं जहा-नाम-संखा १ ठवण २ दब्ब ३ उवम्म ४ परिनाम ५ जाणणा ६ गणणासंखा भावसंखा ८ । एत्थ पुन परिमाणसंखाए अहिगारो सा दुविहा-कालिय-सुय-परिमाणसंखा १ दिट्ठिवाय-सुय परिमाणसंखाय२। एत्थ कालियसुय-परिमाणसंखाए अहिगारो।तत्थ इच्चेयंनिसीहचूलज्झयणं संखेज्जा पज्जाया संखेज्जा अक्खरा, संखेज्जा संवाया, संखेजा पदा एवं गाहा, सिलोगा, उद्देसा, संगहणीओ य । पज्जवसंखाए अनंता नाणपजवा, अनंता दंसणपज्जवा, अनंता चरित्तपज्जदा । सेत्तं संखप्पमाणो। इदानि वत्तव्वया ।सा तिविहा ससमयवत्तव्वया १ परसमयवत्तव्वया २ उभयसमयवत्तव्वया । इह ससमयवत्तव्वयाते-अहिगारो । जम्हा भणियं"उस्सण्णं सव्व सुयं, ससमयवत्तव्वयं समोयरति" । सेत्तं वत्तव्वया । Page #12 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १] अत्थाहिगारो पच्छित्तेण मूलगुण- उत्तरगुणाण । इच्चेयं निसीहचूलज्झयणं आनुपुव्विमाइएहिं दारेहिं जत्थ जत्थ समोयरति तत्थ तत्थ समोयारियं । गओ उवक्कमो । इयाणिं निक्खेवो सो तिविहो - ओहनिप्फण्णो १ नामनिप्फण्णो २ सुत्तालावगनिप्फण्णो ३ । अज्झयणं अज्झीणं आओ झवणा य एगट्ठा। अज्झयणं नामादि चउव्विहं पन्नवेऊणं भावे इणं भवति । “जह दीवा दीवसयं" गाहा ३ । आओ भवणासु वि नामादि ॥ ३ ॥ परूवितेसु इमाओ गाहाओ भवंति । “नाणस्स दंसणस्स" य गाहा ॥ ४ ॥ “ अठ्ठविहं कम्मरयं " गाहा । ओ ओघ - निष्फण्णो ॥ १ ॥ इयाणि नाम - निष्फण्णो । सो य नामाओ भवतित्ति काउं भन्नति नाम-निप्फण्णो[भा. २] आयारपकप्पस्स उ, इमाई गोण्णाइं नामधिज्जाई । आयारमाइआइं, पायच्छित्तेणऽहीगारो ॥ चू. आयरणं “आयारो” । सो य पंचविहो । नाण १ दंसण २ चरित्त ३ तव ४ विरियायारो ५ व । तस्स पकरिसेणं कप्पणा “पकप्पणा" । सप्रभेदप्ररूपणेत्यर्थः । “इमाइं” ति वक्खमाणाति “गोण” ग्रहणं पारिभासियवुदासत्थं । तं जहा - सह मुद्दो समुद्दो, इंदं गोवयतीति इंदगोवगो एवं तस्स आयारपकप्पस्स नामं न भवति । गुणनिप्फण्णं भवति । गुणनिप्फण्णं गोण्णं । तं चेव जहत्थमत्थवो बिंति । तं पुण खवणो जलणो तवणो पवणो पदीवो य नामाणि अभिधेयाणि "नामधे जाणि" । अहवा धरणीय णि य धेजातिं "नामधेज्जाति" सार्थकाणीत्यर्थः । " आयारो " आदि जेसिं ताणि नामाणि आयारदीणि पंच, पायच्छित्तेणहीगारति । छठ्ठे दारं । सीसो पुच्छति - ननु पायच्छित्तेणहीगार अत्याहिकारे एव भणिओ ? आयरियो भणति"सच्चं तत्थ भणिओ इह विशेष - ज्ञापनार्थं भन्नति । अन्नत्थ वि आयारसरूवपरूवणा कया इह तु आयारसरूवं सपायच्छित्तं परूविज्झति ।" अहवा प्रायश्चित्ते प्रयत्न इत्यर्थः । अहवा इह भणिओ तत्थ दट्ठव्वो । आयारमाइयतिं ति जं भणियं ताणि य इमाणि । [भा. ३] गाहा आयारो अग्गं चिय, पकप्प तह चूलिया निसीहं ति । नीसितं सुतत्थ तहा, तदुभए आनुपुव्वि अक्खातं ॥ चू. एसा दारगाहा वक्खमाणसरूवा ॥ आयारमाइयाणं इमा - सामएणनिक्खेवलक्खणा [ भा. ४] आयारे निक्खेवो, चउविधो दसविधो य अग्गमि । छक्को य पकप्पंमि, चूलियाए निसीधे य ॥ चू. जहासंखेण जं भणियं आयारेचउविहो निक्खेवो । [भा. ५] नामं ठेवणायारो, दव्वायारो य भावमायारो । एसो खलु आयारे, निक्खेवो चउव्विहो होइ ॥ चू. नाम-ठवणाओ गयाओ । दव्वायारो दुविहो । आगमओ १ नोआगमओ य २ । आगमओ जाणए अनुवउत्ते । नोआगमओ जाणगसरीरं भवियसरीरं - जाणग-भविय सरीरवइरित्तो इमो Page #13 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१ [भा.६] नामण-धोवण-वासण-सिक्खावण-सुकरणाविरोधीणि। दव्वाणि जाणि लोए, दव्वायारं वियाणाहि॥ चू. नामनादिपएसु आयारो भण्णइ । तप्पसिद्धिमिच्छंतो य सूरी अनायारं पि पन्नवेति दीर्घह्नस्वव्यपदेशवत् । “नामनं' पडुच्च आयारमंतो तिणिसो अनायारमंतो एरंडो । “धोवणं" पडुच्च कुसुंभरागो आयारमंतो, अनायारमन्तो किमिरागो। “वासणा" एकवेल्लुगादीणि आयारमंताणि, वइरं अणायारमंतं सुक-सालहियादि "सिक्खावणं" पडूच्च आयारमंताणि, वायसगोत्थूभगादिअनायारमंताणि। “सुकरणे" सुवर्णं आयारमंतं घंटालोहमणायारमंतं । “अविरोहं" पडुच्च पयसक्कराणं आयारो, दहितेल्ला य विरोधे श्रणायारमंता । गुणपर्यायान्द्रवतीति “द्रव्यं" “जाणि''त्ति अनिदिट्ठसरूवाणि । अहवा एताणिचेव “जाणि" भणियाणि । लोक्यतइति “लोकः"-श्यतेइत्यर्थः तस्मिन् लोके आधारभूते, “दव्वायारं वियाणाहि", अभिहितानभिहितेषु द्रव्येषु द्रव्याचारो विज्ञातव्य इति ॥गतो दव्वायारो । इयाणिं भावायारो भण्णइ । सो य पंचविहो इमो[भा.७] नाणे दंसण-चरणे, तवे य विरिये य भावमायारो। ___ अठ्ठ दुवालस, विरियमहानी तुजा तेसिं ॥ चू. नामनिद्देसगं गाहद्धं, पच्छद्धेन एएसिं चेव पभेया गहिया । नाणायारो अट्ठविहो, दंसणायारो अट्ठविहो, चरित्तायारो अट्ठविहो, तवायारो बारसविहो, बीरियायारो छत्तीसविहो। तेय छत्तीसइ भेयाएएचेव नाणादिमेलिया भवंति।वीरियमिति वीरियायारो गहिओ। “अहानी" असीयनं जंतेसिं नाणायाराईणं स एव वीरियायारो भवइ ॥ ७॥ जो य सो नाणायारो, सो अट्टविहो इमो[भा.८] काले विनये बहुमाने, उवधाने तहा अनिण्हवणे । वंजणअस्थतदुभए, अट्ठविधो नानामायारो॥ चू. कालेति दारं ॥ तस्स इमा वक्खा[भा. ९] जंजंमि होइ काले, आयरियव्वं स कालमायारो। वतिरित्तो तु अकालो, लहुगाउ अकालकारिस्स॥ चू.जमिति अनिदिटुंसुयंधेप्पइ।मिकाले आधारभूते होति भवतीत्यर्थः । आयरियव्वं, नाम पढिअव्वं सोयव्वं वा जहा-सुत्तपोरिसीए सुत्तं कायव्वं, अत्थपोरुसीए अत्थो। अहवा कालियं काल एव न उग्घाड-पोरुसिए । उक्कालियं सव्वासु पोरुसीसु कालवेलं मोत्तुं । स इति निद्देसे ।अओ स एव कालो कलायारो भवति।वइरित्तो नाम जहाभिहियकालाओ अन्नो अकालो भवति, जहा सुत्तं बितियाए अत्थं पढमाए पोरुसिए वा सज्झाए वा असज्झायं वा । तु सद्दो कारणावेक्खी । कारणं पप्प विवच्चासो वि कज्जति । अतो तंमि अकाले दप्पेण पढंतस्स सुणेतस्स वा पच्छित्तं भवति । तंच इमं - लहुयाई उ अकालकारिस्स सुत्ते अत्थे य । तु सद्दो केतिमतविसेसावेक्खी तं च उवरिंभणीहिति ॥ इयाणिं चोदगो भणति[भा. १०] को आउरस्स कालो, मइलंबरधोवणे व्व को कालो । जदि मोक्खहेउ नाणं, को कालो तस्सऽकालो वा ॥ Page #14 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १०] चू. को कः । आतुरो रोगी । कलनं कालः, कलासमूहो वा कालः, तेण वा कारणभूतेन दव्यादिचउक्कयं कलिज्जतीति काल:- ज्ञायत इत्यर्थः । “को" कारसद्दाभिहाणेण य न कोइ कालाका- लोभिवारिजइ, यथान्यत्राप्यभिहितं -“को राजा यो न रक्षति” । मलो जस्स विजति तं मइलं अंबरं वत्थं । तस्स य मइलंबरस्स घोवणं प्रति कालाकालो न विद्यते । भणिया दिट्ठता । इयाणि दितितो अत्थो भन्नति एवं जति जइत्ति अब्भुवगमे । सव्वकम्मावगमो मोक्खो भन्नति । तस्स य हेउ कारणं-निमित्तमिति पज्जाया । ज्ञाये अनेन इति ज्ञानं । यद्येवमभ्युपगम्यते ज्ञानं कारणं भवति मोक्षस्यातो कालो तस्स अकालो वा कः कालः । तस्सेति तस्स नाणस्स अकालो वा मा भवतुत्ति वक्कसेसं । आयरियो भणति - सुणेहि चोदग! समयपसिद्धेहिं लोगपसिद्देहिं य कारणेहिं पञ्च्चाइज्जसि । [भा. ११] आहारविहारादिसु, मोक्खधिगारेसु काल अक्काले । ज दिट्टो तह सुत्ते, विजाणं साहणे चेव ।। 99 चू. आहारिज्झतीति आहारो । सो य मोक्खकारणं भवति । जहा तस्स कालो अकालो य दिट्ठो, भणियं च - " अकाले चरसि भिक्खू' - सिलोगो] विहरणं विहारो । सो य उडुबद्धे, न वासासु । अहवा दिवा, न रातो । अहवा दिवसतो वि ततियाए, न सेसासु । सो य विहारो मोक्खकारणं भवति । मोक्खहिगारेसुत्ति मोक्खकारणेसु अहवा मोक्खत्थं आहार-विहाराइसु अहिगारो कीरति । जहा जेण पगारेण दिट्ठो-उवलद्धो, को सो कालो अकालो य, तहा तेण पगारेण; सुत्तेति सुयनाणे, तंमिवि कालाकालो भवतीति वक्सेसं । किं च विज्जाणं साहणे चेव कालाकालो दिट्ठो । जहा काइ विज्जा कण्हचाउद्दसि - अट्ठमीसु साहिज्जति । अकाले पुण साहिज्ज्रमाणी उवघायं जणयति । तहा नाणं पिकाले अहिज्ज्रमाणं निज्जराहेऊ भवति, अकाले पुण उवघायकरं कम्मबंधाय भवति । तम्हा काले पढियव्वं, अकाले पढंतं पडिणीया देवता छलेज जहा [भा. १२] तक्कंकुडेणाहरणं, दोहि य धमएहिं होति नायव्वं । अतिसिरिमिच्छंतीए, थेरीए विनासितो अप्पा || चू. तक्कं उदसी, कुडो घडो, आहारणं दिट्टंतो । महुराय नयरीए एगो साहु पाओसिअं कालं घेत्तुं अइकंताए पोरिसी कालियसुयमणुवओगेण पढति । तं सम्मदिट्ठी देवया पासति । ताए चिंतिअं “मा एयं साहुमं पंता देवया छलेहिइ" तओ णं पडिबोहेमि । ताए य आहीरि-रूवं काउं तक्ककुडं घेत्तुं तस्स पुरओ “तक्कं विक्कायइ" ति घोसंती गतागताणि करेति । तेण साहुणा चिरस्स सज्झायबाधा यं करेतित्ति भणिया- “को इमो तक्कविक्कयकालो" ? तया लवियं- “तुब्भं पुण को इमो कालियरस सज्झायकालो ? " भणियं च ॥६॥ सूतीपदप्पमाणाणि, परच्छिद्दाणि पाससि । अप्पणो बिल्लमेत्ताणि, पिच्छंतो वि न पाससि । साहु उवाच - "नायं, मिच्छामिदुक्कडं ति" आउट्टो, देवया भणति “मा अकाले पढमाणो पंतदेवयाए छलिज्जिहिसि ।" अहवा - इदं उदाहरणं दोहि य धमएहिं । ॥७॥ धमे नातिधमे, अतिधंतं न सोभति । जं अज्जियं धमंतेण तं हारियं अतिधमंतेण ॥ एगो सामाइओ छेत्ते सुवंतो सुअराइ सावयतासणत्थं सिगं धमति । अन्नया तेणो गोसेणा Page #15 -------------------------------------------------------------------------- ________________ १२ निशीथ-छेदसूत्रम् -१[न] चोरो गावीओ हरंति । तेण समावत्तीए धंतं । चोरा कुढो आगओत्ति गावीओच्छडड्डेत्तु गया। तेण पभाए दटुं नीयाओ घरं । चिंतेइ अ धंतप्पभावेण मे पत्ताओ । अभिक्खं धमामि । अन्ना वि पाविस्सं । एवं छेत्तं गावीओ य रक्खंतो अच्छति । अन्नया तेण चेव अंतेण ते चोरा गावीओ हरंति । तेण य सिंगयं धंतं । चोरेहिं आणखेऊण हतो । गावीओ य नीयाओ। तम्हा काले चेव धमियव्वं । इदाणिं बितिओ धमओ भन्नति । एगो राया दंडयत्ताह चलिओ। एकेण य संखधमेण समावत्तीएतंमि काले संखो पूरितो।तुट्ठो राया। धक्के पूरितोत्ति वाहित्तो संखपूरओ। सयसहस्सं से दिन्नं । सो तेणं चेव हेवाएणं धम्मतो अच्छति । अन्नया राया विरेयणपीडितो वच्चगिहमतीति तेण य संखो दिणो । परवलकोट्टं च वट्टति । राया संतत्तो । वेगधारणं च से जायं । गिलाओ संवुत्तो । तओ उट्टिएण रन्ना सव्वस्सहरणो कओ । जम्हा एते दोसो अकालकारीण तम्हा काले चेव पढियव्वं नाकाले। “अहवाइमो दिलुतो' ।अतिसिरिमिच्छंती पच्छद्धं आयरिओभणइ-“हेचोदग अकाले तुमं पढ़ते" अतिसिरिमिच्छंतो य विनासं पाविहिति । कहं-- ॥८॥ “सिरीए मतिमं तुस्से अतिसिरं नाइपत्थए। अतिसिरिमिच्छंतीए, थेरीइ विनासिओ अप्पा ॥" एगाए छाणहारिग-थेरीए वाणमंतरमाराहियं अच्छणं करेंतीए । अन्नया छगणाणि पल्लत्थयंतीए रयणाणि जायाणि । इस्सरी भूया । चाउस्सालं घरं कारियं । अनेगधणरयणासयणासण-भरियं । सइज्झियथेरी यतं पेक्खति । पुच्छति य कुओ एयं दविणं ति।ताए यजहाभूयं कहियं । ताए वि उवेवण-धुवमादीहिं आराहितो वाणमंतरो । भणति य-बूहि वरं । तया कलवितं-जंतीएतं मम दुगुणंभवउ । तंचतीए सव्वं दुगुणं जायं। ततो तुट्ठा अच्छति।ताए पुरिमथेरीए तं सव्वं सुयं । ताए य अमरिसपुण्णाए चिंतियं मम चाउस्सालं फिट्टउ, तणकुडिया भवउ । बितियाए दो तिणकुडियाओ जायओ । पुणो तीए चिंतियं-मम एक्कं अच्छिए फुल्लयं भवउ ।इयरीए दोवि फुल्लाई । एवं हत्थो पायो एवं सडिआ विनासमुवगता । एसोअसंतोसदोसो तम्हा अइरित्ते काले सज्झाओ न कायव्यो ।। मा एवं विराहणा भविस्सति त्ति भणिओ कालायारो । इयाणिं विनए त्ति दारं[भा. १३] नीयासणंजलीपग्गहादिविनयो तहिं तु हरिएसो। भत्तीओ होति सेवा, बहुमाणो भावपडिबंधो॥ चू.नीयं निम्नं आसियते जम्हि तमासणं नीयं आसणं नीयासणं । गुरूण नीचतरं उववसति । तं च पीढगादि आसणं भवति । दोत्रि हत्था मउल-कमल-संठिया अंजली भन्नति । पगरिसेण गहो पग्गहो । सो य नीयासणस्स वा अंजलिपग्गहो वा । अहवा निसेञ्जदंडगादीण वा पग्गहोभवति।आदि-सद्दगहणेण-"निद्दा-विगहापरिवज्जिएहिं-" गाहा। एवंपढंतस्ससुणेतस्स वा विनओ भवति । इहरहा अविणओ। अविणीए य पच्छित्तं । तंच इम-सुत्ते मासलह, अत्थे मासगुरु । अहवा सुत्ते ङ्क अत्थे का । तम्हा विणएण अधीयव्वं । विणओववेयस्स इहपरलोगे व विजाओ फलं पयच्छंति । तहिं तु अत्थे विणओवचारित्ते ढियस्स जहा विज्जाओ फलं पयच्छंति Page #16 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १३] १३ तहा दिट्ठतो भण्णति हरिएसो । :- 'रायगिहं' नयरं । 'सेणिओ' राया । सो य भजाए भण्णति- एगखंभं मे पासायं करेहि । तेण वड्ढइणो आणत्ता । गया कट्ठछिंदा । सलक्खणो महादुमो दिट्ठो । धूवो दिन्नो । इमं च तेहिं भणियं - जेण एस परिग्गहिओ भूतादिणा सो दरिसावं देउ, जाव न छिंदामो । एवं भणिऊण गता तद्दिणं । जेण य सो परिग्गहितो वाणमंतरेण तेण अभयस्स रातो दरिसाओ दिन्नो । इमं च तेण भणियं - अहं एगखंभं पासायं करेमि, स्ववोउय- पुप्फफलोववेएण वनसंडेण सपायार - परिक्खेवंच, 'नवरं' मा मज्झ णिलओ चिरट्ठिओ रुक्खो छिज्जउ । 'अभयेण' डिस्सुयं । कओ य सो तेण । आरक्खियपुरिसेहि य अहोरायं रक्खिज्जइ । अन्नया एक्कीए मायंगीए अकाले अंबsोहलो । भत्तारं भणइ - आनेहि । सो भणति - अकालो अंबगाणं । तीए पलवियं जतो जाणसि ततो आनेहि । सो गओ रायारामं । तस्स य दो विज्जातो अत्थि । ओनामणी १ उनामणी य २ । ओणामित्ता गहियाणि पचत्तगाणि । उण्नामणीए - उण्णामिआ साहा । दिट्ठो य रनो अंबग्गहणपरित्थडो, चिंतियं च जस्स एस सत्ती सो अंतेउरं पि धरिसेहित्ति । अभयं भगति -सत्त रत्तस्स अब्भंतरे जति न चोरं लभसि ततो ते जीवियं नत्थि । गवेसेति । अभओ पेच्छइ य एगत्थ लोगं मिलितं । न ताव गोजो आगच्छति । तत्थ आगंतु अभओ भणति जाव गोज्जो आढवेइ गेयं ताव अक्खाणयं सुणेह । । 1 मिरि-सेकुले ढकुमारी रूववती । सा य एत्थ आरामे चोरियाए कुसुमाई गेण्हइ । ताणि य घेत्तुं कामदेवं अच्चेति । सा य अन्नया आरामिएण गहिया । असुभभावो य सो कढिउमारद्धो । साभणति मा मे विनासेहि । तव विभगिणी भागिणीज्जा वा अत्थि । सो-भणति किमेतेण, एक्कहा मुयामि, जया परिणीया तया जति पढमं मम समीवमागमिस्ससि तो ते मुयामि । तीए पडिस्सुयं विसज्जिया । परिणीया य । वासघरं पविट्ठा। भत्तारस्स सब्भावं कहियं । तेण विसज्जिया आरामं जाति । अंतरा चोरेहिं गहिया । सब्भावे कहिए तेहिं मुक्का पुणो गच्छति । अंतरा रक्खसो आहारत्थी छण्हमासामंणीति । तेण य गहिता । सब्भावे सिट्ठे मुक्का । गया आरामियस्स पासं । दिट्ठा, कतो सि । भणति । सो समयो। कहं मुक्का भत्तारेण ? सव्वं कहेति । अहो सच्चपइण्णा एसत्ति मुक्का कहमहं दुहामि । मुक्का य। पडिइंती सव्वेहिं वि मुक्का । भत्तारसगासमक्खत्ता गया । अभओ पुच्छति - एत्थ केण दुक्करं कयं । जे तत्थ इस्सालू ते भांति-भत्तारेण । छुहालू-रक्खसेणं । पारदारिया - मालिएणं । 'हरिएसो' भणति-चोरेहिं । 'अभयेण' गहितो । एस चोरोत्ति रन्नो उवणीओ । पुच्छीओ सब्भावो कहिओ । 'राया भणति - जइ विज्जाओ देसि तो जीवसि' । तेण पडिस्सुयं - देमित्ति | आसणत्थो पढियो वाहेति, न वहइ । 'अभओ' पुच्छिओ- किं न वहति । 'अभओ' भणति - अविनय गहिया, एस हरिकेसो भूमित्थो तुमं सीहासणत्थो । तओ तस्स अणं असणं दिन्नं । राया णीततरो ठितो । सिद्धा । एवं नाणं पि विणय-हियं फलं देति । अविणय - हियं णदेति । तम्हा विणएण गहियव्वं । विनएत्ति दारं गयं । इयाणि बहुमाणे त्ति दारं । बहुहा माणणं बहुमाणो । सो य बहुमाणो नाणाइसंजुत्ते कायव् । सो दुविहो भवति भत्ती बहुमाणं च । को भत्तीबहुमाणाणं विसेसो । भन्नति गाहापच्छद्धं । अब्भुट्ठाणं डंडग्गह-पाय-पुंच्छणासणप्पदाणग्गहणादीहिं सेवा जा सा Page #17 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१ भत्ती भवति । नाण- दंसण - चरित -तव-भावणादिगुणरजियस्स जो रसो पीतिपडिबंधो सो बहुमाणो भवति । भण्णति - एत्थ चउभंगो कायव्वो । भत्ती नामेगस्स नो बहुमाणो । तत्थ पढमभंगे वासुदेव-पूत्तो पालगो | बितिय - भंगे सेदुओ संबो वा, ततिय-भंगे गोयमो । उत्थे कविला कालसोकरिआइ । इदाणिं भत्तिबहुमाणाणं अन्नोन्नारोवणं कज्जति ॥ जओ भण्णति १४ [भा. १४] बहुमाने भत्ति भइता, भत्तीए वि मानो अकरणे लहुया । गिरीनिज्झरसिवमरुओ, भत्तीए पुलिंदओ माने ॥ चू. जत्थ बहुमाणो तत्थ भत्ती भवे न वा । भत्तीए बहुमाणो भतिओ, बहुकारलोवं काऊण भन्नति मानो । भत्ति बहुमानं वा न करेति चउलहया । अहवा भत्ति न करेति ङ्क । बहुमाणं न करेति ङ्का । आणाइणो य दोसा भवंति । भत्तिबहुमाणविसेसणत्थं उदाहरणं भन्नति :- गोरगरि नाम पव्वतो । तस्स-निज्झरे सिवो । तं च एगो बंभणो पुलिंदओ य अच्चेति । बंभणो उवलेवणादि काउं ण्हवणच्चणं करेति । पुलिंदो पुण उवचारवज्जियं गल्लोलपाणिएणं ण्हवेति । तं च सिवो संभासिउणं पडिच्छइ आलावं च करेइ । अन्नया बंभणेण आलावसद्दो सुओ। पडियरिऊण जहाभूतं नातं । उवालद्धो य सो सिवो “तुमं एरिसो चेव पाण सिवो" तेण सिद्धं “एस मे भावओ अनुरत्तो" । अन्नया अच्छि उक्खनिउण अच्छइ सिवो । बंभणो आगओ, रडिओ, उवसंतो । पुलिंदो आगओ । अच्छिं नत्थि त्ति अप्पणो अच्छी भल्लीए उक्खणिऊण सिवगस्स लाएति । बंभणो पतीतो । तस्स बंभणस्स भत्ती, पुलिंदस्स बहुमाणो । एवं नाणमंतेसु, भत्ती बहुमाणो कायव्वो । बहुमाणे त्ति दारं गयं ॥ इयाणि उवहाणे त्ति दारं तं दव्वे भावे य । दव्वे उवहाणमादि । भावे इमं । [भा. १५] दोग्गइ पडणुपधरणा, उवधाणं जत्थ जत्थ जं सुत्ते । आगाढमनागाढे, गुरुलहु आणादि - सगडपिता ।। चू. दुट्ठा गती, दुग्गा वा गती दुग्गती। दुक्खं वा जंसि विज्जति गतीए एसा गई दुग्गती । विषमेत्यर्थः । कुत्सिता वा गतिर्दुर्गति । अणभिलसियत्थे दुसद्दो जहा दुब्भगो । साय नरगगती तिरियगती वा । पतनं पातः । तीए दुग्गतीए पतंतमप्पाणं जेण घरेति तं उवहाणं भन्नति । तं च जत्थ जत्थ ति एस सुतवीप्सा, जत्थ उद्देसगे, जत्थ अज्झयणे, जत्थ सुयखंधे, जत्थ अंगे, कालुकालिय अंगानंगेसु नेया । जमिति जं उवहाणं निव्वीतितादि तं तत्थ तथ सुते श्रुते] कायव्वमिति वक्कसेसं भवति । आगाढानागाढेत्ति जं च उद्देसगादी सुतं भणियं तं सव्वं समासओ दुविहं भण्णति-आगाढं अनागाढं वा । तं च आगाढसयं भगवतिमाइ अनागाढं आयारमाति । आगाढे आगाढं उवहाणं कायव्वं । अनागाढे अनागाढं । जो पुण विवच्चास करेत्ति तस्स पच्छित्तं भवति । आगाढे ङ्का । अनागाढे ङ्क । आणाणवत्थ - मिच्छत्त-विराहणा य भवंति । एत्थ दितो असगडपिया । का सा असगडा ? तीसे उप्पत्ती भण्णति- गंगातीरे एगो आयरिओ वायणापरिस्संतो सज्झाये वि असज्झायं घोसेति एवं नाणंतरायं काऊण देवलोगं गओ । तओ चुओ आभीरकुले पच्चायाओ भोगे भुंजति । घूया य से जाया । अतीव रूववती । ते य पच्चतिया गोयारियाए हिंडति । तस्स य सगडं पुरतो वच्चति । साय य से धूया सगडस्स तुंडे Page #18 -------------------------------------------------------------------------- ________________ १५ पीठिका - [भा. १५] ठिता । तीसे य दरिसणत्थं तरुणेहिं सगडा पि उप्पहेण पेरियाणि । भग्गाणि य । तो से दारियाए लोगेण नामं कतं असगडा। असगडाए पिआ, असगडपिआ । तस्स तं चेव वेरग्गं जातं । दारियं दाउं पव्वइतो । पढिओ जाव चाउरंगिजं । असंखए उद्दिढे तन्नानावरणं उदिन्नं । पढंतस्स न ठाति । छट्वेण अणुण्णवइत्ति भणिए-एयस्स को जोगो । आयरिया भणंति-जाव न ठाति ताव आयंबिलं । तहा पढति । बारस वित्ता । बारसहि वरिसेहिं आयंबिलं करेतेणं पढिया । तं च से नाणावरणं खीणं । एवं सम्मं आगाढजोगो अनागाढजोगो वा अणुपालेयव्यो त्ति । उवहाणे त्ति दारं गयं ॥ इयाणिं अनिण्हवणे त्ति दारं-अनिण्हवणंअनवलावो, तप्पडिवक्खो अवलावो, जतो भण्णति[भा. १६] निण्हवणं अवलावो, कस्स सगासे अधितं अन्न चउगुरुगा। हावितछुरघरए, दाण तिडंगे निवे हिमवं ॥ चू. कोवि साहू विसुद्धक्खरपदबिंदुमत्तादिए पढंतो परवेंतो य अन्नेण साहुणा पुच्छिओ कस्स सगासे अहीयं । तगार-हिगाराणं संधिप्पओगेण अगारोलब्मति; ततो अहीतं भवति । तेण य जस्स सगासे सिक्खियं सो य न सुद्धतक्कसद्दसिद्धतेसु पवीणो जच्चादिसु वा हीनतरो। अतो तेण लज्जति । 'अन्नत्ति' अन्नं जुगप्पहणं कहयति । तगार-नगाराणं संघिप्पओगा अगारो लब्भति, तेण अन्नमिति भवति । एवं निण्हवणं भवति । इमंच से पिच्छत्तं ङ्क। अहव सुत्ते ।ङ्क अत्थे । ङ्का । वायणायरियं निण्हवेंतस्स इहपरलोए य नत्थिकल्लाणं । एगस्सण्हावियस्स छुरघरयं विजाए आगासे चिट्ठति।तंच परिव्वायगो बहूहिं उवासणेहिं लद्धविजंगंतुंतिदंडेण आगासगतेन लोए पूइज्जइ । रन्नापुच्छिओभगवं किं विजातिसतोतवाइसतो वा। सो भणति-विजातिसओ।कओ आगामिओत्ति-“हिमवंते महरिसिसगासाओत्ति" तिदंडं खडखडेंतं पडितं । एवं जो वि अप्पगासो आयरिओसो वि न निण्हवेयव्यो । अनिण्हवणे त्ति दारं गयं ।। इदाणिं वंजणेत्ति दारं-व्यंजयतीति व्यंजनं ।तंच अक्खरं।अक्खरेहिंसुत्तं निष्फज्जतित्ति काउं सुत्तं वंजणं । तमण्णहा करेंति। कहं ? [भा. १७] सक्यमत्ताबिंदू, अन्नभिधाणेण वा वितं अत्थं । वंजेति जेण अत्थं, वंजणमिति भण्नते सुत्तं ।। चू. पाइतं सुत्तं सक्कएति, जहा-धर्मो मंगलमुत्कृष्टं । अभूतं वा मत्तं देति फेडेति वा, जहासव्वं सावजं जोगं पच्चक्खामि एवं वत्तब्वे-सव्वे सावज्जे पंच वि साणुस्सारा नगारा वत्तव्वा, सो पुण नमो अरहंताण भणति । अभिधीयते तेण-तमभिहाणं, जहा-घडो पडो वा । अन्नं अभिहाणं अन्नभिहाणं । ततो तेण अन्नेणं अभिहाणेण 'तमिति' तं चेव अत्थं अभिलवति, जहा-पुण्णं कल्लाणमुक्कोसं, दयासंवरनिजरा । अविसद्दो विकप्पत्थे पयत्थ-संभावमे वा । किं पुण पदत्थं संभावयति, सक्खरपएहिं वा हीनातिरित्तं करेति, अन्नहा वा सुत्तं करेति, एवं पयत्थं संभावेति-सुत्तं कम्हावंजणंभन्नति? उच्यते-वंजतित्ति व्यक्तंकरोति, जहोदणरसोवंजणसंयोगा व्यक्तो भवति । एवं सुत्ता अत्थो वत्तो भवति । जेणं ति जम्हा कारणा वंजिज्जतित्ति अत्थो । एवं वंजणसामत्थातो, वंजणमिति वुच्चते सुत्तं, निगमनवयणं । तं वंजणं सक्कयवयणादिभिकप्पयंतस्स पच्छित्तं भवति॥ Page #19 -------------------------------------------------------------------------- ________________ १६ [ भा. १८] [भा. १९] निशीथ-छेदसूत्रम् -१ लहुगो वंजणभेदे, आणादी अत्थभेअ चरणे य । चरणस्स य भेदेणं, अमोक्ख दिक्खा य अफला उ ।। चू. सक्कयत्ताबिंदू अक्खरपयभेएसु वट्टमाणस्स मासलहु । अन्नं सुत्तं करेति चउलहुं । आणाअणवत्थमिच्छत्तविराहणा य भवंति । एवं सुत्तभेओ । सुत्तभेया अत्थभेओ । अत्थभेया चरणभेओ । चरणभेया अमोक्खो | मोक्खाभावा दिक्खादयो किरियाभेदा अफला भवंति । तम्हा वंजणभेदो न कायव्वो । वंजणेत्ति दारं गयां ॥ इदानं अत्थे त्ति दारं वंजणमभिंदमाणो, अवंतिमादण्न अत्थे गुरुगो उ । जो अन्नो अणुवादी, नामादिविराघणा नवरिं ।। चू. वंजणं सुत्तं । अन्नहा करमं भेदो । न भिंदभाणो अभिदमाणो अविणासंतोत्ति भणितं होति । तेसु चेव वंजमेसु अन्नं अत्थं विकप्पयति, कहं ? जहा अवंतिमादण्णेति, “अवंती या वंती लोगंसि समणाय माहणाय विप्परामुतित्ति," अवंती नाम जणवओ, केयत्ति रज्जु, वंती नाम पडिया कूवे, लोयंसि नाया जहा कूवे केया पडिता, ततो धावंति समणा - भिक्खुगाइ, माहणा-धिज्जाइया, ते समण-माहणा कूवे ओयरिडं पाणियमज्झे विविहं परामुसंति । आदिसद्दातो अन्नं पि सुत्तं एवं कप्पति अन्नंति अन्नहा अत्थं कप्पयति । एवं अत्थे अन्नहा कप्पिए सोही अत्थ गुरुगो उ । अत्थस्स अन्नाणि वंजणाणि करेंतस्स मासगुरु, अह अन्नं अत्थं करेति तो चउगुरुगा । अन्नोति भणितातो अभणितो अन्नो । सो य अनिदिट्ठसरूवो । अणणुपातित्ति अनुपततीत्यनुपाती घडमानो युज्यमान इत्यर्थः । न अनुपाती अननुपाती अघटमान इत्यर्थः । तमघडमाणमत्थं सुत्ते जोजयंतो, नाणातिविराहणत्ति नाणं आदि जेसिं ताणिमाणि नाणादीणि, आदि सद्दातो दंसणचरित्ता, ते य विराहेत्ति । विराहणा खंडणा भंजणा य एगट्ठा। नवरिं ति इहपरलोगगुणपावणवुदासत्यं णवरि सद्दो पउत्तो, विराहणा एव केवलेत्यर्थः । अत्थे त्ति दारं गयं । इदाणिं तदुभए त्ति दारं[भा. २० ] दुमपुप्फिपढमसुत्तं - अहागडरीयंति रन्नो भत्तं च । उभयण्णकरणेणं-मीसगपच्छित्तुभयदोसा ॥ चू. दोसु माओ दुमो पुष्प विकसणे । दुमस्स पुष्कं दुमपुष्कं । तेण दुमपुप्फेण जत्थ उवमा कीरइ तमज्झयणं दुमपुप्फिया, आदाणपयेणंच से नामं धम्मो मंगलं । तत्थ पढमसुत्तं पढम-सिलोगो तत्थ उभयभेदो दरिसिज्जति । “धम्मो मंगलमुक्कठ्ठे ” एवं सिलोगो पढियव्वो, सो पुण एवं पढति“धम्मो मंगलमुक्कठ्ठो, अहिंसा डुंगरमस्तके । देवावि तस्स नासंति, जस्स धमे सदा मसी ॥" अहागडयंति त्ति अहाकडेसु रीयंति त्ति । एत्थ सिलोगो पढियव्वो । अत्य उभयभेदो दरिसिजति । "अहाकडेहिं रंधंति, कट्ठेहिं रहकारिया । लोहारसमावुट्ठा, जे भवंति अनीसरा ।” रन्नो भत्तं ति । तत्थ उभयभेदो दरिसिज्जति- “रयभत्ते सिणाणे य" सिलोगो कंठो । Page #20 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २० ] " रन्नो भत्तं सिणो जत्थ, गद्दहो तत्थ खज्जति । सणज्झति गिही जत्थ, राया पिंडं किमज्झती-किमच्छती ।" उभयं सुत्तत्थं । तमन्ना कुणति । सुत्तमन्नहा पढति, अत्थमन्नहा वक्खाणेति । एवमन्नहा सुत्तत्थे कप्पयंतस्स मीसगपच्छित्तं । मीसं नाम वंजणभेदे अत्थभेदे य जे पच्छित्ता भणिता ते दोवीह दट्ठव्वा । ङ्क । ङ्का ।। उभयदोसा य व्यंजनभेदादर्थभेदः, अर्थभेदाच्च चरणभेदः, इह तु चरणभेद एव द्रष्टव्यः, यतः श्रुतार्थप्रधानं चरणं तम्हा उभयभेदो चरणभेदो दट्ठव्वो ॥ इदाणिं कालानायारादिसु जेऽभिहिया पच्छित्ता ते केइ मतविसेसिया जह भवति न भवति यतहा भन्नति । [भा. २१] सुत्तमि एते लहुगा, पच्छित्ता अत्थे गुरुगा केसिंचि । तं पुण जति जम्हा, दोह वि लहुआ अणज्झाए । १७ चू. जे एते पच्छित्ता भणिता ते सुत्ते लहु अत्थे गुरुगा । केति मतेणेवं भन्नति । आयरिओ भणति - तदिदं केति मतं न युज्जते, न घडए, नोववत्तिं पडिच्छति । सीसो भणति । कम्हा ? आयरिओ भणति - जम्हा दोण्ह वि लहुगा अणज्झाए। अणज्झाए त्ति अकाले असज्झातिते वा सुत्तत्थाई करेंताणं सामण्णेण लहुगा भणिता, तम्हा न घडति । जे पुण केइ आयरिया लहुगुरु विसेसं इच्छंति ते इमेण कारणेण भांति[भा. २२] “अत्थधरो तु पमाणं, तित्थगरमुहुग्गतो तु सो जम्हा । पुव्वं च होति अत्थो, अत्थे गुरु जेसि तेसेवं ।।" चू. सुत्तघरे नामेगे नो अत्थघरे, एवं चउभंगो कायव्वो । कलिदावराण भगाण सुत्तत्थप्पत्तेगठियाण गुरुलाघवं चिंतिज्जति । कुल - गण - संघसमितीसु समायारीपरूवणेसु य सुत्तघराओ अत्थघरो पमाणं भवति । तहा - गणाणुण्णाकेल गुरु ततिय भंगिल्लाऽसति बितियभंगे अत्थघरे गणाणुण्न करेति न सुत्तघरे। एवं अत्थघरो गुरुतरो पमाणंच । किं च तित्थगर - मुहग्गतो सो त्यो जम्हा । सुत्तं पुण गणहरमुहुग्गतं । " अत्थं भासति अरहा" - गाहा - तम्हा गुरुतरो अत्थो । किं च पुव्वं च होति अत्थो पच्छा सुत्तं भवति । भणियं च “अरहा अत्थं भासति, तमेव सुत्तीकरेंति गणधारी । अत्थेण विना सुत्तं, अनिस्सियं केरिसं होति ? ॥" जेसित्ति जेसि आयरिआणं ते सेवंति-ज- गारुदिट्ठाणं त--गारेणं ति निद्देसो कीरति, स- गारा एगारो पिहो कज्जति, एवं ततो भवति, एवं सद्देण य एवं कारणाणि धोसेंति-भांति “अत्थे गुरूणो सुत्ते लहुआ पच्छित्ता ।" इति भणितो अट्ठविहो नाणायारो ॥ इदाणिं दंसणायारो भण्णति- दंसणस्स य आयारो दंसणायारो, सो य अट्ठविहो[भा. २३] निस्संकिय निक्कंखिय, निव्वितिगिच्छा अमूढदिट्ठिय । [भा. २४] उववूह - थिरीकरणे, वच्छल्ल - पभावणे अट्ठ ॥ संसयकरणं संका, कंखा अन्नोणदंसणग्गाहो। संतंमि वि वितिगिच्छा, सिज्झेज्ज न मे अयं अट्ठो ॥ चू. संसयणं संसयः । करणं क्रिया । संसयस्य करणं संसयकरणं । सिस्साह - जमिदं 15 2 Page #21 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१ संसयकरणं किमिदं विन्नाणत्थंतरभूतं उताणत्थंतरमिति । गुरुराह-न इदमत्थंतरभूतं घडस्स दंडादयो जहा इदं तु अनत्थंतरं, अंगुलिए य वक्रकरणवत् । जदिदं संसयकरणं, सा एव संका, संकणं संका, चिन्ता संकेत्यर्थः । सा दुविहा देसे सव्वे य देसे जहा- तुल्ले जीवत्ते कहमेगे भव्वा एगे श्रभव्वा, अहवेगेण परमाणुणा एगे आगासपदेसे पुण्णे अन्नो वि परमाणू तत्थेवागासपदेसे अवगाहति न य परमाणू परमाणुतो सुहुमतरो भवति, न य आयपमामे अन्नावगाहं पयच्छति, कहमेयं ति ? एवमादि देसे संका । सव्वसंकत्ति सव्वं दुवालसंगं गणिपिडगं पायगभासानिबद्धं माणु एतन कुसलकप्पियं होज्जा । १८ संकिणो असंकिणो य दोसगुणदीवणत्थं उदाहरणं-जहा ते पेयापाया-दारगा- एगस्स गिहवतिणो पसवियपुत्ता भज्जा मता । तेण य अन्ना घरिणी कता । तीए वि पुत्तो जाओ । तो दोवि लेहसालाए पढंति । भोयणकाले आगताण दोण्ह वि गिहंतो णिविठ्ठाण मासकणफोडिया पेया दिन्ना । तत्थ मुयमातिओ चिंतेइ - "मच्छित्ता इमा" । ससंकिओ पियति । तस्स संकाए वग्गुलियावाही जातो, तोय | बितिओ चिंतेति - "न ममं माता मच्छियाओ देति" । निस्संकितो पिवति, जीवितोय । तम्हा संका न कायव्वा, निस्संकितेण भवियव्वं । संके ति दारं गतं । इदाणिं कंखे त्ति दारं । कंखा अन्नोन्नदंसणग्गाहो त्ति बतितो पादो गाहाए। कंखणं कंखा अभिलाष इत्यर्थः । कंखा अभिलासो, अन्नं च अन्नं च अन्नोन्नं-नाणप्पगारेसु त्ति भणियं होइ, दिट्ठी दरिसणंमतमित्यर्थः, तेसु नाणप्पगारेसु दरिसणेसु गाहोग्गहणं ग्राह गृहीतिरित्यर्थः एरिसा कंखा । सा यदुविहा- देसे य सव्वे य । देसे जहा - किंचि एगं कुतित्थियमतं कंखति, जहा - " एत्थ वि अहिंसा भणिता मोक्खो य, अत्थि सुकयदुक्कयाणं कम्माण फलवित्तिवेसेसो दिठ्ठो" एवमादि देसे । सव्वकंखा भन्नति । सव्वाणि सक्काजीविग - कविल - बोडितोलूग - वेद - तावसादिमताणि गेहति । सव्वेसु तेसु जहाभिहितकारणेसु रुई उप्पायंतो सव्वकंखी भवति अकंखिणो कंखिणो य गुणदोसदरिसणत्थं भन्नति उदाहरणं । राजा अस्सेण अवहरितो । कुमारोमच्यो य अडविं पविट्ठा । छुहा परज्झा वनफलाणि खायंति । पडिणियत्ताणं राया चिंतेति लडुग-पूडलगमादीणि सव्वाणि भक्खेमि त्ति आगया दो वि जणा । रायेण सूयारा भणिता । जं लोए पवरं ति तं सव्वं रंधेह त्ति । तेहिं रद्धं उवठवियं रन्नो । सो राया पेच्छणगदितं कप्पेति कप्पडिया बलिएहिं घाडिज्जंति एवं मिट्ठस्स ओगासो होहिति त्ति काउं कठो मंडकोंडगादीणि खतिताणि । तेहिं सूलेण मतो। अमच्चेण पुण वमण-विरेयणाणि कताणि । सो आभागी भोगाणं जाओ । इयरो यमओ । तम्हा कंखा न कायव्वा । कंखेत्ति दारं गतं । इदाणिं वितिगिच्छेत्ति दारं । “संतंमि वि वितिगिच्छ ” गाहा-पच्छद्ध। संतंमि विजमाणंमि, अवि पयत्थ संभावणे, किं संभावयति ? "पच्चक्खे वि ताव अत्थे वितिगिच्छं करेति किमु परोक्खे” एतं संभावयति । वितिगिंच्छा नाम मतिविप्लुति । जहा थाणुरयं पुरिसोऽयमिति । सिज्झेज तिजहाऽऽभिलसितफलपावणं सिद्धी । नगारेण संदेहं जणयति । मे इति आत्मनिर्देशः । अयमिति ममाभिप्रेतः । अर्थः अर्ध्यते इत्यर्थः । एस पयत्थो भणिओ । उदाहरणसहिओ समुदायत्थो भन्नति । सा वितिगिच्छा दुविहादेसे सव्वे । तत्थ देसे - " अह्मे मोय - सेय-म‍ - मल- जल्ल-पंकदिद्धगत्ता अच्छामो, अब्भंगुव्वट्टणादि न किंचि वि करेमो, न नज्जति Page #22 -------------------------------------------------------------------------- ________________ पीठिका- [भा. २४] किंफलं भविस्सतिनवा" एमातिदेसे।सव्वे- "बंभचरण-केसुप्पाडण-जल्लधरण-भूमिसयणपरिसहोवसग्ग-विसहणाणि य एवमाईणि बहूणि करेमो, न नजइ-किमेतेसिं फलं होज वा न वा" एवं वितिगिच्छतिजे आदिजुगपुरिसा ते संघयण-धिति बलजुत्ता जहाभिहितं मोक्खमग्गं आचरंता जहाभिलसियमत्थं साहेति, अम्हे पुण संघयणादिविहूणा फलं विलहिज्जामो न वा न नजति । अहवा सव्वं साहूणं लटुं दि8 जति नवरं जीवाकुलो लोगो न दिट्ठो हुँतो तो सुंदरं होतं, देसवितिगिच्छा एसा । सव्ववितिगिच्छा जइ सव्वण्णूहिं तिकालदरिसीहिं सव्वं सुकरं दिटुं होतं तो णं अम्हारिसा कापुरिसा सुहं करेंता, एवं सुंदरं होतं। निवितिगिच्छि-विचिगिंच्छिणो पसाहणत्थं उदाहरणं भण्णति- एगो सावगो "नंदीसरवरदीवं" गतो।दिव्वोय से गंधो जाओ दिव्वसंघसेणं । अन्नेण मित्तसावएणपुच्छितो कहणं? विजाए दाणं । साहणं मसाणे । पितायं सिक्कगं हेट्ठा इंगाला, खायरो य सूलो, अट्ठसयं वारे परिजवित्ता पादो छिज्जए, एवं बितिए ततिए छित्तेआगासेण वच्चति । तेण सा विज्जा गहिता कालचउद्दसिरत्तिं साहेति मसाणे । सव्वं उवचारं काउंन अज्झवसति । चोरोय नगरारक्खेण परब्भसमाणो तत्थेव अतिगतो । ते वेढिऊण ठिता, पभाए धेप्पिहिति । सो य चोरो भमंतो तं विजासाहगं पेच्छति । तेण पुच्छितो भणति विजं सोहेमि त्ति । केण दिन्ना, सावगेण । चोरेण भणियं-इमं दव्वं गिण्हाहि विजं देहि । सो सड्डो वितिगिच्छति सिज्झिज्जा न वत्ति । तेण दिन्ना। चोरेण चिंतियं सममोवासओ कीडियाए विपावणेच्छति, संचमेयं । सो साहेउमारब्धो, सिद्धा। इयरो सड्ढो गहितो । तेणआगासगएणं लोगो भिसितो । ताहे सो सट्टो मुक्को । सड्डा जाया । एवं निव्वितिगिच्छेण होतियव्वं ॥ अहवा[भा. २५] विदु कुच्छत्ति व भणति, सा पुण आहारमोयमसिणाई। तीसु वि देसे गुरुगा, मूलं पुण सव्वहिं होति ॥ चू.विदु-साहू, कुच्छति-गरहति निंदतीत्यर्थः।वइति बितिय विकप्पदरिसणेभण्णइत्ति भणियं होति । सा इति सा विदुगुच्छा । पुण सद्दो विसेसणत्थे दह्रव्यो। पुव्वाभिहितवितिगच्छतो इमं विदुगुच्छं विसेसयति । सा पुण विदुगुच्छा इमेसु संभवति ।आहारे त्ति वल्लिकरेसुआहारेति, अहवा मंडली विहाणेण भुंजमाणा पाणा इव सव्वे एकलाला असुइणो एते । मोए त्ति काइयं वोसिरिउं दवं न गेण्हंति समाहीसु वा वोसिरिउं तारिसेसु चेव लंबणेसुं भायणाणि छिवंति । मसिणाणेत्तिअण्हाणाय एतेंपस्सेयउल्लिय-मलज्झरंतगत्ता सयाकालमेव चिट्ठति आदि सद्दातो सोवीरग-गहणं तेण व मिल्लेवणं मोयपडिमापडिवत्ती य एते वेपंति । जहा केण कया विदुगुच्छा तत्थुदाहरणं- सड्डो पञ्चंते वसति । तस्स धूया विवाहे किह वि साहुणो आगता । सा पिउणा भणिया पुत्ति पडिलाहेहि । सा मंडिय-पसाहिता पडिलाहेति । साहूणं जल्लगंधो तीए अग्घाओ। सा हियएण चिंतेति-अहो! अणवज्जो धम्मो भगवता देसिओ, जइजलेण फासुएणण्हाएजा को दोसी होज्जा । सा तस्स ठाणस्स अनालोइय-पडिक्कंता देवलोगगमणं ।चुता ‘मगहारायगिहेगणिया धूया जाया । गब्भगता चेव अरति जणेति । गब्भसाडणेहि वि न पडति । जाता समाणी उज्झिया । सा गंधेण तं वनं वासेति । ‘सेणिओ' य तेण ओगासेण-निगच्छति सामि वंदिउं । सो खंधावारोतीए गंधंन सहते। उम्मग्गेणयपयाओ। रन्ना पुच्छियं किमेयं । तेहिं कहियंदारियाए Page #23 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१गंधो । गंतूणं दिट्ठा । भणति एसेव ममं पढम पुच्छा । भगवं पुव्वभवं कहेति । भणति एस कहिं पच्चणुभविस्सतिसामी भणति-एतिएतं वेइतंइदाणिं, सातवचेव भजा भविस्सति, अग्गमहिसी बारस संवच्छराणि सा कहं जाणियव्वा । जा तुम रममाणस्स पट्ठिए हंसोलीणं काहिति तंजाणिजासि । वंदित्ता गओ सा अवगयगंधा एगाए आहीरीए गहिता, संवड़िया, जोवणत्था जाया। कोमुतिचारं माताए समं आगता । 'अभओ सेणिओ' य पच्छण्हं कोमुदीचारं पेच्छंति। तीसे दारियाते अंगफासेणं 'सेणिओ' अज्झोववण्णो । नाममुद्दीया य तीसे दसीयाए बंधति । 'अभयस्स' कहेति-नाममुद्दा हरिता, मग्गाहि । तेणं मणुस्सा पेसिता। तेहिं वारा बद्धा ते एकेकं माणुसं नीणंति । सा दारिया दिट्ठा । चोरी गहिता । 'अभओ' चिंतेति-एतदर्थं से दसिआए वेढओ बद्धो । 'अभओ' गओ ‘सेणियस्स' समीवं । भणति, गहिओ चोरो । कहिं सो? मारिओ। ‘सेणिओ' अद्धितिं पगओ। 'अभओ' भणइ-मुक्का । सा पुण मयहरधुया वरेत्ता परिणीया । अन्नया बुक्कण्णएण रमंति । राणिआओ पोत्तं वहावेंति, हत्थं वा डेति । जाहे राया जिचह ताणे न तं वाहेति । इयरीए जीतो पोत्त वेढेत्ता विलग्गा । रन्ना सरियं । मुक्का, भणतिमम विसज्जेह । विसज्जिया, पव्वइया य । एवं विदुगुच्छाए फलं । वितिगिच्छे त्ति दारं गतं । इदाणिं एएसिं पच्छित्तं भन्नति । तीसु वि पच्छद्धं । तीसु वि संका कंखा बितिगिच्छा य एताई तिन्नि । एतासुतीसुविदेसे पत्तेयं पतेत्यंगुरुगा।मूलमितिसव्वच्छेदो।पुण सद्दोसव्वसंकातिविसेसावधारणे दहव्यो । सव्वहिं ति सव्वसंकाए सव्वकंखाए सव्ववितिगिच्छाए य । होतिभवतीत्यर्थः । किं तत् मूलमिति अनुकरिसणवकं दट्ठव्वं । इदानिं अमूढदिहित्ति दारं-मुह्यते स्म अस्मिन्निति मूढः । न मूढः अमूढः । अमूढ दिट्ठि याथातथ्यदृष्टिरित्यर्थः । जहा सा भवति तहा भण्णति[भा.२६] नेगविधा इड्डीओ, पूर्व परवादिणं चदणं । जस्स न मुज्झइ दिट्ठी, अमढदिदि तयं बेंति ।। चू. नेगविहत्ति नानाप्पगारा, का ता? इथिओ । इहित्ति इस्सरियं, तं पुण विजामतं तवोमतं वा, तिउव्वणागासगमणविभंगनाणादि एश्वर्यं । पूयत्ति-असन-पान-खातिमसातिम-वत्थ-कंबलाती जस्स वा जंपाउग्गं तेण से पडिलाभं पूया । केसिं सा? परवादिणं ति जइणसासणवइरत्ता पराते यपरिव्वायरत्तपडिमादीपासंडत्था, च सद्दाओ गिहत्था धीचारादि, अहवाच सद्दाओससासणे विजेइमे पासत्था तेसिंपूयासक्कारादि दटुं, च अनुक्करिसणे पायपूरणे वा दट्ठव्यो । दट्टणं ति दृष्ट्वा, जहा तेसिं परवादीणं पूयासक्कारिडिविसेसादी संतिणं तहा अम्हं, माणुएसचेव मोक्खमग्गो विसिद्धृतरोभवेज्जा । अतो भण्णति-जस्स पुरिसस्स, न इति पडिसेहे, मोहो विन्नाण-विवच्चासो, दिट्ठी दरिसणं, स एवं गुणविसिट्ठी अमूढदिट्ठी भन्नति।जस्सेतिपदस्य जगारुद्दिवस्स एगारेण णिद्देसो कीरति तगं ति बेंति ब्रुवंति आचार्चा कथयन्तीत्यर्थः । ___ अमूढदिट्ठी त्ति दारं गयं । इदाणिं उववूहण त्तिदारं- उववूहत्ति वा पसंसत्ति वा सद्धा जणणंत्ति वा सलाघणंति वा एगट्ठा ॥ [भा. २७] खमणे वेयावच्चे, विनयसज्झायमादिसंजुत्तं । जो तं पसंसए एस, होति उववूहणा विनओ। Page #24 -------------------------------------------------------------------------- ________________ २१ पीठिका - [भा.२७] चू. “खमणित्ति' चउत्थं छठें अट्ठमं दसमं दुवालसमं अद्धमासखमणं मास-दुमासतिमास-चउमास-पंचमास-छम्मासा। सव्वं पि इत्तरं, आवकहियंवा। "वेयावच्चेति" आयरियवेयावच्चे दसमए। एसि पुरिसाणं इमेणं वेयावच्चं करेति, असनादिया वत्थाइणा पीढ-फलगसेजा-संयारग-ओसह-भेसज्जेणयविस्सामणेणय। विनओत्ति नाण-विणओ, दंसण-विणओ, चरित्त-विणओ, मण-विणओ, वइ-विणओ, काय-विणओ उवचारिय-विणओ य, एस विणओ सवित्थरो भाणियव्यो जहा दसवेयालिए । सज्झाएत्ति वायणा १ पुच्छणा २ परियट्टणा ३ अनुप्पेहा ४ धम्मकहा ५ यपंचविहो सज्झाओ, आदिसद्दाओ जे अन्ने तवभेया ओमोयरियाइ ते धिप्पंति, तहा खमादओ य गुणा । जुत्तं त्ति एतेहिं जहाभिहिएहिं गुणेहिं उववेओ जुत्तो भन्नति जोइति अनिदिट्ठसरूवोसाहूधेप्पइ ।तंसद्देण खमणादिगुणोववेयस्स गहणं पसंसतेश्लाघयतीत्यर्थः एस त्ति पसंसाए णिद्देसो । होइ भवति, किं ? उववूहणा विणओ, णिद्देसवयणं, विनयणं विणओ-कम्मावणयणद्वारमित्यर्थः । उववूहण त्ति दारंगयं ॥ इदाणिं थिरीकरणत्ति दारं[भा. २८] एतेसुं चिअखमणादिएसु सीदंतचोयणा जा तु । बहुदोसे माणुस्से, मा सीद थिरीकरणमेयं ॥ चू. सीतंतो नाम जो थिरसंघयणो धितिसंपण्णो हट्ठो य न उजमति खमणादिएसु एसा सीयणा ।चोयणाप्रेरणा नियेजनेत्यर्थः । तंपुणचोयणंकरेतिअवायं दंसेउं।जओभण्णति-बहुदोसे माणुस्से। दोसाअवाया तेय-“दंडक ससत्थ-" गाहा।अहवाजर-सास-कास-खयकुट्ठादओ संपओगविप्पओगदोसेहि य जुत्तं । मा इति पडिसेहे । एवं वयण-किरियासहायत्तेण जं संजमे थिरं करेतित्ति थिरीकरणं सेसं कंठं । थिरीकरणे त्ति दारं गयं ॥ इदाणिं वच्छल्ले त्ति दारं[भा. २९] साहम्मिय वच्छल्लं, आहारातीहिं होइ सव्वत्थ । आएसगुरुगिलाणे, तवस्सिबालादि सविसेसं ॥ समाणधम्मो साहमिओ तुल्लधम्मो । सो य साहू साहुणी वा । च सद्दातो खेत्तकालमासज्ज सावगो विधेप्पति । वच्छल्लभावो वच्छल्लं आदरेत्यर्थः । कहं केण वा, कस्स वा, कायव्वं । साहूण साहुणा सव्वथामेणएवं कायव्वं । आहारादिना दब्वेणआहारो आदिजेसिंतानिमानिआहारादीनि, आदि सद्दातोवत्थपत्त-भेसजोसह-पाद-सोयाब्भंगण-विस्सामणादिसु य । एवं ताव सव्वेसिं साहमियाणं वच्छल्लं कायव्वं । इमेसिं तु विसेसओ-आएसो-पाहुणओ, गुरु-सूरी, गिलाणोज्वरादिगहितोतओ विमुक्कोवा, तवस्सी विकिट्ठतवकारी, बालो, आदिसद्दातो बुड्डो सेहो महोदरो यः । सेहो अभिनव-पव्वइतो, महोदरो जो बहुं भुंजति । 'सविसेसं' त्ति एसिं आएसादिआणं जहाभिहिताणं सह विसेसेण सविसेसं सादरं साहिगयरं सातिसयतरमिति॥ जो एवं वच्छल्लंपवयणे न करेति तस्स पच्छित्तं भन्नति । सामण्णेण साहम्मियवच्छल्लं न करेति मासलहु विसेसओ भण्णति[भा. ३०] आयरिए य गिलाणे, गुरूगा लहुगा य खमगपाहुणए। गुरुगो य बाल-बुड्ढे, सेहे य महोदरे लहुओ॥ चू.आयरिय-गिलाणवच्छल्लंन करेति चउगुरुगा पत्तेयं । खमगस्स पाहुणगस्स य वच्छल्लं न करेति चउलहुगा पत्तेयं । बालबुड्डाण पत्तेयं मासगुरुगो । सेह-महोयराणं पत्तेयं मासलहुगो। Page #25 -------------------------------------------------------------------------- ________________ २२ निशीथ-छेदसूत्रम् -१ वच्छल्लेति दारं गतं ॥ इदाणिं पभावणे त्ति दारं- गुरुभणियवयणानंतरमेव चोदग आह-ननु जिणाण पवयणं सभावसिद्धं न इयाणिं सोहिअव्वं । गुरू भणइ[भा.३१] कामं सभावसिद्धं, तुपवयणं दिप्पते सयं चेव । तहवि य जो जेणहिओ, सो तेण पभावते तंतु॥ चू. काम सद्दोऽभिधारियत्थे अनुमयत्थे वा, इह तुअणुमयत्थे दट्ठव्यो । सो भावो सभावो सहजभावः आदित्ये तेजोवंत परकृत इत्यर्थः । तेन स्वभावेन सिद्धं प्रख्यातं प्रथितमित्यर्थः ।तु पूरणे ।प्र इत्ययमुपसर्ग, वुच्चतिजं तं वयणं, पावयणं पवयणं, पहाणं वा वयणंपवयणं पगतंवा वयणं, पसत्थं वा वयणं पवयणं । दिप्पते भासते सोभतेत्ति भणियं भवति । सयमिति अप्पाणेण च सद्दो अत्थाणुकरिसणे । एव सद्दो अवहारणे । तह वियत्तिजइ विय सद्देणावधारियं पवयणं सयं पसिद्धं तहविय पभावणा भन्नति । च सद्दोजहा संभवं योजो । जोगारेण अनिदिह्रो पुरिसो जेणत्ति अनिदिह्रण अतिसतेण । अधिको प्रबलो । जोगारुदिट्ठस्स सोगारो निद्देसे । तेगारो वि जेगारस्स निद्देसे। प्रख्यापयितदितिप्रवचन।।अमूढदिट्ठिउववूह-थिरीकरण-वच्छल्ल-पभावणाणं सरूवा-भणिता । इदाणिं दिटुंता भण्णंति[भा. ३२] सुलसा अमूढदिट्ठि, सेणिय उववूह थिरीकरणसाढो । वच्छल्लंमि य वइरो, पभावगा अट्ठ पुण होति । चू. सुलसा साविगा अमूढदिद्वित्तै उदाहरणं भन्नति । भगवं चंपाए नयरीए समोसरिओ भगवया य भवियं थिरीकरणत्थं अम्मडो परिव्वायगो रायगिहं गच्छंतो भणिओ-सुलसं मम वयणा पुच्छेजसि । सो चिंतेति पुण्णमंतिया सा, जं अरहा पुच्छति । तेण परिक्खणा-निमित्तं भत्तं मग्गिता ।अलभमाणेण बहूणि काऊण मग्गिता। न दिन्नं, भणतिय-परं, अनुकंपाए देभि न ते पत्तबुद्धीए । तेण भणियं जति पत्तबुद्धीए देहि । सा भणति न देमि । पुणो पउमासणं विउव्वियं। सा भणतिजइविसि सक्खाबंभणोतहावितेनदेमि पत्तबुद्धीए।तओतेणउवसंवारिय। सब्भावं च से कहियं । न दिट्ठी मोहो सुलसाए जाओ । एवं अमूढरिट्ठिणा होयव्वं । सेणिओ उववूहणाए दिज्जति । रायगिहे सेणिओ राया। तस्स देविंदो समत्तं पसंसति । एके देवो असद्दहंतो नगरवाहिं सेणियस्स पुरतो चेल्लगरूवेण अनिमिसे गेण्हति । तं निवारेति । पुणो वाडहियसंजतिवेसेण पुरओ ठिओ। तं अप्पसारियं णेउं उवचरए पेसिऊण धरिता तत्थेव निक्खिविता । सयं सव्वपरिकम्माणि करेति ।मा उड्डाहो भविस्सति । सो य गोमडय सरिसं गंधं विउव्वेति।तहाविन विपरिणमिति।देवोतुट्ठो। दिव्वंदेविडिंदाएत्ता उववूहति।एवं उववूहियव्वा साहम्मिया । थिरीकरणे आसाढो उदाहरणं उज्जेनीए आसाढोआयरिओ।कलं करेंतेसाहू समाहीए निज्जवेति।अप्पाहेतिय, जहा-ममं दरिसावं देज्जह । ते य न देंति । सो उव्वेतंगतो पव्वज्जाते। ओहाविओय सलंगेण । सिस्सेण यसे ओही पउत्ता । दिट्ठो ओहावंतो । आगतो । अंतरा य गामविउव्वणं, नट्टियाकरणं, पेच्छणयं, सरयकालउवसंघारो, पघावणं।अंतराय अन्नगाममब्भासतलाग-छ-दारगविउव्वणं,जलमज्झे खेलणं । आयरिओ पासित्ता ठितो । तेहिं समाणं वाणमंतरवसहिमुवगतो । पच्छा छकाइयाते एगमेगस्स आभरणाणि हरिउमारद्धो । पच्छा ते संदिटुंता कहयंति। परिवाडीए पढमो भणति । Page #26 -------------------------------------------------------------------------- ________________ पीठिका- [भा. ३२] जत्तो भिक्खं बलि देमि, जत्तो पासेमि नायगे। सा मे मही अक्कमति, जायं सरणतो भयं ॥ सो भणति अतिपंडिओ सि, मुंच आभरणाणि। बितिओ वि आरद्धो, सो भणति सुणेहि अक्खाणयं । जेण रोहंति बीयाई, जेण जीवंति कासगा। तस्स मज्झे मरीहामि, जायं सरणतो भयं ।। -- ततिओ भणति जमहं दिया य राओ य, हुणामि महु-सप्पिसा । तेण मे उडओ दबो, जायं सरणतो भयं ॥ - अहवावग्गस्स मए भीतेण, पावओ सरणं कतो। तेण अंगं महं दटुं, जायं सरणओ भयं ॥ चउत्थो भणति। लंघण-पवण-समत्थो, पुव्वं होऊण किण्न चाएसि। दंडलइयग्गहत्थो, वयंस ! किं नामओ वाही। -अहवाजेट्ठामूलंमि मासंमि, मारुओ सुहसीयलो। तेण मे भज्जते अंगं, जायं सरणतो भयं ॥ पंचमो भणइजाव वुत्थं सुहं वुत्तं, पायवे निरुवद्दवे। मूलाओ उठ्ठिया वल्ली, जायं सरणओ भयं ॥ छट्ठो भणतिजत्थ राया सयं चोरो, भंडिओ य पुरोहिओ। दिसंभय णायरया, जायं सरणओ भयं ॥ -अहवाअब्भंतगा खुभिया, पेल्लंति बारा जणा। दिसं भयह मायंगा, जायं सरणतो भयं ।। -अहवाअचिरुग्गए य सूरिये, चेइयथूभगए य वायसे । भित्तीगयए य आयवे, सहि सुहित्ते जणे न बुज्झति ।। सयमेव उ अंमए लवे, मा हु विमाणय जक्खमागयं । जक्खाहडए य तायए, अन्नंदाणि विमग्ग तातयं ॥ नवमासाकुच्छिघालिए, सयं मुत्तपुलीसगोलिए। धूलियाए मे हडे भत्ता, जायं सरणतो भयं ।। Page #27 -------------------------------------------------------------------------- ________________ २४ निशीथ-छेदसूत्रम् -१ एवं सव्वाभरणाणि घेत्तूण पयाओ । अंतरा य संजती विउव्वणं । तं दद्दूण भणति, कडते य ते कुंडलए य ते, अंजि अक्खि तिलए य ते कए। पवयणस्स उड्डाहकारिते, दुट्ठा सेहि कत्तो सि आगता॥ - सा य पडिभणति समणो य सि संजतो य सि, बंभयारी समलेझुकंचणो। वेहारूय वायओ य, ते जेठ्ठज किं ते पडिगाहते ।। पुनरवि पयाओ । रागरूवखवावारविउव्वणं । पडिबुद्धो य । जहा तेण देवेण तस्स आसाढभूतिस्स थिरीकरणं कतं एवं जहासत्तिओ थिरीकरणं कायव्वं । वच्छल्ले वइरो दिलुतो । भगवं वइरसामी उत्तरावहंगओ।तत्थ यदुभिक्खं जायं। पंथा वोच्छिन्ना । ताहे संघो उवागओ। नित्थारेहि त्ति । ताहे पडविजा श्रावाहिता । संघो चडियो । उप्पतितो । सेज्जायगे य चारीए गतो। पासति । चिंतेइ य कोइ विणासो भविस्सति जेण संघो जाति । इलएण छिहलिं छिंदित्ता भणति । भगव साहमिओ ति। ताहे भगवया वि लइतो, इमं सुत्तं सरंतेण “साहम्मिय वच्छल्लंमि, उज्जता य सज्झाते। चरण-करणमि य तहा, तित्थस्स पभावणाए य ।।" जहा वइरेण कयं एवं साहमियवच्छल्लं कायव्वं । अहवा-नंदिसेणो, वच्छल्ले उदाहरणं । पभावगा अट्टिमै, पवयणस्स होति । [भा. ३३] अइसेस इड्वि-धम्मकहि-वादि-आयरिय-खमग-नेमित्ती। विज्जा-राया-गण-संमता य तित्थं पभावेति॥ . चू. अतिसेसि त्ति अतिसयसंपण्णो । सो य अतिसओ मणोहि अइसयअज्झयणा य । इड्डितिइड्डिदिक्खता तयामच्चपुरोहिताति । धम्मकहि त्ति जे अक्खेवणि विक्खेवणि निव्वेयणि संवेदणीएधम्मातिक्खंति।वादी आयलद्धि-संपण्णोअजेओ।आयरिओस्वपरसिद्धंतपरूवगो खमगो-मासियादि । नेमित्ती अटुंग-निमित्तसंपण्णो । विज्जासिद्धो जहा अज्जखउडो रायसंमतो रायवल्लभइत्यर्थः । गणपुरचाउवेज्जादि तेसिं सम्मतो । एते अट्ठ वि पुरिसा तित्थं पगासंति । परपक्खे ओभावेति । भणिया दिटुंता । इयाणि पच्छित्ता भण्णंति[भा. ३४] दिट्ठीमोहे अपसंसणे य, थिरीयकरणे य लहुआओ। वच्छल्लपभावणाण य, अकरणे सहाणपच्छित्तं ॥ चू. दिट्ठीमोहं करेति ङ्क । उववूहं न करेइङ्क । अणुववूहाते केति आयरिया मासलहु भणंति । सम्मत्तादीसु थिरीकरणं न करेति ङ्क । केति भएण वा मासलहु । वच्छल्ले सामण्णेण विसेसेण, य भणियंतंचेव सट्ठाणं । इमाए गाहाए भणियं आयरिए य गिलाणे गुरुगा गाहा ॥ पभावणं अकरेंतस्स सामण्णेण चउगुरुगा । विसेसेण सहाणपच्छित्तं । तं च इमं । अतिसेसितिड्डिधम्मकहि-वादी-विज-रायसम्मतो गणसंमतो अतीतणिमित्तेणय एते ससत्तीए पवयणपभावणं न करेंतिचउलहुगा। पडुपण्णणागतेणयपभाणंन करेतिचउगुरुगा।उवज्झायो न करेति ङ्क भिक्खू न करेति मासगुरू । थेरो न करेति मासलहु । खुड्डो न करेति भिन्नमासो । भणिओ दंसणायारो ॥ इयाणिं चरित्तायारो भण्णति Page #28 -------------------------------------------------------------------------- ________________ पीठिका - [ भा. ३४] [भा. ३५] पणिघाणजोगजुत्तो, पंचहिं समितीहिं तिहिं य गुत्तीहिं । एस चरित्तायारो, अट्ठविहो होति नायव्वो । चू. पणिहाणं ति वा अज्झवसाणं ति वा चित्तं ति वा एगट्ठा। जोगा मण - वइ-काया । पणिहाणजोगेहिं पसत्थेहिं जुत्तो पणिहाणजोगजुत्तो । तस्स य पणिहाणजोगजुत्तस्स पंचसमितीओ तिन्निगुत्तीओ भवंति । ता य समितिगुत्तीओ-इमा - इरिया - समिई, भासा - समिई, एसणा - समिई, आयाण-भंड-मत्त-निक्खेवणा-समिई, परट्ठावणिया - समिई, मणगुत्ती, वयगुत्ती, कायगुत्ती । जीवसंरकखणजुगमेत्तंतरदिट्ठिस्स अप्पमादिणो संजमोवकरणुप्पायणणिमित्तं जा गमणकिरिया साइरियासमिती । कक्कस-निडर - कडु - फरुस-असंबद्ध बहुप्पलावदोसवजिता हियमणवज्जमितासंदेह - अणभिद्रोहधम्मा भासासमिती । सुत्तानुसारेण रयहरण-वत्थपादासन-पाणनिलय - ओसहण्णेसणं एसणासमिती । जं वत्थ - पाय- संथारग-फलग-पीढग - कारणट्ठ गहणनिक्खेवकरणं पडिलेहिय पमजिय सा आदाननिक्खेवणा समिती । जं मुत्त-मलसिलेस-पुरिस-सुक्काण जंव विवेगारिहाणं संसत्ताण भत्तपाणादीण जंतुविरहिए थंडिले विहिणा विवेगकरणं सा परिच्चागसमिती । कलुस - किलिठ्ठमप्पसंतसावज्जमण - किरियसंकप्पणगोवणं मनगुत्ती | चावल्ल - फरुस - पिसुण-सावज्जप्पवत्तणिग्गहकरणं मोणेण गोवणं वइगुत्ती । गमनागमनपचलणादानण्णंसणप्फंदणादिकिरियाण गोवणं कायगुत्तो ॥ 119 11 समिति-गुत्तीणं विसेसो भन्नति । समितो नियमा गुत्तो, गुत्तो समियत्तणंमि भतियव्वो । कुसलवइमुदीरंतो, जं वइगुत्तो वि समिओ वि ॥ तणुगतिकिरयसमिती, तणुकिरियागोवणं तु तणुगुत्ती । वागवण वागुत्ती वा समिति पयारो तस्सेव ॥ संकष्पकिरियगोवण, मणगुत्ती भवति समिति - सुपयारो । भणिता अट्ठ वि माता, पवयणवणफलणतत्तातो ॥ समितीण य गुत्तीण य, एसो भेदो तु होइ नायव्वो । समिती पयाररूवा, गुत्ती पुण उभयरूवातु ॥ समितो नियमा गुत्तो, गुत्तो समियतणंमि भइयव्वो । कुसल वइ उदीरेंतो, जं वतिगुत्तो वि समिओ वि ।। समिती पयाररूवा, गुत्ती पुण होति उभयरूवा तु । कुसल वति उदीरेंतो, तेणं गुत्तो वि समिओ वि ।। गुण जो साधू, अप्पवियाराए नाम गुत्तीए ॥ सो न समिओति, वुच्चति तीसे तु वियाररूवत्ता ।। अधिकृतार्थावष्टंभनगाथा । इदाणिं चरित्तणायारे पच्छित्तं भण्णति चू. [भा. ४०] समितीसुय गुत्तीसु य, असमिते अगुत्ते सव्वहिं लहुगो । आणादिविराघणे तास, उदाहरणा जहा हेट्ठा ॥ चू. समितीसु असमियस्स गुत्तीसु य अगुत्तस्स मासलहु - सव्वहिं - सव्वसमितीसु सव्वगुत्तीसु ॥२॥ २५ ॥३॥ [भा. ३६] [भा. ३७] [भा. ३८] [भा. ३९] Page #29 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१ यअसमितगुत्तस्स आणाभंगदोसोअणवत्थमिच्छत्त-आयसंजमविराहणादोसाय भवंति। एया य समिती गुत्ती, तो सतोदाहरणा वत्तव्वा । इह न भण्णंति, अतिदेसो कीरति, जहा हेट्ठाआवसगे, तहा दट्ठव्वा । अट्ठविहो चरित्तायारो गतो।।इयाणिं तवायारो भण्णति[भा. ४१] दुविध तवपरूवणया, सट्ठाणारोवणा तमकरेंते। सव्वत्थ होति लपहुगो, लीणविणज्झायमोत्तूणं॥ चू.दुविह तवेत्ति, बाहिरो अभितरो य।बाहिरोछव्विहो-अणसणं, १ ओमोयरिया,२ भिक्खापरिसंखाणं, ३ रसपरिच्चाओ, ४ कायकिलेसो, ५ पडिसंलिणताय।६अभितरोछव्विहोपायच्छित्तं, १ विणओ, २ वेयावच्चं ३ सज्झाओ, ४ विउसग्गो, ५ ज्झाणं ६ चेति । दुविहा तवस्स य परूवणा कायव्वा । परूवणा नाम पन्नवणा । सा य जहा दुमपुफियपढमसुत्ते तहा दट्ठव्वा । इह तु पच्छित्तेणहिकारो । तं भणति गं ठाणं सट्ठाणस्स आरोवणा सट्ठाणारोवणा । तमितितवो संवज्झति।अकारोपडिसेहे, करते-आचरेतेइत्यर्थः ।अकारेणयपडिसिद्धे अनाचारणं अनाचरेतस्स य सट्ठाणं तं च इमं । सव्वत्थ होइ लहुगो । सव्वत्थेत्ति सव्वेसु पदेसु अणसणादिसु सति पुरिसकारपरक्कमे विज्झमाणे तवमकरेंतस्स मासलहु ।अइपसत्तं लक्खणमिति काउंउद्धारं करेइ। संलीणविनयसज्झायपया तिन्नि मोत्तूणं । ___ पडिसंलीणया दुविहा दव्वपडिसंलीणया, भावपडिसंलीणया या इत्थि-पसु-पंडगपुमसंसत्ता होति दव्वंमि। भावपडिसंलीणता दुविहा-इंदियपडिसंलीणया, नोइंदियपडिसंलीणया य । इंदियपडिसंलीणया पंचविहा सोइंदियपडिसंलीणयादि । नोइंदियपडिसंलीणया चउव्विहा-कोहादि । एतेसु पडिसंलीणेण भवियव्वं । जो न भवति तस्स पच्छित्तं भन्नति । इत्थिसंसत्ताए चउगुरु।तिरिगित्थिपुरिसेसुचरित्तायविराहणानिएफण्णंचउगुरुगं, पुरिसेसु चउलहुगं धाणेदिय-रागेण गुरुगो, दोसेण लहुगो । कोहे माणे यङ्क । मायाए मासगुरुगो । लोहे ङ्क । पडिसंलीणया गता। विणओ भन्नति । आयरियस्स विनयं न करेति चउगुरुयं । उवज्झायस्सङ्क। भिक्खुस्स मासगुरुं । खुड्डगस्स मासलहुं । विणओ गओ । सज्झाओ भन्नति – सुत्तपोरिसिं न करेति मासलहु । अत्थपोरिसिं न करेति मासगुरुं॥ सीसो पुच्छति- तवस्स कहं आयारो, कहं वा अनायारो भवति ? आयरिओ भणति[भा. ४२] बारसविहंमि वि तवे, सब्भितर बाहिरे कुसलदिढे । अगिलाए अणाजीवी, नायव्वो सो तवायारो॥ चू. कुसलो दव्वे य भावे य । दव्वे दव्वलाभा भावेऽकम्मलाभा । भावकुसलेहिं दिट्ठतवे । अगिलाएत्ति अगिलायमाणो गिलायमाणो मनोवाक्काएहिं अजुरमाणेत्यर्थः । अनाजीवित्ति न आजीवी अनाजीवी अनासंसीत्यर्थः।आसंसणं इहपरलोएसु।इहलोगे वरं मेसिलाघाभविस्सति लोगो य आउट्टो वत्थ-पत्त-असणादिभेसज्जं दाहित्ति । परलोगे इंदसामाणिगादि रायादि वा भविस्सामि । सेसं कंठं । गतो तवायारो ॥ इदाणिं वीरियायारो[भा. ४३] अनिगहियबलविरिओ, परक्कमती जो जहुत्तमाउत्तो। झुंजइ य जहत्थामं, नायव्वो वीरियायारो॥ Page #30 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४२] २७ चू. वीरियं ति वा बलं ति वा सामत्थं ति वा परक्कमोत्ति वा थामोत्ति वा एगट्ठा । सति बलपरक्कमे अकरणं गृहणं, न गृहणं बलं सारीरं संसंघयणोवचया। वीरियं नाम शक्तिः । सा हि वीर्यांतरायक्षयोपशमाद् भवति । अहवा बल एव वीरियं बलवीरियं । परक्कमते आचरतेत्यर्थः । जो इति साहू । यथा उक्तं यथोक्तं । अच्चत्थं जुत्तो आउत्तो व अप्रमत्त इत्यर्थः । जुंजइ य युजिर् योगे जोजयति च सदो समुच्चये। कहं जोजयति अहत्थामं नाम जहत्थामं । पाययलक्खणेण ज-गारस्स वंजणे लुत्ते सरे ठिते अहत्थामं भवति । एवं करेंतस्स नायव्बो वीरियायारो ॥ वीरियायारपमाणपसिद्धत्थ पच्छित्तपरूवणत्थं च भण्णइ[भा. ४४] नाणे दंसण-चरणे, तवे यछत्तीसती य भेदेसु । चिरियं न तु हावेज्जा, सट्ठाणारोवणा वेंते ।। चू. अट्ठविहो नाणायारो, दंसणायार वि अट्ठिहो, चरित्तायारो वि अट्ठविहो, तवायारो बारसविहो, एते समुदिता छत्तीसं भवति । एतेसुछत्तीसईएभेदेसु वीरियं न हावेयव्वं । हावेंतस्स य सट्ठामारेवणा भवति । सट्ठाणारोवणा नाम नाणायारं हावेंतस्स जं नाणायारे पच्छित्तं तं चेव भवति । एवं सेसेसु वि पच्छित्तं सट्ठाणं । एसा चेव सट्टाणारोवणा । गतो वीरियायारो । सीसो पुच्छति-एतेसिं नाण-दंसण-चरित्त-तव-विरीयायाराणं कयमेण अहिगारो? आयरिओ भणति[भा. ४५] नाणायारे पगतं, इयरे उच्चारियत्थसरिसा तु । अथवा तेहिं वि पगतं, तदट्ठ जम्हिस्सते नाणं ।। चू. पगतं नाम अहिगारो प्रयोजनमित्यर्थः । इयरेत्ति दंसणाइआयारो । उच्चारितो अत्थो जेसिं ते उच्चारियत्था परूवियत्थत्ति भणियं भवति । उच्चारियत्थेण सरिसा प्ररूपणा मात्रमेव । तु सद्दो अवधारणे । नाणायारावधारणातिपसत्तलक्खणासंकितो सूरी भणति । अहवा तेहिं वि पगतं।अहवा सद्दोअनंतरे विकप्पवायी वा दट्ठव्यो।तेहिं वित्तिदंसणाइआयारेसुपगतंअहिगारो प्रयोजनमित्यर्थः। ___ सीसो पुच्छति- भगवं नाणायारावहारमंकाऊं कहमियाणिं एएहि विपयोयणमिच्छसि सूरी भणति । तदट्ठ जम्हिस्सते नाणं । तदिति दंसणाइ आयारा तेसिं अट्ठो तदट्ठो तयट्ठाय यस्मात् कारणात् इच्छिज्जति नाणं॥ सीसो पुच्छति- तदट्ठोवलद्धिनिमित्तं कहं नाणं । आयरिओ भणति[भा. ४६] नाणेसुपरिच्छियतथे, चरण-तव-वीरियं च तत्थेव । पंचविहं जतो विरियं, तम्हा सव्वेसु अधियारो॥ चू. नजति अनेनेति नाण । सुट्ठ परिच्छिया सुपरिच्छिया, के ते? अत्था, ते य जीवाजीव-बंधपुण्ण-पावासव-संवर-निजरा-मोक्खो य । एते जया नाणेण सुटु परिच्छिन्ना भवंति तदा चरणतवा पवत्तंति।अन्नाणोवचियस्स कम्मचयस्स रित्तीकरणंचारित्तं। तप संतापे, तप्पते अनेन पावं कम्ममिति तपो। उक्तंच रस-रुधिर-मास-मेदोऽस्थि-मज्ज-शुक्राण्यनेन तप्यते। कर्माणि चाशुभानीत्यतस्तपो नाम नैरुक्तम्॥ Page #31 -------------------------------------------------------------------------- ________________ २८ निशीथ-छेदसूत्रम् -१ वीरियं पितदंतर्गतमेव भवति।चसद्दाओदरिसणायारो योजचरणतवायारादिविरहितं नाणं तं निच्छयणयंगीकरणेण अन्नाणमेव । जओ भणियं तं नेच्छइय-नयमए, अन्नाणी चेव सुमुणंतो वि । नाणफलाभावाओ, कुम्मोव निबुड्डति भबोघे ॥ संतं पितमन्नाणं, नाणफलाभावाओ सुबहुयंपि। सक्किरियापरिहीणं, अंधस्स पदीवकोडीव्व ॥ जम्हा एवं तम्हा सिद्धं वयणं । “तदट्ठ जंमिस्सते नाणं" जतोयं सिद्धं तम्हा पंचमु वि अहिगारो ।अहवा पंचविहं जतो वीरियं तम्हापंचसु वि अहिकारो । पंच इति संखा । विधा भेदो जो यतो यस्मात् कारणात् कथ्यते । किं ? वीरियं, वीयं पराक्रमः । तस्मात्कारणात् सव्वेसु नाणाआयारादीसु अहिगारो अधिकारः प्रयोजनं-पंचविधं वीरियं कतमं किं सरूवं वा? गुरू भणति एवं[भा. ४७] भववीरियं १ गुणवीरियं २, चरित्तवीरियं ३ समाधिवीरियं च ४ । आयवीरियं पिय तहा, पंचविधं वीरियं अहवा ।। चू.एवं पंचविहं वीरियसरूवं भन्नति । भववीरियं निरयभवादिसु।तत्थ निरयभववीरियं इणं जंतासिकुंभिचक्ककंदुपयणबट्ठसोल्लणसिंबलिसूलादीसु भिजमाणाणं महंत वेदणोदये विजं न विलिज्जंति । एवं तेसिं भववीरियं । तिरियाण य वसभातीण महाभारूव्वहणसामत्थं, अस्साण घावणं, तहा सीय-उण्हखुह-पिवासादि-विसहणत्तं च । मणुयाण सव्वचरणपडिवत्तिसामत्थं, देवाणवि पंचविहपज्जत्तप्पत्तणंतरमेव जहाभिलसियरूवविउव्वणसामत्थं, वज्जणिवातेवेयणोदीरणे वि अविलयत्तं । एवं भववीरियं । गुणवीरियं जं ओसहीण तित्त-कडुय-कसायअंबिल-महुरगुणत्ताए रोगावणयण सामत्थं । एतं गुणवीरियं । चरित्तवीरियं नाम असेसकम्मविदारमणसामत्थं खीरादिलक्षूप्पादणसामत्थंच । समाहिवीरियं नाममणादीणंएरिसं मणादिसमाहाणमुप्पज्जतिजेणकेवलमुप्पाडेतिसव्वदुसिद्धिदेवत्तंवा निव्वत्तेति, अप्पसत्थमणादिसमाहाणेणं पुणअहे सत्तम-निरयाउयंणिव्वत्तेति।आयवीरियं दुविहं विओगायवीरियंच अविओगायवीरियं च।विओगायवीरियंजहा संसारा-वत्थस्सजीवस्स मणमादिजोगा वियोगजाभवंति। अविओगायवीरियं पुण उवओगो, असंखेज्जायपएसत्तणं च । एवं पंचविहं वीरियं ।। अहवा वीरियं इमं पंचविहं[भा. ४८] बालं पंडित उभयं, करणं लद्धिवीरियं च पंचमगं । नहु वीरियपरिहीणो, पवत्तते नाणमादीसु॥ चू.बालं असंजयस्सअसंजमवीरियं । पंडितं संजतस्स संजमवीरियं । बालं-पंडियवीरियं सावगस्त संजमासंजमवीरियं । करणवीरियं क्रियावीर्यं घटकरणक्रियावीर्यं पटकरणक्रियावीरियं एवं जत्थ जत्थ उट्ठाणकम्मबलसत्ती भवति तत्थ तत्थ करणवीरियं अहवा-करणवीरियं मनोवाक्कायकरणवीरियं ।जो संसारीजीवो अप्पज्जत्तगो ठाणादिसत्तसंजुत्तो तस्सतं लद्धिवीरियं भन्नति । तं च जहा भयवं तिसलाए एगदेसेण कुविखं चालियाइतो । च सद्दो समुच्चये । एवं पंचविहवीरियवक्खाणेण सव्वाणुवादिवीरियं खावियं भवति । तम्हा एवं भन्नति “नहु Page #32 -------------------------------------------------------------------------- ________________ पीठिका- [भा. ४८] वीरयपरिहीणोपवत्तते नाणमादीसु"॥जओ य एवं ततो सव्वेसुऽहीकारो।सेसं कंठं आयारेत्ति मूलदारं गतं ॥ पीठिकायां-दारं-१-“आचार" समाप्तम् -द्वार-२-"अगं":इदाणिं अग्गे त्ति दारं दसभेदं भण्णति[भा. ४९] दव्वोग्गहणग आएस, काल-कम-गणण-संचए भावे । ___ अग्गं भावो तु पहाण-बहुय-उपचारतो तिविधं ॥ चू. नाम-ठवणाओ गताओ । दव्वग्गं दुविहं आगमओ नोआगमओ य । आगमओ जाणए अनुवउत्ते, नोआगमओ जाणगसरीरं भव्वसरीरंजाणगभव्वसरीरवइरित्तं तिविहं ।तंच इमं[भा. ५०] तिविहं पुण दव्वग्गं, सचित्तं मीसगंच अच्चित्तं । रुक्खग्गदेसअवचितउवचित तस्सेव कुंतग्गे॥ चू.तिविहं तितिभेयं । पुण सद्दोदव्वगावधारणत्थं । सचित्तं मीसगंच अचित्तं । पच्छद्धेण जहासंखं उदाहरणा । सचित्ते वृक्षाग्रं । मीसे देसोवचियं नाम देसो सचित्तो अवचियं नाम देसो अचित्तो, जहा सीयग्गी ईसिदड्डभित्तरुक्खग्गंवा । अचित्तं कुंताग्रं । दव्वग्गं गतं । इदाणिं ओगाहणग्गं[भा. ५१] ओगाहणग्ग सासतणगाण, उस्सतचउत्थभागो उ । मंदरविवज्जिताणं, जं वोगाढं तु जावतीतियं ।। चू. अवगाहणमवगाह अधस्ताप्रवेश इत्यर्थः । तस्सग्गंअवगाहणग्गं । शश्वद्भवंतीति शाश्वताः। नगा पव्वता । ते य जे जंबुद्दीवे वेयड्वाइणो ते घेप्पंति, न सेसदीवेसु । तेसिं उस्सयचउत्थभागोअवगाहोभवति।जहा वेयड्डस्स पणवीसजोयणाणुस्सओतेसिंचउत्थभागेण छजोयणाणि सपादा तस्स चेवावगाहो भवति । सो अवगाहो वेयड्डस्स भवति । एवं सेसाण वि नेयं मंदरो मेरु तं वज्जेऊण। एवं चउभागावगाहलक्खणं भणितं। तस्स उ सहस्समेवावगाहो। जंवा अनिदिट्ठस्स वत्थुणो जावतियं ओगाढं । तस्स अग्ग ओगाहणग्गं दट्ठव्वं । गयं ओगाहणग्गं ।। [भा. ५२] अंजणग-दहिमुखाणं, कुंडल-रुयगं च मंदराणंच। ओगाहो उ सहस्सं, सेसा पादं समोगाढा ।। -इदाणिं आएसग्गं[भा. ५३] आदेसग्गंपंचंगुलादि, जं पच्छिमं तु आदिसति । पुरिसाण व जो अंते, भोयण-कम्मादिकज्जेसु ॥ चू.आदिस्सते इति आदेशो निर्देश इत्यर्थः । तेण आदेसेणअग्गंआदेसग्गं । तत्थुदाहरणं पंचंगुलादि । पंचण्डं अंगुलीदव्वाण कम्मट्टिताण जंपच्छिमं आदिस्सतितं आदेसेण अग्रं भवइ । जहा पुव्वं कण्णसं आदिस्सति पच्छा कणिट्ठियं पच्छा नज्झिमं पच्छा पएसिणी पच्छा-अंगुट्ठयं एवं आइडेसु अंगुट्ठओ अग्रं भवति । एवं आदि सद्दातो अन्नेसु वि नेयं । अहवा उदाहरणं 'पूरिसाण' वत्ति पुरिसाण कमट्ठियाण जो अंते आदिस्सति तं आदेसग्गं भवति । आदेसकारणं Page #33 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१इमं । भोयणकाले जहा सत्तट्ठाण बहुआण कमट्टिताण इमं बहुयं भोजयसुत्ति आदिसति । एवं कम्माइकज्जेसु वि नेयं । गयं आदेसग्गं ॥ कालग्ग-मग्गे एगगाहाते भणति[भा. ५४] कालग्गं सव्वद्धा, कमग्ग चतुद्धा तु दव्वमादीयं । खंधोगाह ठितीसुय, भावेसुय अंतिमा जे ते॥ चू.कलनं कालः तस्स अग्रं कालाग्रं । सव्वद्धा कहं ? समयो, आवलिया, लवो, मुहत्तो, पहरो, दिवसो, अहोरत्तं, पक्खो, मासो, उऊ, अयणं, संवच्छरो, जुगं, पलिओवमं, सागरोवमं, ओसप्पिणी, उसप्पिणी, पुग्गलपरिअट्टो, तीतद्धमणागतद्धा, सव्वद्धा । एवं सव्वद्धा सव्वेसिं अग्गं भवति बृहत्वात् । कालग्गं गयं । इदाणिं कमग्गं-कमो परिवाडी । परिवाडीए अग्गं कमग्गं । तं चउव्विहं । दव्वकमग्गं, आदिसद्दातोखेत्त-कमग्गं, काल-कमग्गं, भाव-कमग्गंचेतिपच्छद्धे न जहासंखेण उदाहरणा खंध इति दव्यंग्गं । ओगाह इति खित्तग्गं ठितिसु यत्ति कालग्गं । भावेसु यत्ति भावग्गं । एतेसिं चउण्ह वि अंतिमा जे ते अग्गं भवंति । उदाहरणं-जहा दु-पएसिओ-ति-पएसिओ चउपंच-छ-सत्त-ट्ठ-नव-दस-पएसिओएवंजावऽनंतानंतपएसितोखंधोततो परंअन्नो बृहत्तरो न भवति सो खंधो दव्वग्गं । एवं एगपएसोगाढादि-जाव-असंखेयपदेसावगाढो सुहमखंधो सव्वलोगे ततो परं अन्नो उक्कोसावगाहणतरो न भवति । स एव खेत्तग्गं । एवं एगसमयठितियं दव्वं दुसमयठितियं-जावअसंखेज्जसमयठितीयंजतो परं अन्नं उक्कोसतरठितीजुत्तं न भवतितं कालगं । ‘च सद्दो जातिभेयग्गमवेक्खते। उदाहरणं-- पुढविकाइयस्स अंतोमुहुत्तादारब्भ-जाव-बावीसवरिसहस्सठितीओ काल-जुत्तो भवति । एवं सेसेसु वि नेयं । अचित्तेसुपरमाणुसु एगसमयादारब्भ जाव-असंखकालठिती जाता परमाणुठिती तो परं अन्नो परमाणु-उक्कस्सतरठितिओ न भवति तं परमाणु जातीतो कालग्ग । एवं जीवाजीवेसु उवउज्ज णेयं । एवं च सद्दो अवक्खेति । भावग्गं एगगुणकालगाति-जाव-अनंतगुणकालगाति भावजुतं तं भावम्मं भवति । ततो परं अन्नो उक्कोसतरो न भवति । एतं भावग्गं । गतं कमग्गं ॥ इदाणिं गणणग्गं–एगादी जाव-सीसपहेलिया तो परं गणणा य पयट्टति तेण गणणाते सीसपहेलिया अग्गं । गतं नणग्गं । उक्कोसं गणणग्गं, जा सीसपहेलिया ठिता गणिए। ___जुत्तपरित्ताणंतं, उक्कोसं तं पि नायव्वं ॥ संचय-भावग्गा दोवि भण्णंति[भा. ५५] तण-संचयमादीणं, जं उवरिं पहाणो खाइगो भावो। जीवादिछक्कए पुण, बयग्गं पजवा होति॥ चू. तणाणि दब्भादीणि । तेसिं चओ पिंडइत्यर्थः । तस्स चयस्स उवरिं जा पूलिया तं तनग्गंभण्णति । आदि सद्दातो कठ्ठपलालाती दट्ठव्या । गयं संचयग्गं । इदाणिं भावग्गं मूलदारगाहाए भणियं- “अग्गं भावो"त्ति । तं एवं वत्तव्वं - "भावो अग्गं", किमुक्तं भवति? भाव एव अग्गं भावग्गं । बंधानुलोभ्यात् “अग्गं भावो उ" । तं भावग्गं दुविहं-आगमओ नोआगमओ य । आगमओ जाणए उवउत्ते । णोआगमओ इमं Page #34 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ५५] तिविहं-पहाणभावग्गंबहुयभावग्गंउवचारभावग्गंएवं तिविहं । तुसद्दोऽर्थज्ञापनार्थं, ज्ञापयति जहा एतेणतिविहभावग्गेण सहितोदसविहग्गनिक्खेवो भवति।तत्थ पहाणभावगंउदइयादीण भावाण समीवाओ पहाणो खातितो भादो । पहाणेति गयं। इयाणिंबहुयग्ग भण्णति-जीवो आदि जस्स छक्कगस्सतंजीवाइछक्कगं तं चइमंजीवा, पोग्गला, समया, दव्वा, पदेसा, पज्जया चेति । एयंमिछक्कगे सव्वथोवा जीवा, जीवेहिंतोपोग्गला अनंतगुणा, पोग्गलेहिंतो समया अनंतगुणा, समएहिंतो दव्वा विसेसाहिता, दव्वेहिंतो पदेसा अनंतगुणा, पदेसेहिंतो पज्जवा अनंतगुणा । भणियंच[भा. ५६] जीवा पोग्गलसमया, दव्यपदेसा य पज्जवा चेव । थोवाणंतानंता, विसेसमहिया दुवेनंता॥ चू. जहासंखेण तेण भन्नति बहुयग्गं पजवा होति । बहुत्तेण अग्गं बहुयग्गं बहुत्वेनाग्रं पर्याया भवंतीति वाक्यशेषः । पुणसद्दो बहुत्तावधारणत्थे दट्ठव्यो । गतं बहुअग्ग॥ इयाणिं उवचारग्गं - उवचरणं उवचारो । उवचारो नाम ग्रहणं अधिगमेत्यर्थः । स च जीवाजीव-भावेषु संभवति । जीवभावेषु ओदयिकादिषु अजीवभावेषु वर्णादीसु । तत्थ जीवाजीवभावाणं पिढिमो जोघेप्पइ सो उवचारग्गंभावग्रं भवति । इह तुजीवसुतभावोवचारग्गं पडुच्च भण्णइ ।तंचसुत्तभावोवचारग्गं-दुविहं-सगलसुत-भावोवचारग्गं देससुतभावोवचारग्गं च । तत्थ सगलसुयभावोवचारगं दिडिवातो, दिट्टिवाते चूला वा । देससुतभावोवचारग्गं पडुच्च भन्नति ।तंचिमं चेव पकप्पज्झयणं । कहं ? जओ भन्नति- . [भा. ५७] पंचण्ह वि अग्गा णं, उवयारेणेदं पंचमं अग्गं। जंउवचरित्तु ताई, तस्सुवयारो न इहरा तु ॥ चू. पंच इति संखा । अग्गा णं ति आयारग्गा णं । ते य पंच-चूलाओ । अवि सद्दो पंचग्गावहाणत्थे भन्नति । नगारो देसिवयणेण पायपूरणे, जहा समणे णं, रुक्खा णं, गच्छा णं ति । उपचरणं उपचारः । तेण-उवचारेण करणभूतेण इदमित्याचारप्रकल्पः । पंचमं अग्गं ति। पढमं अग्गं उपचारेणं अग्गं न भवति एवं बितिय ततिय चउरग्गा वि न भवंति पंचमचूलग्गं उवचारेण अग्गं भवति, तेण भन्नति पंचमं अग्गं । शिष्याह-कथं ? आचार्याह - जं उवचरित्तु ताई । जं यस्मात् कारणात्, उवचरिसु गृहीत्वा, ताइ ति चउरो अग्गाइं । तस्सेति आचारप्रकल्पस्य उपचारो ग्रहणं । न इति प्रतिषेधे । इतरहा तु तेष्वगृहीतेषु ॥ __ सीसो पुच्छति एत्थ दसविहवक्खाणे कयमेण अग्गेणाहिकारो? भन्नति[भा. ५८] उपचारेण तु पगतं उवचरिताधीतगमितमेगट्ठा । उवचारमेत्तमेयं, केसिं च न तं कमो जम्हा॥ चू. उवचारो वक्खातो। पगतंअहिगारःप्रयोजनमित्यर्थः ।तुशब्दो अवधारणेपायपूरणे वा । उवयार-सद्दसंपच्चयत्थं एगट्टिया भण्णंति । उवचारोत्ति वा ग्रहीतं ति वा आगमियं ति वा गृहीतंति वा एगहूँ। उवचारमेत्तमेयंतिजमेयंपंचमंअग्गंअग्गत्तेण उवचरिजति एतंउपचारमात्रम्। उवचारमेत्तंनाम कल्पनामात्रं । कहं? जेण पढमचूलाएविअग्ग सद्दोपवत्तइ, एवं बि-तिय-चउसु विअग्ग सद्दोपवत्तत्ति, तम्हा सव्वाणि अग्गाणि। सव्वग्गपसगेय एगग्गकप्पणाजा सा उपचारमात्रं Page #35 -------------------------------------------------------------------------- ________________ m निशीथ-छेदसूत्रम् -१भवति। केषांचिदाचार्यानामेवमाद्यगुरुप्रणीतार्थानुसारी गुरुराह – 'न तं कमो जम्हा ।' न इति पडिसेहे । तं ति केयीमयकप्पणा । न घडतीति वक्कसेसं । क्रमो नाम परिवाडी अनुक्रमेत्यर्थः जम्हा चउसु वि चूलासहीतासु परीक्ष्य पंचमी चूडा दिजति तम्हा कमोवचारा पंचमी चूडा अग्गं भवति । उवचारेण अग्गाण वि अगं वक्कसेसं वट्ठव्वमित्ति । गतं मूलग्गदारं ॥ पीठिकायां द्वारं-२-“अगं" समाप्तम् __-द्वार-३-प्रकल्पः:प्रकर्षेण कल्पः प्रकल्पः प्ररूणेत्यर्थः । प्रकर्षे कल्पो वा प्रकल्पः प्रधान इत्यर्थः । प्रकर्षण वा कल्पनं प्रकल्पः च्छेदन इत्यर्थः । प्रकर्षाद्धा कल्पनं प्रकल्पः, नवमपूर्वात् तृतीयवस्तुनः आचारप्राभृतात् । एवं प्रशब्दार्थ बाहुल्याद्यथासंभवं योज्यं । तस्स निक्खेवो[भा. ५९] नामं ठवणाकप्पो, दव्वे खेत्ते य काल-भावे य । एसो तुपकप्पस्स, निक्खेवो छव्विहो होति॥ चू. नामपकप्पोठवणापकप्पोदव्वपकप्पोखेत्तपकप्पोखेत्तपकप्पोकालपकल्पोभावपकप्पो चसद्दो समुच्चये। पएसोपकप्पस्सणिवखेवोछविहोभणिओ।तुसद्दोअवधारणार्थे । नामठवणाओ गतातो ।। दव्व-पकप्पस्सिमेण विहिणा पकप्पणा कायव्वा[भा. ६०] सामित्त-करण-अधिकरण, तो य एगत्त तह पहुत्ते य। दव्वपकप्पविभासा, खेत्ते कुलियादि किटुंतु॥ चू. सामित्तं नाम आत्मलाभः, यथाघटस्य घटत्वेन । कारणं नाम क्रिया येन वा क्रियते, यथा प्रयत्नचक्रादिभिर्घटः । अधिकरणंनाम आधारः, यथा चक्रमस्तके घटः ।जेते सामित्ताधिविभागास्त्रयः एते एगत्तपुहत्तेहिंणेया। एगत्तं नाम एगं । पुहत्तं नाम बहुत्तं । एतेहिं छहिं विभागेहिं दव्व-पकप्पस्स विभासा । गुणपर्यायान् द्रवतीति द्रव्यं । दुद्रु गतौ, दूयते वा द्रव्यं । द्रु सत्ता तस्या अवयवो वा द्रव्यं । उत्पन्नादिविकारैर्युक्त वा द्रव्यं । गुणसंद्रावो वा द्रव्यं समूहेत्यर्थः । भावयोग्यं वा द्रव्यं । अतीतपर्यायव्यपदेशाद्वा द्रव्यं । पकप्पणंपकप्पो प्ररूपणेत्यर्थः । विविधमणेगप्पगारा भासा विभासाअर्थव्याख्या इत्यर्थः ।दव्वस्सपकप्पोदव्वपकप्पोतस्स विभासा दव्वपकप्पविभासा सामित्ताइ विसेसेण कज्जते । इमो दव्वपकप्पो दुविहो जीवदव्व-पकप्पो अजीवदव्व-पकव्वो य। तत्थ जीवदव्वस्स, जहा देवदत्तस्स अग्गकेसहत्थाण कप्पणं, अजीवदव्वस्स पडस्स वसाण कपाणं । एवं एगत्ते । पुहत्ते, जहा देवदत्त-जण्णदत्त-विण्हुदत्ताण अग्गकेसहत्थाण कप्पणं, अजीवदव्वाण बहूण पडाण दसाण कप्पणं । गयं सामित्तं ॥ इदान करणेएगत्ते, जहा दात्रेण लुणतिपिप्पलगेणवादसाकप्पणंकरेति, पुहुत्ते-दात्रै नंति परसूहि वा रुक्खे कपंति । गयं करणेति । इदाणिं अहिकरणे एगत्ते, जहा गंडी ठवेऊण तत्थ तणादीणं कप्पणा कज्जति फलगे वा दसाण कप्पणा, पुहत्ते-तिगादिगंडीओ ठवेत्ता तेसिं तणाण वसाण वा कप्पणा कज्जति । एसा दव्वपकप्पविभासा गता । इयाणिं खेत्तपकप्पो । खेत्तंति इक्खू खेत्तादी । कुलितं नाम सुरठ्ठाविसते दुहत्थप्पमाणं कटुं, तस्स अंते अयकीलगा, तेसु एगायओ Page #36 -------------------------------------------------------------------------- ________________ पीठिका - [भा.६०] एगाहारो य लोहपट्टो अडिजति, सो जावतितं दोव्वादि तणं तं सव्वं छिंदतो गच्छति । एवं कलियं । आदि सद्दातो हलदंताला घेप्पंति । किटुं नाम वाहितं ॥ अहवा खेत्त-पकप्पो[भा. ६१] पन्नत्ति जंबुद्दीवे, दीव-समुद्दाण तह य पन्नत्ती। एसो खेत्त-पकप्पो, जत्थ व कहणा पकप्पस्स ।। चू. पन्नवणंपन्नत्ती।पन्नवणबहुत्ते विसेसणं कज्जति, जंबुद्दीवपन्नत्ती, तस्सवक्खाणं सो खेत्तपकप्पो । दीवा जंबुद्दीव धाततिसंडातिणो । उदही समुद्दा, ते य लवणाइणो । तेसिं जेण अज्झयणेण पन्नत्ती कज्जति तमज्झयणं दीव-सागरपन्नत्ती । तहेवत्ति जहा जंबुद्दीवपन्नती खेत्तकप्पो भवति तहा दीव-सागरपन्नत्ती वि। एसो खेतपकप्पो निद्देसवयणं । अहवा जत्थत्ति खेत्ते, वगारो विकप्पदंसणं करेति, कहणा व्याख्या, पकप्पज्झयणस्सेति वक्कसेसं । खेत्त-पकप्पो गतो ॥ इयाणिं काल-पकप्पो[भा. ६२] पन्नत्ति चंद-सूर, नालियमादिहं जंमि वा काले । मूलुत्तरा य भावे, परूवणा कप्पणेगट्ठा ।। चू. पन्नवणं पन्नत्ती । विसेसणं चंदपन्नत्ती सूरपन्नत्ती । पन्नत्ती सद्दो पत्तेयं । तेसिं जं वक्खाणं सो काल-पकप्पो । अहवा नालिगमादीहिं नालिगत्ति घडि, आदिमद्दातो छायालग्गेहिं जिनकप्पियादयो वा सुतजियकरणागतागतं कालंजाणंति।अहवाजम्मिकाले आयार-पकप्पो वक्खाणिज्जति, जहा बितियपोरिसी एसो काल-पकप्पो । गतो काल-पकप्पो। इयाणिं भाव-पकप्पो-भावकप्पो दुविहो, आगमओ नोआगमओय।आगमओजाणए उवउत्ते, नोआगमओ इमं चेव आयारपकप्पज्झयणं जेणेत्थ मूलुत्तरभावपकप्पणा कज्जति । मूलगुणा अहिंसादि महव्वया पंच । उत्तरगुणा इमे - "पिंडस्स सा विसोही, समितीओ भावना तवो दुविहो। पडिमा अभिंग्गहा वि य, उत्तर गुण भो वियाणाहि ॥" एतेचेव मूलुत्तरगुणा भावे समिति । परुवणत्ति वा कप्पणेत्ति वा एगट्ठा पकप्पेति दारंगतं पीठिकायां-द्वारं-३-समाप्तम् -द्वार-४-चूलाः:[भा. ६३] नामं ठवणा चूला, दव्वे खेत्ते य काल-भावे य । एसो खलु चूलाए, निक्खेवो छव्विहो होइ॥ चू. निक्खेव-गाहा कंठा । नाम-ठवणाओ गयाओ । दव्वचूला दुविहा, आगमतो णोआगमतोय ।आगमओ जाणए अणुवउत्ते, णोआगमतो जाणयभव्वसरीरवइरित्ता तिविधा [भा. ६४] तिविधा य दव्वचूला, सचित्ता मीसिगा य अचित्ता। कुक्कुडसिह मोरसिहा, चूलामणि अग्गकुंतादी। चू.पुव्वद्धं कंठं । पढमोच सद्दोऽवधारणे, बितिओ समुच्चये। पच्छद्धे जहासंखंउदाहरणा सचित्तचूडा कुक्कुडचूला, सामंसपेसी चेव केवला लोकप्रतीता। मीसा मोरसिहा, तस्स मंसपेसीए | 1530 Page #37 -------------------------------------------------------------------------- ________________ ३४ निशीथ-छेदसूत्रम् -१ रोमाणि भवंति । अचित्ता चूलामणी कुंतग्गं वा । आदिसद्दाओ सीहकण्ण- पासाद - थूभ अग्गाणि दव्वचूला गता । इदाणिं खेत्तचूला - सातिविहा [भा. ६५ ] अह - तिरिय उड्डलोगाण, चूलिया होंतिमा उ खेत्तंमि । सीमंत-मंदरे वि य, ईसीपब्भारनामा य ॥ चू. अहइति अधोलोकः । तरिय इति तिरियलोकः । उड्ढ इति उड्डलोकः । लोगसद्दो पत्तेगं चूला इति सिहा होति भवति । इमा इति प्रत्यक्षो । तु शब्दो क्षेत्रावधारणे । अहोलोगादीण पच्छद्धेण जहासंखं उदाहरणा । सीमंतग इति सीमंतगो नरगो, रयणप्पभाए पुढवीए पढमो, सो अहलोगस्स चूला। मंदरो मेरू। सो तिरियलोगस्स चूला। तिरियलोगचूला तिरियलोगातिक्रांतत्वात् अहवा तिरियलोगपतिट्ठियस्स मेरोरुवरि चत्तालीसं जोयणा चूला, सो तिरियलोगचूला । च सद्दो समुच्चये पायपूरणे वा । ईसित्ति अप्प - भावे, प इति प्रायोवृत्या, भार इति भारवकंतस्स पुरिसस्स गायं पायसो ईसि नयं भवति, जा य एवं ठिता सा पुढवी ईसिप भारा । नाम इति एतमभिहाणं तस्स । सा य सव्वट्ठसिद्धिविमाणाओ उवरिं बारसेहिं जोयणेहिं भवति । तेण सा उड्डलोगचूला भवति । गता खेत्तचूला ।। इयाणि काल - भावचूलाओ दो वि एगगाहाए भण्णतिअहिमासओ उ काले, भावे चूला तु होइमा चैव । [भा. ६६ ] चूला विभूषणं तिय, सिहरं ति य होंति एगट्ठा ।। चू. बारस-मास - प्माण - वरिसाओ अहिओ मासो अहिमासओ अहिवड्डियवरिसे भवति सोय अधिकत्वात् कालचूला भवति । तु सद्दो ऽर्थप्पदरिसणाण केवलं अधिको कालो कालचूला भवति, अंते वि वट्टमानो कालो कालचूला एव भवति । एवं जहा ओसप्पिणीए अंते अतिदूसमा एसा ओसप्पिणी - कालस्स चूला भवति । काल-चूला गता । इर्याण भाव - चूला । भवणं भावः पर्याय इत्यर्थः । तस्स चूला भाव-चूला । सा यदुविहा - आगमओ य नोअगमओ य, आगमओ जाए उवउत्ते । नोआगमओ य इमा चेव तु सद्दो खओवसमभावविसेसणे दट्ठव्वो । इमा इति पकप्पज्झयणचूला । एव सद्दोवधारणे । चूलेगट्ठिता चूल त्ति वा विभूसणं ति वा सिहरं ति वा एते एगट्ठा। चूल त्ति दारं गयं ॥ पीठिकायां द्वारं - ४ - समाप्तम् -: द्वारं - ५ - "निसीहं" : [भा. ६७ ] नामं ठवण - निसीहं, दव्वे खेत्ते य काल-भावे य । एसो उ निसीहस्स, निक्खेवो छव्विहो होइ ॥ चू. कंठा । नाम-ठवणा गता । दव्व- निसीहं दुविधं, आगमओ नोआगमओ य । आगमओ जाणए अनुवउत्ते । नोआगमतो जाणग- भव्व - सरीर - वइरित्त । चइमं । [ भा. ६८ ] दव्व - निसीहं कतगादिएसु खेत्तं तु कणह - तमु - निरया । कालंमि होति रत्ती, भाव- निसीधं तिमं चेव ॥ चू. द्रवतीति द्रव्यं । निसीहमप्रकाशं । कतको नाम रुक्खो तस्स फलं । तं कलुसोदगे पक्खिप्पर । तओ कसं हेट्ठा ठायति । तं दव्व - निसीहं । सच्छं उवरिं तं अनीसीहं । गयं Page #38 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ६८] ३५ दव्व-निसीहं । खेत्त-निसीहं । खेत्तमागासं । तु पूरणे । कण्ह इति कण्हरातीओ । ता अनेन भगवईसुत्तानुसारेणनेय । “कति णं भंते कण्हराईओ पन्नत्ताओ? गोयमा ! अट्ठ कण्हराईओ पन्नत्ताओ। कहि णं भंते ताओ अटुं कण्हरातीओ पन्नत्ताओ? गोयमा ! उप्पिं सणंकुमारमाहिंदाणं कप्पाणं, हेडिं बंभलोगे कप्पे रिटे विमाणे पत्थडे । एत्थ णं अक्खाडग-समचउरंससंठाणसंठिओ अट्ठ कण्हराइओ पन्नत्ताओ।" “तमुत्ति तमुक्काओ । सो य दव्वओ आउक्काओ। सो य ऽनेन भगवतिसुत्ताणुसारेण नेओ।" तमुक्काए णं भंते ! कहिं समुट्ठिए कहिं निट्ठिए? गोयमा! जंबुद्दीवस्स दीवस्स बहिया तिरियमसंखेजदीवसमुद्दे वीतिवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुदं बायालीसं जोयणसहस्साइं ओगाहित्ता उवरिल्लाओ जलंताओ एगपदेसिआते सेढीए, एत्थ तमुक्काए समुट्ठितै सत्तरस-एक्कवीसे जोयणसते उटुं उप्पतित्ता ततो पच्छा वित्थरमाणे वित्थरमाणे सोहम्मीसाण-सणंकुमार-माहिंदे चत्तारि वि कप्पे आवरित्ता णं चिट्ठति, उड्डे पिणं जाव बंभलोए कप्पे रिट्ठविमाणपत्थडे संपत्ते, एत्थ तमुक्काए णिट्ठिते । तमुक्काए णं भंते ! किं संठिते पन्नत्ते? गोयमा! अहे “मल्लग" संठिते, उप्पिं “कुक्कुडपंजर" संठाणसंठिते।" निरया इतिनरगा।तेयसीमंतगादिए। कण्ह-तमु-निरताअप्पगासित्ताखेत्त-निसीहंभवतिखेत्त-निसीहं गतं। इदानिंकाल-निसीहं-काल-निसीहं-रात्रि।गतं कालं-निसीहं ।इदाणिंभाव-निसीहं - भवमं भावः । निसीहमप्पगासं । भाव एव निसीहं भाव-निसीहं । तं दुविहं-आगमओ नोअगमओय।आगमओ जाणए उवउत्ते। नोआगमतो इमंचेवपकप्पज्झयणं । जेण सुत्तत्थतदुभएहिं अप्पगासं । एव अवधारणे इति।। निशीथ इति कोऽर्थः । निशीथसद्द-पट्टीकरणत्यं वा भन्नति । निशीथ इति[भा.६९ जंहोति अप्पगासं, तंतु निसीहं ति लोगसंसिद्धं । जं अप्पगासधम्मं, अन्नं पि तयं निसीधं ति ।। चू. जमिति अनिदिटुं । होति भवति । अप्पगासमिति अंधकारं । जकारनिद्देसे तगारो होइ । सद्दस्स अवहारणत्थे तुगारो । अप्पगासवयणस्स निण्णयत्थे निसीहं ति । लोगे वि सिद्धं निसीहं अप्पगासं । जहा कोइ पावासिओ पओसे आगओ, परेण बितिए दिणे पुच्छिओ “कल्ले कवेलमागओसि?" भणति “निसीहे"त्तिरात्रावित्यर्थः । न केवलं लोकसिद्धमप्पगासंनिसीहं, जं अप्पगासधर्म अन्नं पितं निसीहं । अक्खरत्थो कंठो । उदाहरणं-जहा लोइया रहस्ससुत्ता विजा मंता जोगा य अपरिणयाणं न पगासिज्जंति ॥ ___अहवा दव्व-खेत्त-काल-भाव-निसीहा अन्नहा वक्खाणिज्जंति । दव्व-निसीहं जाणग-भव्व-सरीरातिरित्तं कतक-फलं, जम्हा तेण कलुसुदए पक्खित्तेण मलो निसीयति, उदगादवगच्छतीत्यर्थः, तम्हातंचेवकतकफलंदव्व-निसीहं। खेत-निसीहं हिद्दीवसमुद्दादिलोगा य, जम्हा तेपप्प जिय-पुग्गलाणंतदभावोअवगच्छति।काल-निसीहंअहो, तं पप्प राती-तमस्स निसीयणं भवति । भाव निसीहं [भा.७०] अट्ठविह कम्म-पंको, निसीयते जेण तं निसीघं ति। Page #39 -------------------------------------------------------------------------- ________________ ३६ अविसेसे वि विसेसो, सुइं पि जं णेइ अन्नेसिं ॥ चू. अट्ठत्ति संख्या । विहो भेओ । क्रियते इति कर्म। पंको दव्वे भावे य । दव्वे उदगचलणी भावे नाणावरणातीणि पंको । सो भाव-पंको निसीयते जेण । तस्स भाव - पंकस्स निसीयणा तिविहा- खओ, उवसमो, खयोवसमो य । " जेण "त्ति करणभूतेण तं निसीहं भणति । तंचिमं अज्झयणं । जम्हा जुहुत्तं आयरमाणस्स अट्ठविह-कम्मगंठी वियारा - इति । तेणिमं निसीहं । चोदगाह - जइ कम्मक्खवणसामत्थाओ इमं निसीहं एवं सव्वज्झयणाणं निसीहत्तं भवतु ? गुरु भणति - आमं, किंपुण “अविसेसे वि" त्ति सव्वज्झयण कम्मक्खवणस्स सामत्ताविसेसा इह अज्झयणे विसेसो । विसेसो नाम भेओ । को पुण विसेसो ? इमो सुत्तिं पि जं नेति अन्नेसिं सुत्तिं सवणं सोइंदिउवलद्धी जम्हा कारणा, न इति पडिसेहे एति आगच्छति प्राप्नोतीत्यर्थः, अन्नेसिं ति अगीत-अइपरिनामा - परिनामगाणं ति वक्सेसं । किं पुण कारणं तेसिमं सुई नागच्छति ? सुण- इदमज्झयणं अववायबहुलं, ते य अगीयत्थादि दोसजुत्तत्ता विणसेज्झ तेण नागच्छति। “अवि” पदत्थसंभावणे । किं संभावयति ? जति अगीयाण अन्नस हु-प -परायवत्तयंताण विसवणं पि न भवति कओ उद्देसवायणत्थ-सवणाणि, एवं सम्भावयति । निशीथ-छेदसूत्रम् - १ अहवण्णहा गाहा समवतारिज्जति । अप्पगास - निसीह - सद्द - सामण्णवक्खाणा ओसीसो पुच्छति - लोगुत्तर- लोगनिसीहाण को पडिविसेसो ? उच्यते 'अट्ठविह कम्म - पंको " गाहा । अक्खरत्थो सो चेव । उवसंहारो इमो । जइ वि लोइगारण्णगामादीणि निसीहाणि तहवि कम्मक्खवणसमत्थाणिन भवंतीति अविसेसे विसेसो भणितो । किं च ताणि गिहत्थ - पासंडीण सुतिमागच्छंति इमं सुत्तिं पिजं न इति अन्नेसिं । अन्ने गिहत्थ अन्नतित्थिया अवि सपक्खागीय - पासंडीण वि । आयारादि-निक्खेव-दार - गाहागता बितिय - गाहाए य आयारमादियाई ति गतं ॥ पीठिकायं द्वारं - ५ - समाप्तम् -: द्वारं - ६ - "प्रायश्चित" : तं च पच्छित्तं एवं भवति [भा. ७१] आयारे चउसु य, चूलियासु उवएस वितहकारिस्स । पच्छित्तमिहज्झयणे, भणियं अन्नेसु य पदेसु ॥ चू. आयारो नव- बंभचेरमइओ । चउसुय आइल्ल-चूलासु पिंडेसणादि - विमोत्तावसाणासु । एएसु य जो उवदेसो । उवदिस्सइ त्ति उवदेसो क्रियेत्यर्थः । सो य पडिलेहणा - पप्फोडणाति । तं वितहं विवरीयं, करतस्स आयरेंतस्सेत्यर्थः । पावं च्छिंदतीति पच्छित्तं । इह पकप्पज्झयणे । वृत्तं निर्दिष्टमित्यर्थः । किं इहज्झयमे केवले पच्छित्तं वृत्तं ? नेत्युच्यते, अन्नेसु य पदेसु अन्नपयाणि कप्पववहाराईणि तेसु वि वृत्तं । अहवा वितहकारिं ति अनायारो गहिओ । किं अनायारे एव केवले पच्छित्तं हवइ ? नेत्युच्यते, अन्नेसु पसु - अइक्कमो, वइक्कमो, अइयारो एएसु' विपच्छित्तं वृत्त । अहवा किमायार एव सचूले विहतहारिस्स केवलं पच्छित्तं वृत्तं ? नेत्युच्यते, अन्नेसु य पदेसू अन्नपदा सूयकडादओ पया तेसु वि वितहकारिस्स पच्छित्तं वृत्तं । “च” पूरणे ॥ Page #40 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ७१] ३७ सीसोपुच्छति- “एयंपुणपच्छित्तं किं पुणपडिसेविणोअपडिसेविणो? जइपडिसेविणो तो जुत्तं, अह अपडिसेविणो तो सव्वे साहू सपायच्छित्ता । सपायच्छित्तिणो य चरण असुद्धत्तं, चरणासुद्धीओ य अमोक्खो, दिक्खादि निरत्थया।" गुरु भणइ[भा.७२] तंअइपसंग-दोसा, निसेघते होति न तु असेविस्स। पडिसेवए य सिद्धे, कत्तादिव सिज्झए तितयं ॥ चू. तदिति पूर्वप्रकृतापेक्षं । अति अत्यर्थःभावे, प्रसंगो नाम अवशस्यानिषप्राप्ति । जस्स अपडिसेवंतस्स पच्छितं तस्सेसोअतिप्पसंगदोसोभवति। वयंपुणनिसेवतो इच्छामोनोअनिसेवओ अहवा, तं पच्छित्तं, अति अच्चत्थे, पसंगो पाणादिवायादिसु दूसिज्जति जेण स दोसो, अतिपसंग एव दोसो अतिपसंगदोसो । तेण अतिपसंगदोसेण दुट्ठो । निसेवति त्ति आचरतीत्यर्थः । होति हवति । प्रायश्चित्तमिति वाक्यशेषः । न पडिसेहे । तु अवधारणे । असेविस्स अनाचरतः । तु सद्दाववारणा अपडिविणो न भवत्येव । पडिसेविणो वि निच्छियं भवति । जो यपडिसेवेति सोय पडिसेवगो । तंमि सिद्धे पडिसेवणा पडिसेवितव्वं च सिद्धं भवति । स्यान्मति "कहं पूण पडिसेवगसिद्धीओ पडिसेवणा पडिसेवियव्वाण सिद्धी?" एत्थ दिलुतो भन्नति । “कत्तादिव सिज्झते तितयं" । जो करेति सो कत्ता आदी जेसिं ताणिमाणि कत्तादीणि, ताणि य करण कजाणि, जहा कर्तरि सिद्धे कत्ता-करण-कजाणि सिद्धाणि भवंति । कहं ? उच्यते, स कत्ता तक्करणेहिं पयत्तं कुर्वाणो तदत्थं कजमभिणिप्फायति । इव उवम्मे । एवं जहा पडिसेवणाए पडिसेवियव्वेण य पडिसेवगो भवति, तस्सिद्धीओ ताणि वि सिद्धाणि । एवं सिज्झते तितयं । तितयं नाम पडिसेवगादि ॥ तंच इमं[भा.७३] पडिसेवतो तुपडिसेवणा य पडिसेवितव्वयंचेव । एतेसिं तिण्हं पि, पत्तेय परूवणं वोच्छं । चू. पत्तेयमिति पुढो पुढो । पगरिसेण रूवणं परूवणं स्वरूपकथनमित्यर्थः । सेसं कंठं॥ एत्थ कमुद्दिठाणं पुव्वं पडिसेवणा पदं भणामि ? किमुक्कमे कारणं ? भणतिपडिसेवनामंतरेण पडिसेवगो न भवति त्ति कारणं । अतो पडिसेवणा भण्णति[भा.७४] पडिसेवणा तु भावो, सो पुण कुसलो व होज्ज अकुसलो वा । कुसलेण होति कप्पो, अकुसल-पडिसेवणा दप्पो ।। चू. पडिसेवणं पडिसेवणा । चोदक आह “सा किं किरिया भावो' ? पन्नवग आह न किरिया भावो । तु सद्दो भावावधारणे । सो इति भावः । पुण विसेसणे । किं विसेसयति ? इमं-कुसलो व होज्ज अकुसलो व होज्ज । “कुसलो" नाम प्रधान कर्मक्षपणसमर्थ इत्यर्थः । "अकुसलो" नाम अप्रधानः बंधाय संसारायेत्यर्थः । वासमुच्चे पायपूरणेवा । कुसलाकुसलभावगुण-दोस-प्रख्यापनार्थं भन्नति । कुसलेण होति पच्छद्धं । सीसो पुच्छति- “कुसलाकुसलभावजुत्तस्स किं भवति" ? गुरू भणति- "कुसलेण" पच्छद्धं । कप्पो कत्तव्वं । दप्पो अकत्तव्वं । सेसं कंठं॥ एवं पडिसेवण-सिद्धीओ पडिसेवग-पडिसेवियव्वाम वि सिद्धी । एवं तिसु वि सिद्धेसु चोदक आह "भगवं"! जहा घडादि-वत्थूणुत्पत्ति काले कत्ता-करण-कज्जाणमच्चंत भिण्नता Page #41 -------------------------------------------------------------------------- ________________ ३८ निशीथ-छेदसूत्रम् -१ दीसति किमिहं पडिसेवग-पडिसेवणा पडिसेवियव्वाण भिण्णयत्ति" ।।पन्नवगआह-सिया एगत्तं सियपन्नत्तं । कहं ? भण्णति[भा.७५] नाणी न विना नाणं नेयं पुण तेसऽनन्नमन्नं वा । इय दोण्ह व अनाणत्तं, भइतं पुण सेवितव्वेणं॥ चू. ज्ञानमस्यास्तीति ज्ञानी । न इति पडिसेहे । बिना-ऋते अभावादित्यर्थः । ज्ञायते अनेनेति ज्ञानं । ज्ञानी ज्ञानमंतरेण न भवत्येवेत्यर्थः। ज्ञायते इतिज्ञेयं ज्ञान-विषय इत्यर्थः। पुण विसेसणे, किं विसेसयति? इमं, “तेसऽनन्नमण्णं वा" । तेषामिति ज्ञानि ज्ञानयोः, “अनन्नं" अभिण्णं अपृथगित्यर्थः “अन्नं" भिण्णं पृथगित्यर्थः “वा" पूरणे समुच्चये वा। ___ चोयगाह - “कहं"? उच्यते जया नाणी नानेण नाणादियाण पज्जाए चिंतेति तदा तिण्ह वि एगत्तं धम्मादिपरपज्जाय-चिंतणे अणण्णत्तं । अहवा, भिण्णे अभिण्णे वा नेये उवउत्तस्स उवओगा अणण्णं नेयं । अनुवउत्तस्स अन्नं । एष दृष्टान्तः । इयाणि विनियोजना । इय एवं । दोण्ह त्ति पडिसेवग-पडिसेवणाणं । नाणाभावो नाणत्तं, न नाणत्तं अणाणत्तं, एगत्तमिति वुत्तं भवति । भइयं भजं, सिए एगत्तं सिय अन्नत्तं ति वुत्तं भवति । पुण त्ति भइणीय-सद्दावधारणत्थे। सेवियव्व नाम जं उवभुज्जति, तेण य सह पडिसेवग-पडिसेवणाण य एगत्तं भयणिज्जं । कहं? उच्यते, यदा कर-कम्मंकरेति तदा तिण्ह विएगत्तं, जदा बाहिर-वत्थुपलंबाति पडिसेवति तदा अन्नत्तं । अहवा, जंपडिसेवति तब्भावपरिणते एगत्तं,जंपुणनो सेवतितंमिअपरिणयत्ताओ अन्नत्तं ।। समासतोऽभिहिय पडिसेवगादि-तय-सरूवस्स वित्थर-निमित्तं निक्खेवो वण्णासो कजति[भा.७६] पडिसेवओ उ साधू, पडिसेवण मूल-उत्तरगुणे य। पडिसेवियव्वयं खलु दव्वादि चतुविधं होति। चू. दार-गाहा, तत्थ पडिसेवगोत्ति दारं । पडिसेवणं पडिसेवयती ति पडिसेवगो, सोय साहू ।तु सद्दो साहु अवधारणे पूरणे वा । तस्स य पडिसेवगस्सिमे भेदा । पुरिसा नपुंसगा इत्थी । तत्थ पुरिसे ताव भणामि - [भा.७७] पुरिसा उक्कोस-भज्झिम, जहन्नया ते चउब्विधा होति। ___कप्पट्टिता परिणता कडयोगी चेव तरमाणा।। चू.एसा भद्दबाहुसामि-कता गाहा । पडिसेवग-पुरिसा तिविहा उक्कोस-मज्झिमजहन्ना एते वक्खमाणसरूवा । जे ते उक्कोसादि से चतुब्विहा होति। कहं ? उच्यते, भंग-विगप्पेण । सा यभंग-रयण-गाहा इमा[भा.७८] संघयणे संपन्ना, धिति-संपन्ना य होंति तरमाणा। सेसेसु होति भयणा, संघयण-धितीए इतरे य॥ चू. संघयणे संपन्ना धिति-संपन्ना य होंति, एस पढम-भंगो । तरमाण त्ति सण्णासितं चिट्ठउ । भणिताउ जमण्णं तं सेसं होति । पढमभंगो भणितो, सेसा तिन्निभंगा। तेसु भयणा नाम सेवत्थे । किं पुणतं भजं? संघयणं ति । बितियभंग संघयणेण भय ।धिति-वजियं कुरु ।सोय इमो-संघयण-संपण्णो नो धिति-संपण्णो बितीय त्ति । ततिय भंगो धिईए भजो, नो संघयणभज्जो । सो य इमो-नो संघयण-संपन्नो धिति-संपन्नो । इयरे त्ति इयरा नाम संघयण-धितिर Page #42 -------------------------------------------------------------------------- ________________ ३९ पीठिका - [भा. ७८ ] हिता । सो चउत्थो भंगो। इमो-नो संघयण - संपणणा नो धिति-संपण्णा । एवं एते भंगा रतिता ॥ चोदग आह - जति उक्कोसादिपुरिस - तिगं तो भंग-विगप्पिया चउरो न भवंति । अह चउरो तिगं न भवति । पन्नवग आह - जे इमे भंग-विगप्पिया चउरो एते चेव, ततो भण्णंति । कहं ? भन्नति - [भा. ७९] पुरिसा तिविहा संघयण, धितिजुत्ता तत्थ होंति उक्कोसा । एगतरजुत्ता मज्झा, दोहिं विजुत्ता जहन्ना उ ॥ चू. पढम-भंगिल्ला उक्कोसा । सेसं पुव्वद्धस्स कंठं । एगतरजुत्ता नाम द्वितीय - ततियभंगा । ते दो वि मज्झा भवंति । दोहि वि विजुत्ता नाम संघयण-धितीहिं । एस चउत्थभंगो । एए जहन्ना भवंति । एवं चउरोवित भवंति । जे ते भंगविगप्पिया चउरो पुरिसा ते अनेन पच्छद्ध-भिहिएण चउविकप्पेण चिंतियव्वा ॥ कप्पट्ठिता नाम जहाभिहिए कप्पे ट्ठिता कप्पट्ठिता । ते य जिनकप्पिया तप्पडिवक्खा पकप्पट्ठिता । पकप्पणा पकप्पो भेद इत्यर्थः । तंमि ट्ठिता पकप्पट्ठिता । अववादसहिते कप्पे ट्ठिय त्ति भणियं भवति । परिणता नाम सुतेण वएणय वत्ता, तप्पडिवक्खा नाम अपरिणता । कडजोगी नाम चउत्थादि तवे कतजोगा, तप्पडिवक्खा अकडजोगी । तरमाणा नाम जे जं तवो कम्मं आढवेंति तं विनित्थरंति तप्पडिवक्खा अतरमाणा । पच्छद्ध-सरूवं वक्खायं ॥ इयाणिं चउभंगविगप्पिया पुरिसा कप्पट्ठितिादिसु चिंतिज्जंति - अतो भन्नति - [ भा. ८०] उक्कोसगा तु दुविहा, कप्प - पकप्पट्ठिता व होज्जाहि । कप्पट्ठिता तु नियमा परिणत - कड - योगितरमाणा ।। चू. दुविहा उक्कोसगा पढमभंगिल्ला । तु सद्दो दुगभेदावधारणे । सो इमो दुभेदो कप्प पकप्पा पुव्व - वक्खाया एव । इदाणिं तरमाणा सण्णासियं पदं समोयरिज्जति । कप्पे पकप्पे वा ट्ठिता पढम-भंगिल्ला नियमा, तरमाणा कयकिच्चं पदयं । इदाणिं कप्प-पकप्पट्ठिता पत्तेगसो चिंतिजंति । कप्पट्ठिता जिनकप्पिया । तु सद्दो पत्तेय नियमावधारणे । परिणता सुतेणं वयसा य नियमा । कड - जोगिणो तवे। तरमाणगा ते नियमा । कप्पट्ठिता गता ।। पकप्पट्ठिता भण्णंति । अओ भण्णति [ भा. ८१] जे पुण ठिता पकप्पे, परिणत - कड - योगि ताइ ते भइता । तरमाणा पुण नियमा, जेण उ उभएण ते बलिया ।। चू. जे इति निद्देसे । पुण इति पादपूरणे । पकप्पे थेरकप्पे । परिणय- कड - जोगित्तेण भइया । भय सद्दो पत्तेयं । कहं भतिता ? जेण थेरकप्पिता गीता अगीता य संति वयसा सोलस-वासातो परतो य संति तम्हा ते भज्जा । तरमाणा पुण नियमा । कम्हा ? उच्यते, जेण उ उभयेण ते बलिया । उभयं नाम संघयण - घितिसामत्याओ य जं तवोकम्म आढवेंति तं नित्थरंति गतो पढमभंगो ।। ८१ ।। इयाणि मज्झिमा पुरिसा बितिय - ततिय-भंगिल्ला भण्णति[ भा. ८२ ] मज्झा य बितिय -ततिया, नियम पकप्प-ट्ठिता तु णायव्वा । Page #43 -------------------------------------------------------------------------- ________________ ४० निशीथ-छेदसूत्रम् -१बितिया परिणत-कड-योगिताए भइता तरे किंचि॥ चू. मज्झा इति मज्झिमपुरिसा । बितिय त्ति बितियभंगो । ततिय त्ति ततियभंगो। नियमा इति अवस्सं । नियम-सद्दाओ जिनकप्प-बुदासो, पकप्पावधारणं । पकप्पो थेरकप्पो । नायव्वं बोधव्वमिति।तुअवधारणे, किमवघारयति? इमं-दोण्ह विमज्झिल्लभंगाण सामण्णमभिहियं, विसेसो भन्नति । बितिया इति बितियभंगिल्ला । परणयत्तेण कडजोगित्तेणय भइया पूर्ववत् । तरे किंचि त्ति तरति शक्नोति, किंचिदिति स्वल्पतरमिति ।। कहमप्पतरमिति भण्णति[भा. ८३] संघयणेण तु जुत्तो, अदढ-धिति न खलु सव्वओ अतरओ। देहस्सेव तु स गुणो, न भजति जेण अप्पेण ॥ चू. संघयणेण य जुत्तो संपण्णो इत्यर्थः । अदढ-धिई धितिविरहितः । न इति पडिसेहे। खलुअवधारणे।सव्वसो सर्वप्रकारेण ।अकरःअसमर्थ, द्विप्रतिषेधः प्रकृतिंगमयति तरत्येवेत्यर्थः कहं धिति-विरहितो तरो? भन्नति, देहस्सेव उ स गुणो “देहं" सरीरं, “गुणो" उवगारो। नगारोपडिसेहे । भज्जति विसायमुवगच्छति।जेण यस्मात्कारणात् । अप्पेणं स्तोकेनेत्यर्थः । गतो बितियभंगो। इयाणिं ततिओ[भा. ८४] ततिओ धिति-संपन्नो, परिणय-कडयोगिता विसो भइतो। एगे पुण तरमाणं, तमाहु मूलं धिती जम्हा॥ चू. ततिओ त्ति ततिय-भंगो । धिति-संपण्णो धृति-संपण्णो धृति-युक्तः, संघयण-विरहितः । अविसद्दा किंचि तरति धिति-संपण्नत्वात् । पुव्वद्धस्स सेसं कंठं । एगेत्ति एगे आयरिया । पुण विसेसणे । तरमाणं ति समत्थं । तदिति तइयभंगिल्लं । आहुरिति उक्तवंतः कम्हाकारणातरमाणंभण्णंति? भण्णति-तवस्स मूलंधिती जम्हा॥ कहपुणदुविह-संघयणुप्पत्ती भवति? भण्णति[भा. ८५] नामुदया संघयणं, धिती तु मोहस्स उवसमे होति । तहवि सती संघयणे, जा होति धिती न साहीणे॥ चू. नाम इति छट्ठी मूल-कम्म-पगडी । तस्स बायालीसुत्तरभेदेसु अट्ठमो संघयणभेओ नाम । तस्स पुक्खलुदया पुक्खल-सरीरसंघयणं भवति । धितित्ति धिति-संघयणं । मोहो नाम चउत्था मूलकम्म-पगडी, तस्स खओवसमा धिती भवति । विसेसओ बरित्तमोहक्खओवसमा तत्थ विसेसओ नोकसायचरित्तमोहनीयखओवसमा । तत्थ विसेसओ अरतिखओवसमा ।एवं दुविह-संवयणुप्पत्ती भवति। चोदक आह- “जति संघयण-धितीण भिण्णाणुपत्तीकारणाणि कम्हा तइयभंगो अतरमाणगो कजति?" । पन्नवगाह-जइ विभिण्णाणुप्पत्तीकारणाणि तह वि सति संघयणे, “सति' त्ति विजमाणे संघयणे, जा इति जारिसी, होति धिती, न सा संघयण-हीणे भवति, तम्हा तइयभंगो अतरमाणगो । केतीमतेणं पुण तरमाण एव । गओ ततियो भंगो ॥ इयाणिं चउत्थो. [भा. ८६] चरिमो परिणत-कड, योगित्ताए भइओ न सव्वसो अतरो। Page #44 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ८६] राती-भत्त-विवज्जण, पोरिसमादीहिं जंतरति ।। चू.चरिमो चउत्थभंगो । सेसं पुव्वद्धस्स कंठं ।जो धिति-सारीर-संघयण-विहीणो कहं पुण सव्वसोअतरोन भवति? उच्यते-राती-भत्तं, जंयस्मात् कारणात्, एवमादि प्रत्याख्यानं, तरति, तम्हा न सव्वसो अतरो । गओ चउत्थभंगो पुरिस-पडिसेवगो य ।। इयाणिं नपुंसगित्थि-पडिसेवगा भण्णंति[भा. ८७] पुरिस-नपुंसा एमेव, होंति एमेव होंति इत्थीओ। नवरं पुण कप्पट्टिता, इत्थीवग्गे न कातव्वा ।। चू. नपुंसगा दुविहा-इत्थी-नपुंसगायपुरिस-नपुंसगाय।इत्थी-नपुंसगा अपव्वावणिज्जा जे ते पुरिस-नपुंसगा अप्पडिसेविणो छज्जणा-वद्धिय १, चिप्पिय २, मंत ३, ओसहि उवहता, ४,ईसित्तो ५, देवसत्तो ६, एते जहा पुरिसा उक्कोस्सगादि-चउसुभंगेसुकप्पट्ठियादि-विकप्पेहिं चिंतिता तहे ते विचिंतेयव्वा । इत्थियाओ विएवं चेव । नवरं जिनकप्पिया इत्थी न भवति । वर्गो नाम स्त्रीपक्षः । पडिसेवगो त्ति दारं गतं ।। ___ इदानिं पडिसेवणे त्ति दारं । तत्थ वयणं “पडिसेवण मूल-उत्तरगुणे यत्ति सा पडिसेवणा दुविहा[भा. ८८] दप्पे सकारणंमि य, दुविधा पडिसेवणा समासेणं । एक्केक्का वि य दुविधा मूलगुणे उत्तरगुणे य ।। । चू. दप्प इति जो अनेगव्यायामजोग्ग-वग्गणादिकिरियं करेति निक्कारणे, सो दप्पो । सकारणमि यत्ति नाण-दसणाणि अहिकिच्च संजमादि-जोगेसुयअसरमाणेसुपडिसेव त्ति, सा कप्पो । समासेण संखेवेण । एक्केक्का वित्ति वीप्सा, दप्पिया दुविहा कप्पिया दुभेया । दप्पेणं जं पडिसेवति तं मूलगुणा वा उत्तरगुणा वा, कारेण वि जं पडिसेवति तं मूलगुणा वा उत्तरगुणा वा॥ जंच पडिसेवतितं पडिसेवियव्वं । तं च इमंगाहापच्छद्धेण गहियं पडिसेवियव्वं तं खलु दव्वादिचतुब्विहं होति" । दव्वं आदी जेसिंताणिमाणिदव्वादीणि । ताणिय दव्व-खेत्त-कालभावा । दव्वतो सचेयणमचेयणं वा । खेत्तओ गामे रन्ने वा । कालओ सुभिक्खे वा दुभिक्खे वा भावओ हट्ठो वा अहट्ठो वा पडिसेवणा पडिसेवियव्वाणि दोविदाराणि जुगवंगच्छिस्संति ।जओ पडिसेवियव्वमंतरेण पडिसेवणा न भवति । तत्थ जा सा मूलगुण-पडिसेवणा सा इमा[भा. ८९] मूलगुणे छट्ठाणा, पढमे हाथमि नवविहो भेदो। सेसेसुक्कोस-मज्झिम-जहन्न दव्वादिया चउहा।। चू. मूला गुणा मूलगुणा आद्य-गुणा प्रधानगुणा इत्यर्थः । तेसुपडिसेवणा जा सा छट्ठाणा भवति, छसु ठाणेसु भवति त्ति भणियं होति । ताणि य इमाणि-पाणातिवाओ, १ मुसावाओ, २ अदत्तादाणं, ३ मेहुणं, ४ परिग्गहो, ५ रातीभोयणंच ६ । एत्थ पढमट्ठाणं पाणातिवातो। तत्थ नवविहो भेओ । सो य इमो-पढविक्काओ आउक्काओ तेऊ-वाऊ-वणस्सइ-बेतिंदियतेइंदिय-तेइंदिय-चउरिंदिया पंचिंदिया । सेसेसु त्ति मुसावाओ-जाव-रातीभोयणं । एएसिं एक्कक्कं तिविहं ति य, इमे तिभेदा-उक्कोसो, मज्झिमो, जहन्नो । दव्वादिया चउह Page #45 -------------------------------------------------------------------------- ________________ ४२ निशीथ-छेदसूत्रम् -१त्ति-उक्कोस-मुसावाओ चउव्विहो दव्वओ खेत्तओ कालओ भावओ। मज्झिमो वि चउव्विहो दव्वातिङ्क । जहन्नओ विचउव्विहो दव्वादि ङ्क। एवं अदत्तादानमवि दुवालसं भेदं । मेहुणं पि, परिग्रहो वि, रातीभोयणं पि दुवालसभेदं । उक्कोसं पुण दव्वं एवं भवति बहुत्ततो सारतो वा, मुल्लतो वा । एवं मझे वि तिन्नि भेदा, जहन्ने वि तिन्नि भेदा । उक्कोसदव्वावलावे उक्कोसो मुसावातो, मज्झिमे मज्झिमो, जहन्ने जहन्नो । एवं अदत्तादिसु विजोयणिज्जं । खेत्तओ जंजत्थ खेत्ते अच्चियं मज्झिमंजहन्नं वा । कालतोजजत्थ काले अच्चियं मज्झिमंजहन्नं वा । भावओ वि वण्णादि-गुणेहिं उक्कोस-मज्झिम-जहन्नं वा । एवं बुद्धीए आलोएउं जोयणा कायव्वा । ___अहवा सेसेसुक्कोस-मज्झिम-जहन्न त्ति, जेण मुसावारण अभिहिएण पारंचियं भवति एस उक्कोसो मुसावाओ, जेण पुण दसराइंदियाति जावअणवढं एस मज्झिमो,जेणपंचराइंदियाणि एस जहन्नो । एवं अदत्तादाने वि-जाव-रातीभोयणे वि । अहवा दव्वादिया चउह त्ति, एवं पडिसेवितव्वं गहियं ।अहवा एयंपदं एवंपढिजति, दप्पातिया चउहा, जे ते मूलगुणे छट्ठाणा एए दप्पादि-चउह-पडिसेवणाए पडिसेवेति ।। सा य इमा - [मू. ९०] दप्पे कप्प-पमत्ताणाभोग आहच्चतो य चरिमा तु। पडिलोम-परूवणता, अत्थेणं होति अणुलोमा । चू. दप्प-पडिसेवा कप्प-पडिसेवा पमाय-पडिसेवा अप्पमाय-पडिसेवा । जा सा ऽअपमत्त-पडिसेवा सा दुविहा-अनाभोगा आहच्चओ य । चरिमा नाम अप्पमत्त-पडिसेवा। एतासिं कमोवण्नत्थाणं अप्पमत्तादिपडिलोम-परूवणा कायव्वा । अत्थेणं पुन एसा चेव अनुलोम-परूवणया ।एस अक्खरत्थो॥ इदानं वित्थरो भन्नति । चोदकाह – “जति पणातिपायादि छट्ठाणस्स दव्वादि चउहा पडिसेवा कता तो जा पुव्वं भणिया “दप्पे सकारणंमि य दुविहा" सा इयाणिं न घडए, जइ दुहा-चउहा न घडए, अह चउहा-तो दुहा न घडए, एवं पुव्वावरविरोहो । पन्नवग आह-नोन घडए, घटत एव, कथं ? उच्यते[भा. ९१] एसेव चतुह पडिसेवणा तु, संखेवतो भवे दुविधा । दप्पो तु जो पमादो, कप्पो पुण अप्पमत्तस्स ॥ चू. एसेव त्ति जा पुव्वभणिता । चउहा चउरो भेया दप्पादिया। तुपूरणे । संखेवो समासो, न वित्थरोत्ति भणियं भवेज्ज । दुहा दुभेया। कहं ? दप्पाओ कप्पाओ, जोपमाओ सो दप्पो, तम्हा एगत्ता एगा दप्पा पडिसेवणा। कप्पो पुण अप्पमत्तस्स । अप्पमातो कप्पो भन्नति । तम्हा एगत्ता एगा कप्पियापडिसेवणा । एवं दो भण्णंति । अहवा कारणकज्जमवेक्खातो एगत्तं पुहत्तं वा भवति।पमाया दप्पो भवति अप्पमाया कप्पो । एत्थ दिटुंतो भण्णति जहा तंतूओपडो, तंतुकारणं पडो कजं, जम्हा कारणंतरमावण्णा तंतव एव पडो, तम्हा तंतुपडाणं एगत्तं । जम्हा पुण तंतूहिं पडकजं न कज्जति तम्हा अन्नत्तं । एवं पमाददप्पाणं एगत्तं पुहुत्तं वा, अप्पमाय-कप्पाण वि एगत्तं पुहत्तं वा । जओ एवं तम्हा पडिसेवणा चउब्विहा वा, न एत्य दोसो॥ इयानिं सीसो पुच्छति- “कहं पमाओ दप्पो, अप्पमाओ वा कप्पो' ? गुरू भणति सुणसु जहा भवति Page #46 -------------------------------------------------------------------------- ________________ #E पीठिका - [भा. ९२] [भा. ९२] न य सव्वो विपमत्तो, आवजति तध विसो भवे वधओ। जह अप्पमादसहि, आवण्णो वी अवहओ उ॥ चू. अतिवातलक्खणो दप्पो । अनुपयोगलक्खणः प्रमादः । नाणातिकारणावेक्ख अकप्पसेवणा कप्पो । उवओगपुव्वकरणक्रिया लक्खणो अप्रमादः एवं सरूवठितेसु गाहत्थो अवयारिजति । न इति पडिसेहे । सव्व इति–अपरिसेसे । पमत्तोपमायभावे वर्सेतो । आवजति पाणातिवाए । जति विय सोपमादभावेवट्टमाणो पाणातिवायं णावज्जति तहा वि सोनियमा भवे वहओ। ___ सीसो पुच्छति- “पाणाइवायं अणावण्णो कहं वहओ?" । गुरुराह - एत्थ वि अन्नो दिलुतोकज्जति।जह अप्पमाय पच्छद्धं । “जहा" जेणप्पगारेण, "अप्पमायसहिओ' अप्पमाययुक्तइत्यर्थः । आवण्णो वि पाणातिवायं अवहगो भवति । भणियं च “उच्चालियंमि पादे" - गाहा । “न य तस्स तन्निमित्तो" गाहा ।। जहा स सति पाणातिवाए अप्पमत्तो अवहगो भवति एवं असति पाणातिवाए पमत्तताए वहगो भवति । जओ एवं तम्हा चउहा पडिसेवणा दुविहा भवति दप्पिया कप्पिया य॥ ___दप्प-कप्पाणं कम्मोवणत्थाणं पुव्वं कप्पियावक्खाणं भणामि । चोदगाह-ततियपाएण “पडिलोमपरूवणता" कहं ? “दप्पिकायाः पूर्वं निपातनं कृत्वा कल्पिकाया व्याख्या कहं पूर्वमुच्यते?" अत्रोच्यते - अत्थेणं होइ अनुलोमा अर्थ प्रतीत्य कल्पिका एव पूर्व भवतीत्यर्थः । कहमत्थेणं होति अनुलोमा ? । भन्नति[भा. ९३] अप्पतरमच्चियत्तरं, एगेसिं पुव्व जतण--पडिसेवा । तंदोण्ह चेव जुञ्जति, बहूण पुण अच्चितं अंते ।। चू. अप्पत्तरत्ति । अत्रेके आचार्या आहुर्यदल्पस्वरतरं तत्सर्वं द्वंदे हि पूर्व निपतति, यथा--प्लक्षन्यग्रोधौ । अर्चिततरं ति । अन्ने पुणराहुर्यदर्चितं तत्पूर्वं निपतति, यथा मातापितरो वासुदेवार्जुनौ इत्यादि । एताणि कारणाणि इच्छमाणा आयरिया पुव्वं जयणपडिसेवणं भणंति । वयं पुण ब्रूमः - तं दोण्ह चेव पच्छद्धं । “तदि" ति अल्पस्वरत्वं अर्चितत्वं वा, “द्वाभ्यांचे" ति पदाभ्यां, युज्जते घटते इत्यर्थः, न तु बहूनां । चोदक आह – “बहुआण कहं" ? उच्यते - बहूण पुण अर्चितं अंते । “बहूनां' पदानां "पुण" सद्दोअवधारणे, “अच्चियं" पदं “अंते" भवति, यथा भीमार्जुनवासुदेवा । उक्कमकारणाणि अभिहितानि ।। इदानिं समवतारो[भा. ९४] दोण्हं वचं पुव्वचियं तु बहूयाण अच्चित्तं अंते । __ अप्पंच एत्थ वच्चं, जतणा तेणं तु पडिलोमं ।। चू. जदा दोपयाणि कप्पिाजंति दप्पिया कप्पिया य तदा दोण्हं वच्चं पुव्वच्चियं तु, कप्पियं अच्चियं पदं तं पुव्वं वत्तव्वमिति ।दा बहू पया कप्पिाजंति, दप्पो कप्पो पमाओ अप्पमातो, तदा बहुआणं अच्चियंअंते, अंतपदं अपपमातो, सो पुव्वं वत्तव्यो । अहवाअप्पंच एत्थ वच्चं, तेण वा पुव्वं भनामो । जयणा इति जयणपडिसेवणा। तेण इति कारणेण । पडिलोम इति पच्छाणुपुव्वीत्यर्थः । निश्चयतः इदं कारणं वयमिच्छमाणा कप्पियायाः पूर्व निपातनं कृतवंतः । Page #47 -------------------------------------------------------------------------- ________________ ४४ [भा. ९५] न पमादो कातव्वो, जतण--पडिसेवणा अतो पढमं । सा तु अनाभोगेणं, सहसक्कारेण वा होज्जा ।। चू. जम्हा पव्वयंतस्सेव पढमं अयंमुवदेसो दिज्जति “अप्रमादः करणीयः सदा प्रमादवर्जितेन भवितव्यं ।” अतो एतेण चर कारणेणं, जयणपडिसेवणाए पुव्विं निवायं इच्छामो, न तु अप्पसरमच्चियं वा काउं । बंधानुलोमताए वा अंते अप्पमत्तपडिसेवणा भणिता, अत्थतो पुण वक्खाणंतेहिं पढमं वक्खाणिज्जति तेण अणुलोमा चेव एसा, अत्थओ न पडिलोमा, सिद्धं अणुलोमक्खाणं । सा अप्पमायपडिसेवणा दुविहा - अनाभोगा, हव्वतो अ । “चरिमा तु" एयं चेव पयं विपट्ठतरं निक्खिवति । सा उ अनाओघएणं पच्छद्धं कंठं ॥ अनाभोगे सहस्सकारे य दो दारा । अनाभोगो नाम अत्यंतविस्मृतिः । अनाभोग पडिसेवणा सरूपं इमं : :– [भा. ९६] निशीथ - छेदसूत्रम् - १ अन्नतरपमादेणं, असंपउत्तस्स नोवउत्तस्स । रीयादिसु भूतत्येसु अवट्टतो होतणाभोगो ॥ चू. पंचविहस्स पमायस्स इंदिय - कसाय - वियड - निद्दा - वियहा - सरूवस्स एएसिं एगतरेणावि असंपउत्तस्स अयुक्तस्येत्यर्थः 'नोवउत्तस्स रीयातिसु भूयत्थेसु' "नो" इति पडिसेहे, उवउत्तो मनसा ष्टिना वा, युगांतरपलोगी। रीय ति इरियासमिती गहिता, आदि सद्दातो अन्नसमितीतो य । एतासु समितीसु कदाचित् एसरिएणं उवउत्तत्तणं न कयं होज्जा अप्पकालं सरिते य मिच्छादुक्कडं देति । भूयत्थो नाम वआर - विहार - संथार - भिक्खादि संजमसाहिका किरिया भूतत्थो, घावणवग्गणादिको अभूतत्थो, अवट्टओ पाणातिवाते। एवं गुणविसिट्ठो होअणाभोगो अहवा एवं वक्खाणेज्जा, असंपउत्तस्स पाणातिवातेण ईरियादिसमितीण जो भूयत्थो तंमि अवट्टं तो होतणाभोगो त्ति । सेसं पूर्ववत् । इह अनाभोगेण जति पाणातिवायं नावण्णो का पडिसेवणा ? उच्यते, जं तं अनुवउत्तभावं पडिसेवति स एव पडिसेवणा इह नायव्वा । गतो अनाभोगो ।। इदानिं सहस्सक्कारो । तस्सिमं सरूवं [भा. ९७] भण्णति पुव्वं अपासिऊणं, छूढे पादंमि जं पुणो पासे । न य तरति नियत्तेउं पादं सहसाकरणमेतं । चू. पुव्वमिति पढमं चक्खुणा थंडिले पाणी पडिलेहेयव्वा, जति दिट्ठा तो वजणं । अपासिऊणं ति जति न दिट्ठा तंमि थंडिले पाणी । छूढे पायमिति पुव्वणसियथंडिलाओ उक्खित्ते पादे, चक्खुपडिलेहिय थंडिलं असंपत्ते अंतरा वट्टमाणे पादे । जं पुणो पासेत्ति “जमि" ति पुव्वमदिट्ठे पाणिणं “पुणो " पच्छो “पस्सेज्ज" चक्खुणा । न तरति न सक्केति - नसणकिरियव्वावारपवियट्टं पायं नियत्तेउं । पच्छा दिट्ठ-पाणिणो उवरिं निसितो पाओ । तस्स य संघट्टणपरितावणाकिलादोवणादया पीडा कता । एसा जा सहस्सकारपडिसेवा । सहस्साकरणमेयं ति सहसाकरणं सहसक्करणं जाणमाणस्स परायत्तस्सेत्यर्थः । “एतमि" ति एयं सरूवं सहसक्कारस्स । इदानिं सहसक्कारसरूढोवलद्धं पंचसु वि समितीसुनियोतिज्जति । तत्थ पढमा य इरियासमितो [ भा. ९८] दिट्ठे सहस्सकारे, कुलिंगादी जह असिंमि विसमो वा । Page #48 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ९८] आउत्तो याती, तडि-संकमण उवहि-संथारे । चू.जतिणा असणाति-किरियापवत्तेणअप्पमत्त-ईरिओवतत्तेण दिट्ठोपाणी, कायजोगो य पुव्वपयत्तो, न सक्कइ नियतेउं एवं सहसक्कारेण वावादितो कुलिंगी। तडिसंकमणं वा आउत्तो करेति । तडी नाम छिण्णटंका । उवहिं संथारगं वा वा उप्पाएंतो । सव्वत्थ आउत्तो जति वि कुलिंगं वावातेति तहवि अबंधको सो भणिओ ।। चोदगाह - "किं वुत्तं कुलिंगी? काणि वा लिंगाणि? को वा लिंगी? । पन्नवगाह[भा. ९९] कुच्छितलिंगकुलिंगी, जस्स व पंचेंदिया असंपुण्णा। लिंगिंदायाई अत्ता, लिंगी तो घेप्पते तेहिं ।। चू. कु सद्दो अनिळुवादी, कुस्सितेंद्रिय इत्यर्थः । सेसं कंठं । जस्सेति जस्स पाणिणो । पंचेंदिया असंपन्न त्ति, अस्थि पंचिंदिया, किं तर्हि, असंपुण्णा, जहा असण्णिणो परिफुडत्थपरिच्छेइणो" न भवंति त्ति भणियं चउरिंद्रिय इत्यर्थः । सो कुलिंगी। लिंगमिति जीवस्य लक्षणं, यथा अप्रत्यक्षोऽप्यग्निधूमेन लिंग्यते ज्ञायते इत्यर्थः । एवं लिंगाणिंद्रियाणिं, अतो आत्मा लिंगमस्यास्तीति लिंगी। आत्मा लिंगी कहं घेप्पते? तेहिं इंदियैरित्यर्थः ॥ चोदगाहं – “कहं पुन सो अप्पमत्तो विराहेति?" । पन्नवगाह – जह असिंमि विसमे वा । एयस्स वखाणं [भा. १००] असिं कंटकविसमादिषु, गच्छंतो सिक्खिओ वि जत्तेणं । चुक्कइ एमेव मुणी, छलिंजती अप्पमत्तो वि।। चू. असी खग्गं । जहा तस्स धाराए गच्छंतो सुसिक्खिओ वि आउत्तो वि लंछिज्जइ । कंटगागिण्णो वा जो पहो तेण गच्छंतस्स आउत्तस्स वि कंटओ लग्गति । विसमं निन्नोन्नतं । आति सद्दाओ नदीतरणाइसुजत्तेणं प्रयत्नेन । चुक्कति छलिज्जति । एस दिटुंतो । इणमत्थोवणओ एवमवधारणे । मुणी साहू । इरियासमिती गता। इदाणिं भासासमिती । कोति साहू सहमा सावज्ज भासं भासेज्ज । न य सक्किओ निग्घेत्तुं वाओगो । एवं भासा समितीए सहस्सक्कारो । सो भज्झत्थविसोहीए सुद्धो चेव । एत्थ भासासमितिसहस्सक्कारो भण्णति[भा. १०१] अस्संजतमतरते, वट्टइ ते पुच्छ होज्ज भासाए । वट्टति असंजमो से, अनुमति केरिसं तम्हा ।। चू. असंजतो गिहत्थो । अतरंगो गिलाणो तं साहू पुच्छेज्ज सहसक्कारेण - “वट्टति त्ति" लट्ठति । तं च किं अस्संजमो असंजमजीवियं वा । एत्थ साहुणो सुहुमवायाजोगेहिं अनुमती लब्भति । एवं होज्ज भासाए त्ति भासासमितीए सहस्सकारो । वट्टति असंजमो से गयत्थं । ना अनुमती भविस्सति, तम्हा एवं वत्तव्यं , केरिसं इह वयणे अत्थावत्तिपओगेण वि सुहुमो वि अनुमतिदोसो न लब्भति । गता भासासमिती ॥ इदाणिं तिन्नि समितीओ जुगवं भण्णति[भा. १०२] दिट्ठमनेसियगहणे, गहनिक्खेवे तहा निसग्गे वा । पुव्वाइट्ठो जोगो, तिन्नो सहसा न निग्घेत्तं ॥ चू. दिट्ठमनेसियगहणे त्ति एस एसणासमिती । गह-निक्खेवे त्ति आयाण-निक्खेवसमिती।तहानिसग्गेत्तिएस परिठावणिया समिती।पच्छद्धण।तिण्ह विसरूवंकंठं।एसणासमितीए Page #49 -------------------------------------------------------------------------- ________________ ४६ निशीथ-छेदसूत्रम् -१ उवउत्तो न दिट्ठमणेसणिज्जं पच्छा दिटुं न सकिओ गहणजोगा नियत्तेउं । एवं सहसक्कारो एसणासमितीए भवति । एवं गहण-निक्खेवेसु वि । पुव्वाइट्ठो न सक्कितो जोगो निग्घेत्तुं । तहा निसग्गे वि भणिओ सहसकारो॥ एवं अनाभोगेण वा सहसक्कारेण वा पडिसेविए वि बंधो न भवति । जतो भण्णइ[भा. १०३] पंचसमितस्स मुणिणो, आसज्ज विराहणा जदि हवेजा। रीयंतस्स गुणवओ, सुव्वत्तमबंधओ सो उ॥ चू.पंचहिंसमितीहिं समियस्स जयंतस्सेत्यर्थः । मुणिणो साधोः । आसन्न त्ति एरिसमवत्थं पप्प पाणिविराहणा भवति । रीयंतस्स कायजोगे पवत्तस्स । गुणवतः गुणात्मनः । सुव्वत्तं परिफुटं । अबंधओ सो उ । “तु" सद्दो अवधारणे । गया अप्पमायपडिसेवणा॥ इदाणिं अवसेसाओ तिन्नि । एतासिं कतरा पुव्वं भासियव्वा ? उच्यते, अल्पतरत्वात् तृतीया वत्तव्या, पच्छा पढमा बितियायएगट्टा भणिहिंति । सायपमाय-पडिसेवणापंचविहा [भा. १०४] कसाय-विकहा-वियडे, इंदिय-निद्द-पमायपंचविहे। कलुसस्स य निक्खेवो, चउविधो कोधादि एक्कारो॥ चू. कसायपमादो १, विगहापमादोर, विगडपमादो ३, इंदियपमादो ४, निद्दापमादो ५, कलुस्स यत्ति कसायपडिसेवणा गहिता। "च" सदाओ कसाया चउव्विहा-कोहो माणो माया लोभो । एतेसिं एक्केकस्स निक्खेवो चउव्विहो दव्वादी कायव्वो । सो य जहा आवस्सते तहा दट्ठव्यो । तत्थ कोहं ताव भणामि । कोहादि एक्कारेत्ति । कोहुपत्ती जातं आदि काउं एक्कारस भेदो भवति । ते य एक्कारसभेया[भा. १०५] अप्पत्तिए असंखड-निच्छुभणे उवधिमेव पंतावे। उद्दावण कालुस्से, असंपत्ती चेव संपत्ती॥ चू, अप्पत्तियं पच्चमरिसकरणं।असंखड्वाचिगोकलहो । तमुवायं करेतिजेण स गच्छातो निच्छुब्मति । उवकरणं वा बाहिं घत्त त्ति हारावे त्ति वा । पंतावणं लअडादिभि । उद्दवणं मारणं कालुस्से कसा उप्पत्ती घेप्पति । अप्पत्तियादि-जाव-पंतावणा असंपत्ति-संपत्तीहिं गुणिया दस । आदिकसायउप्पत्तीए सहिता एते एक्कारस ।। इमं पच्छित्तं[भा. १०६] लहुओ य दोसु दोसुअ, गुरुगो लहुगा य दोसु ठाणेसु । दो चतुगुरु दो छलहु, अणवठेक्कारसपदासु ॥ चू. आदिसाउप्पत्तीए लहुओ।अप्पत्तीए असंपत्तीए लहुगो, संपत्तीएमासगुरुं।असंपत्तीए असंखडे मासगुरुं, संपत्तीए ङ्क । निच्छुभणे ङ्क, संपत्तीए का । उवकरणस्स हारवणे असंपत्तीए का, संपत्तीए फु। पंतावणस्स असंपत्तीए फु, संपत्तीए अणवठ्ठप्पो । एवं उद्दवणवजा एक्कारसपदा॥अहवा एक्कारसपदा आदिकसाउप्पत्तीकारणं वजेऊण उद्दावणसहिया एक्कारस । अहवा गाथा[भा. १०७] लहुगो गुरुगो गुरुगो, दो चउलहुगा य दो य चउगुरुगा। ___ दो छल्लहुं अणवठ्ठो, चरिमं एक्कारसपयाणि ।। चू. (इमा रयणा)-अप्पत्तीए संपत्तीए मासलहुँ, संपत्तीए मासगुरुं।असंखडे असंपत्तीए Page #50 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १०७] मासगुरुं, संपत्तीए ङ्क । निच्छुभणे असंपत्तीए ङ्क, संपत्तीए ङ्का । उवकरणहारवणस्स असंपत्तीए ङ्का, संपत्तीए फुं । पंतावणस्स असंपत्तीए फु संपत्तीए अणवट्टप्पो । उद्दवणे पारंची । एवं वा एक्कारसपदा || अहवण्णो आदेसो भन्नति - [भा. १०८] ४७ लहुओ य दोसु य, गुरुओ लहुगा य दोसु ठाणेसु । दो चउगुरु दो छल्लहु छगुरुआ छेद मूलदुगं ॥ चू. एए पन्नरसा पायच्छिता। एतेसिं ठाणट्ठाणणियोयणा भन्नति । चोदगाह -अच्छतो ताव ट्ठाणणियोयणं, इदं ताव नाउमिच्छामि कहमप्पत्तियमुप्पण्णं । पन्नवगाह-सहसा व पमादेणं, अप्पडिवंदे कसाइए लहुओ । अहमवि य न वंदिस्सं, असंप-संपत्ति लहुगुरूओ ॥ [भा. १०९] चू. एगेण साहुणा साहू अभिमुहो दिट्ठो । सो य तेण वंदिओ । तेण य अन्नकरियावा - वारोवउत्तेण अन्नतरपमायसहितेण वा "अप्पडिवंदे" ति तस्स साहुस्स वंदमाणस्स जंतं पडिवंदणं न पडिवंदणं अप्पडिवंदणं । अहमणेण न वंदित्तो त्ति कसातितो। एवं तमप्पत्तियमुप्पण्णं । इदाणिं नियोयणा तस्सेदं कसातियमेत्तस्स चेव लहुओ । तदुत्तरं कसातितो एवं चिंतेति-जया एसो वंदस्सति तया अहमपि चेयं न पडिवंदिस्सं । तस्स असंपत्तीए मासलहुँ । संपत्ती मासपुरुं । अक्खरत्तो कंठो ॥ [भा. ११०] - एवमसंखडे वी, असंपगुरुगो तु लहुग संपत्ते । निच्छुमणमसंपत्ते, लहुच्चिय नीणिते गुरुगा ॥ चू. असंखडे असंपत्तीए मासगुरूं ङ्क । निच्छुभणे असंपत्तीए ङ्क । संपजीएङ्का । नीणितो नाम निच्छूढो घाडितेत्यर्थः ॥ [भा. १११] उवधी हरणे गुरुगा, असंप-संपत्तिओ य छल्लहुया । पंतावणसंकप्पे, छल्लहुया अचलमानस्स ॥ चू. उवहिं हरामि वा हारेमि वा असंपत्तीए का संपत्तीए फुं । पंतावण संकप्पो नाम जट्ठि - मुट्ठि - कोप्पर - प्पहारेहि गहणामि त्ति चिंतयति । अचलमाणस्स त्ति तदवस्थस्सेव कायकिरियमयुं जंतस्स फुं ॥ [भा. ११२] पहरणमग्गणे छग्गुरु, छेदो दिट्ठमि अट्ठमं गहिते । उग्गण दिन्न अमए, नवमं उद्दावणे चरिमं ॥ चू. इतो इतो पहरणं लउडादि मग्गिउमारद्धो, तत्थ से फुं । तेण य मग्गंतेण दिट्ठे, चक्खुणिवाए कयमेत्ते चेव च्छेदो । गंतूणं हत्थेण गहियं एत्थ से अट्टमं । मासलहूआतो गणितं मूलं अट्ठमं भवति, जस्स रुसिओ तस्स उग्गिणं पहरणं णवमं भवति, दिण्णे पहारे जति न मतो तहा वि नवमं चेव, अणवट्टप्पं ति भणियं होति । पहारे दिण्णे मतो सिया चरिमं । चरिमं नाम पारंवी, चरिमावस्थितत्वात् । पढम-बितिय - ततिय आदेसाण सामण्णलक्खणागाहा ।। विसेसओ पढमा एसस्सिमा - [भा. ११३] अप्पत्तियादि पंच य, असंप-संपत्ति संगुणं दसओ । Page #51 -------------------------------------------------------------------------- ________________ ४८ निशीथ-छेदसूत्रम् -१ कोधुप्पादणमेव तु पढमं एक्कारस पदानि ॥ चू. अप्पत्तिय पदं आदिं काउं जाव पंतावणं तव पंचप्पदा । एते असंपत्ति-संपत्तिपदेहिं गुणिता दस भवंति । एयं दिह वि आदेसाणं सामण्णं । इमं पढमादेसे वइसेसयं कोहउप्पायणमेव उ पढमं एतेण सहिता एक्कारस पदा भवंति सेसं कंठं । एवं कोवि अहिकरणं काउं[भा. ११४] तिव्वाणुबद्धरोसो, अचयंतो धरेत्तु कुसलपडिसिद्धं । तिन्हं एगतराए, वच्चंते अंतरा दोसा ॥ चू. तिव्वो अणुबद्धो गृहीत्वेत्यर्थः । तिव्वेण वा रोसेण अणुबद्धो अप्पा जस्स सो तिव्वाणुरोसबद्धो । अचएंतो असतो धरेत्तुमिति खमिउं । भावकुसला तित्थकरा, पडिसिद्धो निवारितो, कोह इति वयणं दट्ठव्वं । एवं सो तेण तिव्वेण रोसेण अणुबद्धो । जेण से सह अहिकरणं समुप्पन्नं तं पासितुमसक्केंतो गणातोवच्चितुमारद्धो । तिण्हमेगतरापत्तिं वक्खमाणं । अंतरा इति मूलगणातो निग्गयस्स अन्नं अगणं अपावेंतस्स अंतरं भवति । दोस इति विराहणा ।। तिण्हमेगतराए त्ति पदस्स वक्खा [भा. ११५] संजम आतविराघणा, उभयं वा ततियगं च पच्छित्तं । नाणादितिगं वा वि, अणवत्थादि तिगं वा वि ॥ चू. संजमो सत्तरसविहो, तस्स एगभेयस्स वा विराहणं करेति । आत इति अप्पा, तव्विराहणं वा वाल - खाणु- कंटादीहिं वा । उभयं नाम संजमो आया य। विराहणा सद्दो पत्तेगं । अहवा तिगं नाण-दंसण-संजमविराहणाणं तिगं, से पच्छित्तं भवति । अहवा तिगं नाणविराहणा सुत्थे अहंतस्स विस्तरियं अपुच्छंतस्स, दंसणविराहणा अपरिणतो चरगादीहिं दुग्गाहिज्जति, चरित्तविराहणा एगागी इत्थिगम्मो भवति । अहवा तिगं, अणवत्थादी तिगं वा वि एवं सो गणाओ निग्गओ, अन्नोवि साहू चिंतेति अहं पि निग्गच्छामि, अणवत्थीभूतो गच्छधम्मो । न जहा वाइणो तहा कारिणो मिच्छत्तं जणेंति अहिणवघम्माणं । विराहणा आयसंजमो ।। आयविराहणा खाणु-कंटगादीसु । संजमविराहणा इमा - [ भा. ११६] अहवा वातो तिविहो, एगिंदियमादी - जाव - पंचिंदी | पंचण्ह चउत्थाई, अहा एक्कादि कल्लाणं ॥ चू. अहव त्ति विकप्पदरिसणे । अवादो दोसो । तिविहो त्ति एगिंदियवातो, विगिलिंदियावातो, पंचेदियावातो | अहवा “वातो तिविहो” त्ति पच्छित्तवातो तिविहो । सो य एगिंदियादि जाव पेंचेंदिएसु वातातिएसु भवति सो इमो । पंचण्ह त्ति एगिंदिया - जाव - पंचेंदिया, चउत्थादि ति चउत्थं आदि काउं-जाव-बारसमं । एगिदिए चउत्थं । बेइदिए छटुं । तेइंदिए अट्ठमं । चउरिदिए दसमं । पंचेंदिए बारसमां । ण्क्को आएसो । अहवा एगिदिए एगकल्लाणयं - जाव - पंचिंदिए पंचकल्लाणयं । वितिओ आदेसो । एतेसु जो एगिदिएसु पच्छित्तावाओ सो जहण्णो । विंगलिंदिएसु मज्झिमो । पंचेंदिएसु उक्कोसो । एस तिविहो पाच्छत्तावाओ । एए दो आदेसा । दाणपच्छित्तं भणितं ॥ अहवा दो एए। इमो ततिओ आवत्ति पच्छित्तेण भण्णति [ भा. ११७] छक्काय चउसु लहुगा, परित्त लहुगा य गुरुग साधारे । - Page #52 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ११७] संघट्टन परितावण, लहुगुरु अतिवायणे मूलं ॥ चू. छक्काय त्ति पुढवादी-जाव-तसक्काइया । चउसु त्ति, एएसिं छण्हं जीवनिकायाणं चउसु पुढवादिवाउक्काइयंतेसु संघट्टणे लहुगो, परितावणे गुरुगो, उद्दवण चउलहुगा । परित्तवणस्सइकाइए वि एव चेव । साहारणवणस्सतिकाइए संघट्टणे मासगुरुं, परितावणे उद्दवणे ङ्का । संघट्टण-परितावणे त्ति वयणा । सुत्तत्थोलहुगुरुगा इति चउलहुंचउगुरुच गहितं सेसा पच्छित्ताअस्थतो दट्ठव्वा । पंचिंदिय संघट्टणे छगुरुगा, परितावेइ छेओ, उद्दवेति मूलं । दोसु अणवट्ठी, तिसु पारंची । एस अक्खरत्तो । इमो वित्थरओ अत्थो । पुढवि-आउ-तेउवाउ-परित्तवणस्सतिकाए य एतेसु संघट्टणे मासलङ्क, परितावणे भासगुरुं, उद्दवणे ङ्क । अनंतवणस्सतिकाये संघट्टणे मासगुरुं, परितावणे ङ्क, उद्दवणे ङ्क। एवं बेइंदिएसुचउलहुआढत्तं छल्लहुएट्ठाति । तेइंदिएसुचउगुरु आढत्तं छग्गुरुए हाति, चरिदियाण छल्लहु आढत्तं छेए द्वाति पंचंदियाण छग्गुरुगाढत्तं मूले हाति, एस पढमा सेवणा । अतो परं अभिक्खासेवणाए हेट्ठा हाणं मुच्चति, उवरिकं वड्डिजति । पुढवाति-जावपरित्तवणस्सइकाइयाण बितियवाराए मासगुरुगाति चउगुरुगे हाति, एवं-जाव-अट्ठमवाराए चरिमंपावतिं, नवमवाराए परितावणेचेवचरिमं, दमवाराए संघट्टणेचेवचरिमं, एवं सेसाण वि सट्ठाणातो चरिमं पावेयव्वं । एस कोहो भणिओ । सेसकसाएसु वि यथा संभवं भाणियव्वं । कसाय त्ति दारं गयं ॥ इयाणिं कह तति दारं[भा. ११८] इथिकहं भत्तकहं, देसकहं चेव तह य रायकह। एता कहा कहते, पच्छित्ते मग्गणा होति॥ चू. पच्छद्धं कंठं । इथिकह त्ति दारं । इत्थीण कहा इत्थिकहा । सा चउव्विहा इमा - [भा. ११९] जातीकहं कुलकहं, रूवकहं बहुविहं च सिंगारं। __ एता कहा कहिते, चतुजमला कालगा चतुरो॥ चू. एता इति जातिमादियाओ । चउजमल त्ति चत्तारि “जमला" मासट्टविज्जति । माससामण्णे किं गुरुगा लहुगा? । भन्नति, “कालगा" कालग त्ति गुरुगा मासा । तेहिं चउहिं मासेहिं चउगुरग त्ति भणियं भवति । एरिसगा चउगुरुगा चउरो भवंति । जाइकहाए चउगुरुं, कुलकहाए चउगुरु, रूवकहाए चउगुरुं, सिंगारकहाए चउगुरं । एवं चउरो।जातीए तवकालेहिं लहुगं, कुले कालगुरुं तवलहुगं, रूवे तवगुरुगं काललहुं, सिंगारे दोहिं वि गुरुं। अहवा चत्तारि जमला जातिमातिसु भवंति-के ते कालगा चउरो चउगुरुगं ति भणियं भवति? तवकालविसेसो तहेव । अहवा चउरो त्ति संखा, जमलं दो, ते य तवकाला, तानि तवकालाजुयलाणिचउरत्तिभणियंभवति।कालगा इति बहुवयणाचउगुरु, ताणिचउगुरुगाणि चउरो। अग्गद्धस्स वक्खाणगाहा इमा[भा. १२०] माति-समुत्था जाती, पिति-वंस कुलं तु अहव उग्गादी। वण्णा ऽऽ कित्ति य रूवं, गति-पेहिति-भास सिंगारे॥ चू. माउप्पसादा रूवं भवति, जहा सोमलेराण, एवं जा कहा सा जाइकहा । पिउपसादा [ 154 Page #53 -------------------------------------------------------------------------- ________________ ५० निशीथ-छेदसूत्रम् -१रूवं भवति, जहा एगो सुवण्णगारो अञ्चत्यं रूवस्सी गणिगाहिं भाडि दाउं निजति रिउकाले, जा तेण सा रूवस्सिणी भवति, एवं कुल-कहा । सेसं कंठं। इत्थीकहा दोसदरिसणत्थं[भा. १२१] आय-पर-मोहुदीरणा, उड्डाहो सुत्तमादिपरिहाणी। बंभवते अगुत्ती, पसंगदोसाय गमणादी। चू.इथिकहं करेंतस्सअप्पणो मोहोदीरणंभवति, जस्सवा कहेतिपरस्सतस्स मोहुदीरणं भवति । इथिकहं करेंतो सुओ लोएणं उड्डाहो- 'अहो झाणोवयुत्ता तवस्सिणो" जावइथिकहं करेंति तावता सुत्तपरिहाणी। आदिसद्दातोअत्थस्स, अन्नेसिंचसंजमजोगाणं।बंभव्वए अगुत्ती भवति । भणियंच वसहि कह निसे जिंदि य, कुटुंतर पुव्वकीलिय पणात । __ अतिमायाहार विभूसणा य, नव बंभचेरगुत्तीओ॥ एवं अगुत्ती भवति । पसंग एव दोसो पसंगदोसो कहापसंगाओ वा दोसा भवंति ते य गमणादी गमणं उन्निक्खमइ । “आदि" सद्दाओ वा कुलिंगी भवति, सलिंगद्वितो वा अगारिं पडिसेवति संजतिं वा हत्थकम्मं वा करेति । इथिकह त्ति दारं गतं ॥ इदानि भत्तकह त्ति दारं भत्तस्स कहा भत्तकहा । सा चउब्विहा इमा[भा. १२२] आवायं निव्वावं, आरंभं बहुविहं च निट्ठाणं । एता कथा कथिते, चउजमला सुक्किला चउरो॥ चू.चउजमला सुक्किला चउरो, वक्खाणंतहेव, तवकालविसेसियं, नवरंसुक्किलत्तेआलावो सुक्किला नाम लहुगा । अग्गद्धस्स वक्खाण[भा. १२३] सागघतादावावो, पक्कापक्को उ होइ निव्वावो। आरंभ तित्तिरादी, निट्ठाणं जा सतसहस्सी। चू. सागो मूलगादि, सागो घयं वा एत्तियं गच्छति । पक्कं अपक्कं वा परस्स दिज्जति सो निव्वावो । आरंभो एत्तिया तित्तिरदि भरति । निट्ठाणं निप्फत्ती, जा लक्खेणं भवति ।। आहारकहा-दोस-दरिसणत्यं गाहा[भा. १२४] आहारमंतरेणाति, गहितो जायई स इंगालं । अजिंतिंदिया ओयरिया, वातो व अणुण्णदोसा तु ॥ चू. अंतरं नाम आहाराभावो । आहाराभावे वि अच्चत्थं गिद्धस्स सतः जायते स इंगालदोसो । किं चान्यत्-लोके परिवातो भवति । अजिइंदिया य एते, जेण भत्तकहाओ करेंता चिट्ठति । रसनिंदियजये य सेसिंदियजतो भवति। ओदरिया नाम जीविता हेउं पव्वइया, जेन आहारकहाए अच्छंति, न सज्झाए सज्झाणजोगेहिं । किं चान्यत्-अणुन्नादोसो यत्ति । गेहीओ सातिजणा, जहा अंतदुट्ठस्स भाव-पाणातिवातो, एवं एत्थ वि सातिजणा सातिजणाओ य छज्जीवकायवहाणण्णाभवति। “च" सद्दाओ भत्त कहा-पसंगदोसा, एसणंन सोहेति।आहारकह त्ति दारं गतं । इदानिं देसकहा [भा. १२५] छंदं विधी विकप्पं, नेवत्थं बहुविहं जनवयाणं । Page #54 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १२५] एता कथा कथिते, चतुजमला सुक्किला चउरो ॥ चू. पच्छद्धं तहेव । अग्गद्धस्स इमा वक्खा[भा. १२६ ] छंदो गम्मागमं, विधी रयणा भुज्जते व जं पुव्वि । सारणीकूवविकप्पो, नेवत्थं भोयडादीयं ॥ ५१ चू. छंदो आयारो । गंमा जहा लाडाणं माउलदुहिया, माउसस्स धूया अगंमा । विही नाम वित्थरो, रयणा नाम जहा कोसलविसए आहारभूमी हरितोवलित्ता कज्जति, पउभिणिपत्ताइएहिं भूमी अत्यरिज्जति, ततो पुप्फोवयारो कजति, तओ पत्ती ठविज्जति, ततो पासेहिं करोडगा कट्टोरग मंकुया सिप्पीओ य ट्ठविज्ञ्जंति । भुज्जते य जं पुब्वं जहा कांकणे पेय, उत्तरावहे सत्तुया, अन्नेसु वा जं विसएसु दाऊण पच्छा अणेगभक्खप्पगारा दिति । सारणीकूवाईओ विकप्पो भन्नति । नेवत्थं भोयडादीयं भवति । “भोयडा" नाम जा लाडाणं कच्छा सा मरहट्ठयाणं भोयडा भन्नति तं च बालप्पभितिं इत्थिया ताव बंधंति जाव परिणीया, जाव य आवण्णसत्ता जाया, ततो भोयणं कज्जति, सयणं मेलेऊण पडओ दिज्जति, तप्पभिइं फिट्टइ भोयडा ॥ इदानंदेसकहा- दोस-दरिसणत्थं भण्णति [ भा. १२७] राग-द्दोसुप्पत्ती, सपक्ख- परपक्खओ य अधिकरणं । बहुगुण इमो त्ति देसो, सोत्तुं गमणं च अन्नेसिं ॥ चू. देसकहाते जं देसं वण्णेति तत्थ रागो इयरे दोसो । राग-दोसओ य कम्मबंधो । किं च सपक्खेण वा परपक्खेण वा सह अहिकरणं भवति । क्हं ? ? साधू एगं विसयं पसंसति अवरं निंदति, ततो सपक्खे परपक्खेण वा भणति तुमं किं जाणसि कूवमंडुको, तो उत्तरपद्युत्तरातो अधिकरणं भवति । किं चान्यत्, देसे वणिजमाणे अन्नो साहू चिंतेति "बहुगुणो इमो देसो वण्णिओ” सोउं तत्थ गच्छति । देसकह त्ति दारं ।। इदाणिं रायकहा राज्ञो कहा राजकहा सा चउव्विहा - [भा. १२८] अइयाणं निज्जाणं, बलवाहणकोसमेव संठाणं कोठारं ] । एता कहा कहते, चतुजमला कालगा चउरो ॥ चू. वलवाहणं ततिओ भेओ । कोसमेव कोट्ठागारं चउत्थो भेओ । केपि एवं एवं पढंति-‘“कोसमेव सट्ठाणं" । तत्थ वल - बाहणकोसमेव सव्वं एक्कं । संठाणमिति चउत्थं । सेसं गाहाए कंठं । पुरिमद्ध-वक्खाणं इमं [भा. १२९] अज्झ अतियाति नीति व, निंतो एंतो व सोभए एवं | बल - कोसे य पमाणं, संद्वाणं वण्न नेवत्थं ॥ चू. अज इति अज्जदिनं । अतिजाति पविसति । नीति निग्गच्छति । जातस्स रन्नो निंतनिंतरस विभूती तं दद्दूण अन्नेसिं पुरतो सिलाघयति । अहवा सो राया धवलतुरगादिरूढो कयसेहरो विलेवणोवलित्तगत्तोपुरओ पउंजमाणजयसद्दो अनेग-गय-तुरग-रह- कयपरिवारो निंतो अयंतो वा एवं सोभति । बलं सारीरं सेनाबलं वा । वाहणं । एत्तियं तेसु एत्तियं पमाणं । एयं कहं करेति । कोसो जहिं रयणादियं दव्वं । कोट्ठागारो जत्थ सालिमाइ घण्णं । तंमि वा एत्तियं पमाणं । जे पुण संट्ठाणं पढंति तस्सिमं वक्खाणं "संट्ठाणं" ति वण्ण-नेवत्थं, संट्ठाणं रूवं, वण्णो सुद्धसामादि, Page #55 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१नेवत्थं परिहाणं ॥रायकहा-दोस-दरिसणत्थं भण्णति[भा. १३०] चारिय चोराहिमरा-हितमारित-संक-कातु-कामा वा । भुत्ताभुत्तोहावण करेज वा आसंसपयोगं ॥ चू. साहू निलयट्टिता रायकहं कहेमाणा अच्छंति । ते य सुता रायपुरिसेहिं । ताण य रायपुरिसाण एवमुवट्ठियं चित्तस्स-जइ परमत्थेणिमे साहू तो किमेएसिं रायकहाए । नूनं एते चारिया भंडिया, चोरा वा वेस परिच्छन्ना । अहिमरा नाम दद्दरचोरा ।अस्सरयणं वाहियं केणइ रन्नो । रन्नो वा सयणो केणइ अदितॄण मारितो। एतेसु संकिज्जति। अहवा चारिया चोरेसु संका । अहिमरत्तं अस्सहरणं वा मारणं वा काउ कामा । वा विकप्पदरिसणे। अहवा रायकहाए रायदिक्खियस्स अणुसरणं, भुत्तभोगिणो सइकरणं, इतरेसु कोउयं । पुनः स्मरणकोउएणं ओहावणं करेज, कारिज वा आसंस-पओगं । आसंस पओगो नाम निदानकरणं । रायकह त्ति दारं गयं ॥ इदानिं वियडे त्ति दारं[भा. १३१] वियडं गिण्हइ वियरति, परिभाएति तहेव परिभुंजे । लहुगा चतु जमलपदा, मददोस अगुत्ति गेही य॥ चू. वियडं मज्जं, तं सडघराओ आवणाओ वा गेण्हइ । केवलं एं बितियपदं । वितरइ त्ति केणइ साहुणा आयरियाती कोइ पुच्छितोअहमासवंगेण्हामि, सो भणइ-एवं करेहि, एयं वितरणं । एतं पढमपयं । बंधाणुलोमा गेण्हण पदातो पच्छा कयं । परिभाएति त्ति देति परिवेसयतीत्यर्थः । एतंततियपदं । परिभुजति अभ्यवहरतीत्यर्थः । चउत्थं पदं । कमसोदुट्टतराणि । पच्छित्तं भन्नति । लहुगा इतिचउलहुगातेचउरो भवंति। कहं? वितरमाणस्स चउलहुं, गेण्हमाणस्स वि चउलहुँ, परिभाएमाणस्स विचउलहुं, भुंजमाणस्स विचउलहुं । जमलपदं नाम तवकाला । तेहिं विसेसिया कजंति । पढमपए दोहिं लहुं, बितियपदे कालगुरुं, ततियपदे तवगुरुं, चउत्थे दोहिं पि गुरुं, दोसदरिसणत्थं भण्णइ । मददोस अगुत्ति गेधी य । “मददोसो" नाम “मद्यं नाम प्रचुरकलहं, निर्गुणं नष्टधर्मं । निर्मर्यादं विनयहितं, नित्यदोषं तथैव । निस्साराणां हृदयदहनं, निर्मितं केन पुसां, शीघ्रं पीत्वा ज्वलितकुलिशो, याति शक्रोऽपि नाशम् ।। वैरूप्यं व्याधिपिंडः, स्वजनपरिभवः कार्यकालातिपातो, विद्वेषो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्च सद्भिः । पारुष्यं नीचसेवा, कुलबलतुलना धर्मकामार्थहानि, कष्टं भोः षोडशैते, निरुपचयकरा मद्यपानस्य दोषाः॥ "अगुत्ती"नाम अनेगाणि विप्पलवति वायाए, काएण नच्चति, मनसा बहुं चिंतागुलो भवति । "गेहो" नाम अत्यर्थःमासक्ति मद्येन विना स्थातुं न शक्नोति । वियडेत्ति दारं गयं ॥ इदानिं इंदिए त्ति दारं [भा. १३२] रागोतर गुरुलहुगा, सद्दे रूवे रसे य फासे य । Page #56 -------------------------------------------------------------------------- ________________ ५३ पीठिका - [भा. १३२] गुरुगो लहुगो गंधे, जं वा आवज्जती जुत्तो॥ __ चू. मायालोभेहिंतो रागी भवति । कोहमाणेहिं तो दोसो भवति । सद्दे ख्वे रसे फासे य एतेसु चउसु इंदियत्थेसुरागं करेंतस्स चउगुरुगा पत्तेयं । अह तेसुंदोसं करेति तो चउलहुयंपत्तेयं गंधे रागं करेति मासगुरुं, दोसं करेति मासलहुँ । अह सच्चित्त-पइट्टितै गंधं जिग्घति मास गुरुं, अचित्त-पइट्टितैमासलहुँ।जंवाआवजतित्ति जिग्घमाणोजसंघट्टणपरितावणं करेति तन्निष्फण्णं दिञ्जति । अहवा जं वत्ति अनिर्दिष्टस्वरूपं । आवजति पावति । किं च तं संवट्टन दीयं जुत्तोत्ति एगिदियाणं-जाव-पंचेंदियाणं एत्थ पच्छित्तं दायव्वं । “छक्काय चउसु लहुगा गाहा ।। इंदिए त्ति दारं गयं । इदानि निद्दत्ति दारं-सापंचविहा-निद्दा, निद्दानिद्दा, पयला, पयला पयला, थीणद्धीनिद्दाति-चउक्क-सरूव-वक्खाण-गाहा[भा. १३३] सुहपडिबोहा निद्दा, दुहपडिबोहा य निद्दणिद्दा य । पयला होंति ठितस्स, पयलापयला य चंकमओ ।। चू. ठितो नाम निसण्णो उब्भतो वा गतिपरिणओ न भवति तस्स जा निद्दा सा पयला भवति । जो जो पुण गतिपरिणओ जा निदा से भवति सा य पयलापयला भन्नति । सेसं कंठं । णिद्दादिचउक्कं पडिसिद्धकाले आयरमाणस्स पच्छित्तं भन्नति -।। [भा. १३४] दिवस निसि पढमचरिमे, चतुक्क आसेवणे लहूमासो। आणाणवत्थुड्डाहो, विराघणा निद्दवुड्डी य॥ चू. "दिवसतो" चउसु वि जामेसु । "निसा" रात्री, ताए पढमजामे चरिमे वा जामे। चउक्कं नाम निद्दा, निद्दानिद्दा, पयला, पयलापयला । 'ओसवणं' नाम एतासु वद्दति । तत्थ से पत्तेगं पत्तेगं चउसुं वि मासलहुं । निदाए दोण्ह विलहुं, अतिनिदाए कालगुरुं, पयलाए तवगुरुं, अतिपयलाए दोहिं वि गुरुं । सुवंताण य इमो दोसो भगवता पडिसिद्धे काले सुवओ आणाभंगो कओ भवति, आणाभंगेण य चरणभंगो, जतो भणियं- "आणाएच्चिय चरणं, तब्भंगेजाण किं न भग्गं तु ।" अणवत्थदोसो य एगो पडिसिद्धकाले सुवति, अन्नो वि तं दटु सुवति; “एगेण कयमकजं करेति तप्पच्चया" गाहा । उड्डाहोय भवति-दिवसतोय सुवंतो दिट्ठो अस्संजएहिं, ते चितयंति- 'जहा एस निक्खित्तसज्झायज्झाणजोगोसुवतितहेव लक्खिज्जति रातोरतिकिलंतो", एव उड्डाहो भवति । अहवा भणंति - “न कंमं न धम्मो अहो सुव्वइत्तं" - विराहणा सुत्तो आलीवणगे डज्झेजा। निद्दबुड्डिय यत उक्तं “पञ्च वर्द्धन्ति कौन्तेय ! सेव्यमानानि नित्यशः। आलस्यं मैथुनं निद्रा, क्षुधाऽऽक्रोशश्च पञ्चमः ।। इदानिं थीणद्धी सउदाहरणा भन्नति-थीणद्धी किमुक्तं भवति। ? भण्णइ, इद्धं चित्तंतं थीणं जस्स अच्चंत दरिसणावरणकम्मोदया सो थीणद्धी भन्नति । तेण य थीणेण न सो किंचि उवलभति । जहा घते उदके वा थीणे न कंचिदुवलब्मति । एवं चित्ते वि । इमे उदाहरणा[भा. १३५] पोग्गल-मोयग-तंदे, फरुसग वडसाल-भंजणे चेव। निद्दप्पमादे एते, आहरणा एवमादीया।। चू. पोग्गलं मंसं । मोयगा मोदगा एव । दंता हत्थिदंता । फरुसगो कुंभकरो । वडसाला Page #57 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१ डाली। एते पंचूदाहरणा थीणद्धीए ॥ पोग्गलवक्खाणं[भा. १३६] पिसियासि पुब्ब महिसिं, विगिंचितं दद्रु तत्थ निसि गंतुं । अन्नं हंतुंखइतं, उवस्सयं सेसयं नेति ॥ चू. जहा - एगंमि गामे एगो कुडुंबी । पक्कारिण य तलियाणि य तिम्मणेसु य अनेगसो मसप्पगारा भक्खयति । सो यतहारूवाण थेराण अंतिए धम्मं सोऊण पव्वतितो । विरति गामाइसु । तेन य एगस्थ गामे मंसथिएहि महिसो वकिच्चमाणो दिट्ठो । तस्स मांसअहिलासो जाओ। सो तेनाभिलासेण अव्वोच्छिन्नेनेव कता । संज्झोवासणं पडिसिया य पोरिसी। तदभिलासोचेव सुत्तो। सुत्तस्सेव थीणद्धी जाता । सो उछितो गओ महिसमंडलं । अन्नं हंतुं भक्खियं सेसं आगंतुं उवस्सगस्स उवरि ठवियं । पञ्चूसे गुरूणआलोएति “एरिसो सुविणो दिट्ठो"॥साहूहिं दिसावलोयं करेंतेहिं दिळं कुणिमं । जाणियं जहा एस थीणद्धी । थीणद्धियस्स लिंगपारंचियं पच्छित्तं । तं से दिन्नं ॥ इदानिं मोअगो त्ति[भा. १३७] मोयगभत्तमलद्धं, भेत्तु कवाडे घरस्स निसि खाति। . भाणंच भरेत्तूणं, आगतो आवस्सए वियडे । चू. एगो साहू भिक्खं हिडंतो मोयगं भत्तं पासति । सुचिरं उ इक्खियं । न लद्धं गओ जाव तदज्झवसितो सुत्तो। उप्पन्ना थीणिद्धी । रातो तं गिहं गंतूण भेत्तूण कवाडं मोदगे भक्खयति । सेसे पडिग्गहे घेत्तुमागओ। वियडणं चरिमाते, भायणाणि पडिलेहंतेण दिट्ठा । सेसं पोग्गलसरिसं ॥ फरुसगेत्ति[भा. १३८] अवरो फरुसगमुंडो, मट्टियपिंडे व छिंदितुं सीसे। एगंते पाडेति, पासुत्ताणं वियडणा तु॥ चू. एगत्थपतिवादगोदाहरणाणं कमो उक्कमो वा न विज्जतीति भन्नति फरुसगं । एगंमि महंते गच्छे कुंभकारो पव्वतितो। तस्स रातो सुत्तस्स थीणिद्धी उदीण्णा । सो यमट्टियच्छेदब्भासा समीवपासुत्ताण साधूण सिराणि च्छिदिउमारद्धो । ताणि य सिराणि कलेवराणि य एगंते पाडेति । सेसा ओसरिता । पुनरवि पासुत्तो। सुमिणमालोयणं पभाए । साहुसंहारणं नायं । दिन्नं से लिंगपारंचियं ॥ दंते त्ति[भा. १३९] अवरो विघाडितो, मत्तहत्थिणा पुर-कवाड भेत्तूण। तस्सुक्खणेत्तु दंते, वसहीबाहिं वियडणा तु॥ चू. एगो साहू गोयरनिग्गतो हथिणा पक्खित्तो कह विपलाओ। रुसिओ चेव पासुत्तो। उदिण्णा थीणद्धी । उडिओ गतो। पुरकवाडे भेत्तूण गतोवावातितो।दंतमूसले घेत्तूण समागओ उवस्सयस्स बाहिं ठवेत्ता पुणरवि सुत्तो। पभाए उछितो । संज्झोवासणे सुविणं आलोएति । साहूणं दिसावलोयणं । गयदंतदरिसणं । नाय, तहेव विसज्जितो। वडसाल त्ति[भा. १४०] उभामग वडसाण, घट्टितो के वि पुव्व वनहत्थी। वडसालभंजणाण, उवस्सयालोयण पभाते ।। ___ चू. उड्भामगं भिक्खायरिया । एगो साहू भिक्खायरियं गओ । तत्थ पंथे वडसाल Page #58 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १४० ] रुक्खो । तस्स साला पहं निन्नेणं लंघेत्तुं गया । सो य साधू उण्हाभिहतगाओ भरियभायणो तिसियमुक्खिओ इरिओवउत्तो वेगेण आगच्छमाणो ताए सालक्खंधीए सिरेण फिडितो । सुट्ट परिताविओ । रुसिओ जाव पासुत्तो । श्रीणिद्धीतो उदिण्णा पउट्ठिओ राओ गंतूणं तं सालं गऊण आगओ । उवस्सय-दुवारे ठवियता । वियडणे नायं थीणिद्धी । लिंग-पारंची कतो । - केइ आयरिया भणंति - सोपुव्वभवे वनहत्थी आसी । ततो मणुय - भवमागयस्स पव्वइस्स थीणिद्धी जाया । पुव्वाभासा गंतूण वडसाल-भंजणाणयणं । सेसं तहेव ।। थीणद्धी - बल - परूवणा कज्जति [भा. १४१] केसव - अद्धबलं पन्नवेंति, मुय लिंग नत्थि तुह चरणं । संघ व हरति लिंगं, न वि एगो मा गमे पदोसं ॥ ५५ चू. केसवो वासुदेवो । जं तस्स बलं तब्बलाओ अद्धबलं थीणिद्धिणो भवति । तं च पढम-संघयणिणो, न इदाणिं पुण सामण्णबला दुगुणं तिगुणं छउगुणं वा भवति । सो अ एवं बलजुत्तो मा गच्छं रुसिओ विनासेज तम्हा सो लिंग-पारंची गायव्वो । सो य सानुनयं भण्णति- “मुय लिंगं नत्थि तुह चरणं ।” जति एवं गुरुणा भणितो मुक्कं तो सोहणं । अह न मुयति तो समुदितो संघो हरति, न एगो मा एगस्स पओसं गमिस्सति । पदुट्ठो य वावादिस्सति ॥ लिंगावर - नियमनत्थं भण्णति [भा. १४२] अवि केवलमुप्पाडे, न य लिंगं देति अनतिसेसी से । देसवत दंसणं वा, गेह अनिच्छे पलातंति ।। चू. अवि संभावने । किं संभावयति ? इमं जति वि तेणेव भवग्गहणेण केवलमुप्पाडेति तहवि से लिंगं न दिज्जति । तस्स वा अन्नस्स वा। एस नियमो अणइसइणो । जो पुण अवहिनाणादि सती सो जाणति न पुण एयस्स थीणिद्धिणिद्दोदयो भवति, देति से लिंगं, इतरहा न देति । लिंगावहारे पुण कज्ज्रमाणे अयमुपदेसो । देसवओत्ति सावगो होहि, थूलग - पाणातिवायाइणियत्तो पंच अणुव्वयधारी । तानि वा जइ न तरसि तया दंसणं गेण्ह, दंसण - सावगो भवाहि त्ति भणियं भवति अह एवं पि अणुणिज्जमाणो नेच्छति लिंगं मोत्तुं ताहे राओ सुत्तं मोत्तुं पलायंति, देसांतरं गच्छतीत्यर्थः । पमायपडिसेवण त्ति दारं गयं ।। इदाणिं पच्छाणु-पुव्वक्कमेण पकप्पिया पडिसेवणा पत्ता । सा पुण पत्ता वि न भन्नति । कम्हा ? उच्यते, मा सिस्स्सेवमवट्ठाहति “पुव्वमणुन्ना पच्छा पडिसेहो” । अतो पुव्वं पडिसेहो पण्णति । पच्छा अणुण्णा भणिहिति । [भा. १४३] दप्पादी पडिसेवणा, नातव्वा होति आनुपुवीए । सट्टा सट्ठाणे, दुविधा दुविधा य दुविधा य ॥ चू. दप्पिया पडिसेवणा भन्नति । आदि सद्दातो कप्पिया वि । आणुपुथ्वी- गहणातो पुि दप्पियं भणामि । पच्छा कप्पियं । केसु पुण ठाणेसु दप्पिया कप्पिया वा संभवति ? भण्णति-जंतं ट्ठा भणियं मूलगुण- उत्तरगुणेसु । मूलगुणे पाणातिवाइसु, उत्तरगुणे पिंडविसोहादिसु । तत्थ मूलगुणेसु पढमे पाणातिवाते णवसु ट्ठाणेसु । सट्ठाणे सट्ठाणे वीप्सा, दुविहा दुविहा य दुविहा य तिन्नि दुगा ।। एएसिं तिण्ह वि दुगाणं इमा वक्खाण - गाहादुविहा दप्पे कप्पे, दप्पे मूलुत्तरे पुणो दुविधा । [भा. १४४ ] Page #59 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१कप्पम्मि विदु-विकप्पा, जतणाजतणा य पडिसेवा ॥ चू. पढम-दुगेदप्पियाकप्पियाय। बितिय-दुगेएक्केक्का मूलुत्तरे पूणो दुविहा। ततिय-दुगे जा सा कप्पिया मूलुत्तरेसु सा पुणो दुविहा-जयणाजयणासु । जयणा नाम तिपरियट्ट काऊण अप्पणा पच्छा पणगादि पडिसेवणा पडिसेवति, एस जयणा । अहवा पुढवाइसु सट्ठाणे सट्टाणे दुविहा-दप्पे कप्पे या दुतीय दुगंवीप्सा-प्रदर्शनार्थं । ततियदुर्गमूलुत्तरे पुणोदुविहा पडिसेवणा अहवा आणुपुविग्गहणे पुढवाइकाया गहिता । तेसु य दुविहा पडिसेवणा मूलगुणे वा उत्तरगुणे वा । पढम-सट्ठाण-गहणेण मूलगुणा गहिता, दुतिय-सट्ठाण-गहणेण उत्तरगुणा । मूलगुणे दुविहा-दप्पिया कप्पिया य । उत्तरगुणे वि-दप्पिया कप्पिया य । मूलगुणे जा कप्पिया उत्तरगुणे य जा कप्पिया एताओ दो वि दुविहा । जयणाते अजयणाए य । एवेयं ततियदुगं॥जे सट्ठाणा पुढवादी अत्थतो अभिहिता ते दप्पओ पडिसेवमाणस्स उच्चरियं पायच्छित्तं दिज्जइ । [भा. १४५] पुढवी आउक्काए, तेऊ वाऊ वणस्सती चेव । बिय तिय चउरो, पंचिंदिएसु सट्ठाण-पच्छित्तं ॥ चू. एतेसु सट्ठाण-पायच्छित्तं इमं-“छक्काय चउसु लहुगा-" गाहा । एसा गाहा जहा पुव्वं वण्णिया तहा दट्ठव्वा ॥ पुढवाइसु संखेवओ पायच्छित्तमभिहियं ॥ इयाणिं पुढवाइसु एक्कक्के विसेस-पायच्छित्तं भन्नति-तत्थ पढमं पुढविक्काओ । सो इमेसु दारेसु अनुगंतव्यो। [भा. १४६] ससरक्खाइहत्थ पंथे, निक्खित्ते सचित्त-मीस-पुढवीए। गमणाइ पप्पडंगुल, पमाण--गहणे य करणे य॥ चू. दस दारा । एतेसिंदाराणं संखेवओ पायच्छित्तदानं इमं[भा. १४७] पंचादिहत्थ पंथे, निक्खित्ते लहुयमासियं मीसे। कट्ठोल्ल-करणे लहुगा, पप्पडए चेव तस पाणा । चू.पंचादिति, ससरक्खादि सोरट्ठावसाणा एक्कारस पूढविक्काइय अत्था, एतेसुजो आदि ससरक्खहत्थो तंमि पणगं, सेसे पुढविक्काय-हत्थेसु पंथे य मासलहु । सचित्ते पुढविकाए अनंतरनिक्खित्ते लहुगा । जत्थ जत्थ मुसो पुढविवकाओ तत्थ तत्थमासलहुँ। मीस-पुढविक्काय दरिसणं इम-“कट्ठोल्ल" कटं नाम हलादिणा वाहियं, उल्लं नाम आउक्काएण, सो मीसो भवति । वाउल्लगमादिकरणेचउलहुगा । पप्पडए वचउलहुगा । “च" सद्दाओगमणं । अंगुलप्पमाणगहणे य चउलहुगा । पप्पडए राइविवरेसु तसा पविसंति, ते विराहिजंति, तक्कायनिप्फण्णं तत्थ पायच्छित्तं॥ इदानिं ससरक्खादि दस दारा पत्तेयं पत्तेयं सपायच्छित्ता विवरिजंति- तत्थ पढमं दारं ससरक्खादि हत्थ त्ति। ससरक्खं आदिर्यस्य गणस्य सोयं ससरक्खादी गणो । कः पुनरसौ गणः उच्यते । १ पुरेकम्मे २ पच्छाकम्मे ३ दउल्ले ४ ससिणिद्धे ५ ससरक्खे ६ मट्टि-आऊसे । ७ हरियाले ८ हिंगुलए ६ मणोसिला १० अंजणे ११ लोणे । १२ गेरुय १३ वण्णिय १४ सेडिय १५ सोरठ्ठिय १६ पिट्ठ १७ कुकुस १८ उक्कुडे चेव । एते अट्ठारस कायनिप्फण्णा पिंडेसणाए भणिया हत्था। तत्थ जे पुढविकायहत्था तेहिं इह पओयणं, नजेजाऊ वणस्सतीकाय हत्था अतो पुढविकायहत्थाण सेसकायहत्थाण य विभागप्पदरिसणत्थं भण्णति Page #60 -------------------------------------------------------------------------- ________________ पीठिका - [ भा. १४८ ] [ भा. १४८ ] ५७ ससद्धि दुहाकम्मे, रोड कुट्टे य कुंडए एते । मोत्तूर्ण संजोगे, सेसा सव्वे तु पत्थिव्वा ॥ चू. जत्थूदयबिंदू न संविज्जति तं ससिणिद्धं । दुहा कम्मंति पुरेकम्मं, पच्छा कम्मं । उदउल्लं एत्थेव दट्ठव्वं । एते आउक्कायहत्था । रोट्टो नाम लोट्टो, रत्तयोरेकत्वाल्लोट्टो भन्नति । उक्कुट्ठो नाम सचित्तवणस्सतिपत्तंकुर-फलाणि वा उदूक्खले छुब्भंति, तेहिं हत्थो लित्तो, एस उक्कुट्ठ- हत्थो भन्नति । कुंडगं नाम सण्हतंदुलकणियाओ कुकुसा य कुंडगा भण्णंति । एते वणस्सति - काय - हत्था एते मोततूणं संजोगे एते आउ - वणस्सति - हत्थे मोत्तूण, संजोगो नाम जेहिं सह हत्थो जुज्जति स संजोगो भन्नति । अतो एते हत्थसंजोगे मोत्तूण सेसा सव्वे उ पत्थियव्वा पुढविकाय - हत्थ त्ति भणियं भवति । ते इमे - ससरक्खादि हत्था, आदिग्गहणातो मट्टियादि- - जाव- सोरट्ठियत्ति एक्करस हत्था । एतेहिं इहाधिकारो । अतो भण्णति [ भा. १४९ ] कर- मत्ते संजोगो, ससरक्ख पणगं तु मास लोणादी । अत्थंडिल-संकमणे, कण्हादपमज्जणे लहुगो ।। चू. ससरक्खादिहत्थे त्ति दारं - करो त्ति हत्थो, मत्तो य भायणं । संजोगो नाम चउक्कभंगो काव्वो । सो य इमो - ससरक्खे हत्थे ससरक्खे मत्ते १ ससरक्खे हत्थे नो मत्ते २ नो हत्थे मत्ते ३ नो हत्थे नो मत्ते ४ । आदि भंगे संजोगपायच्छित्तं दो पणगा । बितिय -ततितेसु एक्केवकं पणगं चउत्थो भंगो सुद्धो । मास लोणादि त्ति । सीसो पुच्छति - कहं ससरक्खहत्थानंतरं मट्टिया हत्थं मोत्तूण लोणादिग्गहणं कजति ? आयरिय आह-एयं सेसे हत्थाण मज्झग्गहणं कयं । अहवा बंधाणुलोमा कयं । इतरहा मट्टियाइ हत्था भाणियव्वा । तेसु य एक्क्क्के कर-मत्तेहिं चउभंगो कायव्वो । पढमभंगे दो मासलहुँ, बितिय-ततिएसु एक्केक्कं मासलहुं, चरिमो सुद्धो । ससरक्खादि हत्थे त्ति दारं गयं । इदाणिं पंथे त्ति दारं - पंथे त्ति दारं । पंथे वच्चंतो थंडिलाओ अथंडिलं संकमति, अत्ति-भूमीत सचित्त-भूमीं संकमति, अत्ति- भूमीतो सचित्त-भूमी संकमतित्ति भणियं भवति । कण्हभूमीओ वा नीलभूमी संकमति । एत्थ अविहि-विहि-पदरिसणत्थं भंगा । ते इमेअपमज्जणे त्ति, न पडिलेहेति, न पमज्जति । न पडिलेहेइ, पमज्जइ । पडिलेहेति, न पमज्जति । चउत्थ-भंगे दो वि करेति । (नवरं) - दुष्पsि लेहियं दुप्पमज्जियं ४, दुप्पडिलेहियं सुपमज्जियं ५ । सुप्पडिलेहियं दुप्पमज्जियं ६, सुप्पडिलेहियं सुपमज्जियं ७ । आदिल्लेसु तिसु भंगेसु मासलहु । पढमे तवगुरुं काललहुं, बितिए तवलहुं कालगुरुओ, ततिए दोहि लहुओ । चउत्थ - पंचम - छट्ठेसु पंचराइंदिया, एवंचेव तवकालविसेसिता । चरिमो सुद्धो । पंथे त्ति दारं गयं ॥ इयाणिं निक्खित्ते-त्ति दारं- निक्खित्तं दुविहं - सचित्त - पुढवि - निक्खित्तं, मीस - पुढविनिक्खित्तं च । जंतं सचित्त- पुढवि - निक्खित्तं तं दुविहं- अनंतर - निक्खित्तं, परंपर- निक्खित्तं च। मीसे वि दुविहं - अनंतरे, परंपरे य । एतेसु सचित्त- मीस अणंतर - परंपर-निक्खत्तेसु पच्छित्तं भण्णति Page #61 -------------------------------------------------------------------------- ________________ ५८ निशीथ-छेदसूत्रम् -१ [भा. १५०] सचित्त-नंतर-परंपरे य, लहुगा यहोति लहुगो य। मीसानंतर लहुओ, पणगंतु परंपरपतिढे । चू. सचित्त-पुढविकाए अनंतर-निक्खित्ते चउलहुगं, परंपर-निक्खित्तेमासलहुं । मीसे पुढविकाए अणंतर-निक्खित्ते मासलहुं, परंपर-निक्खित्ते पंचरातिंदिया । निक्खित्ते त्ति दारं गयं ॥ सा पुण मीसा पुढवी कहिं हवेज्जा ? भन्नति - [भा. १५१] खीरदुम-हेट्ठ पंथे, अभिनव कट्ठोल्ल इंधणे मीसं । पोरिसि एग दुग तिगे, थोविंधण-मज्झ-बहुए य॥ चू. खीरदुमा वड-उंबर-पिप्पला, एतेसिं महुररुक्खाण हेट्ठा मीसो । सा य कालतो एव चिरं घोविंघणसहिया एगपोरिसी मीसा परतो सचित्ता, मझिवणसहिया दो पोरुसीओ मीसा, पुरतो सचित्ता, बहुइंघणसहिता तिन्नि पोरुसीओ मीसा, परतो सचित्ता। एगे आयरिया एवं भणंति । अन्ने पुण भणंति जहा - एग दु-तिन्नि पोरिसीओ मीसा होउं, परओ अचित्ता होति । एत्थ पूण इंघणविसेसादोवि आदेसा घडावेयव्वा । साहारनिंघणेण एग-दु-तिपोरिसीणं मीसा, परतो सचित्ता भवति । असाधारणेणं पुण अचित्ताभवति । मीसे-कट्ठउल्लगे त्ति दारं गतं ।। इदाणिं गमणे त्ति दारं - आदि ग्रहणे णिसीयणं तुयट्टणं च घेप्पति । [भा. १५२] गाउ य दुगुणा दुगुणं, बत्तीसंजोयणाइं चरमपदं। चत्तारि छच्च लहु गुरु,छेदो मूलं तह दुगं च ॥ चू. सचित्त-पुढविकाय-मज्झेण १ गाउयं गच्छति, २ गाउयं दुगुणं अद्धजोयणं ३ अद्धजोयणं दुगुणं जोयणं ४ जोयणंदुगुणं दोजोयणाई ५ दोजोयणा दुगुणा चत्तारि जोयणाई ६ चउरो दुगुणा अट्ठजोयणा ७ अट्ठ दुगुणा सोलसजोयणा ८ सोलसदुगुणा बत्तीसं जोयणा । चरिमपदग्गहणातो परं नेइयं दुगुणेण । गाउ आदि बत्तीस-जोयणावसाणेसु अट्ठसु ठाणेसु पायच्छित्तंभन्नति । चत्तारिछच्च लह गुरु विसेसिया चउरोपायच्छित्ता भवंति-१ चउलहुअं, २ चउगुरुगं, ३ छलहुयं ४ छगुरुयं ति भणियं भवति । ५ छेदो ६ मूलं ७ दुगं–अणवठ्ठप्प ८ पारंचयं । एते गाउयादिसु जहासंखं दायव्वा पायच्छित्ता॥ [भा. १५३] एवं ता सचित्ते, मीसंमि सतेण अट्ठवीसेणं । __ हवति य अभिक्खगमणे, अट्ठहिंदसहिंच चरम-पदं॥ चू. एवं ता सचित्ते पुढविक्काए भणियं । मीस-पुढविक्काए भन्नति । मीस–पुढविक्काए पुण गच्छमाणस्स गाउयादि दुगुणा दुगुणेण-जाव अट्ठावीसुत्तरं सतं चरिमपदं दसट्ठाणा भवंति एत्थपच्छित्तं पढमेमासलहुं-जाव-अट्ठावीसुत्तरसत पदेपारंचियंभवति। एतेसिंचेव अभिक्खसेवा भन्नति । अभिक्खसेवा नाम पुणो पुणो गमणं । तत्थ पायच्छित्तं बितियवाराए सचित्त-पुढवीए गच्छमाणस्स गाउयादिचउगुरूआ आढत्तंजावं-सोलसजोयणपदे पारंचियं, ततियवाराए छलहु आढत्तं अट्ठजोयणपदे पारचियं । एवं-जाव-अट्ठवाराए गाउयं चेव गच्छमाणस्स पारंचियं एवं मीस-पुढविक्काए वि अभिक्खगमणं । नवरं दसमवाराए गाउते पारंचियं पावति । गमणादि त्ति दारं गतं ।। इदानिं पप्पडए त्ति दारं-- Page #62 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १५४] [भा. १५४] पप्पडए सचित्ते, लहुयादी अट्ठहिं भवे सपदं । मास लहुगादि मीसे, दसहिं पदेहिं भवे सपदं । चू. पप्पडगो नाम सरियाए उभयतडेसु पाणिएण जा रेल्लिया भूमी सा, तंमि पाणिए ओहट्टमाणे तरिया वद्धा होउं उण्हेण छित्ता पप्पडी भवति । तेण सचित्तेण जो गच्छति गाउयं तस्स चउलहुगं । दोसु गाउएसु चउगुरुयं । एवं दुगुणा दुगुणेण-जाव-बत्तीसं जोयणे पारंचियं ।अभिक्खसेवा तेवजहा पुढविक्काए। मीसे पप्पडए गाउय 'दुगुणा' दुगुणेणमासलहुगादिजाव-अट्ठावीसुत्तरजोयणसते पारंचियं । अभिक्खसेवा जहेवपुढविक्काए । पप्पडिए त्ति दारं - गतं ॥इदाणिं आदि सद्दो वक्खाणिज्जति, अंतिल्लदारस्स च सद्दोय। [भा. १५१] ठाण निसीय तुयट्टण, वाउलग्गमादि करणभेदे य । होति अभिक्खा सेवा, अट्ठहिं दसहिं च सपदं तु॥ चू. सच्चित्ते पुढविकाते पप्पडए य सच्चित्ते हाणं निसीयणं तुयट्टणं वा करेति । करेंतस्स पत्तेयं चउलहुयं । “वाउल्लगमातित्ति" वाउल्लगं नाम पुरिस-पुत्तलगो, तं सचित् – पुढवीए करेति चउलहुयं, काऊण वा भंजति तत्थविङ्क । “आदि" सद्दातो गय-वसभातिरूवं करेति भंजेति वा तत्थ वि पत्तेयं चउलहुगं । एतसिं चेव ट्ठाण-निसीयण-तुयट्टण-करणभेदाण पत्तेयं पत्तेयं । अभिक्खसेवाए अट्ठमवाराए पारंचियंपावति। मीस-पुढविक्काए विट्ठाणादि करेमाणस्स पत्तेयं पत्तेयं । अभिक्खसेवाए अट्ठमवाराए पारंचियं पावति । मीस-पुढविक्काए वि हाणादि करेमाणस्स पत्तेयं मासलहुयं । ठाणादिसु पत्तेयं अभिक्खसेवाए दसमवाराए सपदं पावति । सपयं नाम पारचियं । आदि सदं तरलदारं गतं ॥ इदाणिं अंगुले त्ति दारं[भा. १५६] चतुरंगुलप्पमाणा, चउर दो चेव जाव चतुवीसा । अंगुलमादी वुड्डी, पमाण करणे य अढे व ॥ चू.अंगुल-रयणातावभन्नति।चउरंगलप्पमाणा चउरोत्तिअंगुलादारब्भ-जाव-चउरो अंगुला अहो खणति एस पढमो चउक्कगो । चउरंगुला परतो पंचंगुलादारब्म-जाव अस॒गुला, एस बितिओ चउक्कगो । एवं नवमअंगुलादारब्भ-जाव बारस, एस ततितो चउक्कगो । तेरसंगुलादारब्म-जाव-सोलसमं, एस चउत्थो चउक्कगो। दो चेव-जाव-चउवीसा सोलसअंगुलापरतोदु-अंगुल-विद्धी कजति अट्ठारस, वीसा, बावीसा, चउवीसा । अंगुलमादी बुड्डित्ति अंगुलादारमचउरंगुलया दुअंगुलिया एसा वुड्डी भणिया । आदि सद्दातो मीसे वि एवं । नवरं-तत्थ आदिएछ चउक्कगा कजंति, परतो चउरोदुगा, एवं बत्तीसं अंगुला भवंति । दसट्ठाणा । एसा अंगुल-रयणा । एतेसिमं पच्छित्तंभन्नति।सच्चित्तेअंगुलादरब्म-जाव-चउरो अंगुलाखणति, एत्थचउलहुयं। पंचमतोजाव अट्ठमं, एत्थचउगुरुयं । नवमाओ-जाव-बारसमं, एत्थ छल्लहुयं । तेरसमातो जाव-सोलसमं, एत्थ छगुरुयं । सत्तरस अट्ठारमेसु छेयो । अउणवीस-वीसेसुमूलं । एक्कवीसबावीसेसुअणवठ्ठप्पो।तेवीस-चउवीसेसु पारंची।अभिक्खसेवा भन्नति । पमाण करणे य अद्वैव अभिवखणखणणं करेति तत्थ प्पामाणं अट्ठमवाराए पारंचिय अहवापमाण-करणेयअटेवत्तिपमाणगहणेणपमाणदारंगहितं, करणग्रहणेणकरणदारं गहियं, च सद्दाओ गहणदारंगहियं। अंगुलदारंपुणअहिगतं चेव। एतेसुचउसुविअभिक्खसेवं Page #63 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१ ६० करेंतस्स अट्टमवाराए पारंचियं भवति । इदाणि मीसगपुढविक्कायं खणंतस्स पायच्छित्तं भन्नति - मीसे पुढविक्काए पढमं चउक्कं खणंतस्स मासलहुं, बितियचउक्के मासगुरु, ततियचउक्के चउलहुं, चउत्थचउक्के चउगुरुं, पंचमे चउक्के छलहुँ, छट्टे चउक्के छगुरुं, पणछव्वीसंगुलेसु छेओ, सत्तट्ठवीसेसु मूलं, अउणतीस-तीससु अणवट्ठो, अतो परं पारंचियं । मीसाभिक्खसेवाए दसमवाराए पारंचियं पावति । अन्ने पुण आयरिया-सच्चित्त-पुढविक्काए खणणाभिक्खासेवं एवं वण्णयंति-अभिक्खणेणं अंगुलं एक्कसिं खणतिङ्क । बितिय वाराएङ्का । ततिय वाराए फुं । चउत्थ वाराए फुं । एवं- - जाव- - चउवीसतिवाराए पारंचियं पावति । एवं मीसेवि बत्तीसतिवाराए पारंचियं पावति ॥ १५६ ।। सीसो पुच्छति कीस उवरि चउरंगुलिया वुड्ढी कता अहे दुयंगुलिया ? आयरिओ भणति - [भा. १५७] उवरिं तु अप्पजीवा, पुढवी सीताऽऽतावऽनिलाऽभिहता । चउरंगुलपरिवुड्डी, तेणुवरिं अहे दुअंगुलिया ।। चू. कंठा । अंगुले त्ति दारं गतं ।। इयाणि पमाणे त्ति दारं । तत्थ गाहा [ भा. १५८ ] कलमत्तातो अद्दामल चतुलहु दुगुणेण अट्ठहिं सपदं । मीसंमि दसहिं सपदं, होति पमाणंमि पत्थारो ।। चू. "कलो" चणगो । तप्पमाणं सचित्त - पुढविक्कायं गेण्हति चउलहुयं । उवरिं कलमत्तातो - जावअद्दामलगप्पमाणं एत्थ वि “चउलहुयं" चेव । दुगुणेणं ति अओ परं दुगुणा बुड्ढी पयट्टति दो अद्दामलगप्पमाणं सचित्त- पुढविक्कायं गेण्हति चउगुरुयं । चउ अद्दामलगप्पमाणं पुढविक्कायं गेण्हति छल्लहुअं । अट्ठ अद्दामलगप्पमाणं गेण्हति छगुरुं । सोलस अद्दामलगप्पमाणं गेण्हति तस्स छेदो । बत्तीसादादमलगप्पमाणं गेण्हति मूलं । चउसट्ठि - अद्दामलग प्पमाणं गेहति अणवट्टप्पो । अट्ठीसुत्तरसयअद्दामलगप्पमाणं गेण्हति पारंचियं । एवं अट्ठहिं वारेहिं सपयं पत्तो । मीसंमि दसहिं सपदं होति । पमाणंमि त्ति पमाणदारे । पत्थारो त्ति अद्दामलगादि दुगुणा दुगुणेणं जाव - पंचसयारसुत्तरा । एतेसु मासलहुगादी पारंचियावसाणा पच्छित्ता । एवं दसहि सपदं ॥ एसेव अत्थो पुणो भन्नति अन्याचार्यरचित-गाहासूत्रेण[भा. १५९] कलमादद्दामलगा, लहुगादी सपदमट्ठीउवीसएणं । पंचे वारसुत्तर, अभिक्खट्टहिं दसहिं सपदं तु ॥ चू. कंठा । नवरं - अभिक्खट्ठहिं दसहिं सपदं तु । एसा अभिक्खसेवा गहिता । सचित्त पुढविक्काते अभिक्खसेवाए अट्ठहि सपदं, मीसेअभिक्खसेवाए दसहिं सपदं । पमाणेत्ति दारं गयं ।। इदाणिं गहणे त्ति दारं । तं च इमं - [भा. १६०] गहणे पक्खेवंमि य, एगमनेगेहिं होति चतुभंगो । दि गहणा तति मासा एमेव य होति पक्खेवे ॥ चू. गहणं हत्थेण, पक्खेवो पुण मुहे भायणे वा । एतेसु य गहण - पक्खेवेसु चउभंगो । सो इमो, एगं गहणं एगो पक्खेवो, एग गहणं अनेगपक्खेवा, अनेगाणि गहणाणि एगो पक्खेवो, अनेगाणि गहणाणि अनेगे पक्खेवा । एवं चउभंगेषु पूर्ववत् स्थितेषु पढमभंगे दो मासलहु, सेसेहिं तिहिं भंगेहिं जत्तिय गहणा पक्खेवा तत्तिया मासलहु । एवं भायणपक्खेवे मासलहुँ, Page #64 -------------------------------------------------------------------------- ________________ पीठिका - [ भा. १६०] ह-पक्खेवे पुण नियमा चउलहुं । गहणे त्ति दारं गयं ।। इदाणि करणे त्ति दारं [ भा. १६१] वाउल्लादीकरणे लहुगा, लहुगो य होति अच्चित्ते । परितावणादिणेयं, अधिव-विनासे य जं वण्णं । मुह चू. वाउल्लगो पुरिस - पुत्तलगो, आदिसद्दाओ गोणादिरूवं करेति । एगं करेति चउलहुअं, दो करेति चउगुरुगं, तिहिं छल्लहुअं, चउहिं छगुरुयं, पंचहिं छेदो, छहिं मूलं, सत्तहिं अणवट्ठो, अट्ठहिं चरिमं । मीसे वि एवं । नवरं - मासलहुगादि दसहिं चरिमं पावति । अच्चित्ते पुढविक्काते पुत्तलगादि करेति, एत्थ वि असामायरिनिष्फण्णं मासलहुं भवति । परितावणाति नेयं ति वाउल्लयं करेंतस्स जा हत्थादि परितावणा अनागाढादि भवति एत्थ पच्छित्तं । अनागाढं परियाविज्जति ङ्क गाढं परियाविज्जति ङ्का । परितावियस्स महादुक्खं भवति द्दि ल ] । महादुक्खातो मुच्छा उप्पजति ६१ फुं । ती मुच्छाए किच्छपाणो जातो छेदो। किच्छेण ऊससिउमारद्धो मूलं । मारणंतियसमुग्घातेण समोहतो अणवट्टो । कालगतो चरिमं । अहवा पुत्तलगं परविनासाय दप्पेण करेति, तं मंतेण अभिमंतेऊणं मम्मदेसे विंघेति, तस्स य परस्स परितावणादि दुक्खं भवति । पायच्छित्तं तहेव । 'अहिव-विनासे य जं वण्णं' ति अहिवो राया, तस्स विनासे य करेति, तंमिय विनासिते जुवरायमच्चादीहिं नाए "जं” ते रुसिया तरसण्णस्स वा संघस्स वा वह बंध-मारणं, भत्त - पान - उवहि-निक्खमणं वा निवारिस्संति एतमण्णं'' ति भणियं भवति । गया पुढविक्कायस्स दप्पिया पडिसेवणा ।। इदाणि पुढविकायस्स चेव कप्पिया भण्णति- तत्थिमा दारगाहा [ भा. १६२ ] अद्धाण कज्ज संभम, सागरिय पडिपहे य फिडिय य । दीहादीह गिलाणे, ओमे जतणा य जा तत्थ ॥ चू. नव दारा एते । नवसु दारेसु जा जत्थ जयणा घडति सा तत्थ कत्तव्वा । तत्थ अद्धाणे त्ति पढमं दारं । तंमि य अद्धाणदारे ससरक्खादि हत्थदारा दस अववदिज्जंति ॥ तत्थ पढमं ससरक्खादिहत्थे ति दारं [भा. १६३ ] जइउमलाभे गहणं, ससरक्खकएहिं हत्थ-मत्तेहिं । तति बितिय पढमभंगे, एमेव य मट्टिया लित्ते ॥ चू. यतित्वा अलाभे तत्थ पढमं ततियभंगेण, पच्छा बितिएण, ततो पढमभंगेण । एसेव अतिदिट्ठो "एमेव य मट्टियालित्तेति" । हत्थेति दारं अववदियं ॥ इदानिं पंथेत्ति दारं अववतिज्जति - [ भा. १६४] सागारिय तुरियमणभोगतो य अपमज्जणे तहिं सुद्धो । मीसपरंपरमादी, निक्खित्तं जाव गेण्हंति ॥ थंडिल्लाओ अन्नथंडिलं संकमंते सागारिय त्ति काउं पादे न पमज्जेज्जा, तुरेतो वा तेहिं कारणेहिं गिलाणादिएहिं न पमज्जेज्जा, अनाभोगओ वा न पमज्जेज्जा । अपमज्जूंतो सुद्धो “सुद्धो "त्ति अप्पयच्छित्त, तहिं ति अथंडिले असामायारिए वा । पंथे त्ति दारं गतं । इदानिं निक्खित्तं ति दार अववदति - "मीस परंपर" पश्चार्द्धं । एत्थ जयणा पढमं मीस- पुढविक्काय-परंपर- निक्खित्तं गेण्हति, आदि सद्दातो असति मीसए नंतरेणं गेण्हति असति Page #65 -------------------------------------------------------------------------- ________________ ६२ निशीथ-छेदसूत्रम् -१ सञ्चित्तपरंपरेण गेण्हति, असति सचित्तपुढविक्कायअणंतरनिक्खित्तं पि गेण्हइ । निक्खित्तं ति दारं गतं ।। इदानिं गमने ति दारं अववतिजति – पुव्वमचित्तेण गंतव्वं, तस्सासतीते मीसतेणं गम्मति तत्थिमा जयणा - [भा. १६५] गच्छंती तु दिवसतो, ततिया अवणेत्तु मग्गओ अभए। थंडिलासति खुण्णे, ठाणाति करेंति कत्तिं वा ।। चू. गमणं दुहा-सत्थेण एगागिणो वा । जति निब्भयं एगागिणो गच्छंति । दिवसतो "तलिया" उवाहणाओ ता अवणेत्ता अणुवाहणा गच्छंति। तस्स य सत्थस्त “मग्गतो" पिट्टओ जति अभयं तो तलियाओ अवणेत्तु पिट्ठओ वच्चंति, सभए मज्झे वा पुरतो वा नुवाहणा गच्छंति जत्थ अथंडिले सत्थसन्निवेसो तस्थिमा जतणा-थंडिलस्स असती जं त्थामं सथिल्लजणेण खुण्णं-मद्दियं-चउप्पएहिं वा मद्दियं तत्थ ठाणं करेंति, आदि सद्दाओ निसीयणं तुयट्टणं भंजणं वा। कत्तित्ति-छंदडिया सादडी जति सव्वहा थंडिलं नत्थि तोतं कत्तियं पत्थरेउ ठाणाइ करेंति, कत्तिय अभावे वा वासकप्पादि पत्थरेउं ठाणादि करेति । सच्चित्ते वि पुढविक्काए गच्छंताणं एसेव जयणा भाणियव्वा । गमणे त्ति दारं गयं॥ इदानिं पप्पडंगुलदारा दो वि एगगाहाए अववइज्जंति -- [भा. १६६] एमेव य पप्पडए, सभयाऽगासे व चिलिमिणिनिमित्तं । खणणं अंगुलमादी, आहारट्ठा व ऽहे बलिया ।। चू. जहा पुढविक्काए गमणादीया जयणा तहा पप्पडए वि अविसिट्ठा जयणा नायव्वा । पप्पडए त्ति दारं गतं । इदाणिं खणणदारं अववज्जति-अरण्णादिसु जत्थ भयमत्थि तत्थ वाडीए कज्जमाणीए खणेज्जा वि। अहवा आगासे उण्हेण परिताविजमाणा मंडलिनिमित्तं दिवसओ चिलमिणी-निमित्तं खणणं संभवति । तं च अंगुलमादी-जाव-चउव्वीसं बत्तीसं वा बहुतरगाणि वा । अहवा मूलपलंबनिमित्तं खणेज्जा । अहवा “आहारट्ठा व" खणणं संभवति, उक्तं च-“अपि कई मपिंडानां, कुर्यात्कुक्षिं निरंतरम्"। सीसोभणति-“उवरिंअखयाचेव संभवति, किंअहे खन्नति?"आयरियाह-वातातवमादीहिं असोसिया सरसा य अहे बलिया तेण अहे खण्णति । अंगुले त्ति दारं गयं॥ इदाणिं पमाण-ग्गहण-करणदारा एगगाहाए अववइजंति[भा. १६७] जावतिया उवउज्जति पमाण-गहणे व जाव पज्जत्तं । मंतेऊण व विंधइ पुत्तल्लगमादि पडिणीए । चू. जावतिया उवउज्जति तावतियं गेण्हति पमाणमिति पमाणदारं गहितं । पमाणे त्ति दारं गयं। इदानि गहणदारं अववदिज्जति - अस्स विभासा । गहणे जाव पञ्जत्तं ताव गिण्हति, अनेगग्गहणं अनेगपक्खेवं पि कुजा अपज्जत्ते । गहणे त्ति दारं गयं । इदानि वाउल्लकरणं अववदिज्जति – “मंतेऊण" गाहा पश्चाद्धं । जो साहु-संघचेतित-पडिणीतोतस्सपडिमा मिम्मया नामंकिता कज्जति, सामंतेणाभिमंतिऊणंमंमदेसे विज्झति, Page #66 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १६७ ] ६३ ततो तस्स वेयणा भवति मरति वा, एतेण कारणेणं पुत्तलगं पि पडिणीय - मद्दण - निमित्तं कज्जति, दंडिय -वशीकरण- निमित्तं वा कज्जति खरणे त्ति दारं गयं । एवं ताव अद्धाणदारे ससरक्खादिया सव्वे दारा अववदिता । अद्धाणे ति दारं गयं ॥ इयाणि कज्ज-संभमा दो वि दारा जुगवं वक्खाणिज्जंति - असिवादियं कज्जं भन्नति । अग्गि- उदग - चोर- बोधिगादियं संभमं भन्नति । एतेसु गाहा - [ भा. १६८ ] जह चेव य अद्धाणे, अलाभगहणं ससरक्खमादीहिं । तह कज्जसंभमंमि वि, बितियपदे जतन जा करणं ।। चू. जहा अद्धाणदारे अलाभे सुद्धभत्त - पाणस्स असंथरंताण ससरक्खामादी दारा अववतिता तहा कज्जसंभमदारेसु वि “बितियं पयं” अववायपयं-तं पतेण ससरक्खादिदारेहिं "जयणा" कायव्वा "जाव करणं" । करणं ति वाओउल्लगकरणं । कजसंभमे त्ति दारा गता । इदाणिं सागारिय पडिपह फिडिय दारा तिन्नि वि एगगाहाए वक्खाणिज्जंति [ भा. १६९] पडिवत्तीइ अकुसलो, सागारिए वेत्तु तं परिठावे । दंडियमादिं पडिप, उव्वत्तण मग्गफिडिता वा ॥ चू. कोइ साहू भिक्खाए अवइण्णो । तस्स य ससरक्खमट्टियालित्तेहिं हत्थेहिं भिक्खा निप्फेडिया । तओ स साहू चिंतयति- “एस तत्थ धिज्जाति, तो विदू चिट्ठति, एस इमं पुच्छिस्सति "कीस न गेण्हसि” ? अहंच पडिवत्तीए अकुसलो, “पडिवत्ती" प्रतिवचनं, जहा एतेण कारणेण न वट्टति तहा अकुसलो उत्तरदानासमर्थ इत्यर्थः । ततो एवं सागारिए तमकप्पियं भिक्खं घेत्तुं पच्छा परिट्ठवेति । एवं करेंतो सुद्धो चेव । सेसा पदा पायसो न संभवंति । सागारिए त्ति दारं गयं इदानिं पडिप त्ति दारं- पडिपहेण दंडिओ इति, आस-रह-हत्थिमाइएहिं पडिणीओ वा पडिपण एति, ताहे उव्वतति पहाओ, न पमज्जए वा पादे, एवं सच्चित्त- पुढवीए वच्चेज्जा । पडिपत्ति दारं गयं । इदानिं फिडिए त्ति दारं - मग्गातो विपणट्टो सच्चित्तमीसाए “वा" पुढवीए गच्छेज्जा, पप्पडएण वा गच्छेज्जा । फिडिए त्ति दारं गयं ॥ इदाणिं दीहाति त्ति दारं तत्थ - रक्खाभूसणहेउं, भक्खणहेउं व मट्टिया गहणं । दीहादीहि व खइए, इमाए जतणाए नायव्वं ॥ [भा. १७० ] चू. दीहादिणा खइए मंतेणाभिमंतिऊण कडगबंधेण रक्खा कज्जति, मट्टियं वा मुहे छोढुं sat आसिजति आलिप्पति वा विसाकरिसणणिमित्तं मट्टियं वा भक्खयति, सप्पडक्को मा रित्तकोट्ठो विसेण भाविस्सति । दीहाइणा खइए एसा जयणा । जया पुण सा मट्टिया घेप्पइ तया इमाए जयणा ॥ १७० ॥ [भा. १७१] दड्ढे मुत्ते छगणे, रुक्खे सुणाणे वंमिए पंथे । हल - खणण - कुडुमादी, अंगुल खित्तादि लोणे य। चू. पढमं ताव जो पएसो अग्गिणा दड्ढो तओ घेप्पति । तस्सासति गोमुत्ताति भावियातो वा । ततो जंमि पदेसे छगणछिप्पोल्ली वरिसोवट्ठावया ततो घेप्पति । पिचुमंद - करीर - बब्बूलादि तुवररुक्खहेट्ठातो वा घेप्पति । अलसो त्ति वा, गडूलो त्ति वा, सुसुणागो त्ति वा एगठ्ठे । तेणाहारेउं Page #67 -------------------------------------------------------------------------- ________________ ६४ निशीथ-छेदसूत्रम् -१नीहारिया जा सा वा घेप्पति । तस्सासति वंमीए वम्मितो रप्फो, ततो वा घेप्पति । तस्सासति पंथे तत्थ वा जनपद-निग्घात–विद्धत्था घेप्पति । तओ हलस्स चउयादिसु जा लग्गा सा वा घेप्पति खणणं अलिप्तं तस्स वा जा अग्गे लग्गा सा वा घेप्पति । नवेसु वा गामागरादिनिवेसेसु घराण कुड्डेसुघेप्पति । अंगुलमादी अहो खणति । खित्तादिणिमित्तं गिलाणणिमित्तं लोणंघेप्पति, एते दो गिलाणदारा ॥ एतेसिं सत्थहताण असती य कतो घेतव्वा ? अतो भणति[भा. १७२] सत्थहताऽऽसति, उवरिंतु गेण्हति भूमि तस दयट्ठाए। उवयारनिमित्तं वा, अह तंदूरं व खणितूणं ॥ चू. दड्डाति सत्थहताणं असती सचित्तपुढवीए उवरिल्लं गेण्हति अखणित्ता, खम्ममाणाए पूण भूमीए जे तसा मंडुक्कादि ते विराहिजंति। अहवा भूमिट्ठियाणं तसाणंच दयाणिमित्तं अहो न खण्णति, उवरिल्लं गेण्हति । उवयारणिमित्तं नाम जा अहया अणुहता सती पुढवी, तीए कज्जं परिमंतेऊण किंचि कज्जं कायव्वं, अओ एतेण कारणेण अंगुलं वा दोवा तिन्नि वा खणिऊण गेण्हेज्जा । अंगुले त्ति गतं॥खित्तादिति-कोइ गच्छे खित्तचित्तो दित्तचित्तोजक्खाइट्ठो उम्मायपत्तो वा होज्जा । सो रक्खियव्वो इमेण विहिणा[भा. १७३] पुव्वखतोवर असती, खित्ता दट्ठा खणिज वा अगडं। अतरंतपरियरट्ठा, हत्यादि जतंति जा करणं॥ चू. पुव्वखओ जो भूधरोव्वरो तंमि सो हविजति । असति पुव्व-खयस्स भूघरोव्वरस्स। खित्तादीणं अट्ठा, अट्ठा निमित्तेणखणेज्जा वा अगडं-अगडो कूवो । एस आदि सद्दो वक्खाओ। हत्थादि त्ति गयं । अतरंतपरियरट्ठा वा, अतरतो गिलाणो, तं परिचरंता, तस्सट्टा अप्पणट्ठा वा संसरक्खहत्यादिदारेहिं जयंति, सव्वेहिं दारेहि-जाव-करणदारं ।। इदाणिं गिलाणे त्ति दारं[भा. १७४] लोणं व गिलाणट्ठा, धिप्पति मंदग्गिणं व अट्ठाए। दुल्लह लोणे देसे, जहिं व तं होति सच्चित्तं ॥ चू. गिलाणनिमित्तं वा लोणं घेप्पति । अगिलाणो वि जो मंदग्गी तस्सट्टा वा घेप्पति ।तं पुण दुल्लभलोणे घेप्पति । तत्थ पुण दुल्लभलोणे देसे उक्खडिज्जमाणे लोणं न छुब्भति, उवरि लोणं दिज्जति । तेण तत्थ मंदग्गी गेण्हति । तं पुण गेण्हमाणो जत्थ सचित्तं भवति तत्थ न गेण्हति । तं सचित्तट्ठाणं परिहरति । इमा जयणा घेत्तव्वा - [भा. १७५] सीतं पउरिघणता, अचेलकनिरोध भत्त घरवासे । . सुत्तत्थ जाणएणं, अप्पा बहुयं तु नायव्वं ॥ चू. जंमि देसे सीयं पउरं, जहा उत्तरावहे, तत्थ जे मंदपाउरणा ते पउरिंधणेहिं अग्गिं करेंति, तंमि उच्चरगेज लोणं तं ताव घूमादिहिं फासुतीभूतं गेण्हति । गाहा पुव्वद्धऽत्थो सव्वो एत्थ भावेयव्यो । अहवा सीतेण जं घत्थं तं घेप्पति । घूममाइणा वा पउरिघणेण जं मीसं तं घेप्पति । अचेलगनिरोहे पुव्ववक्खाणं । भत्तघरए वाजंट्ठियं तं घेप्पि । एतेसिं असति अनिव्वणं पिघेप्पति सच्चित्तं । तं पुण सुत्त जाणएण । अप्पा-बहुयं नाऊण घेत्तव्वं । किं पुण अप्पाबहुयं? इमं, “जइत्तं तं लोणं न गेण्हति तो गेलण्णं भवति । गेलण्णे यबहुतरा संजमविराधना । इतरहा न भवति।" गेलण्णे ति दारं गयं ॥इदानिं ओमे त्ति दारं Page #68 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १७६] [भा. १७६] ओमे वि गम्ममाणे, अद्धाणे तन होति सच्चेव । अच्छंता न अलंभे, पुत्तल्लभिचारकाउंट्टा । चू. ओमोदरियाए अन्नविसयं गंतव्वं । जा जत्थ जयणा अद्धाणदारे भणिया सच्चेव ओमोदरियाए गम्ममाणे जयणा असेसा दट्ठव्वा । अच्छंता गिलाणादिपडिबंधेण अन्नविसयं अगच्छमाणा अलाभे भत्तपाणस्स । पुत्तलस्सभिचारगाउंट्ट त्ति वाउल्लगेणं विजं साहित्ता किंचि इड्डिमंतं आउंटावेति, सो भत्तपाणं दवाविज्जति गया पुढविक्कायस्स कप्पिया पडिसेवणा॥ इदानि आउक्कायस्स दप्पिया भन्नति- तत्थिमा दारगाहा - [भा. १७७] ससिणिद्धमादि सिण्होदए य गमणे य धोव्वणे नावा । पमाणे य गहण-करणे, निक्खित्ते सेवती जंच। चू. एते दस दारा । सिण्होदएसु गमणसद्दो पत्तेयं । सेवती जं चत्ति एतेसेव अंतभावि दसमं दारं ॥ तत्त ससिणिद्धे त्ति दारं- आदि सद्दाओ उदउल्लपुरच्छकम्मा गहिया सभेयसनिषिद्ध-दारस्स निक्खित्त-दारस्स य सेवती जंचत्तिएतेसिं तिण्हविजुगवं पच्छित्तं भण्णति[भा. १७८] पंचादी ससणिद्धे, उदउल्ले लहुय मासियं मीसे। पुरकम्म-पच्छकंमे, लहुगा आवज्जती जं च ॥ चू. पंच त्ति पनगं । तं ससणिद्धे भवति । इमेण भंगविकप्पेण ससिणीद्धे हत्थे ससिणिद्धे मत्ते चउभंगो । पढमे दो पणगा, एकेकं दोसु, चरिमो सुद्धो । “आदि" शब्दो सस्निग्धे एव योज्यः, उदउल्लादीनामाद्यत्वात् । निक्खित्तं चउव्विहं-सच्चित्ते १ अनंतरपरंपरे २ मीसे ३ अनंतरपरंपरे ४ एते चउरो । एत्थ मीसपरंपरणिखित्ते पणगं मीसानंतरे मासियं । मीसे त्ति गतं । सच्चित्त-परंपरे मासियंचेव सच्चित्तानंतरे चउलहुअं। उदउल्ले चउभंगो। पढमे भंगे दोमासलहु, दोसु एक्केकं, चरिमो सुद्धो । पुरकम्मपच्छकम्मे लहुगा, कंठं । आवज्जती जं चत्ति एकेके दारे योजमिदं वाक्यम् । आवजति पावति, जं संघट्टणादिकं सेसकार तं दायव्वं । म॥ ईदानि सिण्ह त्ति दारं ठप्पं । दये त्ति दारं । तत्थ - [भा. १७९] गाउय दुगुणादुगुणं, बत्तीसं जोयणाइंचरमपदं । चत्तारि छच्च लहुगुरु, छेदो मूलं तह दुगं च ॥ चू.सच्चित्तेण दगेण गाउयंगच्छति, दोगाउया, जोयणं, दोजोयणा, चउरो, अट्ट, सोलस, बत्तीसंजोयणा । पच्छद्रेण जहा संखं चउलहुगादी पच्छित्ता । दए त्ति दारं गयं । इदाणिं सिण्ह त्ति दारं भन्नति[भा. १८०] सिण्हा मीसग हेट्टोवरिंच कोसाति अट्ठवीससतं । भूमुदयमंतलिक्खे, चतुलहुगादी तु बत्तीसा॥ चू. सिण्ह त्ति वा ओस त्ति वा एगटुं । सा हेट्टतो उवरिंच ।ताए दुविहाए मीसोदएण य गाउयं गच्छमाणस्स मासलहुं । दोसु गाउएसु मासगुरुयं, जोयणे चउलहु, दोसुङ्का, चउसुर्पा, अट्ठसुर्फा, सोलसेसु छेदो, बत्तीसाए मूलं, चउसट्ठीए अणवट्ठो, अट्ठवीससते पारंची । सिण्ह त्ति दारं गयं । अविसिट्ठमुदगदारं भणियं । | 155 Page #69 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -१ तव्विसेसप्पदरिसणत्थं पच्छद्धं भण्णति - भूमीए उदगं भूमुदगं नद्यादिषु अंतलिक्खे उदगंवासोदयेत्यर्थः। तेण गच्छमाणस्स “चउलहुगादी उ बत्तीस" गतार्थं ॥ इदानिं सचित्तुदग - सिन्ह - मीसोदगाणं अभिक्खसेवा भन्नति [भा. १८१] सचित्ते लहुमादी, अभिक्ख-गमणंमि अट्ठहिं सपदं । सिहामीसेवुदए, मासादी दसहिं चरिमं तु ॥ चू. सचित्तोदगेण सइ गमणे चउलहुयं, बितियवाराए चउगुरुं, एवं - जाव-अट्टमवाराए पारंचियं सिण्हामीसुदगेय पढमवाराए मास-लहुं, बितिय - वाराए मासगुरुं एवं - जाव - दसमवाराए पारंचियं ॥ इदाणि धुवणे त्ति दारं [भा. १८२] ६६ सचित्तेण उ धुवणे, मुहनंतगमादिए च चतुलहुया । अच्चित्त घोवणंमि वि, अकारणे उवधिनिप्फण्णं ।। चू. सच्चित्तेण उदगेण जइ वि मुहनंतगं घुवति तहा वि चउलहुयं । अह अचित्तेण उदगेण अकारणे घुवति तओ उवहिनिष्फण्णं भवति । जहन्नोवकरणे पणगं, मज्झिमे मासलहुं, उक्कोसे चलहुं । सच्चित्तेणाभिक्खघोवणे अट्ठहिं सपदं, मीसोदएहिं सपदं, अचित्तेण वि निक्कारणे अभिक्खाघोवणे उवहिनिप्पण्णं, सट्टाणा उवरिमं नायव्वं । धोवणे त्ति दारं गयं ॥ इदानं नाव त्ति दारं [भा. १८३] नावातारिम चतुरो, एग समुद्दमि तिन्नि य जलंमि । ओयाणे उज्जाणे, तिरिच्छसंपातिमे चेव ॥ चू. तारिणी नावातारिमे उदगे चउरो नावाप्पगारा भवंति । तत्त एगा समुद्दे भवति, जहा तेयालग-पट्टणाओ बारवइ गम्मइ । तिन्नि य समुद्दातिरित्ते जले । ता य इमा- ओयाणे त अनुओतोगामिनी पानीयानुगामिनीत्यर्थः, उज्जाणे त्ति प्रतिलोमगामिनीत्यर्थः, तिरिच्छ-संतारिणी नाम कूलात्कूलं ऋजु गच्छत्तीत्यर्थः । एयंमि व चउव्विहे णावातारिमे इमं पायच्छित्तं[भा. १८४] तिरियोयाणुज्जाणे, समुद्दजाणी य चेव नावाए । चतुलहुगा अंतगुरू, जोयणअद्धद्ध जा सपदं ॥ चू. तिरिओयाणुज्जाणे समुद्द - नावा य चउसु वि चउलहुगा । अंतगुरु ति समुद्द- गामणीए दोहिं वि तव - कहिं गुरुगा, उज्जाणीए तवेण ओयाणीए कालेण, तिरियाणी दोहिं वि लहुं । “जोयण अद्धद्ध - जावसपदं ति" एतेसिं चउण्हं नावप्पगाराणं एगतमेणा वि अद्धजोयणं गच्छति चउलहुयं, गतो परं अद्धजोयणवुड्डीए जोयणे चउगुरुयं, दिवड्डे फु, दोसु र्फा, अड्डाइज्जेसु छेदो, तिसु मूलं, तिसु सद्धेसु अणवट्टप्पो, चउसु पारंची। अभिक्खसेवाए अट्ठहिं "सपदं" पारंचियं ति वृत्तं भवइ ॥ नावोदगतारिमे पगते अन्ने वि उदगतरणप्पगारा भण्णंति - [ भा. १८५] संघट्टे मासादी, लहुगा तु लेप लेव उवरिं च । कुंभे दति तुम्बे, उडुपे पन्नी य एमेव ॥ चू. निक्कारणे संघट्टेण गच्छति मासलहुयं, आदिसद्दातो अभिक्खसेवाए दसहिं सपदं । अह लेवेण गच्छति तो चउलहुयं, अभिक्खसेवातो अट्ठहिं वाराहिं सपदं । अह लेवोवरिणा गच्छतिङ्क, अट्ठहिं सपयं । कुंभेत्ति कुंभ एव । Page #70 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १८५] अहवा चउकट्ठि काउं कोणे कोणे घडओ बज्झति, तत्त अवलंबिउं आरुभिउं वा संतरणं कञ्जति । दत्तिए त्ति वायकुण्णो दसितो, तेण वा संतरणं कज्जति। तुंबे त्ति मच्छियजालसरिसं जालं काऊण अलाबुगाण परिजति, तंमि आरूढेहिं संतरणंकजति। उपेत्ति कोडिंबो, तेन वा संतरणं कजति । पन्नि त्ति पन्निमया महंता भारगा वमंति, ते जमला बंधेउ ते य अवलंबिउं संतरणं कज्जति । तमेव त्ति जहा दगलेवादीसु चउलहुयं अभिक्खजोवाए य अट्टहिं सपदं एमेव कुंभादिसु वि दट्ठव्वं । नाव त्ति दारंगत।। इदानं पमाणे त्ति दारं[भा. १८६] कलमादद्दामलगा, करगादी सपदमट्ठवीसेणं । एमेव य दवउदए, बिंदुमातंजली वड्डी॥ चू. “कमलो" चणगो भण्णंति, तप्पमाणादि-जाव-अद्दामलगप्पमाणं गेण्हति । एवं चउलहुयं । कहं पुण कढिणोदगसंभवी भवति ? सपदमट्ठवीसेणं ति अद्दामलगादारभं दुगुणादुगणेण-जाव-अट्ठावीसं सतं भद्दामलगप्पमाणाणं । एत्त चउलहुगादी सपयं पावति । एमेवय दवउदगे द्रवोदक इत्यर्थः, कलमात्रस्थाने बिंदुर्द्रष्टव्यः, आर्द्रामलगस्थाने अंजलिर्द्रष्टव्यो, वड्डि त्ति दुगुणा दगुणा वड्डी-जाव-अट्ठावीसं सतं अंजलीणं, चउल्लहुगादी पच्छित्तं तहेव जहा कढिणोदके । मीसोदकेऽप्येवमेव आर्द्रामलकांजलीप्रमाणम् । नवरं-दुगुणा दुगुणेण ताव नेयव्वं-जाव-पंचसतबारसुत्तरा । पच्छित्तं मासलहुगादि । अभिक्खसेवाए दसहिं सपदं । पमाणे ति दारंगतं ।। इदानिं गहणे त्ति दारं[भा. १८७] जति गहणा तति मासा, पक्खेवे चेव होति चउभंगो। कुडुमगादिकरणा, लहुगा तस रायगहणाती। चू.गहणपक्खेवेसुचउभंगो कायव्वो एक्को गहो एक्को पक्खेवोङ्क। जत्तिया गहण-पक्खेवा पत्तेयं तत्तिया मासलहगा भवंति। गहणे त्ति दारंगतं । इदानिं करणे त्ति दारं कुई भगादिकरणे त्ति कुंडुभगो-“जलमंडुओ" भन्नति, आदि सद्दाओ मुरवण्नतरं वा सईकरेति।कुडुभगादि सचित्तोदके करंतस्सचउलहुयंअभिक्खसेवाय अट्ठहिंसपदं । मीसाउक्काए कुंकुंभगादि करेंतस्स मासलहुं । अभिक्खसेवाए दसहिंसपदं । कुडुंभगादि च करेंतो पूयरगादि तसं विराहेज्जा, तत्थतसकायणिप्फण्णं । रायगहणादित्ति सुंदरंकुंडुभगंकरेसित्तिमंपि सिक्खावेहि ति गेण्हेज्जा ।आदिग्गहणातोउन्निक्खमावेउं पासे धरेज्जा । करणेत्ति दारंगयं । गता आउक्कायस्स दप्पिया पडिसेवणा ।। इदाणिं आउक्कायस्स कप्पिया सेवणा भण्णति[भा. १८८] अद्धाण कज्ज संभम, सागारिय पडिपहे य फिडितेय। दीहादीय गिलाणे, ओमे जतणा यजा जत्थ ॥ चू. एते अद्धाणादी नवाववायदारा – एतेसु ससणिद्धादी दस वि दारा जह संभवं अववदियव्वा ।। एत्थ पुण अद्धाणदारे इमे दारा पुढविसरिसा[भा. १८९] ससणिद्धे उदउल्लेएष पुरपच्छा माण-गहण-निक्खित्ते गमणे य मही य जहा, तहेव आउंमि बितियपदं॥ चू. गमणदारस्स जइ विपुढवीए अतिदेसो कतो तहा वि विशेष-प्रतिपादनार्थ उच्यते[भा. १९०] उवरिमसिण्हा कप्पो, हेडिल्लीए उ तलियमवणेत्ता । Page #71 -------------------------------------------------------------------------- ________________ ६८ निशीथ-छेदसूत्रम् -१___ एमेव दुविधमुदए, धुवणमगीएसु गुलियादी॥ चू.उवरिमसिण्हाएपडतीएवासाकप्पंसुपाउयंकाउंगंतब्बं । अहो सिण्हाए पुणतलियाओ अवणेत्ता गंतव्वं । एस कारणे जयणा । जह सिण्हाए विही वुत्तो एमेव य दुविहे उदएवि भूमे अंतलिक्खे य । गमणे-त्ति दारं गयं । इदाणिं धोवणे त्ति दारं अववदिज्जति-घुवणमगीएसु गिलायादी गिलाणादि-कारणे । जत्थ सचित्तोदगेण घुवणंकायव्वंतथिमाजयणा–“अगीयत्थं "त्ति, अपरिनामगअतिपरनामगा य, तेसिं पच्चयणिमित्तं अतिपसंगनिवारणत्थं च गुलियाओ घुविउमाणिज्जंति, दगंगुलिगा पुण वक्को भन्नति, उदस्सि भाविय पोत्ता वा । आदि सद्दाओ छगणादि घेतव्वा । धुवणे त्ति दारं गयं॥ इदानिं नाव त्ति दारं – नावातारिमग्गहणा इमे विजलसंतरणप्रकारा गृह्यते[भा. १९१] जंघातारिम कत्थइ, कत्थइ बाहाहि अप्पन तरेज्जा। कुंभे दतिए तुंबे, नावा उडुवे य पण्णी य॥ चू.समासतो जलसंतरणंदुविहं-थाहंअथाहंच।जं थाहं तंतिविहं संघट्टो लेवोलेवोवरियं च । एवं तिविहं पि जंघासंतारिमग्गहणेण गहियं । कत्थइ त्ति कचिन्नद्यादिषु ईदृशं भवतीत्यर्थः । बितियं कत्थइ त्ति कचिन्नद्यादिषु अत्थाहं भवतीत्यर्थः । एत्थ य बाहाहिं अप्पणो नो तरेज्जा, हस्तादिप्रक्षेपेबहूदगोपघातत्वात्। जलभाविएहिं इमेहिं संतरणं कायव्वं कुंभेण, तदभावादतिएण, तदभावा तुंबेण, तदबावा उडुपेण, तदभावा पण्णीए, तदभावा नावाए बंधाणुलोभा मज्झे नावा गहणं कतं॥ [भा. १९२] एत्तो एगतरेणं तरियव्वं कारणंमि जातंमि । एतेसिं विवच्चासे, चातुम्मासे भवे लहुया ।। चू. कंठ्या । नवरं-विवच्चासे त्ति सति कुंभस्स दतिएणतरति चउलहुयं, एवं एक्केकस्स विवच्चासे चउलहुयं दट्ठव्वं । सव्वे ते कुंभाती इमाए जयणाए घेतव्वा ।। नावं पुण अहिकिच्च भन्नति[भा. १९३] नवाणवे विभासा तु, भाविता भाविते ति या। तदप्पभाविए चेव, उल्लाणोल्ले य मग्गणा॥ घू.सा नावाअहाकडेण यजाति, संजयट्ठा वा । अहाकडाए गंतव्वं । असति अहाकडाए संजयट्ठाए विजा जाति ताए विगतव्वं । सा दुविहा-नवाणवे विभास त्ति नवा पुराणावा, नवाए गंतव्वं न पुराणाए, सप्रत्यपायत्वात् । नवा दुविहा-भावियाभावियत्ति उदगभाविताअभाविता य, जा उदके छूढपुव्वा सा उदगभाविया, इतरा अभाविया, भावियाए गंतव्वं न इतराए, उदगविराहणाभयाओ।उदगभावियादुविहा-तदन्नभाविएत्तितदुदयभाविया अन्नोदयभाविया च, तदुदयभावियाए गंतव्वं न इतराए, मा उदग शस्त्र भविष्यतीति कृत्वा । तदुदयभाविया दुविहा-उल्लाणोल्लत्ति मग्गणा] उल्ला तिता, अणील्ला सुक्का, उल्लाए गंतव्वंनइयरीए, दगाकर्षणभयात् । मग्गणे त्ति एषा एव मार्गणा याभिहिता । एरिसनाव ए पुण गच्छति । इमं जयणं अतिकतो[भा. १९४] असती य परिरयस्स, दुविध तेण तु सावए दुविधे। Page #72 -------------------------------------------------------------------------- ________________ पीठिका - [भा. १९४] संघट्टन लेवुवरिं, दुजोयणा हाणिजा नावा॥ चू. जत्थ नावा तारिमं ततो पदेसाओ दोहिं जोयणेहिं गउं थलपहेण गउडइ । तं पुण थलपहं इमं–णतिकोप्परो वा, वरणो वा, संडेवगो वा, तेण दुजोयणिएण परिरयेण गच्छउ, मा य नावोदएण । अह असइ परिरयस्स सई वा इमेहिं दोसेहिं जुत्तो । परिरओ दुविहा-तेण त्ति सरीरोवकरणतेणा, सावते दुविह त्ति सीहा बाला वा, तेण वा थलपहेण भिक्खं न लब्मति वसही वा, तो दिवड्डजोयणे संघट्टेण गच्छउ मा य नावाए । अह तत्थ विएते चेव दोसा तो जोयणे लेवेण गच्छउ मा य नावाए । अह नत्थि लेवो सति वा दोस जुत्तो तो अद्धजोयणे लेवोवरिएण गच्छउ मा य नावाए । अह तं पिनत्थि, दोसलं वा तदा नावाए गच्छउ । एवं दुजोयणहाणीए नावं पत्तो॥ संघट्टलेवउवरीण य वक्खाणं कज्जति[भा. १९५] जंघद्धा संघट्टो, नाभी लेवो परेण लेवुवरिं। एगो जले थलेगो, निप्पगलण तीरमुस्सग्गो।। चू.पुव्वद्धं कंठं।संघट्टेगमण-जतणा भण्णति-एगंपायंजले काउंएगंथले।थलमिहागासं भन्नति सामइगसंण्णाए । एतेणविहाणेण वक्खमाणेणजयणमुत्तिण्णोजयाभवति तदा निग्गलिते उदगे तीरे इरियावहियाए उस्सग्गं करेति । सघट्टजयणा भणिया ॥ इदाणिं लेव लेवोवरिं च भन्नति जयणा[भा. १९६] निब्भए गारथीणं तु, मग्गतो चोलपट्टमुस्सारे । सभए अत्थेग्घे वा, ओइण्णेसुंघणं पढें ॥ चू. निब्मयं जत्थ चोरभयं नत्थि तत्थ । गारथीणं मग्गतो । “गारत्था" गिहत्था । तेसु जलमवतिण्णेसु “मग्गतो' पच्छतोजलंओयरइत्ति भणियहोइ।पच्छतोय ट्ठिताजहाजलमवतरंति तहातहा उवरुवरि चोलपट्टमुस्सारंति, मा बहुउग्धातो भविस्सति।जत्थपुण सभयंचोराकुलेत्यर्थः, अत्यग्धंजत्थ त्थग्धा नत्थि, तत्थ ओतिण्णेसु त्तिजलं अद्धेसु गिहत्थेसुअवतिण्णेसु, घणंआयणं, पढेंचोलपटुंबंधिउं, मध्ये अवतरतीत्यर्थः ॥ जत्थसंतरणेचोलपट्टोउदउल्लेज तत्थिमाजतणा[भा. १९७] दगतीरे ता चिट्टे, निप्पगलो जाव चोलपट्टो तु। सभए पलंबमाणं, गच्छति काएण अफुसंतो॥ चू.दगंपानीयंतीरंपर्यन्तं। तत्थ तावचिडेजावनिप्पगलोचोलपट्टो।तुसद्दोनिर्भयावधारणे प्रह पुण सभयं तो हत्थेण गहेउं पलंबमाणंचोलपट्टयं गच्छति। डंडगे वा काउ गच्छति । न यतं पलंबमाणं डंडाग्रे वा व्यवस्थितं कायेन स्पृशतीत्यर्थः । एसा गिहि-सहियस्स दयुत्तरणे जयणा भणिया ॥ गिहि असती पुण इमा जयणा[भा. १९८] असति गिहि णालियाए, आणक्खेत्तुंपुणो वि परियरणं । एगाभोग पडिग्गह, केई सव्वाणि न य परतो॥ चू.असति सथिल्लयगिहत्थाणं जतो पाडिवहिया उत्तरमाणा दीसंति तओ उत्तरियव्वं । असति वा तेसिं णालियाते आणक्खेउं पुणो पुणो पडियरणं । आयप्पमाणातो छउरंगुलाहिगो दंडो “नालिया" भन्नति। तीए “आणक्खेउं" उवधेत्तूण परतीरं गंतुं आरपारमागमणं “पडिउत्तरणं"। नालियाए वा असतितरणंप्रतिकयकरणोजो सोतं आणक्खेउंजयाआगतो भवति Page #73 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१ तदा गंतव्वं । एवं जंघातारिमे विही भणिओ । इमा पुण अत्थाहे जयणा - तं पढमं नावाए भन्नति । एगाभोगपडिग्गहे त्ति " एगो भोगो" एगो य योगो भन्नति, एगट्ठबंधणे त्ति भणियं होति, तं च मत्तगोवकरणाणं एगद्वं, पडिग्गहो त्ति पडिग्गहो सिक्कगे अहोमुहं काउं पुढो कज्जति, नौभेदात्मरक्षणार्थं । ७० "केय त्ति" केचिदाचार्या एवं वक्खाणयंति-सव्वाणि त्ति माउगोपकरणं पडिग्गहो य पादोपकरणमसेसं पडिलेहियं । एताभ्यामादेशद्वयाभ्यामन्यतमेनोपकरणं कृत्वा स - सीसोवरियं कायं पादेय पमज्जिऊणं नावारुहणं कायव्वं । तंच न य पुरओ त्ति पुरस्तादग्रतः, प्रवर्तनदोषभयान्नो अनवस्थानदोषभयाच्च । पिट्ठओ वि नारुहेज्जा, मा ताव विमुच्चेज अतिविकृष्टजलाध्वानभयाद्वा । तम्हा मज्झेऽऽरुहेज्जा ।। तं च इमेट्ठाणे मोत्तुं । [भा. १९९] ठाणतियं मोत्तूण उवउत्तो ठाति तत्थणाबाहे । दति उडुवे तंबेसु य एस विही होति संतरणे ॥ चू. देवताट्ठाणं कूयट्ठाणं, निजामगट्टाणं । अहवा पुरतो, मज्झे, पिट्ठओ । पुरओ देवयट्ठाणं, मज्झे सिवट्ठाणं, पच्छा तोरणट्ठाणं । एते वज्जिय तत्थ णावाए अणाबाहे ट्ठाणे ट्ठायति । उवउत्तो ति नमोक्कारपरायणो सागारपच्चक्खाणं पञ्चक्खाउ य ट्ठाति । जया पुण पत्तो तीरं तदा नो पुरतो उत्तरेजा, मा महोदगे निंबुडेज्जा, न य पिट्ठतो, मा सो अवसारेज्जेज्जा णावाए, तद्दोस-परिहरणत्थं मज्झे उयरियव्वं । तत्थ य उत्तिण्णेण इरियावहियाए उस्सग्गो कायव्वो, जति विन संघट्टति दगं दति - उडुप- तुंबे वि एस विही होति संतरणे। नवरं ठाणं तियं मोत्तुं । नाव त्ति दारं गयं ॥ अधुना पमाणद्दारं- एत्थ पुण इमं जतणमतिक्कंतो सच्चित्तोदगगहणं करेति[भा. २०० ] कंजियआयामासति, संससुणोदयसु वा असती । फासुगमुदगं तसजढं तस्सासति तसेहिं जं रहितं ॥ 1 चू. पुव्वं ताव कंजियं गेण्हति । "कंजियं” देसीभासाए आरनालं भन्नति । आयामं अवसामणं । एतेसिं असतीए संससुणोदगं गेण्हति । गवंगरसभायणनिक्केयणं जं तं “संससुणोदगं” भन्नति । अहवा कोसलविसयादिसु सल्लोयणो विणस्सणभया सीतोदगे छुब्भति तंतंमि य ओदणे भुत्ते तं अंबीभूतं जइ अतसागतो घेप्पति, एतं वा संसट्ठसुणोदं । एतेसिं असतीए जं वप्पादिसु फासुगमुदगं तं तसजढं घेप्पति । तस्सासति त्ति फासुय अतसागस्स असति फासुगं सतसागं धम्मकरकादि परिपूयं घेप्पति । सव्वहा फासुगासति सचित्तं जं तसेहिं रहियं ति ॥ फासुयमुदगं ति जं वृत्तं, एयस्स इमा वक्खा - [भा. २०१] तुवरे फले य पत्ते, रुक्खे सिला तुप्प मद्दणादीसु । पासंदणे पवाए, आतवतत्ते वहे अवहे । चू. तुवरसद्दो रुक्खसद्दे संवज्झति तुवरवृक्ष इत्यर्थः । सोय तुवररुक्खो समूलपत्तपुप्फफलो जंमि उदगे पडिओ तंमि तेण परिणामियं तं घेप्पति । अहवा तुवरफला हरीतक्यादयः, तुवरपत्ता पलासपत्तादयः "रुक्खेत्ति" रुक्खकोटरे कटुफलपत्तातिपरिणामियं घेप्पति । “सिल त्ति" क्वचिच्छिलायां अन्नतररुक्खछल्ली कुट्टिता तंमिजं संघट्टियमुदगं तं परिणयं घेप्पति । जत्थ वा सिलाए तुप्पपरिणामियं उदगं तं घेप्पति । Page #74 -------------------------------------------------------------------------- ________________ पीठिका- [भा. २०१] ७१ तुप्पोपुण मयय-क्लेवर-वसा भन्नति । मद्दणादीसुत्ति हस्त्यादिमर्दितं, “आदि' शब्दो हस्त्यादिक्रमप्रदर्शने । एएसि तुवरादि-फासुगोदगाणं असतीते पच्छद्धं । आयवतत्ते, अवह, वहे, पासंदणे, पवाते, एष क्रमः । उत्क्रमस्तु बंधानुलोम्यात् । पुव्वं आयवतत्तं अप्पोदगं अवहं घेप्पति । असइ आयवतत्तं वहं घिप्पइ । दोण्ह वि असती कुंड-तडागादीप्पसवणोदं घेप्पति, अन्नोन्न- पुढविसंकमपरिणयत्ता अत्रसत्वाच्च । तस्सासति धारोदगं, धारापातविपन्नत्वात् अत्रसत्वाच्च । ततः शेषोदगं । मद्दनादिसु तिजं पयं, अस्य व्याख्या[भा. २०२] जड्डे खग्गे महिसे, गोणे गवए य सूयर मिगे य। उप्परवाडी गहणे, चातुम्मासा भवे लहुया ॥ चू. जडो हस्ती, खग्गो एग्गसिंगी अरण्णे भवति, महिसे गोणे प्रसिद्धे, गोणागिती गवओ, सूयर-मृगी प्रसिद्धो । जड्डादियाण उक्कमगहणे छउमासा भवे लहुया । अहवा मद्दणाइयाणं वा उक्कमगहणे भवे लहुया । एसा पमाणदारे जयणा भणिया। एत्थं पुण मीस-सचित्तोदगाणं गहणे पत्ते जावतियं उवउज्जति तत्तियमेत्तस्स पढमभंगे गहणं, असंथरणे-जाव-अनेगपक्खेवं पि करेज्जा । अद्धाणे त्ति दारं गतं । इदाणिं सेसा कज्जादि दारा अववदिजंति- [भा. २०३] जह चेव य पुढवीए कज्जे संभमसागारफिडिए य । ओमंमि वि तह चेव तु पडिणीयाउट्टणं काउं ।। चू. जहा पुढवीए तहाइमे विदारा कज्जे, संभमे, सागारिते, फिडितेय, च सद्दो पडिप्पहे य।ओमंमि वि तह चेव उ “तु" सद्दो अविसेशावधारणार्थे, इमं पुण पडिणीयाउट्टणं काउंति अद्धाणाति जहा संभवंजोएज्जा, पडिणीयाउट्टणं कातु कामो करणं पिकरेज्जा । सत्त दारा गया। इदानं दीहादि गिलाणे त्ति दारा[भा. २०४] विसकुंभ सेय मंते अगदोसघ घंसणादि दीहादी। फासुगदगस्स असती गिलाणकट्ठ इतरं पि।। चू. विसकुंभो त्ति लूता भन्नति । तत्थ सेकनिमित्तं उदगं घेतव्वं । मंतेत्ति आयमिउं मंतं वाहेति, अगओसहाणं वा पीसण-णिमित्तं विसघायमूलियाणं वा घंसणहेउं, “आदि" सद्दातो विषोपयुक्तेतरमुक्ते वा एवमेव । दीहादि त्ति दारं गतं इदाणिं गिलाणे त्ति – फासुगोदगस्स असती गिलाणकार्ये इतरं पि सच्चित्तेत्यर्थः । आउक्कायस्स कप्पिया पडिसेवणा गता ॥ इयाणिं तेउक्कायस्स दप्पिया पडिसेवणा भण्णइ[भा. २०५] सागणिए निक्खिते संघट्टनतावणा य निव्वावे । तत्तो इंधणे संकमे य करणंच जणणंच॥ चू. सागणिए त्ति दारं-अस्य सिद्धसेनाचार्यो व्याख्यां करोति[भा. २०६] सव्वमसव्वरतणिओ जोती दीवो य होति एक्को । दीवमसव्वरतणिए लहुगो सेसेसु लहुगा उ॥ चू. एक्कोत्ति “जोती" उद्दित्तं, “दीवो' प्रदीपः ।ज्योतिसर्वरात्रंझियायणाणोसार्वरात्रिकः इतरस्त्वसार्वरात्रिकः । प्रदीपोऽप्येवमेव द्रष्टव्यः । एतेसिं चउण्ह विकप्पाण अन्नतरेणावि जा जुत्ता वसही तीए ठायमाणाणिमं पच्छित्तं । दीवे असव्वरयणिए लहुगो, सेसेसुत्ति सव्वरातीए प्पदीवे दुविहजोइंमियचउलहुगा । इमा पुण सागणिय-निक्खित्तदाराण दोण्ह वि "भद्दबाहु" Page #75 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१सामिकता प्रायश्चित्तव्याख्यान गाथा[भा. २०७] पंचादी निक्खित्ते, असव्वराति लहुमाहियं मीसे । लहुगा य सव्वरातिए, जंवा आवज्जती जत्थ ।। चू.पंचत्तिपणगं, तंआदि काउंजत्थ-जत्थ जं संभवति पायच्छित्तं तंतत्थ तत्थ दायव्वं, निक्खित्तेत्ति, सचित्तपरंपर-निक्खित्ते असव्व-राईए य प्पदीवे मासलहुगं । अहवा "पंचादीनिक्खेत्ते"त्ति आदिनिक्खित्तेपणगं, मिस्सगणिपरंपरनिक्खित्तेत्यर्थः । कथं पुनराधं? द्वितीयपदेप्राप्ते “पूर्वतेन ग्रहणमिति करेज्जा" कृत्वा ।मासियं मीसित्तिमीसाणंतरगणि-निक्खित्ते मासलहुयं । लहुगा य सव्वराइए त्ति सव्वरातीए य पदीवे दुविह जोयंमि य चउलहुगा । च शब्दात्सचित्ताणंतरनिक्खित्त य । जं वा आवजती जत्थ त्ति एयं सव्वदाराणं सामण्णपयं, जं संघट्टणादिकं, आयविराहणायोज्यमिति वाक्यशेषः । “सागणिय-निक्खित्तेत्ति दारा गता॥ इयाणिं संघट्टणे त्ति दारं- एयस्स इमा भद्दबाहुसामिकता-वक्खाण-गाहा[भा. २०८] उवकरणे पडिलेहा, पमजणाऽऽवास पोरिस मणे य। निक्खमणे य पवेसे, आवडणे चेव पडणे य॥ चू. उवकरणे पडिलेह त्ति पदं, एवं पमज्जणाऽऽवासग पोरिसि मणे य निक्खमणे य पवेसे आवडणे चेव पडणे य एतावंति पदाणि । अवांतर नव द्वाराणि ॥ एतेषां सिद्धसेनाचार्यो व्याख्यां करोति[भा. २०९] पेह पमज्जण वासए, अग्गी ताणिं अकुव्वतो जा परिहाणी। पोरिसि भंगमभंजणजोई होति मणे तु रतिव्व रति वा ॥ चू. पेह त्ति उवकरणे पडिलेहा गहिता, पमजणे त्ति वसहिपमज्जणा गहिता, वासए त्ति आवसगदारं गहितं, अग्गि त्ति एताणि पेहादीणि करेंतस्स अग्गी विराहज्जति त्ति वक्कसेसं । संजोतियाए उवकरणं पडिलेहेतिमासलहुअं, अह अगमीएच्छेदणगाणि वडंति तो चउलहुयं । अह अगिणिविराहणाभया पेहादीणि न करेति, तानि अकुव्वतो जा परिहाणि त्ति, तमावज्जते। उवकरणपडिलेहणपरिहाणीए असमायारिणिप्फण्णंमासलहुंउवहिणिप्फण्णंवा, वसहिन पमजंति अइंतणिता वा न पमज्जंति मासलहुं, अह पमज्जंति तहा वि मासलहुं, अह पमज्जिते च्छेदणगेहिं अगणिकाओविराहिज्जति तोचउलहुयं । पोरिसित्तिदारं-“पोरिसिभंगमभंजणजोती" व्याख्यापदं, सुत्तपोरिसिं भंजति मासलहुं, अत्यपोरिसिं न करेतिमासगुरुं, सुत्तं नासेति, अत्थं नासेतिङ्का, अभंगे पुण जोती विराहिज्जति।। इदानिं मणे त्ति दारं – “होइ मणे तु रतिव्व-रति वा" व्याख्यान पदं, स जोतिवसीए जति रती होज सुहं अच्छिज्जति त्ति रागेत्यर्थः तो चउगुरुयं, अह अरतिं भन्नति - उज्जोते तो चउलहुयं ॥ आवस्सगपरिहाणी पुण इमा[भा. २१०] जइ उस्सग्गे न कुणइ, तति मासा सव्व अकरणे लहुगा। वंदण थुती अकरणे, मासो संडासगादिसुय॥ चू. जति उस्सग्गे न करेति तइ मासा, कंठं । सव्वावसगस्स अकरणे चउलहुयं । अह करेति तो जत्तिया उस्सग्गा करेति तति चउलहुगा, सव्वंमिचउलहुयं चेव । जतिन देति वंदनए Page #76 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २१० ] ७३ 1 थुतीतो वा तत्तिया मासलहु भवंति । अह करेति तं चेव य मासलहुं । संडासगपमज्जणे अपमज्जणे विमासो ॥ निक्खमण - पवेसे त्ति दो दारा - इमा व्याख्या - आवस्सिया निसीहिय, पमज्जासज्ज करणे इमं तु । पणगं पणगं लहु लहु, आवडणे लहुगं जं चण्णं ॥ [भा. २११] चू. निक्खमंतो आवस्सियं न करेति, पविसंतो निसीहियं न करेति, निंतानितो वा न पमज्जति, आसज्जं वा न करेति, एतेसिमं पायच्छित्तं आवासिगातिसु जहासंखेण पणगं, पणगं, मासलहु, मासलहु । अहावस्सिणीसीहिया न करेति तो पनगं चेव असमायारिनिप्फण्णं वा । पमज्जासज्जाणं पुण करणे अगिनिनिप्फण्णं । निक्खमण - पवेसे त्ति दारा गया । आवडण - पडणे त्ति दारा । आवडणं पक्खलणं, तं पुण भूमिअसंपत्तो, संपत्ती वा जाणुक्कोप्परेहिं । पडिओ पुण सव्वगत्तेण भूमीए । एत्थ आवडणे लहुग त्ति आवडणे पडणे वा चहुत्ति भणितं भवति । "जंचण्णं त्ति" आवडितो पडिओ वा छण्ह जीविणिकायाण विराहणं करिस्सती तं निप्फण्न त्ति भणियं होति । अहवा आत्मविराहणानिष्फण्णं, अहवा अगणिनिप्फण्णं || आवडण - पडण त्ति दारा गता । गतं च संघट्टन दारं । इयाणिं तावणे त्ति - दारं - [भा. २१२] सेहस्स विसीदणता, उसक्कतिसक्कनऽन्नहिं नयनं । विज्झविऊण तुयट्टन, अहवा वि भवे पलीवणता ॥ सच्चित्तमीस अगणी निक्खित्ते संतणंतरे चैव । सोधी जह पुढवी तावणदारस्सिमा वक्खा ॥ [भा. २१३] चू. अगणिसहितोवस्सए ट्ठिताणं सीयत्तो सेहो अप्पाणं पि तावेजा, हत्थपादे वा । तावणे त्ति दारं गयं । उक्कमेणं इंधणे त्ति दारं वक्खाणे त्ति - इंधण तमेवं दारुयं करेति । उसक्कतिसक्कन त्ति लहुं विज्जाउत् जलमाणिंधणाणं उकट्टणा उसक्कणा भन्नति, जलउ त्ति तेसिं चेव समीरणा अतिसक्कणा भन्नति, अन्नं वा इंधणं पक्खिवइ । इंधणे त्ति दारंगयं । इदाणि संकमणेत्ति दारं - अन्नहिं नयनंति स्थानात्स्थानान्तरं संक्रमेत्यर्थः । तत्पुनः शयनीयस्थानाभावात्करोति, प्रदीपनकभयाद्वा । संकमणे त्ति दारं गयं । इदाणि संकमणेत्ति दारं-विज्जवितूण तुयट्टणे त्ति पलिवणगभया निव्वावेतुं छारधूलीहिं स्वपितीत्यर्थः । इह वक्खाणुक्कमकरणं ग्रंथलाघवार्थ । निव्वावणे त्ति दारं गतं । इदाणिं करणंचत्ति दारं- अलातचक्रादिकरणं करणेत्यर्थः । तत्रात्मविराधना अग्निविराघना वा | अहवा विभवे पलीवणय त्ति तेनालातेन भ्राम्यमाणेन प्रदीपनं स्यात् ॥ तत्थ इमं पायच्छित्तं [भा. २१४] गाउय दुगुणा दुगुणं बत्तीसं जोयणाई चरिमपदं । दण व वते तुसिणी य पओस उड्डाहे ॥ चू. पुव्वद्धं कंठं । नवरं - चउलहुगादी पच्छित्तं । दवण व वच्चंते तुसिणीए त्ति देवउलादिंमि प्रलित्ते आत्मोपकरणं गृहीत्वा आत्मापराधभयात्साधवः प्रयाताः, ते य वच्चंते तुसिणीए दहूणं गिहत्था पदोसं गच्छेज्जा उड्डाहं वा करेज्जा । ते य पदुट्ठा भत्तोवकरणं वसहिं वा न देजा, पंतवणा Page #77 -------------------------------------------------------------------------- ________________ ७४ निशीथ-छेदसूत्रम् -१ य करेज्जा, सेयवडेहिं ति दड्डमुड्डाहं करेज्जा । च सद्दो समुच्चये । करणे त्ति दारं गयं ।। इदाणिं संघट्टणादियाण करणंताण पच्छितं भण्णति[भा. २१५] संघट्टणादिएसुंजणणावज्जेसुचउलहू हुँति। छप्पइकादिविराधण इंधणे तसपाणमादीया। चू. पुव्वद्धंकंठं।तावणदारेइमं विसेसपच्छित्तं, छप्पतिआइविराहणत्तितावंतस्स छप्पतिदा विराहिजंति, तं निप्फण्णं पायच्छित्तं भवतीति वाक्यशेषः । “आदि" सद्दातो जइवारे हत्थादी परावत्तेउतावेति तइ चउलहुगा । इंघणे त्ति इंधणदारे इमं विसेसं पायच्छित्तं, तसपाणमादीयंति इंधणे परिकप्पमाण उद्देहिगमादि तसा विराहिजंति, “आदि" शब्दात् थावरा वि, तं निप्फण्णं पायच्छित्तं दायव्वमिति ॥ इदाणिं जणणं ति दारं[भा. २१६] अहिणवजणणे मूलं, सट्टाणणिसेवगे य चतुलहुगा। संघट्टन परितावण, लहुगुरु अतिवायणे मूलं ॥ चू. उत्तराघरअरणिमहणप्पयोगे अहिणवमग्गिजणयति तत्थ से मूलं भवति । इदाणिंच शब्दो व्याख्येयते-“सट्ठाणणिसेयणे य"त्ति जत्थ गिहत्थेहिं पज्जालिया अगणी तत्थ ट्ठियं चेव आयपरप्पओगेणं असंघटुंतो सेवति तत्थ चउलहुगं। सयंपज्जालिएपुणअगणिक्काए पुढवादीयाण तसकायपजंताण संघट्ट परितावण लहुगुरुग-तिवायणे मूलं, एवं कम्मनिष्फण्णं ।। चोदगाह[भा. २१७] जति ते जणणे मूलं, हते वि नियमुप्पत्ती यतं चेव । इंधणपक्खेवंमि वि, तं चेव य लक्खणं जुत्तं ॥ चू. यदीत्यभ्युपगमे, ते भवत, उत्तराधरारनिप्पओगेण “जणिए"-उत्पादितेत्यर्थः, मूलं भवति, एवं ते “हते" विघातेत्यर्थः, नियमाअवस्सं अन्नो अग्गी उप्पाइज्जिस्सति, तम्हा हते वि तंचेवमूलंभवतु। किंचान्यत्- “इंघगपक्खेवंमिवि" अन्योऽगनि उत्पाद्यते, अपिपदार्थसंभावने, उस्सकणे अन्योग्निरुत्पाद्यते । तं चेव य लक्खणं ति तदेवाग्न्युत्पत्तिलक्षणं, “च" शब्दो लक्षण अविशेषाभिधायी, जुत्तं योग्यं घटमाणेत्यर्थः । तम्हा एतेसु वि मूलं भवतु ॥ पुनरवि चोदक एवात्रोपपत्तिमाह। [भा. २१८] अवि य हुजुत्तो दंडो, उवघाते न तु अणुग्गहे जुज्जे । अनुकंपा पावतरी, निक्किवता सुंदरी किह नु । चू. अपि च, ममाभिप्रायात्, हु शब्दो दंडावघारणे, जुत्तो योग्यः, दंडणं दंडः, उवघातेति विनाशेत्यर्थः, न प्रतिषेधे, तुशब्दो प्रतिषेधावधारणे स्तोकप्रायश्चित्तप्रदानविशेषणे वा, अणुग्गहे त्ति अणुवघाते उज्जालनेत्यर्थः, जुजे युक्तः। अनुकंपणमनुकंपा दये त्ति भणियं होइ सा पावतरी कहं भवति? स्यात्कथं ? बहुप्पच्छित्तप्पयाणातो, निक्किवता निग्धिणिया, सा सुंदरा पहाणा कहें भवति? स्यात् कथं ? अपपच्छित्तप्पदाणातो; कहं त्ति प्रश्नः, नु वितर्के ।। आचार्याह[भा. २१९] उज्जालझंपगाणं, उज्जालो वंणिओ हु बहु कंमो।। कम्मार इव पउत्तो, बहुढं सयरो न भंजंतो।। चू. उज्जालओ प्रज्वालकः, झंपको निव्वावको, णंशब्दोवाक्यालंकारार्थः । एतेसिंदोण्हं Page #78 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २१९] ७५ पुरिसाणं उज्जालो वण्णिओ भगवतीए बहुकम्मो, तु शब्दो निश्चितार्थावधारणे । अस्यार्थस्य रसाधनार्थं आचार्यो दृष्टान्तमाह - कंमारे त्ति कम्मकरो लोहकारो इव उवमे, पउत्ता आयुधाणि निव्वत्तित्ता सो बहुदोसतरोभवति, नयताणिआयुधाणिजो भंजतेत्यर्थः ।तरशब्दो महादोषप्रदर्शने, यथा कृष्णः कृष्णतरः, एवंबहुदोसो बहुदोषतरोभवति, एष दृष्टान्तः तस्योपसंहारः एवंअग्निशस्त्र पञ्जायंतो पुरिसो बहुदोषतरो, न निर्वापयतेत्यर्थः । तेउकायस्स दप्पिया पडिसेवणा गता । इयाणिं तेउक्कायस्स कप्पिया पडिसेवणा भन्नति[भा. २२०] बितियपदमसति दीहे गिलाण अद्धाण सावते ओमे। सुत्तत्थ जाणएणं अप्पा बहुयं तु नायव्वं ।। चू. बितियं अववायपदं, उस्सगंपदमंगीकृत्य द्वितीयं अववायपदं । तत्यिमे दारा-असति, दीहे, गिलाणे, अद्धाणे, सावते, ओमे ॥ एए पंतीए ठावेऊण एतेसिं हेट्ठातो सागणियादी जणणपज्जवसाणा नव दारा ठविजंति । तत्थ सागणियदारस्स हेह्रतो दीवजोतीहिं असव्वसव्वेहिं चउरो दारा ठविनंति । संघट्टणदारस्स हेट्ठातो पेहातो पडण-पज्जवसाणा नव दारा ठाविनंति । सेसा एक्कसरा । एते सागणियादी सभेया असति दारे अववदिज्जंति । तत्थ सागणिय त्ति दारं[भा. २२१] अद्धाणनिग्गयादी, असतीए जोतिरहियवसधीए। दीवमसव्वे सव्वे, असव्वसव्वे य जोतिं मि॥ चू.अद्धाणं महंताअडवी, ताओ निग्गता वसहिमप्राप्तावित्यर्थः, “आदि" सद्दातो इमेसु ठाणसु वट्टमाणा “असिवे ओमोयरिए, रायभए खुहिय उत्तमढे य। फिडिय गिलाण तिसेसे, देवया चेव आयरीए॥ ते य वियाले चेव पत्ता गामं । प्रसतीए जोतिरहियवसहीए सजोइवसहीए ठायंताणिमा जयणा । पढमं असव्वरातीए दीवे । असति, सव्वराइए दीवे । तस्सासति, असव्वराईए जोईए। असति, सव्वरातीए जोइए । मि इत्ययं निपातः । सागणिय त्ति दारं गयं॥ निक्खित्त-दाराववातो न संभवति । तो नाववइज्जति। संघट्टणं ति दारं भन्नति - संघट्टणभया पेहादिसु इमा जयणा कजति[भा. २२२] कडओ व चिलिमिली वा, असती सभए बहिं यजं अंतं । ठागासति समयंमि व, विज्झातगणिमि पहेंति॥ चू. पदीवजोतीणं अंतरे वंसकडगादी दिजति । तस्सासति, पोत्तादि चिलिमिणी दिज्जति एवं काऊण पेहादी सव्वद्दारा करेंति । असति कडगचिलिमिणीणं, वहि उवकरणं पेहेत्तु, बहि सभए, “जं अंतं" अंतमित्ति जुण्णं, अचोरहरणीयमित्यर्थः, तं बाहिं पडिलेहेंति, सारुवकरणं अच्छति, “तं विज्झायगणिं मि पेहंति' । ठागासति त्ति अह बहि अंतुवकरणस्स वि ठाओ नत्थि, सति वा ठाते अंतुवकरणस्स वि सभयं, तो सव्वं चिय अंतसारूवहिं विजझायगणिं मि पेहंति । पेह त्ति दारं गतं॥ पमजणावास-पोरिसि-मणदारा चउरो वि एक्कागाहाए वक्खाणे त्ति Page #79 -------------------------------------------------------------------------- ________________ ७६ निशीथ - छेदसूत्रम् - १ [भा. २२३] निता न पमजंती, मूगा संतु वंदणगहीणं । पोरिसि बाहि मणे न वा सेहाय य देंति अणुसट्ठि ।। चू. निंता निग्गच्छंता पविसंता वा वसहिं न पमजंति वृत्तं होइ। मूगा संति वायाए अणुच्चरणं, वंदणगहीणं वंदनं न ददतीत्यर्थः । सुत्तत्थपोरिसीओ बाहिं करेंति । मणे न व त्ति सजोतिवसहीए रागदोसं न गच्छंति । जे य सेहा होज ताण य सेहाण देंति अणुसट्ठि, सेहोऽगीतार्थ, च सद्दा गीताण य, “अनुसट्टी” उवदेसो || मुगा वा संतु वंदणगहीणं अस्य व्याख्या[भा. २२४] आवास बाहिं असती, ट्ठित - वंदन - विगड-जतण-धुति-हीणं सुत्तत्थ बाहिं अंतो, चिलिमिलि कातूण व झरंति ।। चू. अनूनमतिरित्तं बाहिमावस्सगं करेंति । बहिठागासति, ट्ठिय त्ति जो जत्थ ठितो सो तत्थठितो पडिक्कमति, वंदणग-धुहीहिं हीणं, हीण - सद्दो पत्तेयं, वियडणा आडोयणा, तंजयणाए करेंति, वासकप्पपाउया णिविट्ठा चैव ठिता भणंति “संदिसह” त्ति । “पोरिसि बाहि त्ति" अस्य व्याख्या- सुत्तत्थपोरिसीओ सति ठाए बाहिं करेंति, असति बहिट्ठागस्स अंतो चिलिमिलिं काऊण झरंति । वा विकल्पे, चिलिमिणिमादीणं असती अणुपेहादी करेतीत्यर्थः ॥ अनुसट्ठी त्ति अस्य व्याख्या [भा. २२५] नाजोया साहू, दव्वुजोतंमि मा हु सज्जित्था । जस्स विन एति निद्दा, स पाउति निमिल्लिओ गिम्हे ॥ , चू. अभ्युद्यतो द्रव्योद्योतः भावे ज्ञानोद्योतः । सज्जित्था सक्तिः गिहीतीत्यर्थः । उज्जोते जस्स वि न एति निद्दास पाउओ सुवति। अह गिम्हे पाउयस्स धम्मो भवेज्जा तो निमिल्लियलोयणो सुवति मउलावियलोयणो त्ति वृत्तं भवति । चउरो वि दारा गता ।। इदाणिं निक्खम-पवेस त्ति दार [भा. २२६] तुसिणी अइंति निंति व, उंमुगमादी कओइ अच्छिवंता । सेहा य जोति दूरे, जग्गंति य जा धरति जोति ।। चू. तुसिणीया मोणे, अतिंति पविसंति, निंति वा निग्गच्छंति वा, आवस्सग-निसीहियाओ नो कुव्वंति तिवृत्तं भवइ । निक्खम-पवेसा गता । इयाणि आवडण- पडणे त्ति दारा - उंमुगं अलायं, “आदि” शब्दादग्निशकटिका गृह्यते, आवडण- पडणभया क्वचित् अस्पृश्यमाना इत्यर्थः । गता दो दारा । दाणि तावत्ति दारं- सेहा अगीतार्था, ते अग्गीए दूरे कीरंति, गीय वसभा य जग्गति जाव धरति जोति, मा सेहा वि ताविस्संति । तावणे त्ति दारं गयं । दाणि इंधणे त्ति दारं [भा. २२७] अद्धाणादी अतिनिद्द, पिल्लिओ गीतोसक्कियं सुयति । सावयभय उस्सिक्कन, तेणभए होति भयणा उ ।। चू. अद्धाणातिपरिस्संतो, अतिनिद्दपिल्लिओ अतिनिद्राग्रस्तः, गीयत्थगहणं जहा अगीयत्था न पसंति तहा, तं जयणाए ओस्सक्किउं सुवति, स एव गीयत्थो सीहसावयादि - भए जयणाए उम्मुगाणि ओसक्कति, चोभते उसक्कति सक्कनाणं भयणा । कथं ? जति अतिक्कंति य तेणा तो Page #80 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २२७] ७७ ओसक्कनं न कज्जति, मा अग्गि दटुमागमिस्संति, अह थिरा चोरा तो ओसक्किजति, तंजलमाणिं अग्गिं दट्ठजागरंति त्ति नाभिद्दवंति, एसा भयणा ।। अपुट्विंधणपक्खेवं पि करेजा[भा. २२८] अद्धाणविवित्ता वा, परकड असती सयं तु जालेति । सूलादी व तावेउं, कतकज्जे छारमक्कमणं ।।। चू. अद्धाणं पहो, विवित्ता मुसिया अद्धाणे विवित्ता परकडा परेण उज्जालिया, तस्स असती तत्स्वयमात्मनैव ज्वालयंति, एतदुक्तं भवति-शीतार्ता इंधनं प्रक्षिपंति । इंधणे त्ति दारं गयं। __इदाणिं निव्वावणे त्ति दारं भन्नति - परकएण वा सयमुजालिएण वा सूलाति तावेलं, आदिसद्दातो विसूतिता, कते कज्जे निष्ठितेत्यर्थः, पलीवण-भयाच्छारेणाक्कमति । निव्वावणे त्ति दारं गयं ।। इदानि संकमणे त्ति दारं[भा. २२९] सावय-भय आणेति वा, सोतुमणा वा वि बाहिं नीणिति। बाहिं पलीवणभया, छारेतस्सासति निव्वावे ॥ चू. सावयभए अन्नत्थाणातो आणयंति, तत्थाणातो वा सोउमणा बाहिं नीणयंति । अह बाहिं पलीवणभया न नीणयंति ताहे तत्थ ट्ठियं छारेण छादयंति । तस्सासति त्ति छारस्स असति अभावा निव्वावेत्ति एगढें ॥ असति त्ति दारं गतं । दीहादीदारेसु सागणियादिदारा उवउज्ज जं जुञ्जति तं जोएव्वं । इमं तु दीहादि दारसरुवं । तत्थ दीहे त्ति दारं[भा. २३०] दीह छेयण डक्को, केण जग्ग किरियट्ठता दीहे। आहार तवण हेउं, गिलाणकरणे इमा जतणा॥ चू. दीहाति य डक्कं कयाति डंभेयव्वं, तं निमित्तं अगणी घेप्पति । छेदो वा कायव्वो तस्स देसस्स तो अंधकारे पदीवो जोति वा धरिजति । डक्को दष्टः, केणं ति सप्पेणण्नतरेण वा वात-पित्त-सिंभ-सभावेन साध्येनासाध्येन वा तत्परिज्ञाननिमित्तं जोति घेप्पति । जग्ग त्ति दट्ठो अग्गाविज्जति, मा विसं न नजिहिति उल्ललियं न वा । एवं दीहदट्ठस्स करियणिमित्तं जोई घेप्पति । दीहि त्ति दारं गयं । इदाणिं गिलाणे त्ति दारं-- पच्छद्धसमुदायत्थो आहारो गिलाणस्स तावेयव्वो, तत्थ पुण तावणकारणे इमे दव्वा तावेयव्वा ।। [भा. २३१] खीरुण्होद विलेवी, उत्तरनिक्खित्ते पत्थकरणंतु। कायव्वं गिलाणट्ठा, अकरणे गुरुगा य आणादी । चू.खीरं वा कढेयव्वं, उण्होदगंवा विलेवी वा उवक्खडेयव्वा, इमाते जयणाते उत्तरेति उवचुल्लगोभन्नति, निक्खित्तंतत्तद्ववियं । सो पुणचउचुल्लोएवंतप्पतिजंचुल्लीएइंधणंपक्खिप्पति तस्स जलियस्स जाला अवचुल्लगं गच्छति, एवं अहाकडं तप्पइ । उवचुल्लगस्सासती पुवपक्खित्त-इंधणजलियचुल्लीए ताविज्जति । असतिमंगालगेसु विपुव्वकतेसु । पत्थकरणंतु एवं सव्वासतीए चुल्लीमंगालगा वा काउं अगणियमानीय इंधणं पक्खिवित्तु कायव्वमिति । तु सर्वप्रकारकरणविशेषणे। चोदगआह-"ननुअधिकरणं?" आचार्याह-यद्यपिअधिकरणं तह विकायव्वं गिलाणस्स, अकरणे गुरुगाय आणादी॥अह साहुणो सूलं विसूइया वा होज तो तावणे इमा जयणा - [भा. २३२] गमनादि नंत-मुम्मुर-इंगाले इंधणे य निव्वावे। Page #81 -------------------------------------------------------------------------- ________________ ७८ निशीध-छेदसूत्रम् -१ आगाढे उंछणादी, जलणं करणंच संविग्गे ।। चू. आइ त्ति आदावेव जत्थ अगणी अहाकडो झियायति तत्थ गंतुं सूलादि तावेयव्वं । अह जत्थ अगणी अहाकडो झियाति, तत्थिमे कारणा होजा[भा. २३३] ठागासति अचियत्ते, गुज्झंगाणंपयावणे चेव। ___ आतपरस्सा दोसा, आणणनिव्वावणे न तहिं ।। चू. ठागो तत्थ नत्थि, अचियत्तं वा गिहवइणो, अहवागुज्झंगाणि प्पतावेयव्वाणि, ताणिय गिहत्य पुरतोन सक्केति तावेउं तो न गम्मति । अह तरुणी तत्थित्थीओ, सो य साहू इंदियनिग्गरं काउमसमत्थो, तो आयसमुत्थदोसभया न गच्छति, परा गिहत्थीओ, ता वा तत्थुवसग्गंति, एवं पि तत्थ न गम्मइ त्ति, इस्सालुगा गिहत्था न खमंति । दोस त्ति एवं बहुआ तत्थ दोसा नाऊण अगणीते तत्थ आणयणा कायव्वा, कते कज्जे निव्वावणं कायव्वं । उज्झवणंति वुत्तं हवइ । न तहिं दोसले गंतव्वं ॥ जं पुण आणयणं तं इमाए जयणाए । नंति त्ति खुड्डगा थेरा वा हयसंका नंतगा तावेउं आणयंति, तेन तं तावयंति । अह नंतगं अंतरा आणिज्जमाणं विज्झाति तो मुंगेरमाणयंति मुंमुरो अगणिकणियासहितो सोम्हो च्छारो । मुंमुरस्स असतीए तेण वा अप्पमाणे इंगाले आणयंति, अनिंधणाणि जाला इंगाला भण्णंति । ते पडिहारिए आणयंति । कते कज्जे तत्थेव हावयंति । इंघणेत्तिइंगालासति तेहिं वा अप्पण्नप्पमाणे जया वा खद्धगि तया इंधणमविपक्खिवंति। एवं कारणे गहणं । कडे य कज्जे निव्वावेयव्वो अगणीच्छारमादीहिं, मापलीवणं भवे । आगाढगहणा इदं ज्ञापयति-जहा एस किरियाआगाढे, नोअणागाढे।अंच्छणंतिओसक्कणं, आदिशब्दादन्यत्र नयनं जलनं जालनं ओसक्कं ति एगढ़ । करणं ति पडणीयाउट्टणनिमित्तं करणमपि कुर्यात् । च शब्दात् ग्लानादिकार्यवेक्ष्य जननमपि कार्यं । संविग्गे त्ति जो एताणि करेतो वि संविग्ग सो एवं करेति । गीतार्थ परिनामकेत्यर्थः । एस पुण पच्छद्धत्थो सव्वेसु गिलाणादिदारेसु जहासंभवं घडावेयव्वो। गिलाणे त्ति दारं गयं ।इदाणिं अद्धाण-सावए-ओम-दारा तिन्नि विएगगाहाए वक्खाणेति[भा. २३४] अद्धाणंमि विवित्ता, सीतंमि पलंब–पागहेउं वा। परकड असती य सयं, अजालेति व सावयभए वा॥ चू.अद्धाणे विवित्ता मुषिता इत्यर्थः, सीतमिति, कप्पाणऽसती सीतेपडतेपरकडअगणीए हत्थपायसरीराण तावणं करेंति । पलंबपागहेउं वत्ति पलंबा फला, पागो पचनं, हेतु करणं, वा विकप्पे, एष एव पलंबपचनविकल्पः । एस पलंबपागो । एस पलंबपागो परकडाए चेव अगणीए कायव्यो ।परकडस्स असतीए सयंजालेति । स्वयं आत्मनैव, च उपप्रदर्शने, किं पुनस्तप्रदर्शयति इमं, ओमद्वारेप्येष एव प्रलंबार्थं । सावया सीहाई, तस्समुत्थे भए अग्गिं पज्जालयंति ॥ गया तेउक्कायस्स कप्पिया पडिसेवणा ॥ इदाणिं वाउक्कायस्स दप्पिया पडिसेवणा भण्णति[भा. २३५] निग्गच्छति वाहरति छिड्डे पडिसेव करण फूमे य । दारूग्घाडकवाडे संधी वत्थेय छीयादी॥ चू. धम्माभिभूतो निलयब्भंतराओ बाहिं निग्गच्छति, अनिलाभिधारणनिमित्तं वाहरति Page #82 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २३५] ७९ त्ति शब्दयति-बहिडिओ भणति, एहि एहि इतो सीयलो वाऊ । छिड्डे पडिसेव त्ति छिड्डीते पुणो लोए चोप्पाला भण्णंति, तेसुपुवकतेसु वाउपडिसेवणं करेति । करणं ति अपुव्वाणि वा छिड्डाणि वायु-अभिधारणनिमित्तं करेति । फूमेति त्ति घंमद्दितो अन्नतरमंगं फूमति, भत्तपाणमुण्हं वा । दार ति दुवारं भन्नति, तं पु वकयमिट्टगाहिं द्वइयमुग्घाडेति, अपुव्वं वा दारमुग्घाडेति त्ति वुत्तं भवति। उग्घाडसहोउभयवाची दारे, कवाडेय। उग्घाडेतिवा कवाडंघम्मतो,अहवा दारमुग्घाडेति, उग्घाडं वा कवाडं धम्मतो, अहवा दारमुग्घाडेति, उग्घाडं वा उग्घाडेति उच्छाडेति वुत्तं भवति । उग्घाडसद्दो उभयवाची दारे, कवाडे य । उग्घाडेति, एवं तिन्नि पदा कजंति । “संधि त्ति" - धराणंअंतरा छिंडी वातं सातिज्जति । वत्थयंति वत्थं चउरस्सगं काउ पडवायं करेंति। “छीतादि त्ति" छीतं छक्कियं, आदि सद्दातो कासियं ऊससिअनीससिअं, एते छीयादी अविहीए करेति त्ति [भा. २३६] सुप्पे य तालवेंटे, हत्थे मत्ते य चेलकण्णे य । अच्छफुमे पव्वए, नालिया चेव पत्ते य॥ च. सुप्पं गयकण्णाकारं भन्नति सव्वजणवयप्पसिद्धं तेण वा वातं करेति, जहा धण्णं पुणंतीओ । तालो रुक्खो, तस्स वेंट तालवेंटं, तालपत्रशाखेत्यर्थः । सा य एरिसा छिज्जति । हत्थो सरीरेगदेसो, तेण वीयति । मत्तगो मात्रक एव, तेण वा वातं करेति । चेलं वस्त्र, तस्य कण्णो चेलकण्णो, तेणवावीयति।अच्छि फूमइति ।अच्छी अक्खी, तंकंदप्पापरस्सफूमति।फूमणसद्दो उभयवाची। पव्वए त्ति वंसो भन्नति, तस्स मज्झे पव्वं भवति, नालियत्ति अपव्वा भवति, सा पुण लोए "मुरली" भन्नति, एए वायंति । पत्ते यत्ति पत्तं पद्मिनीपत्रादि तैरात्मानं भक्तं वा वीयति॥ [भा. २३७] संखे सिंगे करतल, वत्थी दतिए अभिक्खपडिसेवी। पंचेव य छीतादी, लहुओ लहुया अय द्वेव ॥ चू. “संखो" जलचरप्राणिविशेषः “सिंग" महिसीसिंग, शंख श्रृंगं वा धमेइ । करो हस्तस्त स्य तलं तरतलं, हस्तसंखं पूरेति त्ति वुत्तं भवति । अन्नतरं वा करतलेन वाद्यं करोति । वत्थीचम्ममयो, सोयवेजसालासु भवति, तंवायुपुण्णं करेति । दतिओ द्दतिकः,जेणनदिमादिसु सतरणं कजति, तं वायपुण्णं करोति । अभिक्खपडिसेवी त्ति एते निग्गच्छबाहिराती हाणा अभिक्खं पडिसेवंती अप्पप्पणो ठाणातो चरमं पावति । पंचेवय छीयादिसु पणगं भवति । एत्थ वीसहिं वाराहिं सपयं पावति । लहु त्ति जेसु लहुमासो तेसु दसहिं वाराहिं सपयं पावति । लहुगा यअद्वेव त्ति जेसुचउलहुअंतेसुअट्ठहिं वाराहिं भवति ॥ विणओ पुच्छति- भगवं! तुब्भे भणत जहा निग्गच्छदारादिआण अप्पप्पणोपच्छित्तट्ठाणातो सपयंपावति, तमहं सट्ठाणमेव न याणामि, कहेहतं ।गुरु भणति[भा. २३८] निग्गच्छ फूमे हत्थे, पत्ते य चेलकण्णे य। करतल साहा य लहु, सेसेसुय होंति चउलहुगा ।। चू. साहा “साहुली'' वृक्षसालेत्यर्थः । अच्छिफुमणे वि, एतेसु सव्वेसु मासलहु भवति, सेसेसु त्ति जे न भणिया तेसु चउलहुअं । साहा वयण च सद्दे साहा-भंगेण वा पेहुणेण वा पेहुण-हत्थेण वा वीएइ त्ति वुत्तं भवति ।। “सेसेसु होति लहुआओ” एतं अतिपसत्तं लक्खणं॥ Page #83 -------------------------------------------------------------------------- ________________ ८० निशीथ-छेदसूत्रम् -१ आयरिओ पचुद्धारं करेति[भा. २३९] जति छिड्डा तति मासा, जा तिन्नी चतु लहु तु तेण परं । एवं ता करणंमी पुव्व कया सेवणे चेव ॥ चू. जति छिड्डाणि करेति तति मासलहु, जाव तिन्नि तेण परेणं चउलहु भवति एतं ताव पुव्वच्छिडुकरणे पच्छित्तं । पुव्वकतासेवणेचेवत्तिपुव्वकते एक्कमि वातपडिसेवणं करेइमासलहु, दोहिं दो मासलहु, तीहिं तिन्नि मासपहु, तेण परं चउलहु भवति ॥ [भा. २४०] कमढगमादी लहुगो, कासे य वियंभिएण पणगंतु। एक्केक्कपदादो पुम, पसज्जणा होतिऽभिक्खणतो॥ चू. कमढं साहुजणपसिद्धं, आदि शब्दातो कंसभायणादी, एतेसु मासलहु । कासिअं खासियं, वियंभियं जंभातितं, च सद्दाओ छित्त-उससिअ-नीससिएसु अविहीए पणगं । एकेकपयाओ त्ति आत्मात्मीयपदात् अभीक्षणत उवरुवरिं पदं प्रसज्जति भवतीत्युक्तं भवति । सिस्साभिप्पातो किमत्थं पच्छित्तं दिज्जति ? एत्थ भन्नति - [भा. २४१] वास-सिसिरेसु वातो, बहिया सीतो गिहेसु य स उम्हो । विवरीओ पुण गिम्हे, दिय-राती सत्थमन्नोन्नं ।। चू. वास त्ति वरिसाकालो, सिसिरो शीतकालो, एतेसु वास-सिसिरेसु वाओ बहिया गिहाण सीअलो भवति, गिहेसुतु गृहाभ्यंतरेषु सोम्हो सोष्म, एवं तावत्कालद्वये । तव्विवरीतो पुण गिम्हे त्ति पुव्वाभिहितकालदुगाओ विवरीतो गिम्हे उम्हकाले गृहाभ्यंतरे सीतो वायुः बहिया उष्ण इति । दिय-राइ त्ति वास-सिसिरगम्हेसु एतं वाउलक्खणं दिवसओ वि रातीए वि। अहवा दिवसओ वाऊ उण्हो भवति रातीए सीयलो भवति । सत्यं शस्त्रं, जं जस्स विनासकारणं तं तस्स सत्यं भन्नति, अन्योन्यशस्त्रं परस्परशस्त्रमित्यर्थः । वास-सिसिरगिहब्अंतरवाओ बहिवायस्स सत्थं, बहिवातो गिहवायस्स सत्थं । एवं गिम्हे वि। एवं दियवातो सव्वरि-वायस्, सव्वरि-वाओ य दिय-वायस्स ॥ जहेसिं वायाणं, अन्नोन्नसत्थकारणत्तं दिटुं[भा. २४२] एमेव देहवातो, बाहिरवातस्स होति सत्थं तु। वियणादिसमुत्थो वि, यसउपत्ती सत्थमण्नस्स। चू. एमेव अवधारणे, दिलुतोपसंहारपदरिसणत्थे वा । देहवाओ त्ति सरीरवातः सो य च्छीयादिसु संख-संगपूरणे वा दितियादीपूरणे वा भवति । सो य बहिरवायस्स होइ सत्थं तु एवं वियणादिसमुत्थो वि यत्ति, “आदि" शब्दः वियणग-विहाण-तालयंटादिप्पदरिसणस्थ । स इति स्वेन स्वेन विधानेनोत्पन्नः, अन्योन्यशस्त्र विज्ञेयमिति । अनेन कारणेन प्रायश्चित्तं दीयत इति ॥ इमे य आय-संजमविराधनादोसा भवंति__ [भा. २४३] संपातिमादिघातो, आउ-वघाओ य फूम वीयंते। दंडियमादी गहणं, खित्तादी बहिरकरणं वा। चू.वियणादिणा वीयंतस्स मच्छियादी संपातिमादिघातो भवति, एसा संजमविराधना। Page #84 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २४३] आउ-वघातो य फूम वीयंते, फूमंतस्स मुहं सूखति, वीयंतस्स य बाहा दुक्खति, एसो उवघातो सुंदरं संखं वा वंसं वा वाएति दंडिओ गेण्हेज्जा, उप्पव्वावेइ त्ति वुत्तं भवइ । “आदि" सद्दातो रायवल्लभोवा । खित्तादित्तिसहसासंखपूरणे कोइ साहू गिहत्थो वा खित्तचित्तोभवेज । “आदि" सद्दातो हरिसिओ दित्तचित्तो भवइ, समत्तो वा जक्खाइट्ठो हवेज, उम्माओ वा से समुप्पज्जेज्ज । बहिरकरणं वत्ति पुणो पुणो संखं पूरयंतस्स वहिरत्तं भवति त्ति, च समुच्चये ॥गता वाउक्कायस्स दप्पिया पडिसेवणा । इदानीं वाउक्कायस्स कप्पिया पडिसेवणा भन्नति[भा. २४४] बितियपदे सेहादी अद्धाण गिलाण ऽइक्कमे ओमे । सण्णा य उत्तमट्ठो, अणधिया से य देसे य ।। सेहाति त्ति दारं[भा. २४५] सव्वे वि पदे सेहो, करेज अनाभोगतो असेहो वि । सत्थो वच्चति तुरियं, अत्थं व उवेति आदिच्चो। चू. निग्गमणादी सव्वे पदा सेहो अयाणमाणो करेज्ज, “आदि" सद्दातो अनाभोगतो असेहो वि निग्गच्छणादी पदा करेज्ज । सेहादि त्ति गतं। अद्धाण त्ति दारं - अद्धाणपडिवण्णा साहू सत्येण समाणं । सो य सत्थो तुरियं वचिउ कामो, अत्थं वा उवेति आइच्चो, उसिणं च भत्तं तं णिव्ववेउं वीयणादीहिं तुरियं भोयव्वमिति । अद्धाणे त्तिगयं ॥ गिलाणादिक्कमे त्ति दारं। [भा. २४६] पढमालिंअकरणे वेला, फिट्टइ सूरत्थमेति वा ओमे । विधुणाति फूमणेण वा, सीतावण होति उभए वि॥ चू. गिलावणवेयावच्चकरो पढमालिअंकरेति, तंच उसिणं भत्तपाणं, जाव यतंसयमेव सीती भवतिताव गिलाणस्सवेयावच्चवेलातिक्कमोभवति, अतोतंविधुवणादीहिं तुरियंनिव्वावेऊण भोत्तूणय गिलाणस्स य भत्तपाणमाणयति ओसहं वा । गिलाणे त्ति दारं गयं ॥ ओमे त्ति दारं- “पढमालियाकरणवेला फिट्टइ" एस पढमपादो ओमे विघडावेयव्वो। सूरत्थमे त्तिओमेत्तिओमं दुब्मिक्खं, तंमियदुभिक्खे “अत्थमणवेलाए उसिणं भत्तपाणं लद्धं, जतितंसयं सीतीहोमाणंपडिछंतिजाव तावयसूरोऽत्थमेति, नयसंथरंति, ताहे विहूवणादीहिं विधुवणाति त्ति विविधं घुणाति विघुवणाति, वीयति तति वुत्तं भवति । अहवा “विघुवणाति त्ति" विहुअणो वियणओ, तेण वीयति । फूमणेण व त्ति मुहेण फूमति । एतेहिं सीयावणं करेति सीतलीकरणमित्यर्थः । उभए वि त्ति भत्तं पानकं च, अहवा सरीरमाहारो य, अहवा ओदनं व्यंजनं च ।ओमे त्ति गतं ॥२४६॥सण्ण त्ति दारं[भा.२४७] सण्णा सिंगगमादी, मिलणट्टविहे महल्लसत्ये वा। सेसेसुतु अभिधारण, कवाडमादीणि वुग्घाडे । . घू. सण्णत्ति सण्णा संगारेत्यर्थः सिंगगमादी धम्मति संगारनिमित्तं । तस्स य एवं संभवो भवतिमिलणट्ठविहत्ति विहमद्धाणंतंमिपरोप्परंफिडिया मिलणट्ठा सिंगगमादीधम्मति, महल्लसत्थे वामहतो सत्थोखंधवाराती, तंमिन नजति को कत्थठितो, ताहे सिंगगमादी पूरिज्जति, गुरुसमीवे ततो सव्वे आगच्छंति, एतेण कारणेण सिंगगमादीपूरणं करेज्जा । सण्ण त्ति दारं गयं। 156 Page #85 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् - १ सेस त्ति उत्तम - अणहियास-देस - दारा । तत्थ उत्तमट्ठट्ठियस्स धम्मो परिडाहो वा, से कज्जति । अणहियासो दम्मं न सहति । देसे वा, जहा उत्तरावहे अञ्च्चत्थं धम्मो भवति । एतेसु तिसु विदारेसु अभिधारणं करेति, कवाडमादीणि वा उग्घाडेति, "आदि" सद्दातो ऽपुव्वदारमुग्धाडेति छिड्डाणि वा करेति । गता तिन्नि वि दारा ॥ गता वाउक्कायस्स कप्पिया पडिसेवणा । इदाणिं वणस्सतिकायस्स दप्पिया पडिसेवणा भण्णति [भा. २४८ ] ८२ बीयादि सुहुम घट्टन निक्खित्त परित्तनंतकाए य । गमणादि करण छेयण दुरूह प्रमाण गहणे य ॥ चू. बीया परित्तानंता य, “आदि” सद्दा दसविहो वणस्सतां । सुहुमं ति पुप्फा, घट्ठणसद्दो सव्वे पत्तेयं । निक्खित्तं न्यस्तं, तं पुण परित्तवणस्सतिकाए अनंतवणस्सतिकाए वा । गमणादि त्ति परित्तेणानंतेण वा गमणं करेति, “आदि" सद्दाओ ठाण- निसीयण- तुयट्टन करणं प्रतिमारूपं करेति । च्छेदणं पत्तच्छेज्जं करेति । दुरूहणं आरुहणं । आर्द्रामलकादिप्रमाणं । ग्रहणं हत्थेण, च सद्दा पक्खेवो य । एस संखित्तो दारगाहत्थो विवरितो ॥ [भा. २४९] पचादी लहुगुराग, लहुगा गुरुगा परित्तनंताणं । गाउय जा बत्तीसा, चतुलहुगादी य चरिमपदं ॥ चू. पंच त्ति पनगं “आदि" त्ति बीयद्दारे, 'लहुगुरुगं त्ति' जति परित्तबीयसंघट्टणेण भत्तं गेहति तो लहुपणगं, अनंतबीयसंघट्टणेणं तो गुरुअं । 'लहुगा गुरुगा परित्तणंताणंति पणगा संवज्झति । परित्त-सुहुमे पादादिणा संघट्टेति लहुपणगं, अणते गुरुपणगं । अहवा "लहुगा" गुरुगा परित्तनंताणं ति निक्खित्तदारं गहियं, परित्तवणस्सतिकाए अनंतरनिक्खेत्ते लहुगा, अनंते अनंतरनिक्खित्ते गुरुगा, परित्तानंतवणस्सतिकायपरंपरनिक्खित्ते लहुगुरुमासो, परित्तानंतवणस्सतिका मीसे अनंतरनिक्खित्ते लहुगुरुमासो, तेसु चेव परंपरे जहसंखेण लहुगुरुपणगं । गमणदारे गाउय जा बत्तीस त्ति गाउआओ आरम्भ दुगुणा दुगुणेण जाव बत्तीसं जोयणाणि गच्छति, एत्थ अट्ठसु ठाणेसु चउलहुगादी चरमपदंति गाउए चउलहुयं एवं- जाव बत्तीसाए पारंचियं । एवं परित्ते । अनंते गाउयाइ दुगुणेण जा सोलस चउगुरुगादी चरिमं पावति "च" सद्दो अवधारणे ॥ [भा. २५०] नगं तु बी घट्टे, उक्कट्ठे सुहुमघट्टणे मासो । सेसेसु पुढवीसरिसं, मोत्तूणं छेदणदुरुहे ।। चू. पंचादी लहुगुरुग त्ति एतस्स चिरंतनगाहापायस्स सिद्धसेनाचार्यः स्पष्टेनाभिधानेनार्थमभिधत्ते । पणगं तु बीयघट्टे गतार्थं । सचेयणवणस्सती उदूहले छुण्णो पीसणीए वा पीट्ठो सरसो उक्कुट्ठो भण्णइ । सो पुण परित्तो अनंतो वा, तस्संसट्टेण हत्थमत्तेण भिक्खं गिण्हइ, परित्ते मासलहुं, अनंते मासगुरूं । सुहुमा फुल्ला, ते परित्तानंता वा, ते जिंधेतो घट्टेति । मासो त्ति परित्तेसु मासलहुं, अणंतेसु मासगुरुं । सेसेसु ति करण- छेदण - दुरुहण - पमाण - ग्रहणदारा, एतेसु पुढवीसरिसं, मोत्तूर्ण छेदण दुरुहे कंठ्यं ॥ छेदेण दुरुहण वक्खाणं । छेदनपत्तच्छेज्जे, दुरुहण खेवा तु जत्तिया कुणति । पच्छित्ता तु अनंते, अ गुरुगा लहुगा परित्तेसु ॥ [भा. २५१] Page #86 -------------------------------------------------------------------------- ________________ ८३ पीठिका - [भा. २५६] चू. फासुअंति विद्धत्थं, जीवउप्पत्तिट्ठाणं जोणी भवति, परित्ता जोणी जस्स पलंबस्स तं भण्णति परित्तजोणी, परित्तंअनंतं न भवति । एगहित्तिएगबीयंजहाअंबगो ।अबद्धो अहिल्लगो जस्स तं अबद्धट्ठियं, अनिष्पन्नमित्यर्थः । भिन्नमिति द्रव्यतो, भावतो नियमा तदभिन्नं कहं ? उच्यते, फासुगग्रहणात् । एस पढमभंगो व्याख्यातः । अभिण्णे य त्ति द्वितीयभंगग्रहणमेतत् । अबद्धट्ठिपडिवक्खो घेप्पइ, बद्धट्टिइए वि एवं, बद्धट्ठियग्रहणात् ततियचउत्थभंगा गहिया, एवं शब्दग्रहणात् जहा पढमबितियाणअंते भिण्णाभिण्णंएवंततियचउत्थाण विअंते भिण्णाभिण्णं कर्तव्यमिति। एगट्ठियप्पडिवक्खोघेप्पति, एमेवय होति बहुबीए त्ति एवं बहुबीए विचउरो भंगा अबद्धबद्धट्ठिय भिण्णाभिण्णेहिं कायव्वा । एते अट्ठा ।अन्ने पत्तेयवणस्सतिपडिवक्खसाहारणेण अट्ठ, एते सोलस। अन्ने फासुगपडिपक्खे अफासुगगहणे सोलस । एते सव्वे बत्तीसभंगा हेतृतो नायव्वा॥ [भा. २५७] एमेव होति उवरिं एगट्ठिय तह य होति बहुबीए। साधारणस्सऽभावा आदीए बहुगुणं जं च ॥ चू. उवरिं रुक्खस्स एमेव बत्तीसं भंगा कायव्वा । एगठ्ठिय तह य होति “बहुबीए त्ति" इमं पुण वयणं सेसाण फासुगजोणिपरित्तइयाण वयणाण सपडिवक्खाण सूयणत्थमभिहितं । तानि य इमानि फासुगजोणि परित्तो एगढिगा अबद्धभिण्ण सपडिवक्खा, एवं भंगा बत्तीसं, उवरिंसाहारणस्स, ऽभावत्तिअनेनअधोवरिबत्तीसभंगक्रमेण फासुगस्स साहारणसरीरस्सअभावा अलाभेत्यर्थः, सचित्तं गृण्हाति । तत्रेदं वाक्यं “आदीए बहुगुणं जं च"-आदीए बहु गुणंति सेसाण बहुगुणं जनयति करोतीत्यर्थः, "जं च त्ति" यद् द्रव्यं, सति सचित्ते जं दव्वं बहुगुणे करोति तं गेण्हति, परित्तं अनंतं वा । न तत्र क्रमं निरीक्षतीत्यर्थः । अहवा साहारणस्वभावात् यद्रव्यं बहुगुणतरं, तमादीयते गृण्हतीत्यर्थः ।। वणस्सतिकायस्स कप्पिया पडिसेवणा गता । गओय वणस्सतिकायो । इदानिं बेइंदियादितसकाए दप्पिया पडिसेवणा भण्णति[भा. २५८] संसत्तपंथ-भत्ते, सेज्जा उवधी य फलग-संथारे । संघट्टण परितावण, लहु गुरु अतिवातणे मूलं ॥ चू. बेइंदियादीहिं तसेहिं संसज्जतिपंयो, संसज्जति भत्तं, संसजति सेज्जा, संसज्जति उवही, संसज्जति फलहयं, संसज्जति संथारो । जंमि य विसए बेइंदियादीहिं पंथ-भत्ताती संसजंति तत्थ जइ दप्पेण परिगमणं करेति तत्थिमेण विकप्पेणिमं पायच्छित्तं । इदंपश्चाई व्याख्यानं-संघट्टणपरितावणेत्तिबेइंदियाईणंसंघट्टणंकरेइ, परितावणंकरेइ, उद्दवणं करेति । लहुगुरु त्ति बेइंदिया संघट्टेति चउलहुयं, परितावेति चउगुरुयं, उद्दवेति छल्लहुअं तेइंदियाणसंघट्टादिसुपदेसु चउगुरुगादि छगुरुगो द्वाति । चउरिंदियाण छल्लहुआदी छेदो छाति । पंचेंदियाण-संघट्टणेछगुरुअं, परितावणेछेदो, उद्दवणेऽतिवातणेमूलं तिपंचेंद्रियंव्यापादयमानस्य मूलेत्यर्थः । एसो चेव गाहापच्छद्धो अनेन गाथासूत्रेण स्पष्टतरोऽभिहि, जओ[भा. २५९] संकप्पे पदभिंदणपंथे पत्ते तहेव आवण्णे। चत्तारि छच्च लहुगुरु सट्ठाणं चेव आवण्णे ॥ चू. संकप्प इति गमणभिप्पायं करेति, पदभिंदणमिति गृहीतोपकरणो प्रयातः, पंथे त्ति Page #87 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१ संसत्तविसयस्स जो पंथो तं, पत्तो त्ति संसत्तविसयं प्राप्तः । तहेव आवण्णो त्ति "तह" शब्दो पादपूरणे, “एव” शब्दो प्रायश्चित्तावधारणे, “आवण्णो” प्राप्तः, कं प्राप्त ? उच्यते, बेइंदियादिसु संघट्टणपरितावणउद्दवणमिति । चत्तारि छच्च लहु गुरु त्ति "लहुगुरु" शब्दः प्रत्येकं, चत्तारि लहुगुरुए छच्च लहुगुरुए ते चउरो पच्छित्ता संकप्पादिसु जहासंखेण जोएयव्वा । संकप्पे चउलहु, पदभेदे चउगुरु, पंथे छल्लहु, पत्ते छगुरु । सट्ठाणं चेव आवण्णे त्ति बेइंदियाईण संघट्टणविकप्पं आवण्णस्स सट्टाणपच्छित्तं "च" पूरणे एवमवधारणे ॥ [भा. २६०] बिय तिय चउरो, पंचिंदिएहिं घट्टपरितावउद्दवणे । चतुलहुगादी मूलं, एगदुगे तीसु चरिमं तु ॥ चू. गतार्थाः । नवरं - एग-दु-तीएसु चरिमं ति एगं पंचेंदियं वावादेति मूलं, दोसु अणवट्ठो तिन्नि पंचेदिया वावादेति पारंचियं । “तु" शब्दो अभिक्खासेवनप्रदर्शनार्थं । एसदारगाहा समासार्थेनाभिहिता ॥ इदानिं पंथे त्ति दारं व्याख्यायते ८४ [भा. २६१] मुइंग-उवयी - मक्कोडगा य संबुक्क - जलुग-संखणगा । एते उ उभयकालं, वासासण्णे य नेगविधा ॥ चू. पंथो इमेहिं संसत्तो मुइंगा पिपीलिया, उवइग समुद्देहिकाउ, मक्कोडगा कृष्णवर्णाः प्रसिद्धाः, संबुक्का अट्ठिया मंसपेसी, दीर्घा पृष्टिप्रदेशे, आवर्तकडाहं भवति, क्वचिद्विषये पतितमात्रमेव 'भूमौ जलं जलूकाभि संसज्जति, संखणगा श्लक्ष्णा संखागारा भवंति । एते मुइंगादी पाणा बहुजले विसए उभयकालं भवति, उड्डवासासुत्ति भणियं भवति । वासासण्णेय त्ति “वासा” वर्षाकालः, आसन्नमिति प्राप्तः वर्षाकाल एवेत्यर्थः, अहवा वर्षाकालो भद्दवदास य मासा तस्सासण्णो पाउसकालो, तंमि य पाउसकाले अहिणववुट्ठभूमीए नेगविहा प्राणिनो भवंतीत्यर्थः, "च" पुरणए अकालवर्षबहुप्राणिसंमूच्छंने वा । पंथे त्ति दारं गयं ।। इदानिं भत्ते त्ति दारं [भा. २६२] दधितक्कंबिलमादी संसत्ता सत्तुगा तु जहियं तु । मूइंगमच्छियासु य, अमेह उड़ढादि संसत्ते ॥ चू. "दहि" पसिद्धं, “तक्कं" उदसी, छासि त्ति एगट्टं, अंबिलं पसिद्धं, “आदि" सद्दाओ ओदनमादी, एते जत्थ संसत्ता आगंतुगेहिं तदुत्थेहिं वा संसत्ता, सत्तुगा, तु शब्दो आगंतुक तदुप्राणिभेदप्रदर्शने । जहियं तु त्ति- “जहिं" विसए, “तु" शब्दो अवधारणे, किं अवहारयति उच्यते, नियमा तत्र संजमविराधनेत्यर्थः । नऊइंगा पिवीलिया, “मच्छिया" मक्षिका एव, मूइंगसंसत्ते अमेहा भवति, मेहोवघातो भवतीत्यर्थः मच्छियासु संसत्तेसु उड्डुं भवति, वमनमित्यर्थः । एसा आयविराधना, "च" शब्दः संयमविराहणा प्रदर्शने । भत्ते त्ति दारं गतं ॥ इदानिं सेज त्ति दारं- जत्थ सेज्जा संसज्जति तत्थिमाहिं चेट्ठाहिं ते पाणिणो वहेंति[भा. २६३] ठाण- निसीयण - तुअट्टण - निक्खमण - पवेस - हत्थ - निक्खेवो । उव्वत्तणमुल्लंघण, चिट्ठा सेज्जादि - सूववेति ॥ चू. ठाणं काउस्सगं, निसीयणं उव-विसणं, तुयट्टणं सयणं, निक्खमणं बहिया, पविसण अंतो, हत्थो सरीरेगदेसो, तस्स निक्खेवो भूमीए, अहवा हत्थगो रयहरणं भण्णति, तं वा निक्खवइ भूमीए, न आत्मावग्राहादित्यथः । उव्वत्तणं नाम परावर्तन। एगसेजाए उवविट्ठस्स तुयट्टस्स वा Page #88 -------------------------------------------------------------------------- ________________ ८५ पीठिका - [भा. २६३] चिरं आसमाणस्स जदा सरीरं दुक्खिउमारद्धं तदा परिवत्ति उमण्णा द्वाति त्ति वृत्तं होइ । उल्लंघणं एलुगस्स “आदि” सद्दाओ संथारगस्स भित्तिफलगाण वा । एवमादिसु चेट्ठासु ते संसत्तवसहीए पाणिणो वहति ॥ किंचजा एया ठाण-निसीयणादियाओ चेट्ठाओ भणिया जाओ संजमकरीओता इच्छिज्जूंति, न इयरातो । जओ भण्णति [भा. २६४] जा चिट्ठा सा सव्वा, संजमहेउं ति होति समणाणं । संसत्तवस्सए पुण, पच्चक्खमसंजमकरी तु ॥ चू. जा इति अनिद्दिट्ठसरूवा चेट्ठा घेप्पति । अहवा "जा" इति कारणिककायक्रियाप्रदर्शनेत्यर्थः, कायक्रिया चेष्टा भण्णति । सव्वा असेसा । पावविणिवत्ती संजमो भण्णति । हेऊ कारणं । तु सद्दो अवधारणे । होइ भवति । समणाणं साहूणं ति वृत्तं भवति । इह पुण संसत्तुवस्सए पञ्च्चक्खमसंजमकरी किरिया साहूणं भवतीत्यर्थः । तु सद्दो अवधारणे । वसति त्ति दारं गतं । इदानिं उवहि त्ति दारं [भा. २६५ ] छप्पति दोसा जग्गण, अजीर गेलण्ण तासिं परितावे । ओदणपडिते भुत्ते, उड्डुं डउरातिया दोसा ।। चू. छप्पति त्ति जूआ भण्णंति, ताहिं जत्थ विसए उवहि संसज्जति तत्थ बहु दोसा भवंति इमे ताहिं खज्रमाणो जग्गति, जागर माणस्स भत्तं न जीरति, अजीरमाणे य गेलण्णं भवति, एत्थ गिलाणारोवणा भणियव्वा । अहवा ताहिं खज्जमाणो कंडूयति, कंडूयमाणस्स खयं भवति, एवं वा गिलाणारोवणा । तासिं परितावो त्ति तासिं छप्पयाणं कंडूडयमाणो परितावणं करेति, संघट्टति, उद्दवेइ वा । एत्थ तन्निफण्णं पायच्छित्तं दट्ठव्वं । इह पुव्वद्धे आयसंजमविराहणा दो वि दरिसिया । इमा पुण | आयविराहणा ओयणपडिते भुत्ते त्तिओदणो कुरो तत्थ पडिया छप्पतिता, सो य ओदणो भुत्तो, यि भुत्ते उड्डुं भवति, डउयरं वा भवति, “डउयरं” जयोयरं भण्णति । उवहि त्ति दारं गयं ॥ इयाणिं फलग-संथारे त्ति दारं [भा. २६६ ] संसत्तेऽपरिभोगो, परिभोगामंतरेण अधिकरणं । भत्तोवधि संथारे, पीढगमादीसु दोसाओ ॥ चू. संसत्ते त्ति फलगसंथारेसु संसत्तेसु अपरिभोगो त्ति अभुजमाणेसु, परिभोगमंतरेणं परिभोगस्स अंतरं परिभोगमंतरं परिभोगाभावेत्यर्थः, अधिकरणं ति अपरिभुज्जमानं अधिकरणं भवति । कहं ? यतोऽभिधीयते । “जं जुज्जति उवकारे, उवकरणं तं से होइ उवकरणं । अतिरेगं अहिकरणं, अजओ य जयं परिहरंतो” ॥ भत्तोवहिसंथारे पीढगमादीसु दोसाओ एते जे अधिकरणं ते भणिया । तु शब्दः दोसावधारणे अहवा इमे दोसा [भा. २६७ ] संसत्सु तु भत्तादिए, सव्वेसिमे भवे दोसा । संघट्टादि पमज्जण, अपमज्जण सज्जघातो य ॥ चू. पुव्वद्धं कंठं । संघट्टादि त्ति संघट्टणं फरिसणं, "आदि" सद्दातो परितावणोद्दवणं Page #89 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -१ ८६ एते, भत्तादिसु सव्वेसु संभवंति । पमज्जण त्ति संसत्ता सेज्जादी जति पमज्जति तो ते चेव संघट्टणादि दोसा भवंति, अपमज्जण त्ति जई ते सेज्जाती संसत्ते न पमज्जति तो सज्जघातो यत्ति सज्जो सद्यो वर्तमान एव प्राणिनां घातो भवतीत्यर्थः । च सद्दो समुच्चये । फलग-संथारय त्ति दारं गयं ॥ इदानिं सव्वदारावसेसं भण्णति - एयं पुन जत्थ जत्थ दारे जुज्जइ तत्थ तत्थ घडावेयव्वं । [ भा. २६८ ] वेंटियगयगहनिक्खेवे, निच्छुभणे आतवातो छायं च । संथारए निसेज्जा, ठाणे य निसीयण तुयट्टे ॥ चू. वेंटिय त्ति उवकरणलोली भण्णइ, तीए गहणं करेति निक्खेवं वा, तत्थ इमे सत्त भंगा - न पडिलेहेति न पमजेति, न पडिलेहेति - पमज्जति पडिलेहेति न पमज्जति पडिलेहेति पमज्जति जं तं पडिलेहितं पमजितं तं दुष्पडिलेहियं दुप्पमज्जियं दुप्पडिलेहिंय-सुप्पमज्जियं, सुप्पडिलेहितं दुप्पमजितं । एतेसु पच्छित्तं पूर्ववत् । सुप्पडिलेहियं करेमाणस्स वि संघट्टणादिनिष्फण्णं पूर्ववत् खेलनिच्छुभणे वि एवं चेव । आयवो उण्हं, आयववज्जा च्छाया, ततो आयवातो उवकरणं च्छायं कामेति, एत्थ वि अपमज्जमाणस्स प्राणिविराधना । कहं ? उण्हजोणिया सत्ता च्छायाए विराहिज्जुंति, छायाजोणिया वि उन्हे विराहिजंति । अतो अपमज्जमाणस्स पाणिविराधना । एवं संधारगे वि पमज्जंतस्ससंघट्टादिनिप्फण्णं, अकरेमाणस्स य सत्तभंगा । निसज्जूंति सुत्तत्थाणं निमित्तं जत्थ भू-पदेसे निसिज्जा कज्जति तत्थ पमजंतस्स संघट्टणादीयं अकरेमाणस्य सत्त भंगा। ठाणमिति काउस्सग्गट्ठाणं, तत्थ वि एवं चेव । निसीयणं उवविसणट्ठाणं, तुयट्ठणं सुवणट्ठाणं, एतेसु वि एवं चेव । पुढविसम्मिस्सिएसु जीवेसु एस पायच्छित्तविही भणितो । इमो पुण उवकरणसम्मिस्सिय छप्पदिगादिसु विधी भण्णति [भा. २६९] परिट्ठावण - संकामण - पप्फोडण - धोव्व-तावणे अविधी | तसपाणंमि चउव्विहे, नायव्वं जं जहिं कमति ॥ चू. छप्पदिगाओ परिट्ठवेति, वत्थाओ वत्थे संकामेति, जहा रेणुगुंडियं पप्फोडिज्जति एवं पप्फोडेति, छप्पया सडंतु त्ति, साडण निमित्तं वा घोवणं करेति, उण्हे अगनीए वा तावेति । सव्वेसेतेसु पत्तेयं चउलहुअं । एवं ताव निक्कारणगताणं । कारणे वि अविहि त्ति कारणगताणं पुण अविहीए संकामंतस्स चउलहुयं, संघट्टणपरितावणउद्दवणनिष्फण्णं च दट्ठव्वं । तसपाणंमि त्ति तसकायग्रहणं सो य तसक्कातो चउव्विहो इमो बेइंदिया, तेइंदिया, चउरिंदिया, पंचिंदिया । नायव्वं बोधव्वं, जं पायच्छित्तं, जहिं ति बेइंदियातिकाए, क्रमति घडति युज्यतेत्यर्थः । तं पुण परिट्ठावणादिदारेसु जहासंभवं जोएयव्वं । उदाहरणं मंकुण-पिसुकादयः ।। विंटिय- ग्रहण - निक्खेवदाराणं इमा पच्छित्त गाहाअप्पडिलेहऽपमज्जण, सुद्धं सुद्धेण वेंटियादीसु । [भा. २७० ] तिग मासिय तिग, पण लहुगं कालतवोभए जं च ॥ चू. गतार्थाः । इमो अक्खरत्थो । अप्पडिलेह अप्पमज्जण त्ति सत्तभंगा गहिया, सुद्धं सुद्धेण ति जति वि पाणे न विराहेति तहावि पायच्छित्तं, निक्कारणा असंजमविसयगमणातो । ते पुण सत्त भंगा वेटियादीसु त्ति । आइल्लेसु तिसु भंगेसु मासलहुं, ततोऽनंतरेसु तिसु पनगं, चरिमो Page #90 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २७०] ८७ सुद्धो कायनिष्फण्णं वा । लहुत्ति-लहुमासपणगविसेसणं । अहवा-लहुं कातेण य तलेण य उभएण य विसेसियव्वा मासा पणगाय । जंच त्ति जंच तसकायणिप्फण्णं तं च दट्ठव्वं ॥ संकप्पादिपदेसुपरिट्ठावणादि पदेसु इमो विही दट्ठव्वो[भा. २७१] निक्कारणे अविधि, विधी य वा वि कज्जे अविधिए न कप्पे । संकप्पादीतु पदा, कज्जंमि विधीए कप्पंति ॥ चू. निक्कारणे अविहित्ति पढमभंगो, विधीय त्ति बितितभंगो गहितो, निक्कारणे विधीय त्ति वुत्तं भवति । कज्जे त्ति अविहीएन कप्पेति ततियभंगो गहितो।उवयुज्य यत्र युज्यते तत्रभंगा योज्या । गता दप्पिया पडिसेवणा ॥ इयाणिं कप्पिया भण्णति-पच्छद्धं कंठं । नवरं-चउभंगो गृहीतेत्यर्थः ।। किं कजं, का वा विही, जेण निद्दोसो भवति? भण्णति[भा. २७२] पाणादिरहितदेसे, असिवोमादी तु कारणा होज्जा । अच्छितु बोलेतु मणा, व कुज संसत्तसंकप्पं॥ चू. पाणा बेइंदियादी, तेहिं रहिओ वर्जितेत्यर्थः, को सो देसो? तंमि देसे असिवं होजा, ओमोयरिया वा होज्जा, आदिसद्दातो आगाढरायमुटुं वा होज्ज, तु सद्दो अवधारणे । एवमादी कारणा जाणिऊण संजमविसयं मोत्तूणं असंजमविसयं गंतुकामा । ते य तत्थ असंजमविसए अच्छिउकामा मज्झेण वा बोलेउमणा कुर्यात् बेइंदियादियाण संसत्तविसए गमणादिसंकप्पं ।। तत्थ जे बोलेउमणा तेसिं पंथे गच्छंतानिमा जयणा[भा. २७३] जं वेलं संसज्जति, तं वेलं मोत्तु निब्मए जंति। सत्थे तु तलिय पिठ्ठतो, अवंत थिरातिसंजोगा। चू. वेलं ति यस्मिंकालेत्युक्तं भवति। पचूस वज्झण्ह-अवरण्हादीसुजं वेलं पंथो संसज्जति तं वेलं मोत्तुं असंसत्तवेलाए गच्छंति त्ति वुत्तं भवति, निब्भए एवं गच्छंति। “सत्थे"उत्ति सभए सत्येणगंतव्वं । “तलिय त्ति" उइवाहणातोअवणयंति, सत्थस्सयपिट्ठतो वच्चंति।अवकंतथिरादिसंजोग त्ति अवकंत-जणवदेण, थिरा दढसंघयणा, “संजोग"त्ति सो य सत्थो अकंतपहेण गच्छेजा अणकतेण वा, तत्थ जो अवकंतपहेण गच्छति तेन गंतव्वं, सो थिरसंघयणेसु वा अथिरसंघयणेसुवा गच्छेज्जा, जो थिरसंघयणेसुतेन गंतव्वं, सो सभए वा गच्छेज्जा निभएण वा, निब्भएण गंतव्वं, सो पुणो दिया वा गच्छेज्जा, राओ वा, जो दिवा तेन गंतव्वं । एसोचेव अत्थो सोलसभंगविगप्पेण वा दट्ठव्वो। ते य इमे सोलस-भंगा अकंतथिरनिब्मतदिवसतो एस पढमभंगो । अकंतथिरनिब्भयरातो एस बितिय भंगो एवं सोलसभंगा कायव्वा । एत्थ पढमभंगे अणुण्णा । सेसेसु पडिसेहो । एवं ता गच्छंताण जयणा भणिया-इमा पुण जत्थ सत्थो भत्तट्ठातिरंघणनिमित्तं ठाति । [भा. २७४] ठाणनिसीय-तुयट्टण, गहितेतर जग्गजतण सुवणं वा । अब्भासथंडिले वा, उवकरणं सो व अन्नत्थ ॥ चू. ठाणंउस्सग्गोभण्णति, निसीयणंउवविसणं, तुयट्टणंनिवजणं । गहितेणंति उवकरणेणं, तसकायसंसत्तपुढवीएगहितोवकरणा सब्बराइंउस्सग्गेण ऽछंति।अहन तरंतितोगहितोवकरणा चेव निसण्णा सव्वराईअच्छंति । अह तह विन सक्कंति ताहे जयणाए गहितोवकरणा निवजंति। Page #91 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् - १ इयर त्ति उवकरणनिक्खेवो, जग्गंति गहिते निक्खित्ते वा सव्वरातिं जागरणा कायव्वा । अह न तरंति जागरिउं तो जयणा सोवणं वा । इमा जयणा - पडिलेहिअ पमजिअ उव्वत्तणा परावत्तणागुंचणपसारणा कायव्वा । सुवणं पुण निद्दावसगमनइत्यर्थः । अह सोवकरणस्स एवं थंडिलं न हो तो अब्भासथंडिले वा उवकरणं " अब्भासं " पच्चासण्णं, तत्थोवकरणं ठवयति, सो व अन्नत्थ-‘“सोवति” साहू संवसति, “अन्नत्य” त्ति थंडिलं संवज्जति ॥ चोदग आह - "सोय य एवं पढियव्वे सो व किमर्थं पठ्यते"? आचार्याह - " वा " विकल्पप्रदर्शने, जति पच्चासण्णे थंडिलं नत्थि तो दूरे वि निब्बए करेति उवकरणं । एसेव अत्थो जम्हा पुव्वं पुढविक्काए गतो तम्हा अतिदेसेण भासति ८८ [भा. २७५] जह चेव पुढविमादी, सुवणे जतणा तहेव तसेसु । नवरि पमजितु उवहिं, मोत्तूण करेंति ठाणादि । चू. जहा पुढविमादीसु सुवणे जयणा भणिया तहा तसेसु वि वत्तव्वा । नवरिं-विसेसो पुढवीए पमज्जणा नत्थि, सचित्तता पुढवीए, इहं पुण अच्चित्ता पुढवी, नवरं - तससंसत्ता, ते तसे पमज्जिऊण तत्थ उवकरणं मोत्तूणं करेति ठाणादी । तं पुण उवकरणं केरिसे ठाणे मोत्तव्वं ? भण्णति - [भा. २७६ ] जत्थ तु न वि लग्गंति, उवइगमादी तहिं तु ठवयंति । संसप्पएसुभूति, पमजिउं छारठाणे वा ॥ चू. जत्थ त्ति भू-पदेसे, तु सद्दो थडिलावधारणे, न विप्रतिषेधावधारणे लग्गंति कंबल्यादिषु उवइगत्ति उद्देहिया, सादि सद्दातो य घण्णकारिकर्मोटकादयः, तहिं तु तत्र प्रदेशे उवकरणं स्थापयंतीत्यर्थः । अह पुण अन्नट्ठाणातो बिलाओ वा आगंतूण, संसप्पगेसु त्ति संसप्पंती ति संसप्पगा उत्सरंति त्ति वृत्तं भवति, तेसु संसप्पगेसु भूमिं पमज्जिऊणं ति जे तत्थ थंडिले पुव्वा गत ते पमजिउ भूमिं ददतीति वक्सेसं, छारठाणं व त्ति अह समंततो उवयिगमादी संभवो होज्जा, ता छारट्ठाणं पडिलेउं तत्थ ठावयंतीत्यर्थः । अक्कंतथिरातिसंजोग त्ति इह वयणे सामण्णेण अक्कतथिरातिसंजोगा कता । तद्विशेषव्याख्याप्रतिपत्तिनिमित्तमुच्यते [भा. २७७] बिय तिय चउरो पंचिंदिएसु अक्कंत तह अणक्कते । थिरनिब्भतेतरेसु य संजोगो दिवसरत्तिं च ॥ चू. बेइंदिया संखणगमादी, तेइंदिया पिपीलियादी, चउरिंदिया गोपादी, पंचेंदिया मंडुक्कलियादी । एते जनपदेण अवकंता वा अणवक्कंता वा थिरा वा निब्भतो वा पहो होज्ज । इयरगहणा अथिर सब्भयगहणं । संजोगो दिवसरत्तिं च पूर्ववत् । नवरं पुव्वं बेइंदिएसु अक्कंतथिरनिब्भयदिवसतो, ततो पच्छाअक्कंत अथिरनिब्भयदिवसओ, तओ पच्छा-अणक्कंतथिरनिब्भयदिवसतो, तओ पच्छा-अणक्कंत अधिरनिब्भयदिवसतो। एते चउरो भंगा। अन्ने एतेसु चेव ट्ठाणेसु रत्ती चउरोभंगा । एते अट्ठ । तओ पच्छा तेइंदिएसु एवं चेव अट्ठा। ततो पच्छा - चउरिंदिएसु एवं चेव अट्ठ । तओ पच्छा-पंचिंदिएसु वि एवं चेव अट्ठ । एते चउरो अट्ठगा बत्तीसं भंगा निब्भण भिणिया । ततो पच्छा - बेइंदियादिसु सभएण पुव्वकमेणेव अन्ने बत्तीसं भंगा नेयव्वा एते सव्वे चउसट्ठि । एस ताव कमो भणितो । इयरहा जत्थ जत्थ अप्पतरो दोसो तेन उक्कमेणावि Page #92 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २७७] गंतव्वं । एसा पंथे सहाणे य जयणा भणिया । पथे त्ति दारं गतं ॥ इदानं भत्तदार - जयणा भण्णति - [भा. २७८] ८९ पत्ताणमसंसत्तं, उसिणं पउरं तु उसिण असतीए । सीतं मत्तग पेहित, इतरत्थ छुभंत सागरिए । चू. पत्ताणं जत्थ देसे भत्तपाणं संसज्जति, तं देसं पत्ताणं इमा जयणा - असंसत्तं ति असंसज्जिमदव्वं ओदणादि जति पत्तमुण्हं तो गेण्हंति । पउरं, तु शब्दो पादपूरणे वक्खमाणविहि प्रदर्शने वा । “उसिणं” उण्हं तस्स असति अभावादित्यर्थः, अओ उसिणाभावा असंथरमाणा य सीतं गेण्हति । जतो भण्णति - सीतं मत्तगपेहियं "सीतं" सीयलं, “मत्तगो" तुच्छ भायणं, तत्थ तं सीयलं गेण्हिय, ‘“पेहित” प्रत्युपेक्षय, “इतरत्थ”त्ति पडिग्रहे, छुभंति प्रक्षिपंति, तं पुण छुब्धंति असागरिए गृहस्थेनाध्श्यमानेत्यर्थः । असागरियग्रहणाच्च इदं ज्ञापयति-कदाचित् कमढचित् कमढगेपि गृह्यते, तत्र च गृहीतं पडिग्रहे प्रक्षिप्यमानं सागारिकं भवति, अओ असागारिके प्रक्षेप्तव्यमिति । अह मत्तगमादीहिं जं गहियं तं संतत्तं होज्जा, तस्सिमा परिट्ठावणविही[भा. २७९] तिण वई झुसिरट्ठाणे, जीवजढे चक्खुपेहिए निसिरे । मा तस्संसियघतो, ओदनभक्खी तसासीसु वा ॥ चू. "तिणा" दब्भभाती, “वती" वाडी, झुसिरसद्दो एतेष्वेव प्रत्येकं । अहवा तिणकट्ठसंकरो जत्थ तं झुसिरट्ठाणं भण्णति । एते य तिणाती जति जीव-जढा जीववर्जिता इत्यर्थः । तेसु तिणाइसु चक्खुपेहिएसु निसिरे परित्यजेत्यर्थः । सा पुण निसिरणा दुविहा- पुंजकडा प्रकिरणा वा बीजवत्, आगंतुगेसु पिपीलियादिसु पकिरणा संभवति, तदुत्थेसु किमिगादिसु पुंजकडा संभवति । चोदक आह-किमर्थं तिणवतिमादिसु परिट्ठविज्जति ? उच्यते -मा तस्संसितघातो “मा” इत्ययंशब्दः प्रकृतार्थावधारणे अविधिपरित्याग-प्रतिषेधप्रदर्शनेच, "तदि” त्यनेन भक्तं संबध्यते, “संसिता” आश्रिता “घातो" मरणं, तस्मिन्संसिता "तस्संसिता", ताण घातो "तस्संसितघातो" केणपुण तस्संसितघातो भवेज्ज ? उच्यते, ओदनभक्खीतसासिसुवत्ति ओयणं जे भक्खयंति तेजोयणभक्खी सुणगादी, ते य ओदनं भक्खयंता जे तस्संसिया पिपीलिकादी ते विभक्खयंति त्ति वृत्तं भवइ । पिपीलिकादी तसकाय असतिभक्खयंति जे भक्खयंति जे ते तसासी, न ओदनभक्खी त्ति वृत्तं भवइ, अतो मा तेसु ओदणभक्खिसु तसासीसु वा घातिजति त्ति काउं वतिमातिसु परिट्ठविज्जति । भत्तं पति एसा जतणा भणिता ॥ पुण सत्तुगा संसज्जति तत्थिमा जयणा [भा. २८० ] तद्दिवसकताण तु, सत्तुगाण गहिताण चक्खुपडिलेहा । तेन परं नववारे, असुद्धे निसिरे [इ] तरे भुंजे ॥ चू. तु सद्दो अवधारणे । तद्दिवसकताणं एव जवा भुग्गा पासा नजंतगे दलिवा सहिणा सत्तुगा भण्णंति । तेसिं गहिताण आत्मीकृतानां चक्खुपडिलेहा भवतीत्यर्थः । चोदगाह - " ननु सच्चं च्चिय चक्खुपडिलेहणा, को अभिप्पाओ जेण चक्खुपडिलेहगहणं करेसि।” ? उच्यते, पिंडविसोही पडुच्च नत्थण्णा चक्खुवतिरिसा पडिलेहा, इणो पुणो से अभिप्पाओ भाणत्थस्सेव चक्क्रुणा अवलोयणा चक्खुपडिलेहा, न रयत्ताण विगप्पणावस्थाप्येत्यर्थः । तेन परं Page #93 -------------------------------------------------------------------------- ________________ ९० निशीथ-छेदसूत्रम् -१ ति तद्दिवसकताण परओ दुविवसातिकयाणंतिवृत्तं भवति, नववारे त्ति उक्कोसं नववारा पडिलेहा कायव्वा, असुद्धे त्ति जति नवहिं वाराहिं पडिलेहिजमाणा स सुद्दा तो निसिरे परित्यजेन् । इयरे भुंजे त्ति इतरे जे सुद्धा नववाराए आरओ वा ते भोक्तव्या इति ।। कहं पुन सत्तुगाणं पडिलेहा ? भण्णति [भा. २८१] रयत्ताणपत्तबंधे, पइरित्तुच्छल्लियं पुणो पेहे । ऊरणिया आगरा, ऽसति कप्परथेवेसु छायाए । चू. पत्तगबंधमइलीकरणभया रयत्ताणं पत्थरेऊण तस्सुवरिं पत्तगबंधं तंमि पत्तगबंधे, सत्तुगा पइरित्तु प्रकीर्य वाप्येत्यर्थः, उच्छल्लिउं ति एकपार्श्वे नयित्वा जा तत्थ पत्तगबंधे ऊयरिणिया लग्गा ता उद्धरित्तु कप्परे कज्जुंति, पुणो पेहंति, पुणो पतिरित्तुच्छल्लित्तु पुणो पेहिति त्ति वृत्तं भवति । एवं नववारा । एसा सत्तुगपडिलेहणविही भणिया । ऊरणीया आगर त्ति जा ऊरणिया पडिलेहमाणे कप्परादिसु कता ताओ - आगरादिसु परिट्ठवेयव्वा । को पुण आगरो ? भण्णति, जत्थ घरट्ठादिसमीवेसु बहुं जव भुसुट्ठे सो आगरो भण्णति । असति त्ति तस्सागरस्सासति, कप्पर थवेसु त्ति कप्परे थेवा सत्तुगा छोद्धूणं तं कप्परं सीयले भू-पदेसे च्छायाए परिट्ठविज्जति । जत्त पानगं संसज्जति तत्थ आयामउसिणोदगं गेण्हंति । पूतरगादिसंसत्तंच धम्मकरगादिणा गालिज्जति । जत्थ गोरस - सोवीर - रसगादीहिं संसज्जति तत्थ तेसिं अग्रहणं, सियग्गहियाणं वा परिट्ठवणविही जा परिट्ठावणा निजुत्तीए भणिया सा दट्ठव्वा इति । भत्तपानदारजयणा गता । इदानं वसहिदारयणा भण्णति [भा. २८२] दोन्नि उपमजणाओ, उडुमिवासासु ततिय मज्झण्हे । वसहि बहुसो पमज व अतिसंघट्टणहि गच्छे ॥ चू. जत्थ वि वसही न संसज्जति तत्थ वि दो वारा उडुबद्धिएसु मासेसु वसही पमज्जिज्जति पच्चूसे प्रवरण्हे य, वासासु एताओ चैव दो पमज्जणाओ, ततिता मज्झण्हे भवति । संसत्ताए पुण वसहीए "बहुसो पमज्ज व" कंठं, नवरं वकारो विकप्पदरिसणे । को पुण विकप्पो ? इमो - जइ उडुवासासु संसत्ता वि वसही पुव्वाभिहियप्पमाणेणेव असंसत्ता भवति तो नाइरित्ता पमज्जणा, नो चेत् बहुसो पमज्जत्ति । अह बहूवारा पमज्जिज्जमाणे अतिसंघट्टो पाणिणं भवति, अतो अन्न वसहिं गच्छंतीत्यर्थः ॥ अगदेसे मुइङ्गादिणगरं हविज्ज अन्नतरपाणिसंतानगो वा तत्थिमा विही[भा. २८३] मुंइगमादि-नगरग कुडमुह छारेण वा वि लक्खेंति । चोदेंति य अन्नोन्नं, विसेसओ सेह अयगोले || चू. मुइंगा पिपीलिका, आदि सद्दातो मक्कोडगादि नगरं घरं आश्रयेत्यर्थः । कुडमुहो कुड्यं तं तत्थ ट्ठवयंति छारेण वा परिहरंतो उवलक्खितं करेंति । अमुवउत्ते गच्छंते चोदयंति य अन्नोन्नं, सेहो अभिनवपव्वातितो, अयगोलो पुण बालो निर्द्धभो वा, एते विसेसओ चोदयंतीत्यर्थः । वसहि त्ति दारजयणा गता । इयाणि उवहिद्दारजयणा भण्णतिअइरेगोवधिगहणं, सततुवभोगेण मा हु संसज्जे । [भा. २८४] महुरोदगेण धुवणं, अभिक्ख मा छप्पदा मुच्छे ॥ चू. जत्थ विसए उवही संसज्जति तत्थ चोलपट्टादि उवहि अतिरित्ता धेप्पति । अह किमर्थं Page #94 -------------------------------------------------------------------------- ________________ पीठिका- [भा. २८४] अतिरित्तोवहिगहणं स्यात् ? उच्यते, सततोवभोगेण मा हु संसजेइ, एगपडोयारस्स "सयतुवभोगाओ" सततोवभोगादित्यर्थः,माहु रित्ययं यस्मादर्थं द्रष्टव्यः, “संसजेत्तिसंसज्जति, तस्मात् अइरित्तोवहिग्रहणं क्रियत इति। किं चान्यत्-मधुरोदगेण मधुरपाणएण उण्होदगादिणा घवणं । अभिक्खणं पुणो पुणो कज्जत त्ति वुत्तं भवति स्यात् । किमर्थं ? उच्यते, माछप्पया गुच्छे, संमुच्छेत्यर्थः ॥ जं च वत्थं सोहेयव्वं तंसि जति छप्पया होज्ज ता इमेण विहिणा अण्णवत्थे संकामेयव्वा[भा. २८५] कायल्लीणं कातुं, तहिं संकामेतरंतु तस्सुवरिं। ____ अहवा कोणं कोणं, मेलेतुं ईसिं घट्टेति ॥ चू. जं वत्थं न घुवेयव्वं कायल्लीणं काउंति “कायो" शरीरं, लीणं काउं, अनंतरिउं पावरिउं तहिं संकामेति, किं हत्थेनोदधृत्य संक्रामेत् ? नेत्युच्यते । इतरंतु तस्सुवरि "इयरं" जं धुवियव्वं, तु पूरणे “तस्स" त्ति पुव्वपाउदस्स, “उवरिं" पाउणे । अहवा अन्न संकामणविही भण्णति । कोणमिति कण्णं । घोव्वमाणस्स अघोब्वमाणस्स य वत्थस्स कण्णकण्णे मेलिऊणं ईसिं सणियं छप्पदा घट्टेउं संकामेति । उवहिजयण त्ति दारं गयं॥ इदानं फलगजयणा भण्णति[भा. २८६] फलगादीण अभिक्खण, पमज्जणा हेट्ठि उवरि कातव्वा । मा य हु संसज्जेज्जा, तेन अभिक्खं पतावेज्जा ॥ चू.फलगा चंपगपट्टादी, आदि सद्दातो संथारगभेसगमादी, एएसिं अभिक्खणंपुणो पुणो, पमजणा रयहरणेण हे? उवरिं कायव्वा । मा प्रतिषेधे, च पूरणे, हु शब्दो यस्मादर्थे, जम्हा अपदाविज्जमाणा फलगादी पणगमादीहिं संसजंति तेणं ति तम्हा अभिक्खणं पुणो पुणो, उण्हे पयावेज्जा । फलह-संथाराण जयणा गया।। इदानि उवहिमादीणं सामण्णा जयणा भण्णति[भा. २८७] वेटिंयमाईएसुं, जतणाकारी तु सववहिं सुज्झे। अजयस्स सत्त मंगा, सट्ठाण चेव आवण्णे॥ चू. वेंटिगादीउवकरणजाए गाहनिक्खेवादिकिरियासु जयणाकारी तु सव्वहिं सुद्धो अप्रायश्चित्तीत्यर्थः । अजयणाकारिस्स पुव्वाभिहिता सत्तंभंगा भवंति । पायच्छित्तं पूर्ववत् । अजयणाएयवट्टमाणोजंबेइंदियादीणं संघट्टण-परितावणउद्दवणादिआवण्णेसहाणपायच्छित्तं दट्ठव्वमिति । अह कस्स त्ति वणभगंदलादि किमिया हवेज्जा तेसिमा नीहरण-- परिठ्ठवणविही भण्णति[भा. २८८] पोग्गल असती समितं, भंगदले छोढुं निसिरति अणुण्हे । किमि कुट्ठादिकिमी वा, पिउडादि छुभंति नीणेतुं ॥ चू. कस्सइ साहुस्स भगंदलं होन्ज, तस्स ततो भगंदलाओ किमिया उद्धरियव्वा । पोग्गलं मंसं, तं गहेऊण भगंदले पवेसिज्जति, ते किमिया तत्थ लग्गति, असती पोग्गलस्स समिया धेप्पइ, समिता कणिक्का, सा महुघएहिं तुप्पेउं मदिउंच भगंदले च्छुमति, तेकिमिया तत्थ लग्गति जे य ते पोग्गलमसमियादीसु लग्गा किमिया ते "निहरंति" परित्यंति, अणुण्हे च्छायाए त्ति वुत्तं-होति, तत्थ वि अद्दकडेवरादीसु । किमि कुट्ठादिकिमी वा आदि सद्दाओ वणकिमियादी अद्दकलेवरादिसुपरिट्ठति ।आर्द्र कडेवरस्याभावात् पिउडादिसु छुब्भंति। “पिउडं" पुणं उज्झं Page #95 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१ भण्णति नीणेउं भगंदलादिस्थानात् ॥ [भा. २८९] संसत्तपोग्गलादी, पिउडे पोमे तहेव चमे य। आयरिते गच्छंमी, बोहियतेणेय कोंकणए। चू. 'साहूणा व भिक्खं हिडंतेण संसत्तं पोग्गलं लद्धं, आदि सद्दातो मच्छभत्तं वा संसत्तं लद्धं तं पितहेव पुव्वाभिहिय कडेवरादिसुपरिट्ठवेति । पिउडे वा पोमेवा, “पोमं" ति कूसुं भयं अन्ने पुण आयरिया पोम पोममेव भण्णति, आचम्मेवा महुघयतोप्पिते परित्यजेदित्यर्थः । एवं तसकायजयणा भणिया। भवे कारणंजेण तसकायविराहणं पिकुजा । किं पुणतं कारणं जेण तसकायविराहणं करेति? भण्णति-आयरिएत्तिआयरियं, कोइ पडिणीओ विनासेउमिच्छति, सोजइअन्नहा न हाति तो सेववरोवणं पिकुज्जा । एवं गच्छघाए वि । बोहिगतेणे यत्तिजे मेच्छा, माणुसाणि हरंति ते बोहिगतेणा भण्णंति।अहवा “बोहिगा" मेच्छा, "तेणा" पुण इयरेचे।एते आयरियस्स वा गच्छस्स वावहाए उवट्ठिता।चसद्दातो कोति संजतिंबला घेत्तुमिच्छति, चेतियाण वा चेतियदव्वस्स वा विनासमं करेइ । एवं ते सव्वे अणुसट्ठीए, अट्ठायमाणा ववरोवेयव्वा । आयरियमादीणं नित्थारणं कायव्वं । एवं करेंतो विसद्धो।। जहा से कोंकणे-एगोआयरिओबहुसिस्सपरिवारो उसंज्झकालसमये बहुसावयंअडविं पवण्णो ।तमि य गच्छे एगो दढसंघयणी कोंकणगसाहू अस्थि । गुरुणा य भणियं-कहं अजो! जं एत्थ दुट्ठसांवयं किं वि गच्छं अभिभवति तं निवारेयव्वं, न उवेहा कायव्वा ।" ततो तेन कोंकणगसाहूणा भणियं-कह? विराहिंतेहिं अविराहिंतेहिं निवारेयव्वं ? गुरुणा भणियं- “जइ सक्का तो अविराहिंतेहिंपच्छा विराहिंतेहिं विन दोसो"। ततो तेन कोंकणगेण लवियं “सुवय वीसत्था, अहं भे रक्खिस्सासि" । तो साहवो सव्वे सुत्ता । सो एगागी जागरमाणो पासति सीहं आगच्छमाणं । तेन हडि त्ति जंपियं, न गतो, ततो पच्छा उद्धाइऊण सणियं लगुडेण आहतो, गओ परिताविओ। पुणो आगतं पेच्छति, तेन चिंतियं न सुटु परिताविओ, तेन पुणो आगओ, गता राती खेमेण पच्चूसे गच्छंता पेच्छंति सीहं अणुपंथं मयं, पुणो अदूरे पेच्छति बितियं, पुणो अदूरंते पेच्छंति बितियं, पुणोअदूरंतेततियं । जो सो दूरे सो पढमं सणियं आहओ, जो विमज्झे सो बितिओ, जो नियडे सो चरिमो गाढं आहतो मतो । तेन कोंकणएण आलोइयमारियाणं, सुद्धो। एवं आयरियादीकारणेसुवावादितोसुद्धो।गतापाणातिवायस्सदप्पियाकप्पिया पडिसेवणा गतो पाणातिवातो। इयाणिं मुसावादपडिसेवणा दप्पकप्पेहि भण्णति । तत्थ वि पुव्वं दप्पिया पडिसेवणा भण्णति[भा. २९०] दुविधो य मुसावातो, लोइय-लोउत्तरो समासेणं । दव्वे खेत्ते काले, भावंमि य होइ गोधादी॥ . चू. दुविहो दुभेदो, मुसा अनृतं, वदनं वादः, अलिअवयणमासणेत्यर्थः । लोइय त्ति असंजयमिच्छादिट्ठिलोगो घेप्पति,उत्तरग्रहणात्संजतसम्मदिद्विग्रहणं कज्जति । समासो संखेवो पिंडार्थेत्यर्थः । च सद्दो मूल भेदावधारणे । पुणो एक्केक्को चउभेदो-दव्वे, केत्ते, काले, भावंमिय। च सद्दो समुच्चये। कोहाति “आदि' सद्दातो माणमायालोभा ॥ एत्थ लोइतो ताव चउविहो भण्णति । तत्थवि दव्वे पुव्वं Page #96 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २९१] [भा. २९१] विवरीय दव्वकहणे, दव्वब्भूओ य दव्वहेउं वा । खेत्तनिमित्तंजंमिव, खित्ते काले वि एमेव ॥ चू. दव्वस्स भणाराहणी जा भासा सा दब्वमुसावाओ भण्णति । कहं पुण दव्वअणाराहणं? भम्णति, विवरीयदव्वकहणे “विवरीयं" विपर्यस्तं, कहणमाख्यानं, यथा गौररवं कथयति, जीवमजीवं ब्रवीति । दव्वभूतो नाम अनुवउत्तो, भावशून्येत्यर्थः । सो जं अलियं भासति सो दव्वमुसावाओ।वा विकप्पसमुच्चये। दव्वं हिरण्णादि हेऊ कारणं, दव्वकारणत्थी मुसंवदतित्ति बुत्तं भवति, जहा कोइ लंचं लभीहामि त्ति अलियं सक्खेज्जं वदति । वाकारो विकल्पसमुच्चये। गतो दव्वमुसावातो। इदानि खेत्ते भण्णति-खेत्तं लभीहामि त्ति मुसावातं भासति, जस्स वा खेत्ते मुसावायं भासतिसो खेत्ते मुसावातो। वाकारो विकप्प दरिसणे । इमो विकप्पो विवरीयं वा खेत्तं कहेति, अनुवुत्तो वा खेत्तं परूवेति, एसो खेत्तमुसावातो । इदानिं काले भण्णति-काले विएमेवत्ति, जहा खेत्तेतहा काले वि। नवरं-कालनिमित्तं तिन घडइ॥ इदानि भावमुसावातो भण्णति-भावमुसावातस्स भद्दबाहुसामिकता वक्खाणगाहा[भा. २९२] कोधम्मि पिता पुत्ता, धणं माणमि माय उवधिंमि।। लोभंमि कूडसक्खी, निक्खेवगमादिणो लोगे ।। चू.कोहंमि पित्ता पुत्ता उदाहरणं, माणेधण्णंउदाहरणं, मायाए उवहिमुदाहरणं, लोभंमि उदाहरणं जे लोभाभिभूता दव्वं घेत्तूण कूड सक्खित्तं करेंति, एस लोभे उ भावमुसावाओ। चोदग आह - ननु दव्वनिमित्तं दव्वे एस दव्वे भणितो? । आचार्य आह - “सत्यं, तत्र तु महती द्रव्यमात्रा द्रष्टव्या, इह तु लोभाभिभूतत्वात् स्वल्पमात्रा एव मृषं ब्रवीति । किं च जे वणियादयो लोगे निक्खेवगं निक्खित्तं, लोगाभिभूता अवलवंति एस विलोभतो भावमुसावातो दह्रव्यो । आदि सद्दाओवीसंभसमप्पियमप्पगासं अवलवंतिजे॥ पश्चार्द्ध व्याख्यातमेव ।। पुव्वद्धस्स पुण सिद्धसेणायरिओ वक्खाणं करेति[भा. २९३] कोहेण न एस पिया, मम त्ति पुत्तो न एस वा मज्झं। हत्थो कस्स बहुस्सती, पूएउघरा छुभति धण्णं ।। चू.पुत्तो पिउणोरुठ्ठो भणति-न एस पियाममंति, अह पिया वापुत्तस्स रुट्ठोभणति-ण एस वा मज्झं पुत्तोत्ति । कोहंमि पितापुत्त त्तिगतं । “घण्णं माणंमि" अस्य व्याख्या । “हत्थो" पच्छद्धं । दुअग्गाणं कुडुंबीणं विवातो- हत्थो कस्स बहुस्सइत्ति “हत्थो" हसत्यनेन मुखमावृत्य इति हस्तः, “कस्स" त्ति क्षेपे दृष्टव्यं, ममं मोत्तुं कस्सण्णस्स बहुसतीत्ती हत्थो भवेज्ज । इतरो वि एवमेव पच्चाह । अहवा कस्सति त्ति संसतवाती, तुझं मझं वा न नज्जति, “बहुसई" ति बहुघण्णकारी, एवं तेसिं विवादे कुटुंबीणं मज्झत्थपुरिसधण्णमवणं सरिसं वावणं जातेसुलूतेसु पूतेसुपरिपूता परिसोहिता सवमलापनीतानीतीत्यर्थः । घराछुब्भतिघण्ण त्ति तत्थेगोमानावष्टब्धो माहं जिग्गेइत्यभिप्रायेणगृहात्धान्यमानीय खलधान्ये प्रक्षिपति, मीयमानेषुतस्यातिरेत्वं संवृत्तं, मम बहुस्सती हत्थो त्ति, एस माणतो भावमुसावातो। घण्णं माणे त्ति दारं गति॥ Page #97 -------------------------------------------------------------------------- ________________ ९४ निशीथ-छेदसूत्रम् -१इदानि मायउवहिम्मित्ति ।मायउवहि त्ति उवहिरिति उवकरणं, ताणि यवत्थाणि । तेहिं उवलक्खियं उदाहरणं भण्णति । अन्ने पुन आयरिया एवं भण्णंति-जहा माय त्ति वा उवहि त्ति वा एगटुं । एत्थ उदाहरणं भण्णति[भा. २९४] सस-एलासाढ-मूलदेव-खंडा य जुण्णउजाणे । सामत्थणे को मत्तं, अक्खातं जो न सद्दहति॥ चोरभया गावीओ, पोट्टलए बंधिऊण आणेमि । तिलअइरूढकुहाडे, वणगय मलणा य तेल्लोदा । [भा. २९६] वणगयपाटण कुंडिय, छम्मासा हत्थिलग्गणं पुच्छे । रायरयग मो वादे जहिं पेच्छइ ते इमे वत्था॥ चू. अवंती उज्जेनी नाम नगरी, तीसे उत्तरपासे जिण्णुजाणं नाम उजाणं । तत्थ वहवे धुत्ता समागया। ससगो, एलासाढो, मूलदेवो, खंडपाणायइत्थिया। एक्केकस्सपंच पंचधुत्तसत्ता, धुत्तीणं पंचसयं खंडपाणाए। अह अन्नया पाउसकाले सत्ताहवद्दले भुक्खत्ताणं इमेरिसी कहा संवुत्ता । को अम्हं देज्ज भत्तं ति । मूलदेवो भणति-जं जेननुभूयं सुयं वा सो तं कहयतु, जो तं न पत्तियतितेन सव्वधुत्ताणंभत्तंदायव्वं, जोपुण भारह-रामायण-सुती-समुत्थाहिंउवणयउववत्तेहिं पत्तीहिति सो मा किंचि दलयतु । एवं मूलदेवेन भणिते सव्वेहिं वि भणियं साहु साहु त्ति । ततो मूलदेवेन भणियं को पुव्वं कहयति। एलासाढेण भणियंअहंभेकहयामि।ततोसो कहिउमारद्धो अहयं गावीओ गहाय अडविं गओ, पेच्छामि चोरे आगच्छमाणे, तो मे पावरणीकंबली-पत्थरिऊणं तत्थ गावीओ छभिऊणाहं पोट्टलयं बंधिऊण गाममागतो, पेच्छामि य गाममज्झयारे गोद्दहे रममाणे, ताहंगहिय गावोते पेच्छउमारद्धो, खणमेत्तेण यतेचोरा कलयलं करेमाणा तत्थेव निवतिता, सो य गामो स-दुपद-चउप्पदो एक्कं वालुंकं पविट्ठो, ते य चोरा पडिगया तं पि वालुं कंएगाए अजियाए गसियं, सा वि अजिआ चरमाणा अयगलेण गसिया, सो विअयगलो एक्काए ढंकाए गहितो, साउड्डिउं वडपायवेनिलीणा तीसेय एगोपाओवलंबति, तस्स य वडपायवस्स अहे खंधावारो ट्ठिओ, तंमि य ढेंकापाए गयवरो आगलितो, सा उड्डिउं पयत्ता, आगासि उप्पाइओ, गयवरो कड्डिउमारद्धो, डोवेहिं कलयलो कओ, स्थ सद्दवेहिणो गहियचावा पत्ता, तेहिं सा जमगसमगं सरेहिं पूरिता मता, रण्णा तीए पोट्टे फाडावियं, अयगरो दिट्ठो, सो वि फाडाविओ, अजिया दिट्ठा, सावि फाडाविआ, वालुंकंदिटुं, रमणिज्जं, एत्थंतरे ते गोद्दहा उपरता, “पतंगसेना इवमूबिलाओ' सो गामो वालुंकातो निग्गंतुमारद्धो, अहं पि गहिय गाओ निग्गतो, सव्वो सोजणो सट्ठाणाणि गतो, अहं पिअवउज्झिय गाओ इहमागतो, तंभणइ कहं सच्चं । सेसगा भणंति सच्चं सच्चं । ___ एलासाढो भणति-कहं गावीओ कंबलीए मायाओ, गामो वा वालुंके । सेसगा भणंति-भारह-सुतीए सुव्वति-जहा पुव्वं आसी एगण्णवंजगंसव्वं, तम्मियजले अंडं आसी, तंम्मिय अंडगे ससेलवणकाणणं जगंसव्वं जति मायं, तो तुह कंबलीए गावो वालुंके वा गामोन माहिति? जं भणसिजहा-“ठेकूदरे अयगलो तस्स य अतिआ तीए वालुंके" एत्थ विभण्णति उत्तरं-ससुरासुरंसनारकंससेलवणकाणणंजगंसव्वं जइविण्हुस्सुदरेमातं, सोविय देवतीउदरे Page #98 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २९६ ] मातो, साविय सयणजे माता, जइ एयं सच्चं तो तुह वयणं कहं असचं भविस्सति ? ततो ससगो कहितुमारद्धो । अम्हे कुटुंबिपुत्ता, कयाइं च करिसणातिं, अहं सरयकाले खेत्तं अहिगतो, तम्मि य छेत्ते तिलो वृत्तो, सो य एरिसो जातो जो परं कुहाडेहिं छेत्तव्वो, तं समंता परिभमामि पेच्छामि य आरण्णं गयवं, तेनम्हि उच्छित्तो पलातो, पेच्छामि य अइप्पमाणं तिलरुक्खं, तं मि विलग्गो, पत्तो य गवरो, सो मं अपावंतो कुलालचक्कं व तं तिलरुक्खं परिभमति, चालेति ततो तिलरुक्खं तेन य चालिते जलहरो विवि तिलो तिलवुट्ठिमुं चति, तेन य भमंतेण चक्कतिलाविव ते तिला पिलिता, तओ तेल्लोदा नाम नदी वूढा, सो य गओ तत्थेव तिलचलणीए खुत्तो मओ य, मया वि से चम्मं गहियं दतितो कतो, तेल्लरसभरितो, अहं पि खुधितो खलभारं भक्खयामि, दस तेल्लघडा तिसितो पियामि, तं च तेल्लपडिपुण्णं दइयं घेत्तुं गामं पट्ठिओ, गामबहिया रुक्खसालाए निक्खिविउं तं दइयं गिहमतिगतो, पुत्तो य मे दइयस्स पेसिओ, सो तं जाहे न पावइ ताहे रुक्खं पाडेउं गेण्हेत्था, अहं पि गिहाओ उट्ठिओ परिभमंतो इहमागओ । एयं पुण मे अनुभूतं । जो न पत्तियति सो देउ भत्तं । सेसगा भण्णंति - अत्थि एसो य भावो भारह - रामायणे । सुतीसु नजति“तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्त्तत नदीघोरा हस्त्यश्वरथ-वाहिनी ॥ ९५ जं भणसि "कहंए महंतो तिलरुक्खो भवति" एत्थ भण्णति - पाडलिपुत्ते किल मासपादवे भेरी निंमविया, तो किह तिलरुक्खो एमहंतो न होजाहि । ततो मूलदेवो कहिउमारद्धो । सो भणति - तरुणत्तणे अहं इच्छिय-सुहाभिलासी धाराधरणट्ठताए सामिगिहं पट्ठितो छत्तकमंडलहत्थो, पेच्छामि य वण-गयं मम वहाए एजमाणं, ततो अहं भीतो अत्ताणो असरणो किंचि निलुक्कणट्ठाणं अपस्समाणो दगच्छडुणणालए नं कमंडलं अतिगओम्हि, सो वि य गयवरो मम वहाए तेणेवंतेण अतिगतो, ततो मे सो गयवरो छम्मासं अंतुकुंडीयाए वामोहिओ, तओहं छम्मासंते कुंडीयगीवाए निग्गतो, सो वि य गयवरो तेणेवंतेण निग्गतो, नवरं वालग्गं ते कुंडियगीवाते लग्गो, अहमवि पुरतो पेच्छामि अणोरपारं गंगं, ता मे गोपयमिव तिन्नि, गतोम्हि सामिगिहं, तत्थ मे तण्हाछुहासमे अगणेमाणेण छम्मासा धारिया धारा, ततो पणमिऊणं महसेनं पयाओ संपत्तो उज्जेणिं, तुब्भं च इहं मिलिओ इति । तं जइ एयं सच्चं तो मे हेऊहिं पत्तियावेह अह मण्णह अलियं ति धुत्ताणं देह तो भत्तं । तेहिं भणियं सच्चं । मूलदेवं भणइ कहं सच्चं ? ते भांति सुणेह जह पुव्वं बंभाणस्स महातो विप्पा निग्गया, बाहओ खत्तिया, ऊरूसु, वइस्सा, पदेसु सुद्दा, जइ इत्तिओ जणवओ तससुदरे माओ तो तुमं हत्थी य कुंडियाए न माहिह ? अन्नं च किल भाविण्य उड्डाहं धावंता गता दिव्ववाससहस्सं तहा वि लिंगस्संतो न पत्तो, तं जइ एमहंतं लिंगं उमाए सरीरे मात तो तुहं हत्थी य कुंडीयाए न माहिह ? जं भणसि "वालग्गे हत्थी कहं लग्गो", तं सुणसु - विण्हू जगस्स कत्ता, एगण्णवे तप्पति तवं जलसयणगतो, तस्स य नाभीओ बंभा पउमगब्भणिभो निग्गतो नवरं पंकयणाभीए लग्गो, एवं जइ तुमं हत्थी य विणिग्गता, हत्थी वालग्गे लग्गो को दोसो ? जं भणसि “गंगा कहं उत्तिष्णो,” रामेण किल सीताए पव्वित्तिहेउं सुग्गीओ आणत्तो, तेणावि हणुमंतो, सो बाहाहिं समुद्दं तरिउं लंकापुरिं पत्तो, दिट्ठा सीता, पडिनियत्तो Page #99 -------------------------------------------------------------------------- ________________ ९६ सीयाभत्तणा पुच्छितो कहं समुद्दो तिन्नो ? भणति । निशीथ - छेदसूत्रम् -१ तव प्रसाद्भर्तुश्च ते देव तव प्रसादाच्च । साधून ते येन पितुः प्रसादात्तीर्णी मया गोष्पदवत्समुद्रः ॥ जइ तेन तिरिएण समुद्रो बाहाहिं तिन्नो तुमं कहं गंगं न तरिस्ससि । जं भणसि " कहं छम्मासे धारा धरिता," एत्थ वि सुणसु-लोगहितत्था सुरगणेहिं गंगा अब्भत्थिता अवतराहि मउयलोगं, तीए भणियं - कोमे धरेहिति निवडंतीं, पसुवतिणा भणियं - अहंते ऐग जडाए धारियामि, तेन सा दिव्वं वाससहस्सं धारिता । जइ तेन सा धरिता तुमं कहं छम्मासं न धरिस्ससि ? अह तो खंडपाणा कहितुमारद्धा । सा य भणइ - “ओलंवितंति अम्हेहिं जइ" अंजलिं 1 करिय सीसे ओसप्पेह जति न ममं तो भत्तं देमि सव्वेसिं, तो ते भांति - धुत्ती ! अम्हे सव्वं जगं तुलेमाणा किह एवं दीनवयणं तुब्म सगासे भणिहामो । ततो ईसिं हसेऊण खंडपाणा कहयति अहगं रायरजकस्स धूया, अह अन्नया सह पित्रा वत्थाण महासगडं भरेऊण पुरिससहस्सेण समं नदिं सलिलपुण्णं पत्ता, धोयातिं वत्थाइं, तो आयवदिण्णाणि उव्वायाणि, आगतो महावातो, तेन तानि सव्वाणि वत्थाणि अवहरिताणि, ततोहं रायभया गोहारूवं काऊण रयणीए नगरुज्जाणं गता, तत्थाहं चूयलया जाता, अन्नया य सुणेमि - जहा रयगा उम्मिट्टंतु, अभयोसिं, पडहसद्दं सोऊण पुण-नवसरीरा जाया, तस्स य सगडस्स नाडगवरत्ता जंबुएहिं छागेहिं भक्खिताओ, तओ मे पिउणा नाडगवरत्ताओ अण्णिस्समाणेण महिस- पुच्छा लद्धा, तत्थ नाडगवरत्ता बलिता । तं भह किमेत्थ सच्चं ? ते भांति - बंभकेसवा अंतं न गता लिंगस्स जति तं सच्चं तया तुह वयणं कहं असचं भविस्सइति । रामायणे वि सुजित - जह हनुमंतस्स पुच्छ महंतं आसी, तंच किल अनेगेहिं वत्थसहस्सेहिं वेठिऊण तेल्लघडसहस्सेहिं सिंचिऊण पलीवियं, तेन किल लंकापुरी दड्ढा । एवं जति महिसस्स वि महंतपुच्छेण नाडगवरत्ताओ जायाओ को दोसो ? अन्नं च इम सुई सुव्वति, जहा गंधारो रायारन्ने कुडवत्तणं पत्तो, अवरो वि राया किमस्सो नाम महाबलपरक्कमो, तेन य सक्को देवराया समरे निजिओ, ततो तेन देवरायेण सावसत्तो रन्ने अयगलो जातो, अन्नया य पंडुसुआ रज्जभट्ठा रन्ने ट्ठिता, अन्नया य एगागि नीग्गतो भीमो, तेन य अयगरेण गसितो, धम्मसुतो, य अयगरस्स मूलं पत्तो, ततो सो अयगरो माणुसीए वायाए तं धम्मसुतं सत्तपुच्छातो पुच्छति तेन य कहितातो सत्तपुच्छातो, ततो भीमं निग्गिलइ, तस्स सावस्स अंतो जातो, जातो पुणरवि राया। जइ एयं सच्चं तो तुमं पि सब्भूतं गोहाभूय सभावं गंतूण पुणण्णवा जाता । तो खंडपाणा भण्णति एवं गते वि मज्झ पणामं करेह, जइ कहं जिप्पह तो काणा वि कवड्डिया तुब्भं मुल्लं न भवति । ते भांति कोम्हे सत्तो निञ्जिऊण । तो सा हसिऊण भणति - तेसिं वातहरियाण वत्थाण गवेसणाय निग्गया रायाणं पुच्छिऊणं, अन्नं च मम दासचेडा नट्ठा, ते य अण्णिस्सामि, ततोहं गामनगराणि अडमाणी इहं पत्ता, तं ते दासचेडा तुब्भे, ताणि वत्याणिमाणि जाणि तुख्यं परिहियाणि, जइ सच्चं तो देह वत्था, अह अलियं तो देह भत्तं । असुण्णत्थं भणियमिणं । सेसं धुत्तक्खाणगानुसारेण नेयमिति । गतो लोइयो मुसावातो इदानिं लोउत्तरिओ दव्दादि चउव्विहो मुसावातो भण्णति । दव्वे ताव सच्चित्तं अचित्तं Page #100 -------------------------------------------------------------------------- ________________ पीठिका - [भा. २९६] ९७ भण्णति, धम्मदव्वं वा अधम्मदव्वत्तेण परूवयति, अधम्मदव्वं वा धम्मरूवेण, एवं सेसाणि वि दव्वाणि । खेत्तं लोगागासं अलोगासज्जवेहिं परूवयति, अलोगंवा लोगपज्जवेहिं, भरहखेत्तं वा हिमवयखेत्तपज्जवेहिं परूवयति, हेमवयं वा भरहपज्जवेहिं परूवइ, एवं सेसाणि वि खेताणि । काले उस्सपिणी अवसप्पिणिपज्जवेहिं परूवयति, एवं सुसमादि कालविवच्चासंकरेति । भावेजं कोहेण वा, माणेण वा, मायाए वा, लोभेण वा अभिभूतो वयणं भणति, एरिसो भावमुसावातो। अहवा लोउत्तरिओ भावमुसावातो दुविहो, जओ भण्णति[भा. २९७] सुहुमो य बादरो वा, दुविधो लोउत्तरो समासेणं। सुहुमो लोउत्तरिओ, नायव्वो इमेहिं ठाणेहिं॥ चू. सुहुमबायरसरूवं वक्खमाणं, समासो संखेवो, इमेहि त्ति वक्खमाणेहिं पयलादीहिं, ठाणेहिं ति पदेहिंदारेहिं ति वुत्तं भवति ।। ताणि य इमाणि ठाणाणि[मा. २९८] पयला उल्ले मरुए, पच्चक्खाणे य गमण परियाए। समुद्देस संखडी, खुड्डए य परिहारी य मुहीओ॥ [भा. २९९] अवस्सगमणं दिस्सासू, एगकुले चेव एगदव्वे य । पडियाइक्खिय गमणं, पडियाइक्खित्ता य भुंजणं ॥ चू. एतातो दोन्नि दारगाहातो । पयल त्ति दारं । अस्य व्याख्या[भा. ३००] पयलासि किं दिवा, न.पयलामि लहु दोच्च निण्हवे गुरुओ। अन्नदाइत निण्हवे, लहुया गुरुगा बहुतराणं॥ चू.कोइ साहूपयलाइ दिवा, अन्नेणसाहुणा भण्णति-पयलासि किंदिवा? तेनपडिभणियं न पयलामि । एवं अवलवंतस्स पढमवाराए मासलहुं । पुणो वि सो उंघेउं पवत्तो, पुणो वि तेन साहुणा भणियं-मा पयलाहि त्ति, सो भणति–ण पयलामि त्ति । एवं बितिय वाराए" "दोच्च निण्हवे गुरुग त्ति" बितियवाराए निण्हवेंतस्स मासगुरुभवतीत्यर्थः । अन्नदाइत निण्हवे लहुग त्ति ततो पुणरवि सो पयलाइउंपवत्तो, तओ तेन साहुणा अन्नस्स साहुस्स दाइतो, दिक्खिओ त्ति वुत्तं भवति, तेन साहुणा भणितो-अज्जो ! किं पयलासि, सो पुणरवि निण्हवे न पयलामि त्ति, चउलहुगं भवति । गुरुगा बहुतरगाणं ति तेन साहुणा दुतिअग्गाणं दंसिओ, पुनरवि निण्हवेति, तेन से चउगुरुगा भवंति ।। [भा. ३०१] निण्हवणे निण्हवणे, पच्छितं वड्डति तुजा सपदं । लहुगुरुमासो सुहुमो, लहुगादी बादरे होंति॥ चू. पुव्वद्ध कठं । नवरं समुदायस्थो भण्णति । पंचमवारा निण्हवेंतस्स छल्लहुअं, च्छट्ठीए गुरुअं, सत्तमवाराए च्छेदो, अट्ठमवाराए मूलं, नवमवाराए अणवट्ठो, दसमवाराए पारंची। चोदक आह-“एस सव्वो सुहुममुसावातो । आयरियाह-लहुगुरुमासे सुहमो त्ति जत्थ जत्थ मासलहुं मासगुरुं वा तत्त तत्थ सुहुमो मुसावातो भण्णति, चउलहुगादी बायरो मुसावातो भवतीत्यर्थः । पयले त्ति दारं गतं । इदानि उल्ले ति दारं । उल्लेमि ति वासं[भा. ३०२] किं वच्चसि वासंते, न गच्छे ननु वासबिंदवो एते। भुंजंति नीह मरुगा, कहिं ति ननु सव्वगेहेहिं ।। 157 Page #101 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -१ चू. कोइ साहू वासे पडमाणे अन्नतरपओयणेण पट्ठिओ । अन्नेण साहुणा भण्णति - अज्जो किं वच्चसि वासंते ? किमि ति परिप्रश्ने वच्चसि व्रजसीत्यर्थः, वासंते वर्षते, तेन पट्ठितसाहुणा भण्णति - वासंते हं न गच्छे, एवं भणिऊण वासंते चेव पट्ठिओ । तेन साहुणा भण्णति - ननु अलियं । इतरो पञ्चाह -ण । कहं ? उच्यते, ननु वासबिंदवो एते "ननु" आसंकितावहारणे, “वासं" पाणीयं तस्स एए बिंदवो, बिंदुमिति थिबुकं । सीसो पुच्छई - "एत्थ कतरो मुसावाओ ? " गुरुराह - जो भणति “नाहं वासंते गच्छे” एस मुसावातो, च्छलवादोपजीवित्वाच्च, जो पुण भणाति “किं वच्चसि वासंते” एस मुसावातो न भवति । कहं ? उच्यते, "न करेज्ज वासे वासंते" इति वचनात् । उल्ले त्ति दारं गयं । इदानिं मरुए त्ति व्याख्या - "भुंजंति पच्छद्धं । कोइ साहूकारणविणिग्गतो उवस्सयमागंतूण साहू भणति - नीह निगच्छह, भुंजंति मरुआ, अम्हे वि तत्थ गच्छामो । ते साहू उग्गाहयभायणा भणंति कहिं ते मरुया भुंजंति । तेन भणियं ननु सव्वगेहेहिं ति । मरुए त्ति गयं ।। पच्चक्खाणे य । अस्य व्याख्या - बितियदारगाहाते चरिमो पादो “पडियाइक्खित्ता य भुंजामि त्ति निषिद्धेत्यर्थः, पुनरपि भोगे मृषावादः । अस्येवार्थस्य स्पष्टतरं व्याख्यानं सिद्धसेनाचार्य करोति[भा. ३०३] भुंजसु पञ्च्चक्खातं, ममंति पभुंजितो पुट्ठो । किं च न मे पंचविधा, पच्चक्खाता अविरतीओ ॥ कोइ साहू केन य साहुणा उवग्रह भोयणमंडलिवेलाकाले भणितो एहि भुंजसु । तेन भणियं-भुंजह तुब्भे, पञ्चक्खाय ममं ति । एवं भणिऊण मंडलिवेलाए तक्खाणादेव भुंजितो । तेन साहुणा पुट्ठो - अजो ! तुमं भणसि मम पच्चक्खायं । सो भणति “किंच” पच्छद्धं, पाणातिपातादि पंचविहा अविरती, सा मम पच्चक्खाया इति । पच्चक्खाण त्ति दारं गयं ॥ इयाणिं गमने त्ति, अस्य व्याख्या | बितियदारगाहाए ततित पादो - "पडियाइक्खिय गमनं" ति पडियाइखित्ता न गच्छामि त्ति वुत्तं भवति । एवमभिधाय पुणरवि निग्गमणं, मुसावायोऽस्यैवार्थस्य सिद्धसेनाचार्यो व्याख्यानं करोति [भा. ३०४] वच्चसि नाहं वच्चे, तक्खणे वच्चंत - पुच्छिओ भणति । सिद्धंत न वि जाणसि, ननु गंमति गंममाणं तु ॥ चू. केन ति साहुणा चेतियवंदणादिपयोयणे वच्चमाणेण अन्नो साहू भणितो- वच्चसि ? सो भणति - "नाहं वच्चे, वच्च तुमं । सो साहू पयातो । इतरो वि तस्स मग्गतो तक्खणादेव पयातो तेन पुण पुव्वपयायसाहुणा पुच्छतो " कहं न वच्चामी ति भणिऊण वच्चसि ?” सो भणति - “सिद्धंतं न वि जाणह” कहं ? उच्यते, “ननु गम्मति गम्माणं तु" गमणं नागम्ममाणं जं मिय स तु अहं पुट्ठो तंमिय समए न चेवाहं गच्छेत्यर्थः । गमने त्ति दारं गयं ।। इदानं परिताए त्ति ९८ [भा. ३०५ ] दस एतस्स य मज्झ य, पुच्छितो परियाग बेति तु छलेण । मज्झ नव त्ति य वंदिते, भणाति वे पंचगा दस उ ॥ चू. कोइ साहू केणइ साहुणा वंदिउकामेण पुच्छिओ कति वरिसाणि ते परिताओ । सो Page #102 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३०५] एवं पुच्छतो भणति-एयस्स साहुस्स मज्झय दस वरिसाणि परियाओ। एवं च्छलवायमंगीकृत्य ब्रवीति । सो पुच्छंतग साहू भणति-मम नव वरिसाणि परियाओ। एवं भणिउण पवंदिओ, ताहे सोपुच्छियसाहूभणति-णिविसहभंते! तुब्भेवंदणिज्जा । सो साहूभणति-कहं? ममनववरिसाणि तुब्भं दसवरिसाणि । सो छलवाइसाहू भणति – ननु बे पंचगा दम उ, मम पंच वरिसाणि परितातो एयस्स य साहुणो पंच वरिसाणि चव, एवं वे पंचगा दस उ । परियाए त्ति गतं ॥ इदानिं समुद्देस त्ति :[भा. ३०६] वट्टति तु समुद्देसो, किं अच्छह कत्थ एह गयणमि । वट्टति संखडीओ, घरेसु ननु आउखंडणता ।। चू.कोइ साहू कातिइ भोमादि विनिग्गतो आदिच्चं परिवेस परिचियं दट्ठण ते साहवो सत्थे अच्छमाणा तुरियं भणति-वट्टति उ समुद्देसो, किं अच्छह, उटेह गच्छामो । ते साहू अलियं न भासतित्ति गहियभायणा उट्टिता पुच्छंति, कत्थसो? सोच्छलवादी भणति-णणुएस गगणमगंमि आदिच्चपरिवेसं दर्शयतीत्यर्थः । समुद्देसे त्ति गयं । संखड त्ति पच्छद्धं - कोइ साहू पढमालिय पाणगादि निग्गतो पच्चागओ भणति । दहज्ज निवेसे पउराओसंखडीओ ते यसाहवो गंतुकामापुच्छंति-कत्थताओसंखडीओवटुंति? सोय च्छलवाइसाहूभणति-वर्ल्डतिसंखडीओघरेसु अप्पणप्पणएसुत्ति वुत्तं भवति।साहवो भणंति-कहं ता अपसिद्धा संखडीओ भण्णति । सो च्छलवाइसाहु भणति-णणु आउखंडणया “ननु" आसंकितार्थावधारणे, जं एतिजाइ यतमाउं भण्णति, जंमि वा ट्ठियस्स सव्वकम्माणि उवभोगमागच्छंति तमाउं भण्णति, जंमि वा ट्ठियस्स सव्वकम्माणि उवभोगमागच्छंति तमाउं भण्णति, तस्स खंडणा विनासः, साननु सर्वगृहेषु भवतीत्यर्थः । संखडित्तिगतं। इदानि खुड्डएत्ति[भा. ३०७] खुड्डग जननी ते मता, परुण्णे जियइ त्ति एव भणितंमि। माइत्ता सव्वजिया, भविंसु तेणेस माता ते॥ चू.कोइ साहू उवस्सयसमीवे दह्ण मयं सुणहिं खुड्डयं भणति-खुड्डग ! जननी ते मा । “खुड्डो' बालो, “जननी" माता, “मया" जीवपरिचत्ता । ताहे सो खुड्डो परुण्णो । तं रुवंतं दणं सो साहू भणतिमा रुय जीयइ त्ति । एवं भणियंमि खुड्डो अन्ने य साहू भणंति-किं खुतुमं भणसि जहा मया । सो मुसावाइसाहू भणति-एसा जा साणी मता एसा य तुब्म माया भवति । खुड्डोयभणति-क्ह एस मज्झ माता भवति।सो भणति “मादित्ता" पच्छद्धं, भविंसु अतीतकाले आसीदित्यर्थः। ___भणियंचभगवता- “एगमेगस्सनंभंते! जीवस्ससव्वजिवा मातित्ताए पियत्ताएभातित्ताए भज्जत्ताए पुत्तत्ताए धूयत्ताए भुयपुब्बा? हंता गोयमा! एगमेगस्सजीवस्स एगमेगेजीवे मादित्ताए जाव भूय-पुवत्ति" । तेन एस साणी माता भवतीत्यर्थः । खुड्डेत्ति गयं ॥ इदानिं परिहारिय त्ति[भा. ३०८] ओसण्णे दणं दिट्ठा परिहारिय त्ति लहु कहणे । कत्थुजाणे गुरुओ, अदिदिठू लहुगुरुगा। चू. कोइ साहू उज्जाणादिसु ओसण्णे दटूण आगंतूण भणति-मए दिट्ठा परिहारिग त्ति । Page #103 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१ सो छलेण कहयति । इतरे पुण साहू जाणंति - जहा परिहारतवावण्मा अनेन दिट्ठा इति । तस्स छलाभिप्पायतो कहंतस्सेव मासलहं पायच्छित्तं भवति । पुणो ते साहुणो परिहारिसाहू दरिसणोसुगा पुच्छंति - कत्थ ते दिट्ठा ? सो कहयति, उज्जाणे ति । एवं कहिंतस्स मासगुरुं । अदिट्ठदिट्ठेसु ति परिहारियदंसणोसुगा चलिया जाव न पासंति ताव तस्स कहिंतस्स चउलहुगा, “दिट्ठेसु” ओसन्नेसु कहंतस्स चउगुरुगा ॥ [भा. ३०९] १०० छल्लहुगा य नियत्ते, आलोएंतंमि छगुरू होंति । परिहरमाणा वि कहं, अप्परिहारी भवे छेदो । चू. तेसु साहुसु नियत्तेसु कहंतस्स छलहुगा भवंति । ते साहवो इरियावहियं पडिक्कमिउं गुरुणो गमणागमणं आलोएंति भणंति य "उप्पासिया अनेन साहुणा" एवं तेसु आलोयंतेसु कहयंतस्स छगुरुगा भवंति । सो उत्तरं दाउमारद्धो पच्छद्धं । परिहरंती ति परिहारगा, ते परिहरमाणा वि कहं अपरिहारेगा । एवं उत्तरप्पयाणे च्छेदो भवति । ते साहवो भांति - किं ते परिहरंति जेण परिहारगा भण्णंति ? उच्यते [भा. ३१०] खामादी मूलं सव्वे तुभेगोऽहं तु अणवट्ठो । सव्वे वि बाहिरा, पवयणस्स तुब्भे तु पारंची ॥ चू. उड्डायति ट्ठयं कट्ठे खाणुगं भण्णति, आदि सद्दातो कंटग - गड्डादि परिहरंति । तेन ते परिहारगा भण्णंति । एवं उत्तरप्पयाणे मूलं भवति । ततो तेहिं सव्वेगयणेहिं साहुहिं भण्णति - घिट्टोसि जो एवंगए वि उत्तरं पयच्छसि ततो सो पडिभणति - सव्वे तुब्भे सहिता एगवयणा, एगो हं तु असहाओ जिच्चामि, नपुण परिफग्गुवयणं मे जंपियं । एं भणंतो अणवट्ठो भवति । ज्ञानमदावलिप्तो वा स्यात् एवं ब्रवीति “सव्वे वि” पच्छद्धं । “सव्वे" असेसा, “बाहिरा” आज्ञा, “पवयणं" दुवालसंगं गणिपिडगं, तुब्भे "त्ति” निद्देसे, “तु” सद्दो भावमात्रावधारणे । एवं सव्वाहिक्खेवाओ पारंची भवति । परिहारिए त्ति गयं ॥ इदानिं मुहीओ त्ति [भा. ३११] भइ य दिट्ठ नियत्ते, आलोयामंते घोडगमुहीओ । किं मणुस्सा सव्वे, गो सव्वे बाहिं पवयणस्स ।। चू. एगो साहू वियारभूमिं गओ । उज्जाणुद्देसे वडवाओ चरमाणीओ पासति । सो य पचागओ साहूण विम्हियमुह कहयति सुणेह अजो ! जारिसयं म चोखं दिनं । तेहिं भण्णति - किमपुव्वं तुमे दिट्ठे । सो भणति घोडगमुहीओ मे इत्थिआओ दिट्ठाओ । ते उजुसभावा “अणलियवाइणो त्ति साहू” साहुणो पत्तिया । जहा परिहारे तहा इहावि असेसं दट्ठव्वं । नवरं अक्खरत्थो भण्णति । भणति घोडगगृहीओ दिट्ठा इति । साहुहिं पुच्छिओ, कत्थ ? “उज्जाणसमीवे” त्ति बितिय - वयणं । साहवो दट्ठव्वाभिप्पाई वयंति त्ति ततियवयणं । “दिट्ठति वडवाओ" चउत्थं । “पडिणियत्ता” इति पंचमं । “गुरुण आलोएंति पवंचियामो” छट्टं । सहोढा पच्चत्तरपयाणं “ आमंति घोडगमुहीओ जेण दीहं मुहं अहो मुहं च अश्वतुल्य एवेत्यर्थः ?” सत्तमं पदं । साहुहिं भण्णति "कहं ता इत्थिआओ" सो पडिभणाति 'किं खाइति ? मणुस्सा" अट्टमं पदं । “सव्वे तुब्भे अहं एगो ” नवमं पदं । “सव्वे बाहिरा पवयणस्स” दसमं पदं । एतेसु दससु जहासंखेणिमं पायच्छित्तं Page #104 -------------------------------------------------------------------------- ________________ पीठिका - [ भा. ३१२] [ भा. ३१२] मासो लहुओ गुरुओ, चउरो मासा हवंति लहुगुरुगा । छम्मासा लहुगुरुगा, छेदो मूलं तह दुगं च ॥ चू. दुगं अणवट्टपारंचियं । सेसं कंठं । घोडगमुहीओ त्ति गतं ॥ इदानि अवस्सगमणं ति । अस्य व्याख्या [भा. ३१३] गच्छसि न ताव गच्छं, किं खु न यासि त्ति पुच्छतो भण्णति । वेला न ताव जायति, परलोगं वा वि मोक्खं वा ॥ १०१ चू. गच्छसि न तावत्ति । कोइ साहू केणइ साहुणा पुच्छिओ - “अज्जो ! गच्छसि भिखायरियाए न ताव गच्छसि त्ति" एसा पुच्छा । गच्छं ति सो भणति अवस्सं गच्छामि । तेन साहुणा गिहीतभायणोवकरणेण भण्णइ - अजो ! एहि वच्चामो । सो पच्चाह-अवस्सं गंतव्वे न ताव गच्छामि, तेन साहुणा पुणो भण्णति - तुभे भणियं “ अवस्सं गच्छामि" तो किं पुण जासि त्ति । एवं पुच्छिओ भणति - वेला न नाव पच्छद्धं । परलोगगमणवेला न नाव जायति, तो न ताव गच्छामि, मोक्खगमणवेला, वा “अपि” पदार्थ संभावने, किं पुण संभावयति ? अवस्सं परलोगं मोक्खं वा गमिष्यामीत्यर्थः, “वा" विकल्पे । गमणे त्ति गतं ॥ इदानं दिस त्ति । अस्य व्याख्या [भा. ३१४] कतरं दिसं गमिस्ससि, पुव्वं अवरं गतो भणति पुट्ठो । किं वा न होइ पुव्वा, इमा दिसा अवरमागस्स ।। चू. एगो साधू एगेण साधुणा पुच्छितो-अज्जो ! कतरं दिसं भिक्खायरियाए गमिस्ससि । सो एवं पुच्छितो भणति - पुव्वं । सो पुच्छंतगसाहू उग्गाहेऊण य गतो अवरं दिसं । इयरो वि पुव्वदिसिगमणवादी अवरं गओ । “अज्जो ! तुमे भणियं अहं पुव्वं गमिस्सामि, कीस अवरं दिसिमागतो", एवं पुट्ठो भणइ - "पुट्ठो” पुच्छिओ त्ति वृत्तं भवति “किं वा ” पच्छद्धं । अन्नस्स अवरगामस्स इमा पुव्वदिसा किं पुण न भवति ? भवति चेव । दिस त्ति गतं ॥ एगकुले त्ति । अस्य व्याख्या [भा. ३१५] अहमेगकुलंगच्छं वच्चह बहुकुलपवेसणे पुट्ठो । भति कह दोन्नि कुले, एगसरीरेण पविसि ॥ चू. भिक्खणिमित्तुट्ठितेण साहुणा साहू भण्णति - प्रज्जो ! एहि वयामो भिक्खाए । सो भणति - अहं एगकुलं गच्छं, वच्चह तुब्भे । “अहमि" ति आत्मनिर्देशे, “कुलं" इति गिहं, “गच्छं” पविसे, वञ्च्चह त्ति विसर्जनं । गता ते साधवो । सो वि य एवं भणिऊण पच्छा बहकुलाणि पविसति तेहिं साहुहिं भणितो- अज्जो ! तुमे भणियं एगकुले पविसिस्सं । एवं बहुपवेसणे पुट्ठो भणति "कहं" केणप्पगारेण एगसरीरेण दोन्नि कुले पविसिस्सामि, एगं कुलं चेव प्रविशेत्यर्थः । एगकुले त्ति गतं । इदानिं एगदव्व त्ति । अस्य व्याख्या- [ भा. ३१६ ] वच्चह एगं दव्वं, घेच्छं नेग्गहपुच्छितो भणति । गहणं तु लक्खणं पुग्गलाण नन्नेसिं तेणेगं ।। चू. भिक्खाणिमित्तुट्ठितेण साहुसंघाडगेणेगो साहू भण्णति-वयामो भिक्खा । सो भणति - वञ्चह तुब्भे, अहमेगं दव्वं घेच्छं । ते गता । इतरो वि अडंतो ओदणदोच्चंगादी बहुदव्वे Page #105 -------------------------------------------------------------------------- ________________ १०२ निशीथ-छेदसूत्रम् -१गेण्हंतो तेहिं साहुहिं दिट्ठो पुच्छितो इमं भणति गहणं तु-पच्छद्धं । गतिलक्खणो धम्मत्थिकाओ, ठितिलक्खणो अधम्मत्थिकाओ, अवगाहलक्खणो आगासत्थिकाओ, उवओगलक्खणो एगो नन्सिंतिधम्मादियाण एवं गहणलक्खणं न विजतेत्यर्थः । तेणेगं तितम्हाअहमेगंदव्वं गेण्हामि त्ति वुत्तं भवति । सव्वेसेतेसुपयलातिसुभणंतस्सेव मासलहुं पायच्छित्तं । एतेसुचेवय पयलादिसु अभिनिवेसेण एक्केक्कस्स पदातो पसंगपायच्छित्तिं दट्ठव्वं जाव पारंचियं ।। एत्थ सुहुमबायरमुसावातलक्खणं भण्णति[भा. ३१७] अनिकाचिते लहसओ, निकाइए बायरो य वत्थादी। ववहार दिसा खेत्ते, कोहाति सेवती जं च ।। चू.अनिकातिते लहुसओ मुसावातोभवति, निकातितेबायरो मुसावातो भवति । वत्थाइ त्तिअपिकाय-निकायणाणं भेदो दरिसिजति, जहा केणति साहुणा कस्सति साहुस्स कंदप्पा वत्थं नूमियं, जस्स यतं वत्थं नूमियं सो सामण्णेण पुच्छति–अज्जो ! केण वि वत्थं नूमितं कहयह सव्वे भणति - न वत्ति । एवं वत्थहारिणी अवलवंतस्स अनिकातियं वयणं भवति । जया पुण साहुस्स केण य कहितं जहा अमुगेण साहुणा गहियं, तेन सो पुट्ठो भणति - न व त्ति । एवं निकारणा भवति। __अहवाजेण तं गहितं सोचेव पढमं पुट्ठो "अजो! तुमे मे वत्थं ठवितं" सो भणति न वत्ति एवं “अनिकाइयवयणं । अतोपरंजंपुच्छिजंतोन साहति सा निकयणा भवति।आदिशब्दादेवमेव पात्रादिष्वप्यायोजनीयं । अहवा इमे बादरभेदा ववहारं अन्नहा नेति, दिसावहारंवाकरेति, खेत्ते वा आहव्वं न देति, ममाभव्वं ति काउं । एए ववहारादी कोहादीहिं सेवति जता तया बादरो मुसावातो भवतीत्यर्थः । अहवा एते ववहारादिपदा न विना कोहेणं ति बादरो एव मुसावादो दट्ठव्यो । कोहा ति सेवती जं च त्ति अन्नत्थ वि कोहादी आविट्ठो मुसं भासति, सो सव्वो बादरो मुसावोत दट्ठव्वो इति ॥ “वत्थाइ" ति अस्य व्याख्या[भा. ३१८] कंदप्पा पवत्थं, नूमेउणं न साहती पुट्ठो। - जंवा निग्गह पुट्ठो, भणिज्ज दुटुंतरप्पा वा ॥ चू. पुव्वद्धं गतार्थं । ववहार-दिसा-खेत्तपदाणं सामन्नत्थव्याखया पच्छद्धं । “जं वा" वयणं संबज्जति, “निग्गहो" निश्चयः 'पुट्ठो' पुच्छितो “भणेज्ज" भासेज, “दुटुं" कलुसियं, “अंतरप्पा" चेतो चित्तमिति एगटुं, “वा' विकप्पे । एवं बादरो मुसावातो भवति । निश्चयकालेपि पृष्टो दुष्टांतरात्मा भूत्वा यद्वचनमभिधत्ते स बादरो मुसावादो भवतीत्यर्थः ।। “कोहादी सेवती जंच"त्ति अस्य व्याख्या[भा. ३१९] कोहेण व माणेण व, माया लोभेण सेवियं जंतु । सुहुमं व बादरं वा, सव्वं तं बादरं जाण ।। चू. “सेवितंजंतु' मुसावायवयणं संवज्जति, तंदुविहं-सुहुमंवा बादरंवा।तंकोहादीहिं भसियं सव्वं बादरं भवतीत्यर्थः ।। “अणिकाइए त्ति" जा गाहा तीए गाहाए जे अवराहपदा तेसु पच्छित्तं भण्णति[भा. ३२०] लहुगो लहुगा गुरुगा, अणवट्टप्पो व होइ आएसो। तिण्हं एगतराए, पत्थारपसजणं कुज्जा ॥ Page #106 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३२०] १०३ चू. लहुओत्ति सुहुममुसावाते पच्छित्तं “लहुग' त्ति। बायरमुसावातेपच्छित्तं दिसावहारे चउगुरुगा पायच्छित्तं । साहमितेणेवि चउगुरुगा चेव । अहवा साहमियतेणे अणवठ्ठो । आदेसो नाम सुत्ताएसो, तेन अणवठ्ठप्पो भवति। तं चइमं सुत्तं- “तओ अणवट्टप्पा पन्नत्ता तं जहा- साहमियाणं तेणं करेमाणे, अण्णहम्मियाणं तेणं करेमाणे, हत्थातालं दालं] दलेमाणे। तिण्हं ति तिविहो मुसावातो-जहन्नो मज्झिमो उक्कोसो।जत्थ मासलहुं भवति सजहन्नो मुसावातो, जत्थ पारंचियं स उक्कोसो, सेसो मज्झिमो । एगतराए त्ति जति जहन्न मुसावातं पढमताएभासति, ततो पत्थारपसज्जणंकुज्जा ।अह उक्कोसंपढमता भासति, ततोवा पत्थारपसज्जणं कुज्जा । “प्रस्तारो" विस्तारः “प्रसज्जनं" प्रसंगस्तदेकैकस्मिन्नारोपयेदित्यर्थः । अहवा “तिन्नं'ति दिसा खेत्तं, कोहाती सेसं पूर्ववत् । अहवा तिण्हं मासलहु, चउलहु, चउगुरुगं । एतेसिं एगतरातो पत्थारपसज्जमं कुज्जा । केति पढंति चउण्हं एगतराए त्ति चउण्ह कोहादीणं एगतरेणावि मुसं वयमाणस्स पत्थारदोसो भवतीत्यर्थः । एसा मुसावायदप्पिया पडिसेवणा गता ॥ इयाणिं कप्पिया भण्णति[भा. ३२१] उड्डाहरक्खणट्ठा, संजमहेउं व बोहिके तेणे। खेत्तंमि व पडिनीए, सेहे वा खेप्पलोए वा ।। चू. उड्डाहरक्खणट्ठा मुसावातं भासति । संजमहेउं वा मुसावातंभासति । बोहियतेणेहिं वा गहितो मुसावातं भासति । पडिनीयखेत्ते वा मुसावातो भासियव्यो । सेहनिमित्तं मुसावातो भासिज्जति । सेहस्स वा लोयनिमित्तं मुसावातो भासिज्जति॥ “उड्डाह-संजम-- बोहिय-तेणा" एगगाहाए वकखाणेति[भा. ३२२] भुंजामो कमढगादिसु, मिगादि नवि पासे अहव तुसिणीए। बोहिगहणे दियाती, तेणेसु व एस सत्थो त्ति ॥ चू.जति धिज्जातियादयो पुच्छंति-तुब्भे कहं जह? ताहे वतव्यं, भुंजामो कमढगादिसु "कमढग" नाम करोडगागारं अदंगेण कज्जति । आदि सद्दातो करोडगं चेव घेप्पति । एवं उड्डाहरक्खणट्ठा मुसावातो वत्तव्यो । “संजमहेउं"त्ति । जइ केइ लुद्धगादी पुच्छंति “कतो एत्थ भगवं ! दिट्ठा मिगादी" ? “आदि” सद्दातो सुअराती, ताहे दिढेसु वि वत्तव्वं – “न विपासे" त्ति न दिट्ठत्ति वुत्तं भवति। ___ “अहवा तुसिणीओ अच्छति । भणति वा -- न सुणेमि त्ति । एवं संजमहेउं मुसावातो। "बोहिय-पच्छद्धं । बोहिएसु वा गहितो भणाति “दियादि"त्ति अब्राह्मणोपि ब्राह्मणोऽहमिति ब्रवीति । तेणेसु वा गहितो भण्णति “एस सत्थो" त्ति ते चारे भणति नासह नासह त्ति घेप्पइ त्ति। “खेत्तंमि विपडिनीते" प्रत्यनीकभावते क्षेत्रे इत्यर्थः । तं च खेत्तं[भा. ३२३] भिक्खुगमादि उवासग पुट्ठो दाणस्स नस्थि नासो त्ति। एस समत्तो लोओ, सक्को यऽभिधारते छत्तं ॥ चू.मिच्छुगारत्तपडा, “आदि" सद्दातो परिव्वायगादि ।तेहिंभावियंजखेत्तंतत्थ उवासगा Page #107 -------------------------------------------------------------------------- ________________ १०४ निशीथ-छेदसूत्रम् -१पुच्छंति सढताते परमत्थेण वा "भगवं! जम्हे मिछुगादीआण दानं दलयामो एयस्स फलं किं अत्थिन व त्थि त्ति । सो एवं पुट्ठो भणति-दानस्स नत्थि नासो त्ति, जति वि य तेसिं दाणं दिण्णं अफलं तहा चेव भणाति, मा ते उद्धरुट्ठा घाडेहंतीत्यर्थः । “सेहो" त्ति । सेहो पवजाभिमुहो आगतो पव्वतितो वा । तं च सण्णायगा से पुच्छंति । तत्थ जाणंता वि भणंति- “न जाणामोन वा दिट्टो" त्ति । सेहस्स वा अनहियासस्स लोए कजमाणे बहुए वा अच्छमाणे एवं वत्तव्वं “एस समत्तो लोओ", थोवं अच्छइत्ति, अन्नंच साहुस्स लोए कज्जमाणे तत्रस्थित एव शक्रो देवराजा छत्रमभिधारयते इत्यर्थः॥ गता मुसावायस्स कप्पिया पडिसेवणा । गतो मुसावातो॥ इयाणिं अदिन्नादानं भण्णति- तस्स दुविहा पडिसेवणा-दप्पिया कप्पिया य । तत्थ दप्पिया ताव भण्णति[भा. ३२४] दुविधं च होइ तेण्णं, लोइय-लोउत्तरं समासेणं । दव्वे खेत्ते काले, भावंमिय होति कोहादी॥ ___ चू. दुविहं दुभेदं । च पादपूरणे । होति भवति । तेण्णं चोरियं । कतमं दुभेदं ? उच्यते, लोइय-लोउत्तरं समासेण व्याख्या पूर्ववत् । तत्थ लोइयं चउव्विहंदव्वे पच्छद्धं ॥ एसा चिरंतनगाहा । एयाए चिरंतनगाहाए इमा भद्दबाहुसामिकया चेव वक्खाणगाहा[भा. ३२५] महिसादि छेत्तजाते, जहियं वा जच्चिरं विवच्चां । मच्छरऽभिमाणधण्णे, दगमाया लोभओ सव्वं ॥ चू.दव्वअदिन्नादाणे महिसादि उदाहरणं । खेत्तअदत्तादानस्स "च्छेत्तजाय'त्ति "च्छेत्तं" खेत्तं, “जाय" त्ति विकप्पा । कालअदिन्नादासस्स वक्खाणं 'जहियं वा जच्चिरं विवच्चासं' ति, जंमि काले अवहरति, आवतियं वा कालं विवच्चासितं वत्थं भुंजति तं कालतेण्णं । “भावंमिय होति कोहादी" अस्य व्याख्या "मच्छर" पच्छद्धं । मच्छरे त्ति कोहो, अहिमाणो माणो, तत्थ धण्णोदाहरणं । दगं पानीयं, तं मायाए उदाहरणं । लोभओ सव्वं ति, जमेयं दव्वादि भणियं एयंमि सर्वत्र लोभो भवतीत्यर्थः ।।जंतं लोइयं दव्वतेण्णं तं तिविधं - सच्चित्तं अचित्तं मीसं । जतो भण्णति[भा. ३२६] दुपय-चउप्पयमादी, सच्चित्ताचित्त होति वत्थादी। ____मीसे सचामरादी, वत्यूमादी तु खेत्तम्मि॥ चू. दुपयं माणुस्सं, चउप्पदं महिसाति आदि सद्दातो अपदं, तं च अंबाडगादि । एवं जो अवहरति एयं सच्चित्त दव्वतिण्णं भवति । अचित्तं होइ वत्थादी “आदि" सद्दातो हिरण्णादी। मीसगदव्वतेण्णंसचामरादि अस्सहरणं “आदि" सद्दातो जंवा अन्नं सभंडंदुपदादिअवहरिज्जति तंसव्वं मीसदव्वतेण्णं।च्छेत्तजाए त्ति अस्य व्याख्या -वत्थुमादीओखेत्तंमि “वत्थु"त्विहं-खातं, उसितं, खात-उसितं । खातं भूमिगिह, उसियं पासादादि, खाओलियं हेट्ठा भूमिगिहं उवरिं पासाओ कओ, “आदि" सद्दातो सेउं केउं घेप्पति । एवमादियाण खेत्ताण जो अवहारं करेति, खेत्तंमि तेण्णं भवति ॥ "जहियं वा जच्चिरं विवच्चासं' ति अस्य व्याख्या[भा. ३२७] जाइतवत्था दमुए, काले दाहं न देति पुण्णे वि। एसो उ विवच्चासो, जंच परक्कप्पणो कुणति ॥ Page #108 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३२७] १०५ चू. जाइता पाडिहारिया वत्था गहिया, ते य गहणकाले एवं भासिया “अमुगे काले दाह" ति अमुगकालं वसंतं परिभुंजिऊण गिम्हे पच्चप्पिणिस्सामि, “नदेति पुण्णे'' वित्ति, पुण्णे वि अवहिं काउं न देति ताणि वस्त्रणीत्यर्थः । एसो उ विवच्चासो य त्ति जो भणियो, तु सद्दो अवधारणे, “विवच्चासो" त्ति, न जहा भासितं करेति त्ति वृत्तं भवति । एवं अवहिकालाओ जावतियं कालं उवरिं अदत्तं जतितं कालओअदत्तादानं भवति । जंवत्ति वत्थादिवतिरित्तस्स अनिदिट्ठसरूवस्स गहणं । “पर" आत्मव्यतिरिक्तः, नस्वकीयं, परकीयमित्यर्थः। तंपुव्वाभिहिएण कालविवच्चासेण “अप्पणो कुणति" आत्मीकरोतीत्यर्थः । अहवा “जं च परक्कप्पणो कुणति"त्ति सामण्णेण दव्वादिआण वक्खाणं “जं च"त्ति दव्वखेत्तकाला संवजंति, तेसिंपरसंतगाण जंअप्पीकरणं तं तेण्णं भवती ति वुत्तं भवति । काले त्ति गयं ।। मच्छरे त्ति अस्य व्याख्या[भा. ३२८] कोहा गोणादीणं, अवहारं कुणति बद्धवेरो तु। माणे कस्स बहुस्सति, परधण्ण सवत्थुपक्खेवो ।। चू. पुव्वद्धं “कोहो' । कोवेण जं गोणादीणं अवहारं करेति, “आदि' सद्दाओ महिषाश्वादीनां, वद्धवैरोऽनुबद्धवैरत्वात्, “तु" शब्दो कोहतेण्णावधारणे । अहवा सीसो पुच्छति-“भगवं! कहं क्रोधात्स्तैन्यं भवति" ? आचार्याह-गोणादीणं अवहरणं करेति बद्धवैरो, “तु" निर्णयः । एवं कोहातो भावतेण्णं भवति । “अहिमाणघण्णे" त्ति अस्य व्याख्या – “माणे" पच्छद्धं । जहा मुसावाए तहेहावि । नवरं-परघण्णं हरिऊण, सवत्थपक्खेवो त्ति "स" इति स्वात्मीये, “वत्थु" रिति घण्णरासी, “पक्खेवो" पुनः छुभण भवति । “माहं जिच्चिस्सामी" ति पराययंधण्णं अवहरिऊण सवत्थुते पक्खित्ता भणति “पुव्वं मए भणितं मम बहु-सतीहत्थो इदानिं पच्चक्खं । एवं माणतो भावतेण्णं भवति । "दगमायं" ति अस्य व्याख्या[भा. ३२९] वारगसारणि अण्णावएस पाएण निक्कभेत्तूणं । लोहेण वणिगमादी सव्वेसु निवत्तती लोहो॥ चू. “वारग" पुव्वद्धं । बहवे करिसगा वारगेण सारिणीए खेत्तादी पन्जेतिवारगोपरिवाडी, सारणी निक्का । तत्थेगो करिसगो अण्णस्स वारए अण्णावदेसा पादेम निकं भेत्तुण अन्नावदेसो अदंसियभागो हितो चेव “माहं निउडमाणो दिस्सिस्सामि"त्ति पाएण निकं भेत्तूण फोडेऊण अप्पणो खेत्ते पाणियं छुभत । एवं भावओ मायातेण्णं भवति । ___“लोभतो सव्वं" ति अस्य व्याख्या। “लोभेण" पच्छद्धं । लोभेण तेण्णं, वणियमादि त्ति जं वाणियगा परस्स चक्टुं वंचेऊण मप्पकं करेंति, कूडतुलकूडमाणेहिं वा अवहरंति तं सव्वं लोभतो तेण्णं । अहवा सव्वेसु कोहातिसु, निवडति लोभो त्ति, सव्वेसु कोहातिसु लोभोऽतर्भूत एवेत्यर्थः ।। एवं भावतो लोभतेण्णं भवति।लोइयं तेण्णं गतं । इयाणिं लोउत्तरियं तेणंभण्णति[भा. ३३०] सुहुमंच बादरं वा, दुविधं लोउत्तरं समासेणं। ___ तण-डगल-च्छार-मल्लग-लेवित्तिरिए य अविदिन्ने ॥ चू. सुहुमं स्वल्पं, बादरं नाप बहुगं । पायच्छित्त-विहाणगे वा सुहुमबादरविकप्पो भवति Page #109 -------------------------------------------------------------------------- ________________ १०६ निशीथ-छेदसूत्रम् -१जत्थ पणगं तं सुहुमं, सेसं बादरं । “च' शब्दो भेदसमुच्चये । दुविहं दुभेदं, “लोगो' जणवओ, तस्स “उत्तरं" पहाणं, तम्मि द्विता जे ताण तेण्णं लोउत्तरं तेण्णं भवति । तं समासेण संखेवेण विहं ति वृत्तं भवति । तस्सिमे भेदा-तणाणि कसादीणि, डगलगा उवलमादी, अगणि परिणामियमिंघणंच्छारो भण्णति, मल्लगं सरावं, लेवो भायणरंगणो, इत्तिरिये यत्ति पंथं वच्चंतो जत्थ विस्समिउ कामो तत्थोग्गरं नाणुण्णवेइ, “च" सद्दाओ कुडमुहादयो घेप्पंति, अविदिन्ने त्ति वयणं सव्वेसु तणादिसु सवज्जति ।। किंचान्यत :[भा. ३३१] अविदिन्न पाडिहारिय, सागारिय पढमगहणखेत्ते य । साधंमि य अन्नधंमे, कुल-गण-संघे यतिविधं त॥ चू. अविदिन्नमिति गुरूहिं पाडिहारियं न पच्चप्पिणति, सागारियसंतियं अदिन्नं भुंजति, पढमसमोसरणे वा उवहिं गेण्हति, परखेत्ते वा उवहिं गेण्हति, साहमियाण वा किंचि अवहरति, अन्नधण्मियाण वा अवहरति, कुलस्स वा अवहरति, एवं गणस्स वा, संघस्स वा । च सद्दो समुच्चये । तिविहं सच्चित्तादि दव्वं भण्णति ।। एतेसिं तणाइयाण सामण्णतो ताव पच्छित्तं भणामि[भा. ३३२] तण-डगलग-छार-मल्लग, पणगं लेवित्तिरीसु लहुगो तु । दव्वादविदिण्णे पुण, जिणेहिं उवधी निष्फण्णं ।। चू. तणेसु डगलगेसु छरेसु मल्लगे य अदिन्ने गहिये पणं पच्छित्तं भवति । लेवे अदिन्ने गहितेयत्तिरिएय रुक्खहेट्ठादिसुअणणुण्णिएसुलहुओउ मासोभवति। “तु" शब्दात्कुडमुहादिसु यादव्वादविदिन्नेपुणत्ति-- “दव्वे" पतिविसिट्टे, “अदत्ते" गृहीते, “पुण" विसेसणेपुव्वाभिहियपच्छित्ताओ, जिणा तित्थगरा, तेहिं उवकरणणिप्फण्णं भणियं । जहन्नोवहिम्मि पणगं, मज्झिमे मासो, उक्कोसेण चउमासो, एवं उवकरणणिप्फण्णं ॥ अविदिन्ने त्ति अस्य व्याख्या[भा. ३३३] लढेन निवेदेती, परि जति वा निवेदितमदिन्न । तत्थोवहिनिप्फण्णं-अणवठ्ठप्पो व आदेसा॥ चू. कोइ साहू भिक्खादि विणिग्गतो उवकरणादिजातं “लभुन निवेदेति' त्ति “लटुं" लभित्ता, "न" इति पडिसेहे, “निवेदन' माख्यानं, तमायरियउवज्झायाणं न करेतीत्यर्थः । अहवापरि जति वाअनिवेदितंचेव परि जति।अहवा निवेदितंअदिन्नं जति। एवंअदत्तादानं भवति । एत्थोवहिनिप्फण्णं दट्ठव्वं । सुत्तादेसेण वा अणवट्ठो भवति ॥ “पडिहारिय"त्ति अस्य व्याख्या[भा. ३३४] पडिहारियं अदेंते, गिहीण उवधीकतंतु पच्छित्त। सागारि संतियं वा, जं भुंजति असमणुण्णातं ।। चू. गिहिसंतियं उवकरणं पडिहरणीयं पाडिहारितं, अदेंते अणप्पिणंते, तेसिं गिहीण, उवहीकयं तु उवहीणिप्फण्णं, पच्छित्तं भवतीत्यर्थः। “सागारिए"त्ति अस्य व्याख्या । पच्छद्धं । सागारिओ सेजायरो, तस्स संतियं स्वकीयं, वा विकल्पे, जमिति उवकरणं, भुंजति परिभोगं करेति, असमणुण्णाय तस्स अदेंतस्सेत्यर्थः । एत्थं पि तदेव उवहिनिप्फण्णं ॥ “पढमगहणे"त्ति अस्य व्याख्या Page #110 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३३५] [भा. ३३५ ] गुरुगा उ समीसरणे, परिक्खित्तेऽचित्तउवधिनिष्फण्णं । सचित्ते चउगुरुगा, मीसे संजोग पच्छित्तं ॥ चू. पढमसमोसरणं वरिसाकालो भण्णति । तत्थ य भगवया नाणुण्णागं उवहिग्रहणं । तम्मि अणणुण्णाते गहणं करेंतस्स अदत्तं भवति । एत्थ चउगुरुगा पायच्छित्तं भवति “खेत्ते’” त्ति अस्य व्याख्या - तिन्नि पदा परा अन्नगच्छिल्लगा तेसिं जं खेत्तं तं परखेत्तं, तम्मिय परखेत्ते जति अचित्तं दव्वं गेण्हति तत्थ से उवहिनिप्फण्णं पायच्छित्तं भवति । सचित्ते चउगुरुग ति अह परखेत्ते सचित्तं गेण्हति तत्थ से चउगुरुगं पच्छित्तं भवति । मीसे त्ति मीसो सोवहितो सीसो वा तं च से संजोगपच्छित्तं भवति । तत्थ जं अचित्तं तत्थोवहिनिप्फण्णं, जंच सचित्तं तत्थ चउगुरुयं, एयं संजोगपच्छित्तं भणति ।। " साहम्मिय'त्ति अस्य व्याख्या [भा. ३२६] - साधंमिया य तिविधा, तेसिं तेण्णं तु चित्तमचित्तं । खुड्डादी सच्चित्ते, गुरुग उवधिनिष्फण्णमचित्ते ।। १०७ चू. समाणधम्मिया साहम्मिया स्वप्रवचनं प्रतिपन्नेत्यर्थः, च शब्दो पादपूरणे, ते तिविहा लिंगसाहम्मिपवयणसाहम्मि चउभंगो, आदिल्ला तिन्निभंगा तिविह साहम्मिय त्ति वृत्तं भवति, चउत्थोभंगो असाहम्मिओ त्ति पडिसिद्धो । अहवा तिविहा साहम्मी - साहू, पासत्यादि, सावगा | अहवा समणा समणी सावगाय । तेसिं ति साहम्मिया संवज्झति । तण्ण अवहारो। तु शब्दो यच्छब्दे तच्छब्दे च द्रष्टव्यः । चित्तं सचेयमं । अचित्तं अचेयणं । तेसिं तेण्णं जं तं चित्तमचित्तेत्यर्थः किं पुण सचित्तं ? भण्णति- खुड्डादी सच्चित्ते, “खुड्डो” सिसू बालो त्ति वृत्तं भवति, “आदि” सातो अखुड्डो वि, तंमि य सचित्ते अपहृते गुरुगा पच्छित्तं भवति, अचित्ते पुण उवहिनिष्फण्णं भवति ।। इदानिं “ कुल - गण - संघा" जुगवं भण्णंति [भा. ३३७] एतेच्चिय पच्छित्ता, कुलंमि दोहि गुरुया मुणेयब्वा । तवगुरुया तु गणंमी, कालगुरू होंति संघमि ॥ चू. एतेच्चिय जे साहम्मिय तेण्णे पच्छित्ता भणिता ते च्चिय पच्छित्ता कुलतेण्णे वि दट्ठव्वा । नवरदोहि गुरू मुमेयव्वा । दोहिं ति कालतवेहिं कुलपच्छित्ता गुरुगा कायव्वा इत्यर्थः । ते च्चिय पायच्छित्ता गणतेण्णे तवगुरुगा दट्ठव्वा काललहु । संघतेण्णे दट्ठव्वा तवलहुगा । इदानिं गिहिसाहम्मिसु पच्छित्तं भण्णति[भा. ३३८] एते चेव गिहीणं, तवकालविसेसवज्जिया होंति । डगलादिखेत्तवज्जं, पुव्वुत्तं तं पिय गिहीसु ॥ चू. एते च्चिय पच्छित्ता जे कुलादिसु दत्ता, ते च्चिय गिहिसाहम्मीण । नवरं तवकालविसेसिता तवकाल एस विसेसो तवकालविसेसो, तेन तवकाल विसेसेण वज्जिया होंति, तवकालेहिं न विसेसिज्ज्रंति त्ति वृत्तं भवति। अहवा “एते चेव” पुव्वद्धं पयं “ अन्नहम्मिएसु” वक्खाणिज्जति - एते चिय पच्छित्ता जे साहम्मिए भणिता ते चेवण्णधम्मिएसु य गिहत्थेसु । नवरं तवकालविसेसिया होंति । इमं खेत्तदारे आभव्वविचारे भण्णति " डगलादि" पच्छद्धं । " डगला " पसिद्धा, “आदि" सद्दातो तणच्छारमल्लगपीढफलगसंधारगा य घेप्पंति, खेत्तवज्जं ति परगच्छिल्लयाण खेत्तं तम्मि वज्रं खेत्तवजं, एत्थ अगारो लुत्तो दट्टव्वो, सो जया आविर्भूतो भवति तदा एवं भवति “डगलगादि" Page #111 -------------------------------------------------------------------------- ________________ १०८ निशीथ छेदसूत्रम् - १ “खेत्ते अवजं" परखेत्ते डगलगादि गेण्हंतो वि अपच्छत्ति त्ति वृत्तं भवति । चोदगाह - " ननु पुव्युत्त “तणडगलछारमल्लय” पणगंपुव्वं पणगपच्छित्तं दाऊण इदानिं अपच्छित्तीमणसि ? । आयरियाह- सच्चं 'पुव्युत्तं तं पिय गिहीसु" तंपच्छित्तं जो गिहीसाहम्मिताओ अदत्तं गेण्हइ, तस्स तं भवइ, च सद्दो पादपूरणे । अहवा - आयरिएणाभिहियं-ज् - जहा परक्खेत्ते तणडगलाती गेण्हंतो वि अपच्छित्ती । सीसो भणति – “डगलादिखेत्तवज्जं पुव्वुत्तं" डगलगादओ व परखेत्ते वज्जियव्वा, एवं पुव्वं वक्खायं । आयरिओ भणति - सच्चं, तंपि य गिहीसु, तं पुण गिहीसु त्ति वृत्तं भवति, न खेत्तिएसु । “तिविह’” दारं अस्य व्याख्या [भा. ३३९] सच्चित्तादी तिविधं, अहवा उक्कोस मज्झिम जहन्नं । आहारोवधिसेज्जा, तिविहं वेदं दुपक्खे वि ॥ चू. " सच्चित्तं" सेहो सेही वा, "आदि" सद्दातो अचित्तं मीसं च, एवं तिविहं अवहरति । अहवा तिविधं ‘“उक्कोसं’” वासकप्पादि, “मज्झिमं" चोलपट्टादि, “जहन्नं मुहपोत्तियादि । अवहरति । दुपक्खे वि “दुपक्खो" साधुपक्खो, साहुणीपक्खो य ॥ एवं जं भणियं तेण्णं एयं सव्वं पि दुहा सुहुमबादरभेदेण भिण्णं दट्ठव्वं । इमेण पुण विहिणा सुहुमंपि बादरं दट्ठव्वं । कहं ?, भण्णति[भा. ३४०] कोण व माणेण व, माया लोभेण सेवियं जं तु । सुहुमं व बादरं वा, सव्वं तं बादरं होति ।। चू. क्रोधेनासेवनं क्रोधेनापहृतमित्यर्थः, एवं माणसेवितं, माया सेवितं, लोभसेवितं यदिति द्रव्यजातं संबज्झति । तं पुण कोहा दीहिं सुहुमं वा बायरं वा सेवितं जति वि हु सुहुमं तहावि तं सव्वं बायरं होति ॥ कोहातीहिं जं सेवितं तस्स पच्छित्तं भण्णति [ भा. ३४१] पंचादी लहु लहुया, गुरु अणवट्ठो व होति आएसा । चउण्हं एगतराए, पत्थारपसज्जणं कुज्जा ।। चू. पंचादि ति आद्ये पंच, इदमुक्तं भवति, जहन्नेण पनगं भवति त्ति वुत्तं भवति । लहु त्ति मज्झिमे मासलहुं भवति । लहुगा इति उक्कोसे चउलहुगा भवंति । गुरुग त्ति सच्चित्ते चउगुरुगा भवंति । अहवा जहन्नमज्झिमउक्कोसे सच्चित्ते चउगुरुगा भवंति । अहवा जहन्नमज्झिमुक्कोसे सच्चित्ते वा एतेसु सव्वेसु अणवट्ठप्पो व होति, आदेसा न उवट्ठाविज्जति त्ति “अणवट्टो” “होति” भवति, “आदेशा” सूत्रादेशादित्यर्थः । तं पुण इमं सुत्तं, "तओ अणवट्टप्पा पण्णत्ता, तं जहा- साहम्मियाणं तेण्णं करेमाणे हत्थादाल दलेमाणे, मेहुणं सेवमाणे" । किं चान्यत्, “चउण्हं” पच्छद्धं । “चउण्हं” पत्थारपसज्जणं कुजा, के ? राजादय, तम्हा न कोहादीहि अन्नहा वा तेणियं कुज्जा इति । अदत्तादामे दप्पिया पडिसेवणा गता । इदानिं कप्पिया पडिसेवमा भण्णति [भा. ३४२ ] असिवे ओमोदरिए, रायदुट्टे भए व गेलण्णे । दव्वासति वोच्छेदे, असंविग्गे वा वि आगाढे ॥ चू. असिवं मारिअभिद्रुतं, “ओमोदरिता” दुब्भिक्खं, “रायदुट्ठे त्ति” राया दुट्ठो रायदुट्ठे, Page #112 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३४२ ] १०९ सत्तभेदो भयं भणति, सो पुण सत्तेभेदो बोहिग- तेणातिसु संभवति, गिलायतीति गिलाणो, दवयतीति दव्वं तस्स असतीते दव्वासई, “वोच्छेदो” व्यवच्छेदो नाशेत्यर्थः, स च सूत्रार्थयोः संवेगमावण्णो संविग्गो न संविग्गो असंविग्गो तम्मि असंविग्गे वा वि तेणियं कुज्जा । एवमादिसु आगाढेसु पओयणेसु बितियपदेण तेणियं कुज्जा ।। ३४२ ।। असिवे त्ति अस्य व्याख्या[भा. ३४३] असिवगहिता तणादी, अलभंता असंथरे सयं गेहे । एमेव चतु अदिन्ने, पडिहारिय- पढमखेत्ते य ॥ चू. असिवं मारी भण्णति, तीए गहिता असिवे गहिता, ते असिवगहिता होतूण तणाईणि जाइयाणि अलभंता, ‘“आदि " सद्दातो डगलग - छार - मल्लगादी घेप्पंति । एरिसे कारणे अदिन्नाणि वि गेण्हंति तहा वि सुद्धा भवंति । असंथरे त्ति असिवग्गहिते विसए असंथरमाणा असणादी सयं पिगेण्हेज्जा अदत्तेत्यर्थः । अहवा "असंथरं" दुब्भिक्खं, तत्थ अलहंता भत्तपाणं सयं पि गेहेज्जा । एवं अदिन्ने त्ति दारं असिवे अववदितं । "एमेव चउअदिन्ने "त्ति । एवं जहा असिवे अदिन्नं अववतितं तहा “चउ" त्ति पाडिहारियं, सद्दातो -सागारियसंतियं, पढमगहणे, खेत्ते य । एते चउरो असिवग्गहिता होऊण अदिन्ने वि गेहेज्जा | अहवा चउरो दव्वं खेत्तं कालो भावो य एते वा असिवग्गहिता होऊण अदत्ते गेण्हेज्जा । अहवा चउरो जहन्नमज्झिमउक्कोसोवही सेहो य । अहवा चउरो साहम्मियसंतियं, सिद्धउत्तसंतियं, सावगसंतियं, अण्णतित्थीण य । एयाणि वा असिवग्गहिता होऊण अदत्ताणि गेण्हेज्जा | अहवा चउरो असणं पाणं खातिमं सातिमं । एयाणि वा अदिन्नाणि गेण्हेज्जा । एयं सामण्णं पडिहारियस्स । इस पत्तेयं विभासा भण्णति - [भा. ३४४] असिवगहित त्ति काउं, न देंति दुक्खं ट्ठिता निच्छोढुं । अवि य ममत्तं, झिच्चति छेयगहितोवभुत्तेसुं । चू. पुव्वं सिवे वट्टमाणेहि तणाति उवकरणं च पाडिहारियं गहितं तम्मिय काले अपुण्णे अंतरा असिवं जायं । तेन य असिवेण ते साहवो गहिता । अतो असिवग्गहिय त्ति काउंन देंति तं पाडिहारियं गहितं, मा एते वि गिहत्था असिवेण धेप्पेज्जा इति । ते वि य गिहत्था तेसु पाडिहारिएसु तणफलगेसु कालपरिच्छिन्नासु वसेज्जा । सुदुक्खं ट्ठिया य निच्छुढे त्ति न निच्छुभंति, अवि य तेसिं गिहत्थाणं तेसु तणादिसु पाडिहारिएसु ममत्तं छिज्जति, ममेदं ममेयमिति जो य ममीकारस्तं समत्तं, तेसु तणादिसु छिज्जति फिट्ट त्ति वृत्तं भवति । कम्हा ममत्तं छिज्जति ? भण्णतिछेदगगहितोवमुक्तत्वात्, असिवं च्छेदगं भण्णति, तेणगहिता छेदगगहिता तेहिं जाणि उवभुत्ताणि तणफलगादीणि तेसु ताण गिहत्थाण ममत्तं छिज्जति । स्वल्पश्चादत्तादानदोषेत्यर्थः । अहवा एसा गाहा एवं वक्खाणिज्जति साहू असिवग्रहिता इति कृत्वा ते गिहत्था तेसिं साहूण तणफलगसेज्जाती न देति । अतो असिवकारणत्वात् अदत्ता वि घेप्पंति । तेसु अदत्तेसु गहितेसु ठितेसु वा दुक्खं ट्ठिता य निच्छुहण तिन निच्छुडति । तेसु चैव अदत्तगहितेसु "अवि य" पच्छद्धं पूर्ववत् ॥ "असंथरे त्ति अस्य व्याख्या Page #113 -------------------------------------------------------------------------- ________________ ११० निशीथ-छेदसूत्रम् -१ [भा. ३४५] साधम्मियत्थलीसुं, जाय अदत्ते भणावण गिहीसुं। असती पगासगहणं, बलवतिदुढेसुच्छण्णं पि ॥ चू.असिवगहिते विसति असिवगहिया वा साहू असंथरंता असिवगाहिता विसउत्तिण्णा वा दुल्लहभत्ते देसे पत्ता असंथरंता “साहम्मिय" त्ति समाणधम्मा साहम्मिया, “थली'' देवद्रोणी, “जाय'त्तिजाचयंति- आरहंत-पासत्थ-परिग्रहीय देवद्रोणीसुपुव्वंयाचयंतीत्यर्थः । “अदेंते" त्ति जता ते पासत्था नेच्छंति दाउंतदा गिहत्थेहिं “मणाविजंति' सव्वसामण्णाए देवद्रोणीए किं न देह ? “असति"ति तह वि अदेंताण, “पहगासगहणं' पगासं प्रकटं स्वयमेव ग्रहणं क्रियते अहतेपासत्था बलवगा राजकुलपुरचातुर्विधाश्रिताइत्यर्थः, दुढेसुत्तिस्वयमेव वादुष्टा आसुकारिणः, तदा तासु चेव साहम्मियथलीसुछन्नमप्रकाशं गृह्यतेत्यर्थः ॥ [भा. ३४६] साहम्मियस्थलासति, सिद्धगए सावगऽन्नतित्थीसु । उक्कोस-मज्झिम-जहन्नगंमि जं अप्पदोसं तु ॥ चू. अह साहम्मियत्थलीण असती अभावो होज्जा, ताहे गिहत्थेसु घेत्तव्वं । तेसु वि पुव्वं सिद्धपुत्तेसुसभार्यको अभार्यको वा । सो नियमा सुक्कंबरधरो खुरमुंडोससिही असिही वा नियमा अडंडगो अपत्तगोय सिद्धपुत्तो भवति । सिद्धपुत्तासती सावगेसुत्ति, सावगा ते गिहीयाणुव्वता अगिहीयाणुव्वता वा, पच्छा तेसु विघेप्पति । असति सावगाणं अन्नतित्थीसुत्ति अन्नतित्थिया रत्तपडादी, ताण थलीसुघेप्पइ । सव्वत्थ पुण गेण्हंतो पुव्वं जहन्नं गिण्हइ, पच्छा मज्झिमं, पच्छा उक्कोसं । अहवा - उक्कोसे मज्झिमे जहन्ने वा जत्थेव अप्पतरो दोसो तं चेव गेहाति। [भा. ३४७] एमेव गिहत्थेसु वि, भद्दमादीसु पढमतो गिण्हे। अभियोगासति ताले, ओसोवण अंतधाणादी ।। चू. एमेव त्ति जहा सिद्ध पुत्त सावगेसु अविदिण्णं गहियं एमेव मिच्छादिट्ठिगिहत्थेसु वि भद्दगमादीसु पढमतो गेण्हंति । अन्नतित्थिय-समीवातो पुव्वं अहाभद्दगेसु अदिन्नं घेत्तव्यं, पच्छा अन्नतित्थिएसुवि। एतेसुपुण सव्वेसुपगासं पच्छण्णंवा गेण्हतस्सइमा जयणा-अभियोग त्ति अभियोगो वसीकरणं, तं पुण विजाचुण्णमंतादीहिं, तेन वसीकरेत्तुं गेण्हंति । असति त्ति वसीकरणस्स, ताहे तालुग्घाडणीए विजाए-तालगाणिविहाडेउण, ऊसोवणिविजाए यओसोवेउं गेण्हंति । जेणं जेणंजणविजादिणा अद्दिस्सो भवति तं अंतद्धामं भण्णति । “आदि" सद्दातो अणपायं जाणिऊण पगासं तेण्णमवि कज्जति । असिवे'त्ति दारं गयं ।। [भा. ३४८] एमेव य ओमंमि वि रायदुट्टे भए व गेलण्णे। अगतोसहादिदव्वं कल्लाणग-हंसतेल्लादी॥ चू. जहा असिवबारे अदिन्नपाडिहारियातिदारा भणिया, एवं ओम-रायट्ठभयगेलण्णदारेसु वि अदिन्नपाडिहारिगादिदारा जहासंभवं उवउज्ज वक्तव्या । दव्वासति त्ति दारं अस्य व्याख्या “भगदो" पच्छद्धं । कस्सति गिलाणस्स जेण दव्वेण तं गेलन्नं पउणति तस्स दव्वस्स “असती' अभावेत्यर्थः, तंपुण अगतोसहादिदव्वं “अगतं" नकुलाद्यादि, “औषधं" एलाद्यचूर्णगादि, कल्लाणगंवा धृतं, “हंसतेल्लं" हंसो पक्खी भण्णति, सो फाडेऊण मुत्तपुरीसाणि नीहरिजंति, ताहे सो हंसो दव्वाण भरिजति, ताहे पुणरवि सो सीविज्जति, तेन तदावत्थेण तेल्लं Page #114 -------------------------------------------------------------------------- ________________ पीठिका | भा. ३४८ ] पञ्चति, तं हंसतेल्लं भण्णति । “आदि” सद्दातो सतपाग-सहस्सपागा य तेल्ला घेप्पंति । एव्वादियाण दव्वाण अभिओग्गादी पूर्वक्रमेण ग्रहणं कर्तव्यमिति ॥ "वोच्छेये" त्ति अस्य व्याख्या[ भा. ३४९ ] पत्तं वा उच्छेदे, गिहिखुडुगमादिगं तु बुग्गाहे । निर्द्धम खुड्डमखुड्डगं वा जततु त्ति एमेव ॥ चू. पत्तं नाम सुत्तत्थदुभयस्स ग्रहणधारणाशक्तेत्यर्थः । उच्छेए त्ति उच्छेओ, सुत्तत्थाणं ववच्छेदो त्ति वृत्तं भवति। गिहासमे ट्ठिता गिहत्था । खुड्डगो सिस् बालो त्ति वृत्तं भवति “आदि’” सद्दातो अबालो वि । अहवा साहम्मियण्णधम्मियाण वा । "तु” सद्दो कारणवधारणे । विवरीयं गाहते दुग्गाहते - मा गिहवासे रम इत्ति वृत्तं भवति । सिसुमितरं वा सूत्रार्थोभयच्छेदे योग्यमिच्छमानमपहरतीत्यर्थः । वोच्छेय त्ति गयं । 999 "असंविग्गे "त्ति दारं, अस्य व्याख्या- "निद्धंम" पच्छद्धं । निग्गतधम्मा पासत्था इति, तेसि संतियं खुड्डुयं अखुड्डयं, एमेव जहा गिहत्थखुड्डगं तहा वुग्गाहे । केनावलंबणेण वुग्गाहे ति भण्णति “जयउ” नि संजमजोगेसु जयओ, घडउ उज्जमउ त्ति वृत्तं भवति । तेसिं पासत्थाणमुपरितो जहा विप्परिणमति तहा कुर्यादित्यर्थः, अवहरति वा ॥ " चोदगाह - जुत्तं सुत्तत्थोभयवोच्छेदे गिहसाहम्मियतरखुड्डुगादि अवहरणं, जं पुण निद्धंम खुड्डगेतरं वा तत्थ ननु फुडं तेण्णं भवति ? आचार्याह [ भा. ३५०] सुतमणुन्नातं अणणुन्नातगहणे विसुद्धो तु । किं तेणं असंजमपंके खुत्तं तु कडुंते । तेसु त्ति पासत्थेसु, तमिति खुड्डगो सेहो वा संवज्जति, अणुण्णायं दत्तं गेण्हंति । पुव्वं पासत्थाणुणायं खुड्डगमितरं वा गेण्हंतीत्यर्थः । जति वि तेहिं पासत्थेहिं अणणुण्णायमदतेत्यर्थः, ग्रहणमुपादनां, विविहं सुद्धो विसुद्धो, सर्वप्रकारेणेत्यर्थः । तु सद्दो पूरणे। अहवा चोदकाह “तेसु तमणुण्णायग्गहणं जुत्तं, अणणुण्णायग्गहणे विसुद्धो उ कहं ? आचार्याह - अदत्ते किं तेण्णं पच्छद्धं, "क" कारो खेवे दट्ठव्वो, “जहा को राया जो न रक्खति”, “तेण्णं” अवहारो, असंजमो अणुवरती, “पंको" दव्वभावतो - दगव्वओ चलणी, भावओ असंजम एव, अतो भण्णति, असंजम एव पंको, तंमि खुत्तं तु खुत्तो निसण्णो, तु सद्दो तस्मादर्थे द्रष्टव्यः, कढणं आगरिसणं उद्धरणमित्यर्थः । तस्मात् असंजमपंकादागसंतस्स किं णं भवतीत्यर्थः ॥ अपि च [भा. ३५१] सुहसीलतेणगहिते, भवपल्लिं तेन जगडितमणाहे । जो कुणति कूवियत्तं, सो वण्णं कुणति तित्थस्स ।। चू. "सुं" अनावाहं, "सीलं" रुची, "तेणगो" अवहारी, “गहितः " आत्मीकृतो । “भवः” संसारः, बहुप्राण्युपमर्दो यत्र सा “पल्ली”। “तेन” तन्मुखः, “जगडितो" प्रेरितो लोगे पुण भण्णति "उवट्टितो”, अन्नाहो असरणेत्यर्थः । सुहे सीलं सुहसीलं सुहसील एव तेण्णो सुहसीतेण्णो, तेन गहितो सुहसीलतेणगहितो । भव एव पल्ली, भवपल्लिं तेन जगडियमणाहे निजमाणे जीवे जो कुणति कूवियत्तं “ज” इति अनिदिट्टो, "कुणति" करे, “कूविया" कुढिया भण्णंति । जो एवं करेति सो वण्णं करेति "सो" इति स निर्देशे, प्रभावना “वण्णो" भण्णति, तं करेति “तित्थस्स” तित्थं चाउवण्णो समणसंघो, दुवालसंगं वा गणिपिडगं ॥ Page #115 -------------------------------------------------------------------------- ________________ ११२ निशीथ-छेदसूत्रम् -१अदिन्नादानस्स कप्पिया पडिसेवणागता । गतं अदिन्नादाणं ।। इदानि मेहुणं भण्णति-तस्सदुविहा पडिसेवणा-दप्पिया कप्पियाय।तत्थ दप्पियंताव भणामि[भा. ३५२] मेहुण्णं पि यतिविधं दिव्वं माणुस्सयं तिरिच्छं च । दव्वे खेत्ते काले भावंमि य होति कोहादी॥ चू. मेहुणं जुम्मं, तस्स भावो मेहुण्णं, “मिहुं' वा रहस्सं, तम्मि उप्पन्नं मेहुणं, अवि सद्दो एवकारार्थे च सद्दो पायपूरणे, मेहुण्णमविच त्रिविधेत्यर्थः । तिविह तति तिविधभेदं भण्णति, “तिन्नि" त्ति संख्या तिन्नि भेदा तिविहं । के ते तिन्नि भेया? भण्णति-दिव्वं माणुस्सं तेरिच्छं च । एक्कक्कं पुण चउभेदं “दव्वे" पच्छद्धं । च सद्दो मसुच्चये । होति भवति । “आदि' सद्दातो माणमायालोभा घेप्पंति ॥ दव्वे त्ति अस्य व्याख्या[भा. ३५३] रूवे रूवसहगते, दव्वे खेत्ते य जम्मि खेत्तंमि। दुविधं छिन्नमछिन्नं, जहियं वा जच्चिरं कालं ।। चू. अनाभरणा इत्थी रूवं भण्णति । रूवसहियं पुण तदेवाभरणसहियं । अहवा अचेयणं इत्थीसरीरं रूवं भण्णति, तदेव सच्चेयणं रूवसहगतं भण्णति । दव्वे त्ति दव्वमेहुणे एतं वक्खाणं भण्णति । खेत्ते यत्तिदारंगहितं। जंमि खेत्तंमिव्याख्या-जंमि खेत्तंमि मेहुणं सेविज्जति वण्णिज्जति वा तं खेत्तमेहुणं । कालेतिअस्य व्याख्या। “दुविधं" पच्छद्धं । कालओजंमेहुणं तंदुविहं-छिण्णं अछिण्णं च । छिण्णं दिवसवेलाहिं वाराहिं वा, अच्छिण्णं अपरिमित्तं । जंमि वा काले मेहुणं सेविजति, जावतितं वा कालं मेहुणं सेविजति, जहियं वा वणणिज्जति तं कालमेहुणं भण्णति॥ रूवे रूवसहगए त्ति अस्य व्याख्या[भा. ३५४] जीवरहिओ उ देहो, पडिमाओ भूसणेहिं वा विजुत्ते। ___ रूवमिह सहगतं पुण, जीवजुयं भूसणेहिं वा॥ चू. भावम्मि य होइ कोहाइ त्ति अस्य व्याख्या[भा. ३५५] कोहादी मच्छरता, अभिमान पदोसऽकिच्च पडिणीए। तच्चणिगि अमणुस्से, रूयघण उवसग्ग कप्पट्ठी॥ चू. कोहादिग्गहणाओ भावदारं सूचितं । मच्छरत्ति कोहेण मेहुणं सेवति । अभिमानो माणोभण्णति, पदोसोत्ति माणेगट्टितं, तेनपदोसेण, किच्चंतिअकिच्चपडिसेवणंकरेति, मायालोभा दट्ठव्वा । अहवा किचं करणीयं, रागकिच्चमिति यावत्, एस माया घेप्पति । पडिनीयग्गहणातो लोभोघेप्पति, मोक्षप्रत्यनीकत्वात्प्रत्यनीकः, सेज्जायरघूअपच्चणीगोवलक्खणाओवापच्चणीगो लोभो भण्णति । तच्चणिगि रत्तपडा, सा कोवे उदाहरण भविस्सति । अमणुस्से त्ति नपुंसगं, एयं माने उदाहरणं भविस्सति । रूये त्ति रोगे, सा कोवे उदाहरण भविस्सति । अमणुस्से त्ति नपुंसगं, एयंमाणेउदाहरणंभविस्सति।ख्येत्तिरोगे, एयंमायाएउदाहरणंभविस्सति।घणेत्ति घणविगईओ, उवगति उवसग्ग एव कप्पट्टी सेज्जायरघूआ, खविलचेल्लगो लोभा सेज्जातरकप्पट्ठीए उवसग्गं करोतीत्यर्थः ।। एसेवत्थो किंचि विसेसिओ भण्णति [भा. ३५६] कोहाति समभिभूओ, जो तुअभं निसेवति मणुस्सो। Page #116 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३५६] ११३ चउ अन्नतरा मूलुप्पत्ती तु सब्बत्थ पुण लोभो॥ चू. “आदि" सद्दाओ मानमायालोभा समभिभूतो आर्त इत्यर्थः । “जो" अनिद्दिट्टो । अबंभं मेहुणं । निसेवति आचरतीत्यर्थः । मनोरपत्यं मनुष्यः, तस्य तदाख्यं भवतीत्यर्थः । चउ त्ति कोहादयो । तेसिं अन्नतराओ मुलुप्पत्तीओ आधुत्पत्तिरित्यर्थः । तुशब्दोऽवधारणे। सव्वत्थ पुण लोभो ? उप्पन्ने मेहुणभावे लोभो भवति, एवं माणमायासु वि लोभो, पुण सट्टाणे भवति चेव ॥ "तच्चिणिग" त्ति अस्य व्याख्या[भा. ३५७] सेहुब्भामगभिच्छुणि, अंतर वयभंगो वियडणा कोवे। ____ अद्वित्तोओभासमनिच्छे सएज्झि अपुमत्ति माणमि ।। चू. एगो सेहो उब्भामगंगतो, भिक्खायरियाए त्ति वुत्तं भवति । सो य गामंतरा अडवीए भिक्खुणी पासति । तस्स तंपासिऊण रोसो जाओ। एसा अरहंतपडिणीया इति किच्चा “वयं से भंजामि"त्ति मेहुणं सेवति । पच्छा गंतुं गुरुसमीवं आलोएति-भगवं! रोसेण मे वयभंगनिमित्तं मेहुणं सेवितमिति। - “अमनुसे" त्तिअस्यव्याख्या-“अट्ठिओ" पच्छद्धं । “अट्ठिओ" पुणोपुणो, “ओभासति" याचयति, अनिच्छे अनभिलसते, सएन्झिया, समोसितिया, अपुमति नपुंसगः । काइ साहुपडिस्सगसमीवे इत्थी सुरूवं भिक्खुंदट्ठण अज्झोववण्णा सा, तं पुणो पुणो भणति "भगव मम पडिसेवसु" सो नेच्छति । जाहे सुबहुंवारा भणितो नेच्छति तावतीए सो साहू भण्णति-तुमं नपुंसगो धुवं, जेण मे रूवजोव्वणे वट्टमाणीं न पडिसेवसि । तस्सेवं भणियस्स माणो जातो अहमेतीए अपुमं भणिआ, पडिसेवामि, तेन पडिसेविया । एवं माणतो मेहुणमिति॥ “रूव"त्ति अस्य व्याख्या[भा. ३५८] विरहालंभे सूल, प्पतावणा एव सेवतो मायी। सेज्जातरकप्पट्टी, गोउल दधि अंतरा खुड्डो॥ चू. विरहो विजतं, तस्स अलंभे, सूलं रोगविकारो, पयावणा अग्गीए, एव त्ति एवं, सेवति विसओवभोगकरेइ। कोइ साहूसमोसीयाएइत्थीए साइज्जति, साहुस्स बहुसाहुसमुद्दायातो विरहो नत्थि, अतो तेन साहुणा अलियमेवं भण्णति “मम सूलं कज्जति, अहमेतीए गिहे गंतुं तावयामि" आयरिएण भणियं-गच्छ।सो गतो, तेन पडिसेविता एवंमायाए मेहुणं भवति। घणउवसग्गकप्पट्टि"त्तिअस्यव्याख्या-"सेज्जातर" पच्छद्धं । कमिविनिओएआयरिया बहुसिस्सपरिवारा वसंति।तमि य गच्छे कविलो नामखुड्डगो अत्थि।सो सेजायरधूया अज्झोववण्णो । सो तं पत्थयति । सा नेच्छति । अन्नया सा कप्पट्टी दहिनिमित्तेण गोउलं गता सो वि कविलगोतंचेव गोउलगं भिक्खायरियाएपद्वितो । सा तेन खुड्डगेण गाम-गोउलानंतरा दिट्ठा ॥ [भा. ३५९]उप्पात अनिच्छ प्पितु, परसु छेद जुण्ण-गणि-गिहे ततिओ। आदि पुमं ततो अपुमं, इत्थीवेए य छिडुमि ॥ चू.सा तेणंतराभारियाभावेणुप्पादिता ।अनिच्छमाणीउ उप्पातितंरुहिरं, अनिच्छमाणीए योनिभेदेनेत्यर्थः । तीए रेणुगुंडियगत्ताए मंतूण पिउणो अक्खायं ।सो परमुंकुहाडंगहाय निग्गतो | 158 Page #117 -------------------------------------------------------------------------- ________________ ११४ निशीथ-छेदसूत्रम् -१दिट्ठो यणेण, से वसणं पजणणं छिन्नं, ततो सो उन्निक्खंतो एगाए जुण्णगणियाए संगहिओ। तस्स तत्थ ततिओ नमुंसगवेओ उविण्णो, तओ इत्थीवेदो । तम्मि य वसणपदेसे अहोट्टो भगो जातो । तीए गणियाए इत्थीवेसेण सो हविओ, संववहरितुमाढत्तो इति अस्य एकस्मिन् जन्मनि त्रयो वेदाः प्रतिपाद्यन्ते । ते अनेन च क्रमेण, आदौ पुमं, ततो अपुमं, छिड्डे जाते इत्थीवेदे उदिन्ने तइयवेदेत्यर्थः । एवं तस्स कविलखुडगस्स सेज्जातरकप्पट्ठीए लोभा मेहुणमि त्ति । एवं मानुसगं भणितं॥ एवं कोहातीहिं दिव्वतिरिएसु वि दट्ठव्वा । एवमुक्तमिति त्रिधा भिद्यते । किं कारणं? उच्यते, पुव्वभणियं तु कारणगाहा । इह विसेसोवलंभनिमित्तं भण्णति[भा. ३६०] मेहुण्णं पि यतिविहं, दिव्वं माणुस्सयं तिरिच्छं च । पडिसेवण आरोवण, तिविहे दुविहे यजा भणिता ।। चू. पुव्वद्धं कंठं । एवं दिव्वादियं जंभणियं एक्केवं तिविहं उक्कोसं, मज्झिमं, जहन्नंच । एते नव विकप्पा | दुविहे यत्ति पुणो एकेके भेदो दुगभेदेण भिजति पडिमाजुय देहजुएणं ति वुत्तं भवति । एते अट्ठारस विकप्पा । जे भणिय त्ति एतेसिं अट्ठारसण्ह विकप्पाण एक्केके विकप्पे जा भणिता आरोवणा सा दट्ठव्वा । काय सा ? इमा, पडिसेवणा आरोपण त्ति पडिसेविए आरोवण पडिसेवणारोपणा, “पडिसेवणा पच्छित्तं" ति वुत्तं भवति, ठाणपायच्छित्तं च ॥ इणमेव अत्थो किं चि विसेसा भण्णति[भा. ३६१] दिव्वाइ तिगं उक्कोसगाइ एक्केकगं तु तं विविधं । तिप्परिग्गहमेक्केकं, सममत्तऽममत्ततो दुविधं । चू. दिव्वं माणुस्सयं तिरियं च एक्कक्कयं पुणो तिविहं-उक्कोस-मज्झिम-जहन्नयं च । पुणोएकेकं तिपरिग्गहं तुडियकोडुंबियपायावच्चंच।पुणो एक्केकंदुविकपं-सममत्त अमत्तभेदेण एते चेयणे अचेयणे च भेया । इमे पुण पायसो अचेयणे भवंति ॥ [भा.३६२] पडिमाजुत देहजुयं, पडिमा सन्निहित एतरा दुविधं । देहा तु दिव्ववज्झा, सचेतनमचेतणा होति॥ चू. पडिमाणं पडिमा, जुअं सह, प्रतिमयासेवनमित्यर्थः । जं पडिमा जुयं तं दुविहं-सण्णिहिपडिमा वा, असन्निहियपडिमा वा । दिव्वबज्झ त्ति मणुयतिरिपाण सचेयणा अचेयणाय भवंति।दिव्वा पुणसचेयणा एव, अचेयणान भवंत । जम्हा पदीवजाला इव सहसा विद्धंसंति । एवं सप्पभेदं इहेवज्झयणे छदुद्देसे भण्णिहिति । गया दप्पिया मेहुण पडिसेवणा॥ इयाणिं कप्पियापडिसेवणा भण्णति-एवं सूरिणा भणिते चोदगाह-चिट्ठउता कप्पिया पडिसेवणा, दप्पकप्पियाणंताव विसेसंभणाहि, कहं वादप्पिया कप्पिया पडिसेवणा भण्णति? गुरुराह[भा. ३६३] रागद्दोसाणुगता तु, दप्पिया कप्पिया तु तदभावा । - आराधतो तु कप्पे, विराधतो होति दप्पेणं ।। चू. पीतीलक्खणो रागो, अप्पीतिलक्खणो दोसो, अनुगता सहिया, निकारणलक्खणो दप्पंः, रागदोसानुगया दप्पिया भवतीत्यर्थः । कारणपुव्वगो कप्पो, तदभावाद्रागदोसाभावात्, Page #118 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३६३] ११५ कारणे रागद्दोसाभावात् च कप्पिया भवतीत्यर्थः । शिष्यः पुनरपि पृच्छेत्-दर्पकल्पाभ्यां सेविते किं भवति । उच्यते, आराहओ पच्छद्धं, कप्पेण ज्ञानादीनामाराहको भवति, तेषां चेव दत् विराधको भवति । विराधको विनाशकः ॥ पुनरप्याह चोदक-जति रागदोसपच्चयाओ दप्पिया पडिसेवणा भवति, मेहुणे कप्पियाए अभावो पावति । आयरियाह[भा. ३६४] कामं सव्वपदेसु विउस्सग्गववातधम्मता जुत्ता । मोत्तु मेहुण-धम्मं, न विणा सो रागदोसेहि। चू.अहवा-संबंधं आचार्य एव आह मेहुणेकप्पियाए अभावो।चोदगाह-ननुसव्वपदाण अपवाद-धम्मता जुत्ता? ।आचार्याह – “कामं" सव्वगाहा । काम शब्दः इच्छार्थे अनुमतार्थे, च, इह तुअनुमतार्थेद्रष्टव्यः । सव्वपयाणि मूलुत्तरपयाणि, अविसद्दोअवधारणे।तेसुउस्सग्गववात धम्मया जुत्ता । “उस्सग्गो' पडिसेहो, “अववातो” अणुण्णा “धम्मता" लक्खणता, जुज्जते घटतेत्यर्थः । सच्चं सव्वेसु मूलगुणउत्तरगुणपदेसु उस्सग्गअववायलक्खणं जुजति तहावि मोत्तुं परित्यज्य मेहुणं जुम्म, तस्स भावो मेहुणभावो अंबभभावेत्यर्थः । किमर्थं ? उच्यते, न विणा रागद्वेषाभ्यां सो मेहुणभावो भवतीत्यर्थः । रागद्वेषादिसंभवे सत्यपि संयमजीवितादि निमित्तं आसेवमानः स्वल्पप्रायश्चित्त इत्याह॥ [भा. ३६५] संजमजीवियहेउं, कुसलेणालंबणेण वण्णेणं । भयमाणे उ अकिच्चं, हानी वड्डी व पच्छित्ते ।। घू. जीवितं दुविहं-संजमजीवितं असंजमजीवितं च । असंजमजीवियवुदासा संजमजीवियकारणाए त्ति वुत्तं भवति । चिरं कालं संजमजीविएण जीविस्सामीत्यर्थः । कुसलं पहाणं, विसोहिकारकमिति वुत्तं भवति।आलंबिज्जतिजं तमालंबणं, तंदुविहं-दव्वेवल्लिवियाणाइ, भावे नाणादि । अन्नमिति पुव्वभणितातो अन्नंएवमादीहिं कारणेहिं भयमाणे उ अकिच्चं "भय" सेवाते, “तु' सद्दो अवधारणे, “अकिच्चं" मेहुणं, तं कारणे सेवियं तो हाणी वा पच्छित्ते वुड्डी वा पच्छित्ते भवतीति ।। पुनरप्याह चोदकः-जति कुसलालंबणसेवण पच्छित्तं वुत्तं भवति, कम्हा मेहुणे कप्पिया इति भणिय ? उच्यते[भा. ३६६] गीयत्थो जतणाए, कडजोगी कारणंमि निद्दोसो। एगेसिं गीत कडो, अरत्त ऽदुट्ठो उजतणाए । चू. गीतो अत्यो जेण गीतत्थो गृहीतार्थः इत्यर्थः । जयणा-जंजंअप्पतरं अवराहट्ठाणं तं तंपडिसेवितं तो जयणा भण्णति। कडजोगी-जोगी किरिया साकया जेण सो कडजोगी भण्णति सा य तवे विसुद्धट्ठाण्णेसणे वा । कारणं पुण नाणाति । एस पढमभंगो । एत्थ य निदोसो भवति गीयत्थो जयणाए कडजोगी निक्कारणे सद्दोसो एस बितिय भंगो । एवं सोलसभंगा कायव्वा । एत्य पढमभंगेण पडिसेवियं तो कप्पिया भवतीत्यर्थः । एगेसिंपुनराचार्याणांइह द्वात्रिंशदभंगाभवंतिीगीयत्थोकडजोगी अरत्तो अदुट्ठोजयणाए, एस पढमो भंगो। गीयत्थो कडजोगी अरतो अदुट्ठो अजयणाए, एस बितियभंगो । एवं बत्तीसं भंगा कायव्वा । एत्थ वा पढमभंगे पडिसेवयंतो कप्पिया भवति ॥ चोदगाह- “जइ पढमभंगे ___ ww Page #119 -------------------------------------------------------------------------- ________________ ११६ निशीथ-छेदसूत्रम् -१ कप्पिया ननु तया निद्दोस एव' ? आचार्याह[भा. ३६७] जइ सव्वसो अभावो, रागादीणं हवेज निद्दोसो। जतणाजुतेसु तेसु, अप्पतरं होति पच्छित्तं॥ चू.यदीत्ययमभ्युपगमे।सव्वसोसर्वप्रकारेण, अभावोसर्वप्रकारानुपलब्धि, केसिंअभावो रागादीनां, “आदि" सद्दातो दोसो मोहो यघेप्पति। यद्येवंतोमेहुणे हवेज निद्दोसोअप्रायश्चितीत्यर्थः न पुण सव्वसो रागादीणां मेहुणे अभावो अपायच्छित्ती वा, नवरं-जयणाजुतेसु “जयणा" यत्नः, ताए “जुता" उपेता इत्यर्थः, “तेसु" त्ति जयणाकारिसु पुरिसेसु, तु सद्दो अवधारणे यस्मादर्थे वा, अप्पतरं होइ पच्छित्तं, तम्हा जयणाए वट्टियव्वं ॥ उवदेसो “भयमाणे उ अकिञ्चं" अस्य व्याख्या। [भा. ३६८] सामत्थ निव अपुत्ते, सचिव मुनी धम्मलक्ख वेसणता । अणह बिय तरुणु, रोधो एगेसिं पडिमदायणता ।। च. एगो राया अपत्तो सचिवो मंती तेन समाणं सामत्थणं-संप्रधारणं, अपुत्तस्स मे रज्जं दाइएहिं पारब्भेज्ज, किं कायव्वं? सचिवाह-जहा परखेत्तेअन्नेणबीयं वावियं खेत्तिणो आहव्वं भवति,एवं तुह अंतेउरखेत्ते अन्नेन बीयं बिसढं तुह चेव पुत्तो भवंति" । पडिसुत्तं रन्ना, को पवेसेञ्जति? सचिवाह-पासंडिणो निरुद्धिंदिया भवंति, ते पवेसिज्जंतु । एत्थ राया अनुमए कोइ मुनी धम्मलक्खेण पवेसेज्ज, “मुणी' साहू, भगवं! अंते उरे धम्मकहक्खाणं कायव्वं, “लक्खं" छञ, तेन धम्मकहाख्यानछोनप्रवेशयंति।तेयजे तरुणाअणहबीयाते पवेसिता, अविणट्ठबीया इति वुत्तं भवति । अहवा “अणधा" निरोगा अणुवहयपंचेंदियसरीरा, “बीया" इति सबीया । ते तरुणित्थियाहिं समाणं ओरोहो अंतेपुरं तत्थ बला भोगे भुंजाविजंति । एत्थ कोइसाहू नेच्छइ भोत्तुं । उक्तंच “वरं प्रवेष्टुं ज्वलितं हुताशनं, नचापि भग्नं चिरसंचितं व्रतम् । वरं हि मृत्यु सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम्॥" तस्स एवं अनिच्छमाणस्स रायपुरिसेहिं सीस कट्टियं । एगेसिं पडिमादायणं त्तिअन्ने पुण आयरिया भणंति-जहा न सुटु प्रगासे लिप्पयपडिमं काउं लक्खारसभरियाए सीसं च्छिन्नं ततो पच्छा साहु भणंति जहा-एयस्स अनिच्छमाणस्स सीसं छिण्णं एवं जति नेच्छसि तुमं पि छिंदामो । एवं साभाविते कतके वा सिरच्छेदणे कए अभोगत्वेन व्यवसितानामिदमुच्यते[भा. ३६९] सु१ल्लसिते भीते, पञ्चक्खाणे पडिच्छ गच्छ थेर विदू। मूलं छेदो छगुरु, चउगुरु लहु मासगुरुलहुओ। चू, जस्स ताव सिरं छिण्णं स सुद्धो । “उल्लसिओ” एतेण वि ताव मिसेण इत्थीं पावामो हरिसितो । अवरो जति न सेवामिं तो मे सिरं छिज्जति अतो भीतो सेवति । अवरो वि किमेवं अनालोऽअपडिक्कतो मरामि, सेवामि ताव पच्छालोइयपडिक्तो कतपच्चक्खाणो मराहीम त्ति आलंबणं काउं सेवति । अवरो इमं आलंबणं काउंसेवति, जीवंतो पडिच्छयाणं वायणं दाहं ति सेवति । अवरो गच्छंसारिक्खस्सामी ति सेवति । अवरो चिंतयति मया विणा थेरामं न कोति कितिकम्मं काहिति अहं जीवंतो थेराणं वेयावच्चं काहिंति सेवति । अवरो विदू आयरिया, तेसिं Page #120 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३६९] ११७ वेयावच्चं जीवंतो करिस्सामि त्ति सेवति। एतेसिंउल्लसियं मूलं, भीए छेदो, पच्चखाणेछगुरुअं, पडिच्छेचउगुरुगा, गच्छेचउलहुगा, थेरे गासुरु, विदू मासलहुय त्ति ॥ “उल्लसित-भीत-पच्चक्खाणस्स" इमावक्खाणगाहा[भा. ३७०] निरुवहतजोणित्थीणं, विउव्वणं हरिसमुल्लसण मूलं । भय रोमंचे छेदो, परिण्णं कालं ति छगुरुगा॥ चू.पंचपंचासण्हं वरिसाणं उवरिउवहयजोणी इत्थिया भवति, आरेइअअनुवहयजोणी गर्भ गृहातीत्यर्थः । विउव्विया मंडियपसाहिया दटुं हरिसुद्धसितरोमस्स मूलं भवति । भयसा पुण रोमंचे छेदो । परिण्णा पच्चक्खाणं । सेसं कंठं ॥ “पडिच्छगादी" एगगाहाए वक्खाणेति[भा. ३७१] मा सीएज पडिच्छा, गच्छो फुटेज थेर संपेच्छं। गुरुणं वेयावच्चं काहंति य सेवओ लहुओ॥ चू. “भयमाणे उ अकिच्चं" जहा वुड्डी पच्छित्ते तहा भण्णति[भा. ३७२] लहुओ य होइ मासो, दुब्भिक्ख विसज्जणा य साहूणं । नेहाणुरायरत्तो, खुड्डो वि य नेच्छते गंतुं॥ चू.असिवाइकारणेसु उप्पण्णेसुवाउप्पज्जिस्संति वा नाउंजइय सयं गंसुमसमत्थोआयरिओ जंघबलपरिक्खीणो साहू न विसज्जेइ । तो आयरियस्स असमाचीरीणिप्फण्णं मासलहुं पच्छित्तं । अविसजेंतस्सयआणादी दोसा। तत्थयअसंजमरत्ता एसणंपेल्लेज्जा, मरणंवा हवेज्जा भत्ताभावओ, जम्हाएते दोसा तम्हा गुरुणा विसज्जेयव्वो गच्छो ।गुरुणा सव्वे गच्छो विसज्जितो। तत्थेगो खुड्डगो गुरूणं नेहानुरागरत्तो नेच्छति गंतुं ॥ [भा. ३७३] असती गच्छविसज्जण, देसखंधाओ खुड्डओसरणं । नीसा भिक्ख विभाओ पवसितपति दान सेवा य ।। चू.असति भत्तपाणाओ सव्वो गच्छो गओ।खुड्डो वि अणिच्छओपेसिओ। जता गच्छो देसखंधं गतो, देसंतेत्यर्थः, तदा सो खुड्डो नासिओ नियत्तो । गुरुणा भणियं-दुहु ते कयं जं नियत्तो । जा तस्स आयरियस्स निसाहरे सो भिक्खा लमति तीए विभागं अहिततरं खुड्डुस्स देति । सो खुड्डो चिंतयति-एस वि मे आयरिओ किलेसितो ततो गुरुमापुच्छिउं वीसुपडिंडिओ गतो । एगागीए पवसितपतीत्थियाए बण्णति “अहं ते भत्तं दलयामि जति मे पडिसेवसि" तेन पडिसुयं ।। “पवसियपति दाण सेवा य" अस्य व्याख्या[भा. ३७४] भिक्खं पिय परिहायति, भोगेहिं निमंतणा य साहुस्स। गिण्हति एगंतरियं, लहुगा गुरुगा य चउमासा॥ [भा. ३७५] पडिसेवतस्स तहिं, छम्मासा छेद होति मूलं च । ___ अणवठ्ठप्पो पारंचिओ, आपुच्छा यतिविधं मि॥ चू. सो खुड्डगो चिंतयति “जइ एयं पडिसेवियं नेच्छामि तो मरामि, अह सेवामि तो जीवंतोपच्छित्तं चरिहामि, सुत्तत्थाणिय धिच्छं, दीहंचकालं संजमंकरिस्सामि"।एवं चिंतिऊण जयणं करेति । एगंतरियं भत्तं गेण्हति पडिसेवति य, पढम दिवसे गेण्हंतस्सेवंतस्स चउलहुगं, बितियदिवसे अभत्तहँ करेति, ततियदिवसे गेण्हतस्सेवंतस्स चउगुरुगं, एवं चोद्दसमे दिवसे Page #121 -------------------------------------------------------------------------- ________________ ११८ निशीथ-छेदसूत्रम् -१ पारंचियं । अह निरंतरं पडिसेवति ततो बितियदिने चेव मूलं भवति । एसा वुड्ड भणिता ।। पुच्छा य तिविहंमि त्ति सीसो पुच्छति-दिव्व-माणुस-तिरिच्छेसु कहं मेहुणाभलासो उप्पजति । आचार्याह[भा. ३७६] वसहीए दोसेणं, दटुंसारउ व पुव्वभुत्ताई। तेगिच्छा सद्दमाती, असजणा तीसुवि जतणा ।। चू. वसही सेजा, तीसे दोसेण मेहुणअभिलासो उप्पज्जति स्त्र्यादिसंसक्तेत्यर्थः । अहवा दिव्वादित्थिं द, पुव्वं गिहत्थकाले जाणि इत्थियाहिं समं भुत्ताणि वा हसियाणि वा ललियाणि वा ताणियपरिऊण मेहुणभावोभवति। एवं उप्पण्णे किं कायव्वं? भण्णति-तिगिच्छा कायव्वा, सा तिगिच्छा निव्वीयाइ त्ति, तं अइक्कंतस्स सद्दमाई जस्थित्थीसदं सुणेत्ति रहस्सदं वा, “आदि" ग्गहणाओ आलिंगनोवहूनचुं बनादयः तत्रासौ स्थविरसहितो स्थाप्यते, यद्येवं स्यापदुशमः । असंजण त्ति असंगो अहेगीत्यर्थः, न ताए अच्चियजणाए गेही कायव्वा इति । एवं तिसु दिव्वाइसु जयणा दट्टब्वा । गता मेहुणस्स कप्पिया पडिसेवणा ।। गयं मेहुणं ।। इदानिं परिग्गहो भण्णति-तस्स दुविहा पडिसेवणा-दप्पिया कप्पिया य। तत्थ दप्पियं ताव भणाति[भा. ३७७] दुविधो परिग्गहो पुण, लोइय-लोउत्तरो सभासेण । दव्वे खेत्ते काले भावमि य होति कोधादी ।। चू. पुण सद्दो अवधारणे पादपूरणे वा । एक्केक्को पुण दव्वादि दट्टब्यो । सेसं कंठं॥ - दव्व-खेत्त-कालाणं इमा वक्खा[भा.३७८] सच्चित्तादी दवे, खेत्तंमि गिहादि जच्चिरं कालं । भावे तु क्रोधमादी, कोहे सव्वस्स हरणादी॥ चू. सच्चित्तं दव्वं दुपयं चउपयं अपयं वा, “आदि" ग्गहणातो अच्चित्तमीसे, अचित्तं हिरण्यादि, मीसं निजोगसहियं आसादि । एताणि जो परिगेण्हति मुच्छित्तो स दव्वपरिग्गहो भण्णति । गिहाणि खाओसितोभयकेउमादियाणि खेत्ताणि परिगेण्हंतस्स खेत्तपरिग्गहो भवति। जंमि वा खेत्ते वणिज्जति स खेत्तपरिग्गहो भवति । एते चेव दव्वखेत्तपरिग्गहा जच्चिरं कालं परिगिण्हात्ति जंमि वा वणिज्जंति काले स कालपरिग्गहो भवति । भावंमि य होति कोहाति त्ति अस्य व्याख्या “भावे उ" पच्छद्धं । भावे उ परिग्गह, “तु" शब्दो परिग्गहवाचकः, कोहाती "आदि" सद्दातो मानमायालोभाघेप्पंति । तत्थ कोहपरिग्गहव्याख्या-कोहे सव्वस्स हरणादी। कोहेण यरायादी कस्सइ रुट्ठो सव्वस्स हरिउं अप्पणो पडिग्गहे करेति, एस कोहेण भावपरिग्गहो "आदि" सद्दातो डंडेति, अवकारिणो वा अवहरेंति कोहेण ॥ इदानि माने - [भा. ३७९] दोगच्च वइतो माने, धणिमं पूइज्जति त्ति अज्जिणति । माया निधाणमाती, सुवण्ण-दुवण्णकरणं वा॥ चू. दोगच्चं दारिदं, सविसतातो गतो वतिओ भण्णति, माने त्ति एवं माणेण उवज्जिणइ, भणियं च “दोगच्चेण वइतो माणेण व निग्गतो घरा सो उ जइविन नंदति पुरिसो मुक्को परिभूयवासाओ।" अहवा धणिमं धणमंतो लोगो पूडज्जिति त्ति अहं पि पूइज्जिस्सामि त्ति, दरिद्रं न Page #122 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३७९] ११९ कश्चित्पूजयतीत्येवं माणओपरिग्गहंउवज्जिणति । माया निहाणमादी मायाए निहाणयं निहणंति, “आदि" ग्रहणात् छद्म न व्यवहरति । अहवा कण्णे हत्थे वा आभरणं किंचि, ‘मा मे कोति हरिस्सइ" त्ति सुवण्णं दुवण्णं करेति । एवं मायाए भावपरिग्गहो भवति । _ “सव्वानुपातित्तालोभस्स" अतोलोभो नाभिहितो।जो विएस कोहदि परिग्गहो भणितो एसो वि लोभमंतरेण न भवतीति उक्त एव लोभः, जम्हा अतीव मुच्छितो उवजिणति, सो वि लोभे भावपरिग्गहो भवति त्ति भणितो लोइयपरिग्गहो । इदानं लोउत्तरिओ भण्णति । सो समासओ दुविहो[भा. ३८०] सुहुमो य बादरो य, दुविहो लोउत्तरो समासेणं । कागादि साण गोणे, कप्पट्ठग रक्खण ममत्ते॥ चू. इसिं ममत्तभावो सुहुमो परिग्गहो भण्णति । तिव्यो य ममत्तभावो बायरो परिग्गहो भण्णति । एसो दुविहो वि, पुणो विचउहा विस्थारिज्जति-दव्व-खेत्त-काल-भावे । तत्थ दव्वे “कागादि" पच्छद्धं । अप्पणो पाणगादिसु काकं अवरज्झतं निवारेति । “आदि" ग्गहणातो साण-सिगालादि, साणं वा डसमाणं, गोणं वा वसहिमादिसु अवरज्झंतं, सेजायरादियाण वा कप्पट्टगं अण्णावदेसेण रक्खइ, सयणादिसु वा ममत्तगं करेइ॥ [भा. ३८१] सेहादी पडिकुट्ठो, सच्चित्ते अनेसणादि अच्चित्ते। ओरालिए हिरण्णे, छक्काय परिग्गहे जंच॥ चू. सेहा वा पडिकुट्ठा पव्वावेंतस्त परिग्गहो भवति ।अण्णाभव्यं वा पव्वावणिज्जं सचित्तं पव्वावेंतस्स परिग्गहो भवति । “आदि" भेदवाचकः । अनेसणीयंवा अचित्तं भत्तादिगेण्हंतस्स परिग्गहो भवइ । 'आदि" सद्दो भेदवाचकः । आदिसद्दातो वा वत्थ-पाद-सेज्जा घेप्पंति । अचित्तग्गहणातोवाअतिरित्तोविग्रहणंकरोति।स चानुपकारित्वात्परिग्गहोभवति।छक्कायसच्चित्ते जीवनिकाए गेण्हंतस्स परिग्गहो भवति।जंचत्तिजंएतेसु कागादिसुपायच्छित्तंतंच दट्ठव्वमिति एतेसिं कागाइयाणिमा चिरंतना पायच्छित्तगाहा[भा. ३८२] पंचादी लहुगुरुगा, एसणमादीसुजेसु ठाणेसु। गुरुगा हिरण्णमादी, छक्कायविराधणे जं च ॥ चू.पंचत्तिपणगं, तंआइकाउंएसणादिसुजत्थजत्थसंभवतिजंपायच्छित्तंतंदायब्वमिति लहुगा गुरुगाय तिपणगा एवं संबज्झति । अहवा पणगमादी काउं जाव चउलहु चउगुरुगा जं जेसु ठाणेसु पायच्छित्तं संभवति तं दायव्वमिति । “आदि" सद्दातो उप्पायण उग्गमा घेप्पंति । “हिरणं" गिण्हंतस्स चउगुरुगा। “आदि" सद्दातो ओरालिए विचउगुरुगा। छक्कायविराहणे "ज" पायच्छित्तं दट्ठव्वं तं चिमं “छक्काय चउसु लहुगा" ऽऽकारग गाहा।। इणमेवार्थं भाष्यकारो व्याख्यानयति[भा. ३८३] गिहिणोऽवरज्झमाणे, सुण-मजारादि अप्पणो वा वि । वारेऊण न कप्पति, जिणाण थेराण तुगिहीणं ।। चू. गिहिणो गिहत्थस्स अवरज्झंति अवराहं करेंति, साणो मज्जारो वा “आदि" सद्दातो गोणगादओघेप्पंति, अप्पणो वा एते भत्तादिसुअवरमंति, ते “अवरज्झमाणे" वि वारेऊणन Page #123 -------------------------------------------------------------------------- ________________ १२० निशीथ-छेदसूत्रम् -१ कप्पंति, जिणाण जिणकप्पियाण, थेरा गच्छवासिणो, तेसु गिहत्थाण अवरज्झमाणा वारेऊणन कप्पंति, अप्पणो य वारेऊण कप्पंतीत्यर्थः ॥ एतेसु चेव “कागादिसुपच्छित्तं भण्णति[भा. ३८४] काकणिवारणे लहुओ, जाव ममत्तं तु लहुअ सेसेसु । सज्झसवासादि त्ति, तेन लहू रागिणो गुरुगा। चू. कागं निवारेतिमासलहुं, सेसेसुत्ति साण-गोण चउलहुगा, सेज्जातरममत्तेण कप्पट्टगं रक्खति चउलहुगं चेव । मज्झसवासा एगग्गामणिवासिनः स्वजना वा तेन सण्णादिगादिसु ममत्तेण रक्खति तहावि चउलहुँ। अह कप्पट्टगं रागेण रक्खति तो चउगुरुगं ॥३ सेहदिपडिकुट्टे त्ति अस्य व्याख्या[भा. ३८५] भेदअडयालसेहे, दुरूवहीणा तु ते भवे पिंडे । घडितेतरमोरालं, वत्थादिगतं न उ गणेति ।। चू. अडयालीसं भेदा सेहाण अपव्वावणिज्जा, ते य इमा - गाहा - “अट्ठारस पुरिसेसुं, वीसं इत्थीसु, दसं नपुंसेसुं। पव्वावणा अणरिहा, भणिया माणेण एते उ॥" तेसिंतुसरूवं पच्छित्तं च जहा अणलसुत्तेतहा दट्ठव्वमिति । इह पुण सामण्णओ चउगुरु पच्छित्तं । अनाभव्वं सच्चित्तं गेण्हंतस्स चउगुरुगा चेव । “अणेसणे" इति अस्य व्याख्यादुरूवहीणाओ ते भवे पिंडे पडिकुट्ठभेदा ये अधिकृता ते दुरूवहीणा भेदा पिंडे भवन्तीत्यर्थः । अडयालीसभेदमज्झातो दो रूवा सोहिता जाता छायालीसं । कहं पुण छायालीसं भवंति? “सोलसमुग्गमदोसा, सोलसमुप्पायणाए दोसा उ। दस एसणाए दोसा, संजोयणमादि पंचेव ।।" संजोयणा, अइप्पमाणं, इंगाले धूम, निक्कारणे त एते सव्वे समुदिता सत्तयालीसं भवंति एत्थ मीसजायं अज्झोयर-सरिसं काऊण केडिजति अतो छायालीसं। अन्ने पुण आयरिया-सव्वाणुप्पाती संका इति काउं संकं अवणयंति । अन्ने पुण-संजोयणादि निक्कारणवज्जिया छायालीसं करेंति । एतेसिं सरूवं जहा "पिंडनिजुतीए", पच्छित्तंजहा “कप्पपेढे" तहाइहं पिदट्ठव्वमिति । अचित्तेजहन्न-मज्झिम-उक्कोसेसुतण्णिप्फणं दट्ठव्वमिति। ___ “ओरालिए हिरण्णे" अस्य व्याख्या - घडितेतरमोरालियं घडियं आभरणादी ओरालं भण्णति, इतरं पुणअघडियंतं हिरण्णंभण्णति । एत्थ जहा कमणिद्देसे हिरण्णसद्दो लुत्तो दट्ठव्वो अहवा-घडियं, “इतरं" अघडियं, सववं सामण्णेण ओरालियं भण्णति । वत्थं वासाकप्पादि "आदि" सद्दातोपात्रादिधम्मोवकरणंसव्वंघेप्पति।गतशब्दो धर्मोपकरणभेदावधारणे द्रष्टव्यः अहवा- गगारो आदिसद्दे पविट्ठो “वत्थातिगं", तगारेणवत्थादिगाण निद्देसो, नकारोप्रतिषधे, तु सद्दो अपरिग्गहावधारणे त्ति । न गणेति नमण्णंती ति वुत्तं भवति । वत्थातीतं धर्मोपकरणं न परिग्रहं मन्यतेतयर्थ । तान्येव महद्धनानिमुच्छाए वा परिभुजंतस्स परिग्गहोभवति । चउगुरुगंच से पच्छित्तं भवति । दव्वपरिग्गहो गतो ॥ इदानींखेत्त परिग्गहो भण्णति[भा. ३८६] ओगासे संथारो, उवस्सय-कुल-गाम-नगर-देस-रज्जे य। चत्तारि छच्च लहु, गुरु छेदो मूलं तह दुगं च ॥ Page #124 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३८६] १२१ चू. ओगासो पडिस्सगस्सेगदेसो, तम्मि पवातादिके रमणीये ममत्तं करेति, संथारगो संथारभूमी, तीए ममत्तं करेइ । उवस्सओ वसही, तीए वा ममत्तं करेति । एवं कुले कुलं कुटुंब, गाम-नगरा पसिद्धा, देसो पुण जहा कच्छदेसो सिंधुदेसो सुरट्ठादि, राणयभोत्ती रज्जं भण्णति । सापुण भोत्ती एगविसओ अनेगविसओवा होज्ज । एतेसोगासादिसुपच्छित्तं जहासंखेण “चत्तारि छच्च" पच्छद्धं कठं । खेत्त परिग्गहो गतो ॥ इदानीं कालपरिग्गहो भण्णति[भा. ३८७] कालादीते काले, कालविवच्चास कालतो अकाले। लहुओ लहुया गुरुगा, सुद्धपदे सेवती जंचण्णं । चू. कालातीए त्ति कालतो अतीतं, उडुबद्धे मासातिरित्तं वसंतस्स, वासासु य अतिरित्तं वसंतस्स, काले त्ति कालपरिग्गहो भवति, नितियवासदोसोय भवंति, कालविवच्चासे ति कालस्स विवच्चासो तं करेति, कहं ? भण्णति, कालओ अकाले ति “कालओ" त्ति न उडुबद्धे काले विहरति, “अकाले"त्ति वासाकाले विहरइ । अहवा दिवा न विहरति, राओ विहरति, एस विपर्यास, इदंप्रायश्चित्तं उडुबद्धे अतिरित्ते मासलहुगो, वासातिरित्ति चउलहुगा, कालविवच्चासे चउगुरुगा, एतेपच्छित्ता सुद्धपदे भवंति “सुद्धपदं" नाम जइवि अवराहं न पत्तो तहा वि पच्छित्तं भवतीत्यर्थः सेवतेचण्णं ति “जंचण्णं" संजम-पवयणआयविराहणं सेवति, तंनिप्फण्णंच पायच्छित्तं दट्ठव्वमिति । कालपरिग्गहो गतो ॥ इदानिं भावपरिग्गहो भण्णति[भा. ३८८] भावंमि रागदोसा, उवधीमादी ममत्त निक्खित्ते । पासत्थ ममत्त परिग्गहे य लहुगा गुरुगा य जे जत्थ ॥ चू. भावंमि भावपरिग्गहो रागेण दोसेण य भवति, उवही ओहिओ “आदि' सद्दातो उवग्गहिओ घेप्पंति, तंमि दुविहे वि ममत्तं करेति । निक्खित्तं नाम गरलिगाबद्धं स्थापयति, चोरभएण निक्खिवति गोपयतीत्यर्थः । पासत्थादिसु वा ममत्तं करेति, ममीकारमात्रं, राएणवा परिगेण्हति आत्मपरिग्गहे स्थापयतीत्यर्थः । च सद्दातो अहाच्छंदेसु इत्थीसु य ममत्तं परिग्गरं वा करेति । लहुगा गुरुगा, जे जत्थ त्ति रागादयो संवझंति, ते तत्र दातव्या । पासत्थादिसु ममते चउलहुगा, अहरागं करेति तो चउगुरुगा, दोसेण पासत्यादिसु लउलहुगा चेव । उवहिनिक्खित्तेसु चउलहुगा, सच्छंदहत्थीसुचउगुरुगा। पासत्थादि आहच्छंदइत्थीसु इमा ममत्त व्याख्या[भा. ३८९] मम सीस कुलिच्च-गणिचओ व मम भाति भाइणिज्जोत्ति । एमेव ममत्तकारते, पच्छित्ते मग्गणा होति ।। चू. तेसु पासत्थादिसु एवं ममत्तं करेति । सेसं कंठं॥ -इमा भाष्यकतरिका प्रायश्चित्त गाहा[भा. ३९०] उवधिममत्ते लहुगा, तेनमया निक्खवंति ते चेव । ओसन्नगिही लहुगा, सच्छंदित्थीसुचउगुरूगा। चू. ते चेव त्ति चउलहुगा, ओसण्ण गिहीण य ममत्ते चउलहुगा चेव सेसं गताथं । गतो भावपरिग्गहो । गता परिग्गहस्स दप्पिया पडिसेवणा ।। इदानि कप्पिया भण्णति[भा. ३९१] अनभोगे गेलण्णे अद्धाणे दुल्लभऽट्ठाजाते य । सेहे गिलाणमादी मज्जाया ठावणुड्डाहो । Page #125 -------------------------------------------------------------------------- ________________ १२२ निशीथ-छेदसूत्रम् -१ [भा. ३९२] अनभोगे गेलण्णे अद्धाणे दुल्लभुत्तिमट्ठोमे । सेहे गिलाणमादी पडिक्कमे विज-दुढे य॥ च. एयाओ दोन्निदारगाहाओ । एत्थ पढमदारगाहा-पव्वद्धेण दव्वदाराववातो गहितो, पच्छद्धेण खेत्ताववाओ गहिओ। बितियदारगाहा–पुव्वद्धेण कालाववातो गहितो, पच्छद्धेण भावाववातो गहितो । “अनाभोगे" त्ति अस्य व्याख्या[भा. ३९३] सव्वपदनाभोगा, गेलण्णोसघपदावणे वारे । काकादि अहिपडते, दव्व ममत्तं च बालादी। च.सव्वेपदा सव्वपदा, केतेसव्वपदा? "कागादिसाण-गोणा धक्कायपरिग्गहावसाणा, एते सव्वपदा । एते जहा पडिसिद्धा तहा अनाभोगेण कर्यादित्यर्थः । अनाभोगे त्ति गतं । "गिलाणे" त्ति अस्य व्याख्या- गेलण्णोसह गिलाणस्स ओसहाणि उण्हे कताणि, तत्थ कागे अहिपडते निवारेति । “आदि" सद्दातो साण-गोणा निवारेति । एवं गिलाणकारणेण निवारेंतो सुद्धो । गिताणकारणेण वा कप्पट्ठगरक्खणं ममत्तं वा कुजा, जओ भण्णति-दव्वममत्तं च बालादि त्ति “दव्वमि"ति दव्वदारज्ञापनार्थं, दव्वं वा लभिस्सामि त्ति ममत्रक्खणं करेति, “ममत्तं" अन्नतरदव्वनिमित्तं बाले वा सुही मायापियरो से गिलाणस्स पडितप्पंति, “बाले"त्ति बालस्स रक्खणं कुजा गिलाणपडितप्पणत्थं, “आदि" सद्दातो अबाले वि ताव रक्खणं कुजा गिलाणट्टायमिति गेलण्णट्ठा वा ॥अडयालसेहा पडिकुट्ठा पव्वावेजा, जतो भण्णति[भा. ३९४] अतरंत परियराण व. पडिकुठा अधव विजस्स। तेसट्टायमणेसिं, विज्ज-हिरण्णं विसे कणगं ॥ चू.अतरंतो गिलाणो, पडियरगा गिलाणवावारवाहगा, वगारोसमुच्चये, पडिकुट्ठा निवारिता अपव्वावणिज्जत्ति वुत्तं भवति-तप्पेति त्तिवावारवहणत्थेवट्टिसंतीत्यर्थः, गिलाणस्सवापडिचरगाण वा वेयावच्चं करिष्यतीत्यतः प्रव्राजयति । अहवा–वेजस्स करिष्यंती ति ततो वा प्रव्राजयति । तेसं गिलाणपडियरगविज्जाणट्ठाय अणेसणं पि करेज्जा । गिलाणमंगीकृत्य वेजट्टता य हिरणं पि गेण्हेजा । ओरालस्यावदादः, विसे कणगं ति विषग्रस्तस्य सुवर्णं कनकं तं घेत्तुं घसिऊण विसनिग्घायणट्ठा तस्स पाणं दिज्जति, अतो गिलाणट्ठा ओरालियग्रहणं भवेज ॥ गिलाणट्ठा “छक्कायपरिग्गहे" त्ति अस्यापवाद[भा. ३९५] कायाण वि उवओगो, गलाणकज्जे व वेज्जकज्जे वा। एमेव य अद्धाणे सेज्जातरभत्तदाइसुवा॥ चू. काया पुढवादी छ तेसि पि उवओगो उवभोगो भवेज, गिलाणकज्जे व गिलाणस्सेव अप्पणोवभोगायलवणादि, वेजस्स वा उवभोगाय, तदपि ग्लाननिमित्तं । एवं गिलाणकारणेण कागादओ सव्वे अववतिता । गिलाणे त्ति गतं । इदानि “अद्धाणे"ति अस्य व्याख्या-“एमेव य" पच्छद्धं “एव" मवधारणे, जहा गिलाणट्ठा कागादिया दारा वुत्ता तहेव अद्धाणेवीत्यर्थः । अद्धाणपडिवण्णाण जो जातरो जो वा दाणाइसड्ढो भत्तं देति । “व" कारो समुच्चये, एतेसिं किंचि वि सागारियंआयवे होज्जे, तत्थ काग-गोण-साणाअहिवडता निवारेज्जा, पीति से उप्पजउ सुदुतरं पडितप्पिसंतीति काउं कप्पट्टगं पि रक्खेज्जा ममत्तं वा करेजा ।। ओरालिएहिरण्णे-सेहाति-पडिकुट्ठा-एसण-छक्काया" एग गाहाए वक्खाणेति Page #126 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ३९६] [भा. ३९६ ] दुक्खं कप्पो वोढुं तेन हिरण्णं कताकतं गेहे । पडिकुट्ठा वि य तप्पे, एसण काया असंधरणे ।। चू. दीहद्धाणपडिवण्णेहिं दुक्खं अद्धाणकप्पो वुब्भति, तेन कारणेण, हिरण्णं द्रविणं, कताकतं घडियरूवं अघडियरूवं वा अद्धाणे घेप्पति । अद्धाणपडिवण्णाण चेव पडिकुट्ठसेहा भत्तपानविस्सामणोवकरणवहणादीहिं तप्पिस्संती ति काउं दिक्खेज्जा । अद्धाणे वा असंथरता एसपि पेल्लेजा - अनेसणीयं गेण्हंतीत्यर्थः । अद्धाणे वा असंथरणे कायाण वि उवओगं करेजा प्रलंबादेरित्यर्थः । अद्धाणे त्ति गयं ॥ इदानिं “दुल्लभे "त्ति दारं [भा. ३९७] दुल्लभदव्वं दाहिति, तेन निवारे ममत्तमादि वा । पडिकुट्टेसणघातं, ओराल कओ व काया वा ॥ चू. दुक्खं लभति जंतं दल्लभं तं च सयपाक - सहस्सपागादियं दव्वं तं दाहिति त्ति तेन कारणेण काग-सुणगादी निवारेति ममत्तं वा करेति, “आदि" सद्दाती कप्पट्टगादि रक्खति । पडिकुट्टे वा सेहे पव्वावेति, ते तं दुल्लभंदव्वं लंभिउं समत्था भवंति । अहवा - कोपि गिही तेरासियपुत्तेण लज्झमाणो भणाति - जइ मम पुत्तं तेरासियं पव्वासेसि तो जं इमं दुल्लभं दव्वं तुमं अन्नेससि एवं चेव पयच्छामि । एवं दुल्लभदव्वट्टताए पडिकुट्ठे पव्वावेज्जा । एसणं पिपेलेज्जा, अह उग्गमउप्पायणेसणादोसेहि जुत्तं दुल्लभं दव्वं गेण्हंतीत्यर्थः । दुल्लभदव्वट्ठता वा ओरालहिरण्णे गेण्हेज्जा, तानि ओरालहिरण्णाणि घेत्तूण दुल्लभदव्वं किणिज्जा । काया व त्ति दुल्लभदव्वट्ठया वा सच्चित्त काया गेण्हेज्जा, कहं? पवालादिणा सचित्तपुढविक्काएण तं दुल्लभदव्वं किणिज्जा । दुल्लभदव्वं ति गतं । इदानिं अत्थजाए त्ति दारं भण्णति [भा. ३९८] एमेव अट्ठजातं, दाहिंतो वारणा ममत्तं वा । पडिकुट्ठव्व तदट्ठा, काया पुण जातरूवादी ॥ चू. एवावहारणे, जहा दुल्लभदव्वे एवं अट्ठजाए वि दट्ठव्वं । “जात” शब्दो भेदवाचकः अर्थभेदेत्यर्थः । एते सेज्जातराति अट्ठजायं दाहिंतीति तेन तेसिं काग-गोण-साणे अवरज्झते निवारेज्जा, कप्पट्टगं वा रक्खेज्जा, ममत्तं वा करेज्जा, चकारो समुच्चये, पडिकुटुं वा सेहं पव्वावेज तदट्ठाय दव्वद्वायेति वुत्तं भवति, सो पडिकुट्ठसेहो पव्वावितो दव्वजायं उप्पादयिष्यतीत्यर्थः । अट्ठजायंपि उप्पादेंतो एसणं पि पेल्लेज्जा, अहाभद्दगकुलेसु वा अणेसणीयं पि भिक्खं गिण्हिज्जा, मा हु रुट्ठो न दाहिति अट्ठजायं, अट्ठजायणिमित्तेण वा काए गेण्हेज्जा, कहं ? उच्यते, घातुपासाणमट्टियादि गहेऊण जातरूवं सुवण्णं, तं उप्पाएजा । पुण सद्दो विसेसणे दट्टव्वो, “आदि" सद्दातो रुप्प - तंब - सीसग - तउगादी घाउवायप्पओगा उप्पायतीत्यर्थः । अहवा "जायरूवं" - जं च प्रवालगवत् जातं तं जातरूवं भण्णति । दव्वपरिग्गहाववातो गतो ।। इदानिं खेत्तोववातो भण्णति [भा. ३९९] [भा. ४०० ] १२३ वृत्तं दव्वावातं, अधुणा खेत्ताववाततो वोच्छं । सेहे गिलाणमादी, मज्झाता ठावणुड्डाहे ।। सेह ओवासादिसु सेहो, ममत्त पडिसेहणं कुज्जाहि । एमेव गिलाणे वी, नेह ममं तत्थ पउणिस्सं ॥ Page #127 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -१ चू. उवासो आदि जेसिं ताणि उवासादीणि, ताणि संथार-उवस्सय-कुल-गामनगर - देस - रज्जं च पदेसु सेहो अयाणमाणो ममत्तं वा करेज्जा । अहवा भणेज्जा --मम तत्थ देसे मा कोति अल्लियओ, एस पडिसेहो । सेहे त्ति गयं । 1 इदानिं गिलाणे त्ति । “एवमेव" पच्छद्धं एवं अवधारणे, जहा सेहो उवासादिसु ममत्तं करेज्जा एवं गिलाणो वि उवासादिसु ममत्तं करेज्जा । अहवा स गिलाणो एवं भणेज्जा - नेह ममं तं गामं नगरं सं रज्जुं तत्थाहं नीओ पउनिस्सामीत्यर्थः । “आदि" सद्दातो अगिलाणा वि सणायगो arrपत्त भणेज्जा - "नेह ममं तं गामं तत्थहं नोवसग्गिज्जामि " त्ति । गिलाणे त्ति गतं ।। इदानिं मज्जाय त्ति अस्य व्याख्या[भा. ४०१ ] १२४ सागारिअदिन्नेसु व, उवासादिसु निवारए सेहे । ठवणाकुलेसु ठविएसु, वारए अलसनिद्धम्मे ॥ चू. सागारिओ सेज्जातरो, तेन जे उवासा न दिन्ना, तेसु उवासेसु सेहे अमज्जादिल्ले आयरमाणे निवारेज्जा । “आदि” सद्दाओ उवस्सओ घेप्पति । मज्जाये त्ति गतं । इदानिं ठेवणे त्ति अस्य व्याख्या - "ठवणा” पच्छद्धं । ठवणकुला अतिशयकुला भण्णंति, यष्याचार्यादीनां भक्तमानीयते, तेसु ट्ठविएसु अलसनिद्धम्मे पविसंते निवारेतेत्यर्थः । ठवणे त्ति गतं ॥ " गाम - नगर - देस - रज्जाणं अववातो भण्णति । उड्डाहे त्ति अस्य व्याख्या[भा. ४०२ ] उड्डाहं व कुसीला, करेति जहियं ततो निवारेंति । अत्यंतेसु वि तहियं, पवयणहीला य उच्छेदो ॥ चू. जहियं ति गाम - नगर - देस - रज्जे कुसीला पासत्था अकिरियपडिसेवणा उड्डाहं - करेजा । ततो त्ति गाम - नगरादियाओ निवारेयव्वाणि, "वारणा" इह गामे अकिरियपडिसेवणा न कायव्वा । अच्छंतेसु वा तेसु पासत्थेसु, तहियं गामे पवयणं संघो, तस्स हीला निंदा भवति, भक्तपाणवसहि सेहादियाण वा वि उच्छेदो तेसु अच्छंतेसु, तम्हा ते ताओ पारंचिए वि करेज्जा । उड्डाहे त्ति गयं ॥ चोदगाह - " ननु वारेंतस्स गामादिसु ममत्तं भवति” ? आचार्याह - न भवति, कहं ? उच्यते [भा. ४०३] - जो तु अमज्जाइल्ले, निवारए तत्थ किं ममत्तं तु । होसिया ममकारो, जति तं ठाणं सयं सेवे ॥ चू. य इत्यनुद्दिष्टस्य ग्रहणं, तु सद्दो निद्देसे, “मज्जाया” सीमा ववत्था, न मज्जाया अमज्जाया, जो वट्टति सो मज्जादिल्लो, तं जो ताओ अमज्जाताओ “निवारते तत्थ किं ममत्तं तु" तत्थ किमिति अमज्जायपवत्तीणिवारणे, “किमिति क्षेपे, “ममत्तं" ममीकारो, "तु" सद्दो अममत्तावधआरणे "होज्ज" भवेज, सिया आसंकाए अवधारणे वा ममीकारः, यदीत्यभ्युपगमे, तमिति अमज्जायट्ठाणं संवज्झति, स्वयं इति आत्मना प्रत्यासेवतीत्यर्थः । खेत्ताववातो गतो । इदानिं कालाववातो भण्णति । अनाभोगे त्ति अस्य व्याख्या[ भा. ४०४ ] अनाभोगा अतिरित्तं, वसेज अतरंतो तप्पडियरा वा । अद्धाणंमि वि वरिसे, वाघाए दूरमग्गे वा ॥ Page #128 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४०४] १२५ चू. अनाभोगो अत्यंतविस्मृति, किं उडुमासकप्पो वासाकप्पो वा, पुण्णो न पुण्णो वा, एवं अनुवओगाओ अतिरित्तं पि वसिज्जा । अनाभोगे त्ति गयं । गेलण्णे त्ति अस्य व्याख्या - अतरंतो तप्पडियरा वा “अंतरंतो" गिलाणो सो विहरिउमसमत्थो, उउबद्धं वासियं वा अइरित्तं वसेज्जा । गिलाणपडियरगा वा ग्लानप्रतिबद्धत्वात् अतिरित्तं वसेज्जा । गिलाणे त्ति गतं । अद्धाणे त्ति अस्य व्याख्या -- अद्धाणं पच्छद्धं । “अद्धाणं" पहपडिवत्ती, तं पडिवन्ना अंतरा य वापं पडेजा ततो कालविवच्चासो वि हवेजा । वाघातो त्ति "वाघातो" नाम विग्धं, तं वसहिभत्तादियाण होज्जा, अतो तंमि उप्पन्ने वासासु वि गच्छेज्जा । अहवा-उडुबद्धियखेत्ताओ वासावासखेत्तं गच्छंता अंतरा वाघातेण हिता वासिउमारद्धो, वाघातोवरमे अप्पयाया, एवं कालविंवच्चासं करेजा। दूरेवा तं वासकप्पजोग्गं खित्तं वाघाततो वा अवाघातओ वा गच्छंताणं वासं पडिउमार, एवं वा वि विवच्चासं कुजा । दूरे वा तं वासकप्पखेत्तं अंतरा य बहू अवाया अतो न गता, तत्थेव उडुवासिए खेत्ते वासकप्पं करेंत्ति, एवं वा अतिरित्तं वसंति । अद्धाणे त्ति गयं ।। दुल्लभे त्ति अस्य व्याख्या[भा. ४०५] धुवलंभो वा दव्वे, कइवय दिवसेहिं वसति अतिरित्तं । उडुअतिरेको वासो, वासविहारे विवच्चासो । चू. दुल्लभदव्वट्ठता अतिरित्तं पिकालं वसेज्जा । कहं ? उच्यते, पुण्णे मासकप्पे वासकप्पे दुल्लभदव्वस्स धुवो अवस्सं लाभो भविस्सति तेन कति वि थोवदिवसे अतिरित्तं पि वसेजा । उडुबद्धकालेअतिरेगोवासो एवंसंभवति ।दुल्लभदव्वट्ठता वा वासासुविहरति। एवंकालविवच्चासं करेति । दुल्लभे त्ति गतं । इदानि उत्तिमट्टे त्ति अस्य व्याख्या[भा. ४०६] सप्पडियरो परिण्णी, वास तदट्ठा व गम्मते वासे । संथरमसंथरंवा, ओमे विभवे विवच्चासो॥ घ. परिण्णी अणसणोवदिट्ठो, तस्स जे वेयावच्चकारिणो ते पडियरगा, परिण्णी सह पडियरएहिं अतिरित्तं पिकालं वसेज्जा । तदट्टत्तिपरिण्णी पडियरणट्ठा वा गंमते वासासुवि।एस विवच्चासो। परिण्णि त्ति गतं । इदानिं ओमे इति अस्य व्याख्या “संथर" पच्छद्धं । जत्थ संथरंतत्थ मासकप्पोअतिरित्तो विकज्जति, जत्थासंथरंतत्थन गंमति।जत्थपुण वासकप्पट्टिताणओमंहवेज्जा ततो वासासु विगंमति। एस विवच्चासो ।अहवा वासकप्पट्टिताण नजति जहा कत्तियमग्गसिराइसु मासेसु असंथरं भविस्सति, मग्गा यदुप्पगंमा भविस्संति, अतो वासासु चेव संथरे वि विवच्चासो कज्जति, असंथरे पुण का वितक्का । ओमे त्ति गतं । गओ कालो । इदानि भावाववातो भण्णति । तत्थ सेह त्ति दारं । अस्य व्याख्या[भा. ४०७] सिज्जादिएसु उभयं, करेज्ज सेहोवधिंमि व ममत्तं । अविकोविअत्तणेण, तुइयरगिहत्थेसु वि ममत्तं ।। चू. “सेहो" अगीयत्थो अभिनवदिक्खिओ वा, सो सेजाते उभयं करेज्जा, “अभयं" नाम रागदोसा “आदि" सद्दातोउवासकुलगामणगरदेसरज्जादयोघेपंति।उवहिमिवावासकप्पाइए ममत्तं कुज्जा । अविकोवियत्तणामो चेव इतरगिहत्थेसु वि ममत्तं कुजा । तु सद्दो विकप्पदरिसणे गीयत्थो । वि कुजा । “इतरे'' पासत्थादयो॥ Page #129 -------------------------------------------------------------------------- ________________ १२६ निशीध-छेदसूत्रम् -१ - चोदगाह- “अगीतोअगीयत्थत्तणातोपासत्थगादिसुममत्तं करेज्जा, गीतोपुण जाणमाणो कहं कुज्जा' ? । आचार्याह[भा. ४०८] जो पुण तट्ठाणाओ, निवत्तते तस्स कीरति ममत्तं । __ संविग्गपक्खिओ वा, कजंमि वा जातु पडितप्पे ॥ चू. जो इति पासत्थो । पुण सद्दो अवधारणे अवधारणे तट्ठाणं पासत्थट्ठाणं, तओ जो पासत्थो नियत्तति, तओ नियत्तमाणस्स कीरइममत्तं, नदोषेत्यर्थः ।अणुञ्जमंतोवि संविग्गपक्खितो जो तस्स वा कीरिज ममत्तं । कजं नाणादिगं, तंगेण्हंतस्स जो पडितप्पति पासत्थो तस्स वा ममत्तं कज्जति । कुलगणादिगं वा कज्जं तं जो साहयिस्सति, पासत्थो तस्स वा ममत्तं कज्जति । एवं गीयत्थो पासत्थादिसु ममत्तं कुज्जा । सेहे त्ति गतं ॥ इदानि गिलाणमादि त्ति दारं । अस्य व्याख्या[भा. ४०९] पासत्थादिममत्तं अतरंतो भेसतकृता कुज्जा। अतरंताण करिस्सति माणसिविजट्टता वितरो॥ चू. अतरंतो गिलाणो, सो पासत्थादिसु ममत्तं कुज्जा । किं कारणं? उच्यते, भेसयट्ठता "भेसहं" ओसहं, तं दाहि त्ति मे तेन कुज्जा, अतरंताण वा एस करिस्सति त्ति तेन से ममत्तं कुज्जा । अतरंतपडियरगा वाजे ताण वा असंथरंताण वट्टिस्तति तेन वा ममत्तं कुजा, ममं वा गिलाणीभूयस्स वट्टिस्सति तेन वा कुज्जा । माणसिवजट्टता वा ममत्तं कुज्जा । “माणसिविज्जा" नाम मणसा चिंतिऊण जं जावं करेति तं लभति । तमेस दाहिति त्ति ममत्तं कुजा । “आदि" सद्दाओ इतरो वि कुजा, “इतरो' नाम अगिलाणो, सो वि एवं कुज्जा । गिलाणे त्ति गतं ।। इदानिं पडिक्कमे त्ति दारं अस्य व्याख्या - [भा. ४१०] पगतीए संमतो साधुजोणिओतं सि अम्ह आसण्णो । सद्धावणण्णं मे वितरे विजट्ठा तूभयं सेवे ।। चू.कोइ पासत्थोपासत्थत्तणाओपडिक्कमिउकामो, सो एवं सद्धाविज्जति, पगती सभावो, सभावतो तुम मम प्रियेत्यर्थः, पगतीओ वा वणिय-लोह-कंभकारादओतेसिंजो सम्मओतस्स ममत्तंकीरति।साहुजोणीओनाम साधुपाक्षिकः आत्मनिंदकः उद्यतप्रशंसाकारी, सोभण्णति-“तुमं सदाकालमेव साहुजोणिओइदानिं उज्जम, अन्व सो भण्णति-“तुमंअम्ह सज्जेतिओ कुलिच्चो" यतेन ते सुटु भणामो “इतरो' पासत्थो, सो एवं अण्णवयणेहिं संबुज्झति, संबुद्धो अब्भुटेहि ति पडिक्कमे त्ति गतं। इदानिविज त्ति अस्य व्याख्या-विज्जहाउभयंसेवित्ति, "उभयं" नामपासत्था-गिहत्था, ते विजमतजोगादि निमित्तं सेवेत्यर्थः । केती पुण एवं पढंति – “विजट्ठा उभयं सेवे" ति वेजो गिहत्योपासत्थोवाहवेज, तं ओलग्गेजेजा, सुहं एसोगिलाणेउप्पण्ण गिलाणकिरियंकरिस्यतीत्यर्थः अहवा “उभवं वेज्जो विजणियल्लगा य, वेजस्सगिलाणकिरियं तस्स सेवं करेज्जा, वेज्जणियल्लाण वा सेवं करेजा, तानि तं वेज़ किरियं कारयिष्यंतीत्यर्थः । विज त्ति गतं ॥ इदानिं दुढे त्ति दारं । अस्य व्याख्या - Page #130 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४११] [भा. ४११] परिसं वा रायदुट्ठे सयं च उवचरति तं तु रायाणं । अन्नो वा जो पट्ठो सलद्धि नीए व तं एवं ॥ चू. दुट्ठ राया पट्ठो होज्जा, तंमि पदुट्ठे जा तस्स परिसा सा उवचरियव्वा, ओलग्गा कायव्वा इतिवृत्तं भवति । जो वा तं रायाणं एगपुरिसो उवसामेहि ति सोवा सेवियव्वो, उवसामणलद्धिसंपण्णो वा साहू स तमेव रायाणं उवचरति, “तं" तु प्रद्विष्टराजनमित्यर्थः । अन्नो जो रायवतिरित्तो भड - भोइ आदि जइ पदुट्ठो तं पि सलद्धिओ जो साहू सो पदुट्ठवं नीए वासे सेवेज्ज । एवं पदुट्ठनिमित्तं हित्थेसु वि ममत्तं कुजा । पदुट्टे त्ति गतं । गओ भावपरिग्गहो । गता परिग्गहस्स कप्पिया पडिसेवणा ।। गतो परिग्गहो ।। इदानिं रातीभोयणस्स दप्पिया पडिसेवणा भण्णति[भा. ४१२] राईभत्ते चउव्विहे, चउरो मासा भवंतनुग्घाया । आणादिणो य दोसा, आवजण संकणा जाव ॥ १२७ चू. चउव्विहे त्ति, रातीभत्ते चउव्विहे पन्नत्ते तं जहा । दियागहियं दिया भुत्तं - ३, राओ गहियं राओ भुत्तं - ४ । एवं - चउव्विहं राईभोयणं । एतेसु चउसु वि भंगेसु चउरो मासा भवंतनुग्घाता चउगुरुगा इत्यर्थः । एत्थ दोहिं वि कालतवेहिं लहुगा पढमभंगे, सेसेसु तीसु कालतवोभए गुरुगा । किंचान्यत्-राओ गहभोयणे तित्थयराणं आणादिक्कमो भवति, आणाभंगे य चउगुरुं पच्छित्तं, “आदि” ग्रहणातो अणवत्थमिच्छत्ते जयणति पच्छित्तं च से चउलहुयं । आवजण त्ति रातो गहभोयणे अचक्खुविसएण पाणातिवायं आवज्जति जाव- -परिग्गहं पिआवज्जति । संकणा जाव त्ति राओग्गहभोयणं करेमाणो असंजयेण पाणातिवातादिसु संकिञ्जति, जह मण्णे एस पुरा धम्मदेसणातिसु राओ न भुंजामि त्ति भणिऊण राओ भुंजति, एवं नूणं पाणातिवातमविकरेति, जाव परिग्गहं पि गेण्हइ" ॥ राईभोयणे आय -संजम - विराहणा- दोसदरिसणत्थं भण्णइ [ भा. ४१३ ] गहण गवेसण भोयण, निसिरण सव्वत्थ उभयदोसा उ । उभयविरुद्धग्गहणं, संचयदोसा अचिंता य ।। चू. गहणे ति गहणेसणा, गवेसण त्ति गवेसणेसणा, भोयणे त्ति घासेसणा, निसिरण त्ति पारिट्ठावणिया, सव्वत्थ त्ति सव्वेसु तेसु गहणादिसु दारेसु उभयदोसा भवंति “उभयदोसा” नाम आय- संजमविराहणा दोसा 'तु' सद्दो अवधारणए । राओभयविरुद्धं वा करेज्ज “उभयं” नाम दव्वं सरीरंच, दव्वे ताव खीरे अंबिलं गेण्हेज्जा, सरीरस्स वा अकारगं गेण्हेज्जा । "संचयदोस" त्ति सव्वंमि वा भुत्तवसिट्टे वा परिवसमाणे जे संणिहीए दोसा ते भवंति, सुत्तत्थाणं अचिंता य ॥ गहणे ति अस्य व्याख्या - [भा. ४१४] रइमाइ मच्छि विच्छ य, पिवीलिगा रस य पुप्फ बीयादी । विसगरकंटगमादी, गरहितविगती य न वि देहे ॥ चू. रातो अंधकारे इमे दोसे न याणति, सच्चित्तरयसा गुंडियं गेण्हति, “आदि" सद्दाओ ससणिद्धमट्टियादिहत्थेहिं वा गेण्हेज्जा, मच्छियाहिं वा मिस्सं गेण्हेज्जा, विंच्छिएण वा वतिमिस्सं गेण्हति, मक्कोडियादिहिं वा वतिमिस्सं गेण्हति, रसएहिं वा संसत्तं, पुप्फेहिं वा बलिमादि सच्चित्तं गेजा, बीएहिं सालिमादीहिं परिघासियं गेण्हेजा । विसगरेहिं वा जुत्तं गेण्हेज्जा, अनेगाणं Page #131 -------------------------------------------------------------------------- ________________ १२८ निशीथ-छेदसूत्रम् -१उवविसदव्वाणं निगरोअकालघायगो “गरो' भण्णति, कंटगंवा न पस्सति, “आदि' सद्दाओ अट्ठियसक्करान पस्सति, गरहिय विगतीओमज्जमंसादिआयअनुकंपपडिणीयणाभोगेण दिज्जमाणा न देहति न पश्यतीत्यर्थः । गहणे त्ति दारं गतं ॥ इदानिं गवेसण त्ति अस्य व्याख्या[भा. ४१५] साणादीभक्खणता, मक्कोडग-कंटविद्धसंकाए। उवग-विसमे पड़गं, विगलंदिय आयघातो वा ॥ चू. राचो पिंडं गवेसमाणो साणादिणा भक्खिज्जति, “आदि" सद्दातो विरुयसियालाति-दीवियादीहिं, मक्कोडेण वा डक्को कंटगेण वा विद्धो सप्पं संकति, संकाविसंसे उल्लसति अहवा दीहादिणा डक्को मंक्कोड-कंटए संकति, किरियं न करेति । आयविराहणा से भवति उवगो खड्डा कुसारो वा, तत्थ पातो विराहिज्जति। विसमं निण्णोण्णतं तत्थ पडति, अंधकारे वा विगलिंदिए वा घाए ति । साणादिसु आयघातो अभिहिय एव ।अहवा आयघातो इमो[भा. ४१६] गोणादी य अभिहणे, उग्गमदोसा य रत्ति न विसोधे । दव्वादी य न जाणे, एमादि गवेसणा दोसा॥ चू. गोणो अंधकारे अदिस्समाणो अभिहणेन्ज । “आदि" सद्दातो महिसादि । राओ य अंधकारे उग्गमदोसान सोहेति । अंधकारे यदव्वं न जाणति, किंग्राह्य अग्राह्य, भक्ष्यं अभक्ष्यं, पेयं अपेयं, चेवं वंदणगादिखेत्तं न याणति ।गोणाइयाणंवा निग्गम-पवेमं न याणति । कालतो देसकालं न याणति । भावओ चियत्ताचियत्त न याणति, एवमादिया राओ गवसणदोसा भवंति गवेसणे त्ति दारं गतं ।। इदानि भोयणे त्ति दारं[भा. ४१७] कंटहि मच्छि विच्छुग, विसगर कंदादिए य भुंजंतो। तमसंमि उ न वि जाणे, उभयस्स य निसिरणे दोसा॥ चू.रातो अंधकारे कंटगंकवलेण सह जति, तेन गले खिज्जति, अड्डगो वा लग्गति, एवं अट्टि, मच्छिगाए वग्गुलीबाही भवति विच्छिगेण आयविराहणा संजमविराणा य विसगरादिसु आयविराहणा । कंद-पत्त-पुप्फ-बीयाणि वा अंधकारे अयाणंतो भुंजति । भुंजणे त्ति दारंगतं निसिरणे त्ति दारं-अहवा-आहार निहारोऽभिहियते। उभयस्स य निसिरणे दोस त्ति "उभयं नाम काइयं सण्णा, निसिरणं वोसिरणं तत्थ आय-संजमदोसा भवति । अहवोभयं भत्तपाणं-अहवा-भत्तपाणगं च एक्कं काइये, सण्णा य एक्कं, एवं उभयं । निसिरणे तिगयं॥ “उभयविरुद्धं गहणे"त्ति दारं भण्णति[भा. ४१८] संजमदेहविरुद्धं, न याणती ठवित संनिधी दोसा। दियरातोय अडते, सुत्तत्थाणंतु परिहाणी॥ चू. संजमो सत्तरसप्पगारो, तस्स विराहगंदव्वं अकल्पिकमित्यर्थः । देहं सरीरं, तस्स वा अकारगंन याणति, अंधकारे इति वाक्यशेषण् । उभयविरुद्धे ति गतं। संचयदोसे त्ति दारं भण्णति-ठविए संणिहि दोसो, रातो अडिऊण एयद्दोसपरिहरणत्यं दिवा भोक्ष्यामीति स्थापयति, भुक्त्वावशिष्टं वा तत्थ संनिहिदोसा भवंति । “संनिहिदोसा" लेवाडय परिवासपरिग्गहो य, पिपीलिकादीण य मरणं, ज्झरणे तकंतपरंपर उवघाओ, पलुट्टे छक्काओवघातो, अहिमातिणा वा जिंघिते आतोवघातो, एवमादी । सन्निहिदोसे त्ति गये। Page #132 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४१८] १२९ नि आचिंतयेत्ति दारंभण्णति-दियरातोय पच्छद्धं । दिया राओ भत्तपाननिमित्तं अडमाणस्स सूत्रार्थयोः परिहाणी, अमुणणत्वात् । गया रातीभोयणस्स दप्पिया पडिसेवणा ।। इदानिं कप्पिया भण्णति[भा.४१९] अनभोगे गेलण्णे, अद्धाणे दुल्लभुत्तिमट्ठोमे । गच्छानुकंपयाए, सुत्तत्थविसारदायरिए । चू. अनाभोगेण वा रातोभुत्तं भुंजेज्जा । गेलण्णकारणेण वा । अद्धाणपडिवण्णा वा । दुल्लभदव्वट्ठता वा । उत्तिमट्ठपडिवण्णो रातीभत्तं भुंजेज्जा । ओमकाले वा, गच्छनुकंपयाए वा रातीभत्ताणुण्णा । सुत्तत्थ विसारतो वा रातीभत्ताणुण्णा । एस संखेवत्थो॥ इदानि एक्केक्कस्स दारस्स विस्तरेण व्याख्या क्रियते । तत्थ पढमं अनाभोगे त्ति दारं[भा. ४२०] लेवाडमणाभोगा, न धोत परिवासिमासए व कयं । धरति त्ति व उदितो त्ति व गहणादियणं व उभयंवा ।। चू. पत्तगबंधादीसु लेवाडयं अनाभोगा न घोतं हवेज्जा । एवं से रातीभोयण स्सतीचारो होज । अहवा- पढमभंगेण हरीतक्यादि परिवासितं अनाभोगाआसए कतं होज्ज, असत्यनेनेति उदितो त्ति व आदित्य, एस ततियभंगो गहितो । गहणादिअनं व त्ति धरति त्ति व गहणं करेति, दुतियभंगो, उदिउत्तिय आदियणं करेति, ततियभंगो। उभयं वा “उभयं" नाम ग्गहणंआदियणं चकरेति रातो अनाभोगात्। एवं चउसुविभंगेसुअणाभोगओ रात्रीभोजनं भवेत्यर्थः । अनाभोगे त्ति दारं गतं ।। गेलण्णे त्ति दारं अस्य व्याख्या[भा. ४२१] आगाढमनागाढे, गेलण्णादिसु चतुक्कभंगो उ । दुविहंमि वि गेलण्णे, गहणविसोधी इमा तेसु॥ चू. गेलण्णं दुविहं-आगाढं अनागाढंच, “आदि" सद्दातो अगिलाणो विपढमबितियपरिसहेहि अभिभूतो, एवमादि कज्जेसु चतुक्कभंगो “चउभंगो' नाम दिया गहियं दिया भुत्तंक। तु सद्दो अवधारणे । दुविहं मि वि आगाढानागाढगेलण्णे । गहणविसोधी इमा तेसु त्ति जहा आगाढे वा गहणविसोही वक्ष्यामीत्यर्थः॥ तत्थ पढमभंगताव भणामि[भा. ४२२] वोच्छिन्नमडंबे, दुल्लहे व जयणा तु पढमभंगेणं । सूलाहिअग्गितण्हादिएसु बितिओ भवे भंगो॥ चू. वोच्छिन्नमडंबं नाम जत्थ दुजोयणभंतरे गामघोसादी नत्थि, तत्थ तुरिते कज्जे न लब्मति, अतो तत्थ छिण्णमडंबे ओसहगणो परिवासिज्जति । एव एवमादिसु कज्जेसु जयणा पढमभंगेण कज्जति । इयाणिं बितियभंगो कहिज्जति कस्सति उक्कोउसं सूलं तंन नजति कं वेलं उदेज्ज, अतो सूलोवमणोसहं लद्धपच्चयं दिया गहियं रातो दिज्जति, एवं अहिणा वि डक्के, अग्गिए वा वाहिमि उतिण्णे, तिण्हा तिसा ताए वा 'रातो अनाहियासियाए उदिण्णाए, “आदि" सद्दातो अनाहियासियछुहाए वा भत्तं दिज्जेज्जा, विस-विसूयग-सज्जक्खता वा घेप्पंति । एवमादिसु बितितो भवे भंगो॥ इदानि ततितो भण्णति159 Page #133 -------------------------------------------------------------------------- ________________ १३० [भा. ४२३] एसेव य विवरीओ ततिय चरिमो तु दोन्नि वी रत्ति । आगाढमनागाढे पढमो सैसा तु आगाढे ॥ चू. एसेव बितिय भंगो विवरीतो ततिय भंगे भवति, कहं ? रातो गहियं दिवा भुत्तं, तंच खीरादि दिवसतो न लब्भति रत्तिं लब्भइ, अतो रातो घेत्तुं दिया जाए वेलाए कज्जं ताए वेलाए दिज्जति, अह विनस्सति ताहे कड्ढिडं ठविज्जति, एस ततियभंगो। एतेसु चेव सूलादिसु संभवति चरिमो पच्छिमभंगो, दोन्नि वित्ति गहणभोगा, तु शब्दो रात्रौ ग्रहणभोगावधारणे, एतेसु चेव सूलादिसु संभवंति । एतेसिं चउण्हं भंगाणं पढमभंगो आगाढगेलण्णे अनागाढगेलण्णेय संभवति, सेसा तिन्निभंगा नियमा आगाढे भवतीत्यर्थः । गेलण्णे त्ति गतं ।। इदानिं अद्धाणे त्ति पडिसिद्ध समुद्धारो गमणं चउरंग दवियजुत्तेणं । दानादिवाणिय समाउलेण दियभोगिसत्थेणं ॥ 1 [ भा. ४२४] चू. पडिसिद्धि त्ति उद्दद्दरे सुभिक्खे संथरंताण असिवातियाण अभावे अद्धाणपव्वज्जणं पडिसिद्धं । समुद्धारो त्ति अणुण्णा, कहं असंथरंताण जोगपरिहाणी भवेज्ज ? असिवाइतकारणेसु वा समुपपन्नेसु अद्धणपव्वज्जणं होज, एस समुद्धारो । अद्धाणे पुण गमणं कारणे जता कज्जति तदा चउरंगं दविय जुत्तेणं सत्थेणं गंतव्वमिति, “चउरंगं" अश्वा गौः सगड पाइक्का, “जुत्त” गहणं चतुर्णामपि समवायप्रदर्शनार्थं, दवियजुत्तेण वा दविणं असनादि । अहवा - तंदुला नेहो गोरस पत्थयणं । अहवा -- गणिमं १ धरिमं २ मेजं ३ पारिच्छं ४ । गणिमं - जं दुगाइयाए गणणाए गणिजति, तंच हरीतकीमादि । चरिमं - जं तुलाए धरिज्जति, जहा मरिच - पिप्पली - सुंठि - मादि । मेज्जं – जं माणेणं पत्थगमातिणा मतिज्जति, तं च तंदुल - तेल्लधयमादि । पारिच्छं - जं परिच्छिति, तं च रयणमादि । निशीथ - छेदसूत्रम् - १ दानादि ति दासणसड्डादिहिं समाउलेण सत्थेण गंतव्वं । “आदि” सद्दातो अविरयसम्मद्दिट्ठ गहियाणुव्वया व घेप्यंति। सो य सत्थो जति दिया भुंजति तो गंतव्वं, न रात्रौ भोजनेत्यर्थः । एरिसेणं सत्येणं वच्चति ॥ उग्गमादिसुद्धं आहारेंता वच्चंतु, इमेहिं वा कारणेहिं पज्जत्तं न लब्भति[भा. ४२५] पडिसेघे वाघाते, अतियत्तियमादिएहि खइते वा । पडिसेहकोऽतियंतो करेज देसे व सव्वे वा ॥ चू. डिसेह त्ति कोति पडिनीतो सत्थे पभू अतियत्ती वा पडिसेहं करेज, “पडिसेहो " निवारणा, " मा तेसिं समणाणं भत्तं पाणगं वा देह", एगतरनिवारणं एसो, उभयनिवारणं सव्वनिसेहो । पच्छद्धं पडिसेहस्स वक्खाणं भणियं । वाघाए त्ति अंतरा वच्चंताण वरिसिउमारद्धं, सत्यनिवेसं च काउं ठितो सत्थो, ते एवं दीहकालेण निट्ठितं संबलभत्तं अतियत्तिएहि वा बहुहि खइतं, “आदि” सद्दातो चोरेहि वा मुसितं, भिल्लपुलिंदादीहिं वा अद्धेल्लियं ॥ एवमादिएहिं कारणेहिं अलब्भमाणे इमा जयणा [ भा. ४२६ ] - ओमे तिभागमद्धे, तिभागमायंबिले अभत्तट्टे । छट्ठागुत्तरिया, छम्मासा संथरे जेणं ॥ चू. ओमे त्ति बत्तीसं कीर कवला पुरिसस्साहारो कुच्छिपूरओ भणिओ । सो य एगकवलेण Page #134 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४२६] १३१ दोहिं तिहिं वा ऊणो लब्भति । तेणेवच्छउ मा य अणेसियं भुंजउं । तिभागो त्ति आहारस्स तिभागो, सो य दसकवला दोयकवलस्स तिभागा, तेन तिभागेण ऊणो आहारो लब्भति, ते य एक्कवीसं कवला कवल त्रिभागश्चेत्यर्थः । तेणेवच्छउ मा य अणेसियं गेहउ । तिभागे त्ति तिभागो चेव केवलो आहारस्स लब्भति, तेणेवच्छउ मा य अनेसणीयं गेण्हेउ । एस गभो वंजणसहितोऽभिहितः । आचाम्लेऽप्येवमेव, उभयेऽप्येतमेव । जता पुण सो वि तिभागो ऊणो लब्भति नवा किंचि व लब्भति तदा अब्भतट्टं करेति । अन्ने पुनराचार्य्या इदं पूर्वार्द्धमन्यथा व्याख्यानयंति – “ओमे" त्ति किंचोमोदरिया पमाणपत्तोमोयरिया य गहिता, एग-दु-ति-कवलेहि ऊण भोती किंचोमोदरियाभोती भण्णति, चउवीसं कवलाहारी पमाणपत्तोमोयरिया भोती भण्णति । "तिभागे” त्ति चउवीसाए अतिभागो अट्ठकवला, तेण - ऊणिया चउवीसा सेसा सोलसकवला, ते परं लद्धा, तेणेवच्छउ, माय अनेसणीयं भुंजउ । “अद्धे” त्ति चउवीसाए अद्धं दुवालस, तेणेवच्छउ, माय अनेसणीये भुंजउ । “तिभागे” तिचउवीसाए तिभांगो अट्ठकवला, तेलद्धा, तेणेवच्छउ, माय अणेसणीयं भुंजउ । एस वंजणसहिते कमो, “आयंबिले' वि एसेव, मीसे वेसेव । सव्वहा अलब्भमाणे “चउत्थं" करेउ, माय अनेसणीयं भुंजउ । चउत्थपारणदिवसे उग्गमादिदोससुद्धस्स बत्तीसं कवला भुंजउ । बत्तीसाए अलब्भमाणेसु एगूणे भुंज जाव एगं लंबणं भुंजिऊण अच्छउ मा य अणेसणीयं भुंजउ । तंमि पारणदिवसे सव्वहा अलब्भमाणे छट्ट करेउ मा य अनेसणीय भुंजउ । एगुत्तरिय त्ति एवं छट्टप रणए वि बत्तीसातो जाव सव्वहा अलब्भाणे अट्टमं करेउ । एवं एगूत्तरेणं ताव नेयं जाव छम्मासा अच्छउ उववासी, माय अनेसणीयं भुंजउ । एसा संयरमाणस्स विही । असंथरे पुण जेण संथरति पुण जेण संथरति सच्चित्ताचित्तेण सुद्धासुद्धेण वा भुंजतीत्यर्थः ॥ सेव गात्थ पुणो गाथाद्वयेन व्याख्यायतेत्यर्थः [भा. ४२७] बत्तीसादि जा लंबणो तु खमणं व न वि य से हाणी । आवासएसु अच्छउ, जा छम्मासा न य अनेसिं ॥ चू. बत्तीसंलंबणा आहारो कुक्षिपूरगो भणिओ । जति न लब्भति पडिपुण्णमाहारो तो एगूणे भुंजउ, एवं एगहाणीए - जाव - एगलंबणं भुंजउ, माय अणेसियं भुंजउ । तंमिवि अलब्भमाणे खमणं करेउ । वा विकप्पदर्शने, कः पुनः विकल्प ? उच्यते, खमणं सिय करेति सिय नो करेति त्ति विकप्पो । जइ से आवस्सगजोगेसु परिहाणी तो न करेति खमणं, अहावस्सयपरिहाणि नत्थि तो अच्छउ जाव छम्मासा न य अनेसणियं भुंजउ ।। [भा. ४२८ ] एस गमो वंजणमीसएण आयंबिलेण एसेव । एसेव य उभएण वि, देसीपुरिसे समासज्ज ॥ चू. एसो त्ति जो बत्तीसं लंबणादिगो भणितो, गमो प्रकारो, एस वंजणमीसएण भणिओ, वंजणं उल्लणं दधिगादि, तेन उल्लियस्स, एवं स प्रकारोभिहितेत्यर्थः । आयंबिलेण एसेव गमो असेसो दट्ठव्वो । एसेव य उभएण वि गमो दट्टव्वो । उभयं नाम अद्ध-तिभागाति वंजणजुत्तस्स लब्भति सेसं आयंबिलं, एवं उभएण वि कुक्षिपूरगो आहारो भवतीत्यर्थः । देसी पुरिसे समासज्जति-जति सैघवाति देसपुरिसो आयंबिलेण न तरति तस्स वंजणीमीसं दिज्जति, जो पुण Page #135 -------------------------------------------------------------------------- ________________ १३२ निशीथ-छेदसूत्रम् -१ कोंकणादि देसपुरिसो तस्स आयंबिलं दिनति । एसा पुरिसेसु भोयणकाले जयणा भणिता । . एवमलब्भमाणे धितिसंघयणोभयजुत्तस्स अणेसियं परिहरंतस्स छम्मासा अंतरं दिढें ।। तस्स पारणे विही भण्णति[भा. ४२९] छम्मासियापारणए, पमाणमूणं व कुणति आहारं । अवनेत्ता वेक्के कं, निरंतरं वच्च भुंजंतो॥ चू.छम्मासियस्स पारणए सति लाभे भत्तस्स पमाणजुत्तं आहारं आहारेइ, ऊणं वा आहारं आहारेति । अह न लब्भति एसणिज्जो कुच्छिपुरतो आहारोतो एकवलूणो अच्छउ छम्मासियपारणे । एवंजाव एगकवलेणा वि अच्छउ, माय अनेसणियंभुंजउ । अवणेत्तावेक्केकंति-अह एवं जाणति जहा असतिभत्तलाभस्स सति वा भत्तलाभे छम्मासिगखमणेण मम आवस्सयपरिहाणी भवेज तो छम्मासियखमणं मा करेतु । छम्मसा एगदिवसूणा खवयतु । जति तहवि परिहाणी तो दोहिंऊणोखमउ, एवंएकेक्कंदिवसंअवणेत्ताजावचउत्थं करेउ।जतितहविसे आवस्सगपरिहाणी नो निरंतरं वच्च भुंजंतो । तत्थ वि पुव्वं आयंबिलेण निरंतरं वच्च भुजंतो । अह से देसीपरिसे समासज्ज न खमति आयंबिलं तो जावतियं खमति तावतियं भुंजउ, सेसं वंजणसहियं भुंजउ । अहतं वि सेन खमति तो सव्वं चिय वंजणसहितं निरंतरं वच्च भुंजतो । एस विहो पुव्वक्खातो।। एत्थ विदं गाहापुव्वद्धं मावेतव्वं[भा. ४३०] आवासगपरिहाणी, पडुपन्ने अनागते व कालंमि । गच्छे व अप्पणो वा, दुक्खं जीतं परिचइउं ।। चू. अहवेवं गाहा समोआरेयव्वा – जति से आवस्सगपरिहाणी नत्थि ओमेणेसणियं भुजंतस्स तो मा अनेसणीयं गेण्हतु । अतो भण्णति “आवस्सग" गाहा । अवस्सकरमीएसु जोएसुजति से परिहाणी नत्थि पडुपण्णणागते काले तो तेणेवेसनीएण जहालाभं अच्छतु, माय अनेसणीयं भुंजतु।अह पुण एवंहवेज - गच्छस्स वा आवस्सगपरिहाणो होजा, आयरियस्स वा अप्पणोवाआवसगस्स परिहाणी हवेज, दुक्खं वाबुभुक्षिएहिंजीवियचागो कज्जति अतोअनेसणीयं पिघेप्पति ॥ “गच्छे व अप्पणो' वा अस्य व्याख्या[भा. ४३१] गच्चे अप्पाणंमि य, असंथरे संथरे य चतुभंगो। पणगादि असंथरणे, दुकोडि जा कम्म निसि भत्तं ॥ चू. आयरिओ अप्पणा न संथरति गच्छो वा न संथरति, एवं चउभंगो कायव्यो । एत्थ चरिमभंगेनस्थि।तिसु आदिमभंगेसु असंथरेइमोविहीभण्णति-जावतियंसुद्धंलब्भतितावतियं घेत्तुं सेसं असुद्धं अज्झपूरयंगेण्हतु। सव्वहा वा सुद्धालंभे सव्वमणेसियं गेण्हतु।पुव्वं विसोहिकोडिए।जंतं असुद्धं अज्झापूरयं गेण्हति । सव्वंवा असुद्धंतं काए जयणाए? भण्णति-इमाए, “पणगादि" पच्छद्ध । सव्वहा असंथरणे पणगकरणं गेण्हति, “आदि' सद्दातो दस-पन्नरसवीस-भिन्नमास-मास-वउम सेहिं य लहुगुरुगेहिं । एस कमो दरिसिओ। अहवा बितियक्कमप्पदरिसणत्थं भण्णति- “दुकोडि त्ति" विसोहिकोडीअविसोहिकोडी य।पुव्वपुव्वं विसोहिकोडीएघेतव्वंपच्छा अविसोहिकोडीए।एवं दोसु वि कोडीसुपुव्वं अप्पतरं पायच्छितट्ठाणं भयंतेण ताव नेयव्वं जाव कम्मति आधाकर्मकेत्यर्थः । जया पुण पि अहाकम्म Page #136 -------------------------------------------------------------------------- ________________ पीठिका | भा. ४३१] पि न लब्भति तदा निसिभत्तंपिभुंजति अद्धाणपकप्पो ति वृत्तं भवति ।। "पणगादि असंथरणे" त्ति अस्य व्याख्या[भा. ४३२] समादी भिण्णो संजोगो रुद्द परकडे दिवसं । जता मासियाणा आदेसे चतुलहू ठाणा ॥ चू. "एसणे "त्ति एसणा गहिता, “आदि" सद्दातो उप्पायणउग्गमा घेप्पति । भिण्णो ति मिण्णमासो गहितो। 'संजोग' त्ति पणगं दस जाव भिण्णमासो, एतेसि संजोगा गहिता । 'रुद्दो' त्ति रुद्दघरं महादेवायतनमित्यर्थः । परकडे त्ति 'परा' गिहत्था, “कडं" निट्ठियं, तेसिं गिहत्थाण कडं परकडं परस्योपसाधितमित्यर्थः । 'दिवस' त्ति रुद्दातिघरेसु दिवसणिवेदितं गृहीतव्यमित्यर्थः । तदुपरि जयणा मासियट्ठाणेसु सव्वेसु कायव्वा । जाहे मासद्वाणं अतीतो भविष्यति तदा चउलहुट्ठाणं पत्तस्स आदेशांतरेण ग्रहणं भविष्यतीत्यर्थः । एस संखेवेण भणितो गाहत्थो । इदानं एतीए गाहाए वित्थरेणत्थो भण्णति – “एसणे''त्ति अस्य व्याख्या[भा. ४३३] ससणिद्ध-सुहुम- ससरक्ख - बीय - घट्टादि पणग संजोगा । जा तं भिण्णमतीतो, रुद्दादिणिकेयणे गेहे ॥ चू. एसणाए आदि सद्दाओ उग्गमो उप्पायणा घेप्यंति। एतेसु जत्थ जत्थ पणगं तेणं पुव्वं गेण्हति । ससिणिद्धं ति हत्थो उदगेण ससिणिद्धो । सुहुम त्ति सुहुमपाहुडीया । ससरक्ख ति सच्चित्तपुढविरएण दव्वं हत्थो मत्तो वा उग्गुंडितेत्यर्थः । बीजं सालिमादी तस्संघट्टणेण पाहुडीया लद्धा, “आदि’” सद्दातो परित्तकाए मीसे परंपरणिक्खित्ते इतरट्ठविया य घेप्पंति पणगं ति एतेसु सव्वेसु जहुद्दिसु पणगं भवतीत्यर्थः । संजोग त्ति जाहे पणगेण पज्जत्तं लब्भति ताहे जावतितं पणगेण लब्भति ताहे सव्वं दसरातिंदियदोसेण दुट्टं गेण्हंति । तं पि जया पज्जत्तं न लब्भति तया पन्नरसराइंदियदोसेण दुट्टं अज्झवपूरगं गेण्हंति । जया दसराइंदियदोसेण दुट्टं सव्वहा न लब्भति तया सव्वं चेव पन्नरसराईदियदोसेण दुट्ठ अज्झवपूरगं गेण्हंति । जया दसराईदियदोसेण दुट्ठ सव्वहा न लब्भति तया सव्वं चेव पन्नरसराइंदियदोसेण दुट्ठे गेहंति । जता तं पि पज्जत्तं न लब्भति तदा वीसरातिदियदोसेण दुट्टं अज्झवपूरयं गेण्हति । एवं हेट्ठिल्लपदं मुंचमाणे उवरिमपदेण अज्झवपूरयंतेण ताव नेयव्वं जाव सव्वहा भिण्णमासपत्तो । एवं गाहापुव्वद्धे वक्खाते सीसो पुच्छति -- “ससणिद्धादिसु पणगसंभवो दिट्ठो दसादिआण भिण्णमासपज्जवसाणाण न कुओ वि पिंडपत्थारे आव त्ति दिट्ठा, कहं पुण तद्दोसोवलित्ताए भिक्खाए ग्रहणं हवेज्ज ? । आयरियाह - संयोगात् ससणिद्धेण पणगं भवति । ससणिद्धेण ससरक्खेण य दसरातं भवति, ससणिद्धेण ससरक्खेण बीयसंघट्टेण य पन्नरसरातिंदिया भवंति । ससणिद्धेण ससरक्खेण बीयसंघट्टेण सुहुमपाहुडीयाए य वीसतिरातिंदिया भवंति, ससणिद्धेण ससक्खेण बीयसंघट्टेण सुहुमपाहुडीयाए इतरट्ठविएण य भिण्णमासो भवति । एवं दसादिआण संभवो भवतीत्यर्थः । “रुद्दे” त्ति अस्य व्याख्या रुद्दादि निकेयणे गेण्हइ, रुद्दघरे महादेवायतनेत्यर्थः ‘आदि” सद्दातो मातिघरा दिव्वदुग्गादिएसु जाणिउवाचिआणि निवेदिताणि उवंरातिसु पुंजकडाणि उज्झियम्मियाणि तानि पुव्वं मासलहुं दोसेण दुट्ठाणि गृण्हातीत्यर्थः ॥ "परकडे दिवसं" ति अस्य व्याख्या १३३ Page #137 -------------------------------------------------------------------------- ________________ १३४ निशीथ-छेदसूत्रम् -१ [भा. ४३४] ताहे पलंबभंगे, चरिमतिए परकडे दिया गिण्हे । ताहे मासियठाणातो आदेसा इमे होति ।। चू. पुव्वद्धताहेत्ति जाहेरुद्दधरादिसुन लब्भति ताहे पलंबभंगे, चरिमतिगे त्ति पलंबभंगा चउरोपलंबसुत्ते वक्खाणिता, ते य इमे-बावओ अभिण्णं दव्वतो अभिण्णं, भावओ अभिण्णं दव्वओ भिण्णं, भावतो भिण्णं दव्वओ अभिण्णं, भावओ भिण्णं दव्वतो भिण्णं ङ्क । एतेसिं चउण्हं अंगाणं पुव्वं चरिमभंगे गहणं करेति, पच्छा ततियभंगे । परकडे तति “परा' गृहस्था, "कडं' त्ति निष्ठिता पक्वा इत्यर्थः, तेसिंगिहत्थाणं कडा परकडा, ते दिया गेण्हंति न रात्रावित्यर्थः तत्थ पव्वं जंभत्तमीसोवक्खडं तंगेण्हंति, पच्छा अमीसोवक्खडं एतेसिं असतीए अनुवखडियं पिचरिमतइएसुभंगेसुगेण्हंति। एएसिंअसतीतेजयणा “मासियट्टाणा यत्ति' – जाणिपिंडपत्यारे उद्दिसियादीणि मासलहुट्ठाणाणि तेसु सव्वेसु जहा लाभं जयइव्वं घडियव्वं गृहीतव्यमित्यर्थः । “दुकोडि"त्ति जं पुव्वभणियं तस्सेयाणिं कमपत्तस्स अत्थफासणा कज्जति-जाहे मासलहुणा विसोहि कोडिए न लब्भति ताहे विसोहिकोडीए चेव मासगुरुणा गेण्हंति । जाहे तेन वि न लब्मति ताहे अविसोहिकोडीए मासगुरुणा गेण्हंति एवं जया सव्वाणि मासगुरुठाणाणिअतीतो भवति “ताहे मासि य" गाहा पच्छद्धं । ताहे मासियट्ठाणाओ परतो आदेसाइमे होति “आदेसा" विकपा इत्यर्थः ॥ “एसणमादि"त्ति अस्याप्यादि शब्दस्य भाष्यकारो व्याख्यां करोति[भा.४३५] आदिग्गहणेणं उग्गमो य उप्पादणा य गहिताई। संजोगजा तु वढी, दुगमादी जाव भिण्णो उ । घू. पुव्वद्धं कंठं । “संजोग" त्ति अस्य व्याख्या-संजोगजा उ गाहापच्छद्धं गतार्थं । विशेषो व्याख्यायते-वुड्डी दुगमादि त्तिपणगेणसमाणंदसमादी जाव भिण्णमासो ताव सव्वपदा चारेयव्वा । एवंजाव वीसाभिण्णमासोय चारेयव्यो।पच्छा एएसिंचेव तिगसंजोगो दट्ठवो, ततो पच्छा चउपंचसंजोगो वि कायव्यो । “आदेसे चउलहुट्ठाणं" त्ति अस्य व्याख्या[भा.४३६] इंदिय सलिंग नाते, भणया कम्मेण पढमबितियाणं । भोयण कम्मे भयणा, विसोहि कोडीतरे दूरे॥ चू. जाहे सव्वहा मासगुरुं अतीतो ताहे चउलहुयं अठाणं पत्तो । तत्थ जानि पिंडपत्थारे उद्देसियकियगड-तीतनिमित्तं कोहादिसुयजाहे सव्वाणि चउलहुगाणिअतीतो ताहे इमे आदेसा भवंतिइंदिएत्तिबेतिंदिया-जाव-पंचेंदियाघेप्पंति। सलिंगेत्तिरयहरण-मुहपोत्तिया-पडिग्गहादि धारणंसलिंगंभण्णति । नातेत्ति कं पिय विसए नजंति “समणा भगवंतो जहा मंसंन खायंति", कम्हियिपुण “एस मंसभक्खाभक्खविचार एवनस्थि" भयणंति सेवणा । कम्मे त्ति अहाकम्मेत्यर्थः पढमबितियाणं तिजे पुव्वं पलंबभंगाचउरो रइता तेसिं पढमबितियभंगाण इत्यर्थः । भोयणे त्ति अद्धाणकप्पो रात्रीभोजनमित्यर्थः । कम्मेण अहाकम्मेण, भयणा सेवणा, विसोहि त्ति अप्पं दुटुं, कोडिरिति अंसः विसुद्धाण कोडी “विसोहीकोडी" अप्तरदोसदुष्टा इत्यर्थः । इतरं नामअहाकम्म, दूरे त्ति विप्रकृष्टाध्वानेत्यर्थः । एस गाहा अक्खरत्थो॥ इदानिं एतासे गाहाए अत्थपदेहिं फुडतरो अत्यो भण्णति- “इंदिय-सलिंगणाए भयणा कम्मेण" अस्य व्याख्या-बेइंदियाणं पिसियग्गहणे चउलहु भवति, अहाकम्मे चउगुरु भवति । Page #138 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४३७] १३५ एत्थ कतरेण गेण्हउ ? अतो भण्णति[भा. ४३७] लिंगेण पिसितगहणे, नाते कम्मं वरं न पिसितं तु । वरमन्नाते पिसितं, न तु कम्मंजीवघातो त्ति ।। चू. नाए त्ति जत्थ नजंति जहा – “एते समणा मंसं न खायंति" तत्थ सलिंगेण पिसिते घेप्पमाणे उड्डाहो भवति, अतो वरं अहोकम्मं न पिसियं तु । “वरमण्णाए" पच्छद्धं, जत्थ पुण नजंति जहा – “एते मंसं न खायंति वा" तत्थ वरतरं पिसियं परिणिट्ठियं, न अहाकम्मं सज्जो जीवोपध तत्वात् । एवं पिसियग्गहणे दिढे पुव्वं बेइंदियपिसितं घेतव्वं, तस्सासति देइंदियाण, एवं असतीते-जाव-पंचेदियाण पिसितंताव नेयव्वं । उक्कमेण पुण गेण्हंतस्स चउलहुआपच्छित्तं भवति, ते य तवकालविसेसिया ।। “इंदिय सलिंग नाते भयणा । पडमबितिताणं" ति अस्य व्याख्या-बेइंदियायि पिसितेचउलहुअं, परित्तवणस्सइकाइयस्स पढम-बितितेसुभंगेसु चउलहुयं चेव । एत्थ कतमेण गेण्हउ ? अतो भण्णति - [भा. ४३८] एवं चिय पिसितेणं, पलंबभंगाण पढमबितियाणं । निसिभत्तेण वि एवं, नातानात भवे भयणा ॥ चू. एवं चेव अवशिष्टावधारणं कज्जति ।जहा पिसियकम्माण गहणं दिटुं तहेव पिसियस्स पलंबभंगाण य पढमं-बितियाणं दट्टव्वं । च सद्दो अवधारणाविसेसप्पदरिसणे । को विसेसो ? भण्णति, पलंबभंगेसु पुव्वं बितियभंगे गेण्हति पच्छा पढमभंगे, जाहे परित्तेण न लब्भति ताहे अनंतेण, एवं चेवग्गहणं करेति । "इंदियसलिंगणाए भयणा - भोयणे" त्ति अस्य व्याख्या - बेइंदियाइपिसियग्गहणे चउलहुयं अद्धाणकप्पभोयणे चउगुरुयं, एत्थ कतरेण घेत्तव्वं ? अतो भण्णति - निसिभत्तेण वि एवं पच्छद्धं । जहा पिसियकम्माण गहणं दिढं एवं पिसिय-निसिभत्ताण वि दट्ठव्वमिति । नाताणाते भवे भयणा, गतार्थं एवायं पादस्तथाप्युच्यते - जत्थ साहू नजंति जहा “मंसं न खायंति' तत्थ वरं अद्धाणकप्पो, न पिसियं, जत्थ पुणो न नज्जति तत्थ वरं पिसितं, न निसिभत्तं मूलगुणोपघातत्वात् गुरुतरप्रायश्चित्तत्वात् च । “भयणा" सेवणा एवं कुर्यादित्यर्थः । “इंदिय"त्ति अर्थ-पदं व्याख्यातं॥ इदानं "भयणा कम्मेण पढमबितियाणं" अस्य व्याख्या -कम्मस्स य पलंबभंगाण य पढम-बितियाण भयणा कजति । अतो भण्णति -- [भा. ४३९] एमेव य कम्मेण वि, भयणा भंगाण पढमबितियाणं । एमेवादेसदुगं, भंगाणं रात्तिभेत्तेणं ।। चू. जहा पिसियकम्माइयाण नाताणातादेसदुगेण भयणा कया एवं कम्मपलंबभंगाण य आदेसदुएण भयणा कायव्वा । के पण ते दो आदेसा ? भण्णति - मूलुत्तरगुणाणुपुब्वि पच्छित्ताणुपुब्बि य । उत्तरगुणोवघायमंगीकाऊण वरं अहाकम्मियं, न बितियपढमभंगेसु परित्ताणंतापलंबा, मूलगुणोपघातत्वात्।अह पच्छित्ताणुपुब्विमंगीकरेऊणतो वरतरंपरित्तवणस्सति बितिय-पढमभंगा चउलहुगापत्तित्वात्, न य कम्मं चउगुरुगापत्तित्वात् । अह परित्तवनस्सतिलाभाभावे साधारणग्गहणे प्राप्ते किं कम्मं गेण्हउ ? किं साधारणवणस्सतिं बितिय Page #139 -------------------------------------------------------------------------- ________________ १३६ निशीथ-छेदसूत्रम् -१ पढमे-भंगेहिं गेण्हउ ? कम्मं गेण्हउ, उत्तरगुणोपघातित्वात् परोपघातित्वाच्च, न साधारणं-दावर-कलीसु भंगेसु मूलगुणोपघातित्वात् स्वयं सद्योघातित्वाच्च । इदानि पढम-बितियाणं भंगाणं भोयणस्स भयणा भण्णति – एमेवादेसदुगं पच्छद्धं । जहा कम्मपलंबाण आदेसदुगं, एवं पलंबरातीभोयणाण य आदेसदुगं कायव्वं । पलंबभंगेसु चउलहुयं रातीभोयणे चउगुरु, दोवि एते मूलगुणोपघायगा तहावि वरतरं अद्धाणकप्पो परोपघातत्वात्, न य लंबभंगा सज्जघातत्वात् ।। __ "भोयण कम्मे भयणा" अस्यव्याख्या-अहाकम्मीएचउगुरुं, रातीभोयणे विचउगुरु, एत्थं पण एगं उत्तरगुणोवघातियं एगं च मूलगुणोवघातियं, कयवं सेयतरं ? अतो भण्णति[भा. ४४०] कम्मस्स भोयणस्स य, कम्म सेयं न भोयणं रातो। कंमं व सज्जघातो, न तु भत्तं तो वरं भत्तं ॥ चू. 'कम्मस्स'त्ति अहाकम्मियस्स, 'भोयणस्स' त्ति । रातीभोयणं अद्धाणकप्प त्ति वुत्तं भवति । दोण्ह वि कम्मभोयणाण विजमाणाणं कतरं भोयव्वं ? भण्णति-कम्म सेयं, न भोयणं रातो मूलगुणोपघातित्वादित्यर्थः अहवान्येन प्रकारेणाभिधीयते-कम्मं पच्छद्धं । “कम्म" मिति अहाकम्मियं तं सद्यजीवोपघातित्वात्, अत्यंतदुष्टं, न उ भत्तं ति “न' इति प्रतिषेधे, “भत्तं' ति रात्रीभोजनं अद्धानकप्पो, तुसद्दो अवधारणे, किमवधायति? सज्जजीवोपघातकंन भवतीत्येतदवधारयति । तो इति तस्मात्कारणात् वरं प्रधानं रात्रीभोजनं नाधाकर्मिकेत्यर्थः॥ “विसोहिकोडि"त्ति अस्य व्याख्या क्रियते - जइ अद्धाणकप्पो अहाकम्मियो तो वरं आधाकम्मियं, न भोयणं दु-दोषदुष्टत्वात् । अह अद्धाणकप्पो विसोहिकोडिपडुप्पण्णो तो वरंस एव, न कम्मं सज्जाधातित्वात् । अहवा - अद्धाणकप्पो सकृतघातित्वात् वरतरो, न कम्म तीक्ष्णघातित्वात्-अहवा-अद्धाणकप्पोचिरकालोपघातित्वात् वरतरः, न सज्जकालोपघातित्वात् कर्म "इतरं दूरे" त्ति अस्य व्याख्या[भा. ४४१] अह दूरं गंतव्वं, तो कम्मं वरतरं वरतरं न निसिभत्तं । अब्भासे निसिभत्तं, सुद्धमसुद्धं व न तु कम्मं । चू. अहेत्ययमानंतये विकल्पेवा द्रष्टव्यः ।दूरमद्धाणंगंतव्वंतंमिदूरमद्धाणेवरतंआधाकम्म न निसिभत्तं। कहं पुणआधाकम्मंवरतरं ननिसिभत्तं? अतो भण्णति-दीहद्धाणपडिवण्णयाण कोइ दाणसड्ढो भणेज “अहं" भे दिणे दिणे भत्तंदलयामितंभोयव्यं, न यवत्तव्यंजह “अकप्पं" त्ति ।अद्धाणकप्पो अस्थि त्ति काउं पडिसिद्धं अकप्पियंच पइट्ठावितं" ।ततो पच्छा दीहअद्धाणे पडिवण्णया अद्धाणकप्पे निट्टते किं करेउ ? अतो भण्णति “दीहमद्धाणे घरं आहाकम्मं, न निसिभत्तं"। “अब्भासे पच्छद्धं अब्भासेअब्भासगमणेन दूरमध्वानेत्यर्थः, तत्थ वरंअद्धाणकप्पो सो पुणअद्धाणकप्पो सुद्धो असुद्धो वा, “सुद्धो" बातालीसदोसवज्जितो, “असुद्धो" अन्नतरदोसजुत्तो, न य कम्मं सज्जजीवोपघातत्वात्। एसेवत्थो गाहाए पट्टतरो कज्जति, जतो भण्णति[भा. ४४२] जति विय विसोधिकोडी कम्मं वा तं हवेज जिसिभत्तं । वरमब्भासं तं चिय न य कम्ममभिक्खजीवघातो।। चू. जइ वि य सो अद्धाणकप्पो विसोहिकोडीए वा गहितो-अविसोहिकोडीए वा Page #140 -------------------------------------------------------------------------- ________________ पीठिका - [ भा. ४४२ ] अहाकम्पादि गहितो तहा वि अब्भासगमणे वरं सो च्चिय न य अहाकम्मियं, अभिक्खजीवोपघातित्वात् ॥ “एसणमादी भिण्णे" त्ति जा एस गाहा वक्खाणिता एस भाष्यकारसत्का इयं तु भद्रबाहुस्वामिकृता गतार्था एव द्रष्टव्या [भा. ४४३ ] एसणमादी रुद्दादि, विसोधी मूल इंदियविघाए । परकडदिवसे लहुओ, तव्विवरीए सयंकरण ।। चू. अहवा - पुव्वभणियं तु जं भण्णति तत्थ कारगगाहा । पुव्व भणिओ वि अत्थो विसेसोवलंभणिभित्तं भण्णति "एसणमादी रुद्दाइ त्ति" गतार्थे । विसोहि त्ति विसोहिकोडी य जहा घेप्पंति तहाभिहितमेव । मूले त्ति पलंबभंगा सूतिता जम्हा ते मूलगुणोवघाती। इंदियविघाते ति “इंदिए” त्ति बेइंदियादी, “विघाए" त्ति विनासो मारणमित्यर्थः । बेइंदियादीणं विघाते मंसं भवति । अहवा – 'इंदियविभागे' त्ति पाढंतरं, बेइंदियमंसं - जाव - पंचेंदियमंसं - एस विभागो । एतेसिं पलंबपोग्गलाणं कतरं श्रेयतरं ? उत्तरं पूर्ववत् । परकडदिवसे पच्छद्धं, “परा” गृहस्था, तेहिं रुद्दादिघरेसु “कडं’” स्वाभिप्रायेण स्थापितं तं दिवसतो गेण्हमाणस्स मासलहुओ भवति । तव्विवरीयं नाम जदा परेहिं न कतं तदा सतं करणं, “सयंकरणं" नाम कारावणमित्यर्थः । एवं जत्थ अनुमतिकारणावणकरणाणि जुञ्जंति तत्थ तत्थ योजयितव्याणीत्यर्थः ॥ इदानिं सुद्धासुद्धगहणे पलंबाहारविही भण्णति [भा. ४४४ ] १३७ - अविसुद्ध पलबं वा वीसुं गेण्हितरे लद्धे तं निसिरे । अन्नेहिं वा वि लद्धे अणुवट्ठाविताण वा दिंति ॥ चू. अविसुद्धपलंबा विसुद्धालंबा य दो वि जत्थ लब्धंति तत्थ “अविसुद्धा" वीसुं घेतव्वा "इतरे" नाम विसुद्धपलंबा तेसु पज्जतेसु लद्धेसु तं निसिरेंति अविसुद्धपलंबा परित्यजंत्यर्थः । अन्नेहिंपच्छद्धं, अन्नएहिं साहुसंघाडएहिं उग्गमादिसुद्धा पज्जत्ता न लद्धा अन्नेहिंय साहुसंघाडएहि सुद्धा अप्पणो पज्जत्तिया लद्धा ततो जे उग्गमादिअसुद्धा लद्धा ते अणवट्ठावियसाहूण दिजंति, इतरे सुद्धाणि भुंजंति ॥ इदानिं अविसुद्धग्गहणे जयणं पडुच लक्खणं भण्णति - पच्छित्ताणुपुव्विं वा पडुच भण्णति, मूलुत्तरगुणाणं वा के पुव्वं पडिसेवियव्वा ? अस्य ज्ञापनार्थमिदमुच्यते[भा. ४४५] बायालीसं दोसे हिययपडे सुतकरेण विरएत्ता । पणगादी गुरु अंते पुव्वप्पतरे भयसु दोसे ।। चू. सोलस उग्गम दोसा, सोलस उप्पायणा दोसा, दस एसणा दोसा, एते सव्वे समुदिता बायालीसं भवंति । एते सुयकरणे "सुयं" श्रुतज्ञानं, “करो" हस्तः, तेन सुतमतेण करेण, हिययपडे वियरइत्ता हृदय एव पटः "हृदयपटः " विरएत्ता पत्थारेत्ता, किं कायव्वं ? भण्णतिजत्थ अप्पतरं पायच्छित्तं सो पुव्वं दोसो भतियव्वो सेवितव्येत्यर्थः । तं च पच्छित्तं पिंडपत्थारे भणितं ‘“पणगादी चउगुरुगभंते" त्यर्थः । जति पुण एताए जयणाए जयंतो दिवसतो भत्तपाण लभति तहे राओ विजयणाए घेतव्वं । अजयणाए गेण्हंतस्स इमं पच्छित्तं भवति [भा. ४४६ ] लिंगेण कालियाए, मीसाणं कालियाए गुरु लिंगे । सुद्धा दियाऽलिंगे, अलाभए दोसु वी तरणं ।। Page #141 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -१ चू. 'लिंगेणं' ति सलिंगे, 'कालियाते' रातीते, जइ गेणहंति चउगुरुगं । 'मीसाणं' ति अगीयत्थेहिं मीसा जता रातो सलिंगेण वा परलिंगेण वा गेण्हंति ततो चउगुरुगं । सुद्धाणं ति "सुद्धा" गीयत्था एव केवला, जतिते दिया परलिंगेण गेण्हति ततो चउगुरु । अलाभए ति सव्वहा अलब्भमाणे, दोसूवि त्ति फासु-अफासुयत्ते वा जहालाभेण अप्पणो गच्छस्स वा तरणं करेति, “तरणं” नाम नित्थारणं ॥ एसेव गाहत्थ व्याख्यायते १३८ [भा. ४४७] गिहिणात पिसीय लिंगे, अगीतणाता निसिं तदुभए वी । अग्गीतगिहीणाते, दिवसओ गुरुगा तु परलिंगे ।। चू. "लिंगेण कालियाए ''त्ति अस्य व्याख्या - गिहिणादि त्ति जत्थ गिहत्था जाणंति जहा साहूणं न वट्टति राओ भुजिउं तत्थ जति राओ सलिंगेण गेण्हंति चउगुरुगं । पिसित्ते त्ति जत्थ गिहत्था जाणंति जहा साहूणं न वट्टति पिसियं घेत्तुं भुत्तुं च तत्थ जइ सलिंगेण गेण्हति चउगुरुगं . "मीसाणं कालिगाए गुरु लिंगे" त्ति अस्य व्याख्या - अगीयणाया निसिं तदुभए वि "अगीता" मृगा, तेहिं नाता जहा "एतेहिं एयं भत्तपाणं रातो गहितं", तदुभएणं ति सलिंगेण वा परलिंगेण वा, तहा विचउगुरुं । अगीयत्थ पच्छद्धं, अगीयत्थसाहूहिं न तं, गिहत्थेहिं वा नातं जहा एतेहिं परलिंगेण गिहितं, तत्थ विचउगुरुं, दिवसतो वि, किमंग पुण रातो । अहवा "दिवसओ” त्ति सूद्धा गीयत्था जति दिवसओ सलिंगेण लब्भमाणे परलिंगेण गेण्हंति तो चउगुरुअं ॥ पच्छिद्धं भणितं एयं कजे अजयणाकारिस्स भणियं । जतो भण्णति[भा. ४४८ ] अजतणकारिस्सेवं कज्जे परदव्वलिंगकारिस्स । गुरुगा मूलमकज्जे, परलिंगं सेवमाणस्स ॥ चू. अजयणं जो करेति सो भण्णति - “अजणकारी" तस्स अजयणकारिस्स अजयणाए परदव्वलिंगं करेंतस्स चउगुरुगा पच्छित्तं भणियं । जो पुण अकारणे परदव्वलिंगं सेवति करोतीत्यर्थः तस्स मूलं पच्छित्तं भवति ॥ [भा. ४४९] एतेसिं असतीए ताए गहणं तमस्सतीए तु । लिंगदुग नातनाते गीयमगीतेहिं भयणा तु ॥ [भा. ४५० ] ( दोस ) फासुगपरित्तमूले, दिवसतो लिंगे विसोधिकोडी य । सप्पडिवक्खा एते, नेतव्वा आनुपूब्बीए ॥ चू. फासुयं ववगयजीवियं, परित्तं संखेयासंखेय - जीवं, मुलेत्ति मूलगुणा मूलपलंबा वा, दिवसतो त्ति उदिते जाव अणत्यंते, लिंगे त्ति सलिंगेण, विसोहिकोडि त्ति अप्पतरदोसा । सपडिवक्खा य पच्छद्दं कंठं । एते त्ति फासुगादी पदा संबंज्झति । फासुगेण वा अफासुगेण वा अप्पणो गच्छस्स वा तरणं करेति । एवं परित्तेण वा अनंतेण वा, मूलगुणावराह-पडिसेवणाए उत्तरगुणावराहपडिसेवणाए वा । अहवा - मूलपलंबेसु वा अग्रपलंबेसुवा, दिवसतो वा रातीए वा, सलिंगेण वा परलिंगेण वा, विसोहिकोडीए वा अविसोहिकोडीए वा, जहा तरति तथा करोतीत्यर्थः । एस अद्धा असंथरणे गहणजयणा भणिया । इदानिं असंथरणे चेव समगजोजणा कञ्जति अद्धाणमसंथरणे, चउसु वि भंगेसु होइ जयणा तु । दोसु अगी जतणा, दोसु तु सब्भावपरिकहणा ।। [भा. ४५१] चू. अद्धाणपडिवण्णा असंथरमाणा चउसु वि रातीभोयणभंगेसु जयणं करेति । का पुण Page #142 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४५१] १३९ जयणा ? भण्णति – पुव्वं पढमभंगेण पच्छा ततियभंगे, ततो बीयभंगे, ततो चरिमे । दोसु त्ति पढमततिएसुभंगेसु अगीयत्थातो जयणा कज्जति,जहा अगीयत्थो न जाणति तहा धेतव्वं । दोस त्ति बितियचरमेसु भंगेसु अगीयत्थाणं सब्भावो परिकहिज्जति । 'परिकहणा' नाम पन्नवणा, ते अगीता एवं पन्नविजंति, जहा “अप्पं संजमंचएउं बहुतरो संजमो गहेयव्वो, जहा वणिओअप्पं दविणं चइउं बहुतरं लाभं गेण्हति एवं तुमं पि करेहिं ।" भणियं च। ___ “सव्वत्थ संजमं संजमाओ अप्पामेव रक्खंतो। __ मुच्चति अतिवाताओ पुणो विसोही न ताविरती' ।। भण्णइ य जहा – “तुमं जीवंतो एयं पच्छित्तेण विसोहेहिसि, अन्नं च संजमं काहि - सि" । एवं च पन्नवेउं सो वि गेण्हाविज्जति । अद्धाणेत्ति दारंगतां । इयाणिं "दुल्लभे' त्ति दारं[भा. ४५२] दुल्लभदव्वे पढमो, हवेज भंगो परिण्णचउरो वि। ओमे वि असंथरणे, अध अद्धाणे तहा चउरो ।। चू. दुल्लभदव्वं सतपाकसहस्सपागादि वा त्रिकटुकादि वा तं च पत्ते कारणे न लब्भिहिति त्ति काउं अनागयं च घेत्तुं सारक्खणा कायव्वा, पच्छा समुप्पण्णे कारणे तं दिया भुंजति । एस चेव प्रायसो पढमभंगो दुल्लभदव्वे संभवतीत्यर्थः । दुल्लभे त्तिगयं । इदानि "उत्तम?" त्ति दारंपरिण्णचउरोवित्ति “परिण" अनसणं, तंमि अनसणे “चउरो' विरातीभोयणभंगा समाहिहेउं घडावेयव्वा । उत्तमढे त्ति दारं गयं । इदानि “ओमे"त्ति दारं-ओमे विपच्चद्धं । “ओमं" दुभिक्खं, तंमिदुभिक्खे असंथरता जहा अद्धाण पडिवण्णा चउसु रातीभोयणभंगेसु गहणं करेंति तहा ओमंमि वि । ओमे त्ति दारं गतं ॥ इदानि “गच्छानुकंपया” “सुत्तत्थविसारयायरिए" एते दो विदारा जुगवं भण्णंति[भा. ४५३] गच्छानुकंपणट्ठा, सुत्तत्थविसारए य आयरिए। तनुसाहारणहेउं, समाहिहेउं तु चउरो वि ॥ चू. गच्छो सबालवुड्डो, तस्स अणुकंपणहेडं, सुत्तं च अत्थो य “सुत्तत्थं' तंमि सुत्तत्थे "विसारतो" विनिश्चि जानकेत्यर्थः तस्स विसारयायरिस्स गच्छस्स वा तनुसाहारणहेउं, “तनू" सरीरं, “साहारणं" नाम बलावटुंभकरणं, “हेउं"कारणं, बलावष्टंभारणायेत्यर्थः। गणस्स वा आयरियस्स वा असमाधाने समुत्पन्ने समाधिहउं, समाधिकारणाय, चउरो वि रातीभोयणभंगा सेव्या इत्यर्थः ॥ कहं पुण गच्छस्स आयरियस्स वा अट्ठाय चउभंगसंभवो भवति? भण्णति - [भा. ४५४] संणिहिमादी पढमो, बितिओ अवरण्हसंखडीए उ । उस्सूरभिक्खहिंडण, भुंजंताणेव अत्थमितो॥ ___ चू.सन्निहाणं सन्निही, “सं' इत्ययमुपसर्ग “निहीं" ठावणं, सन्निही, सा यउप्पण्णे कारणे "तं कारणं साधयिस्सती' ति ठाविज्जति । सायघृतादिका, तं दिया धेत्तुं दिया यदायव्वं - एस पढमभंगो एवं संभवति । बितियभंगो अवरण्हसंखडीए, जत्थ वा संनिवेसे उस्सूरे भिक्खा य आहिंडिज्जइ तत्थ जाव भुंजति ताव अत्यंतं, एवं बितियभंगो-दिया गहियं रातो भुत्तं ।। ततियचरिमभंगाणं पुण इमो संभवो - Page #143 -------------------------------------------------------------------------- ________________ १४० निशीथ - छेदसूत्रम् -१ [भा. ४५५ ] वइगाति भिक्खु भावित, सलिंगेणं तु ततियओ भंगो । चरिमो तु निसि वलीए, दिय पेसण रत्ति भोयिसु वा ।। चू. वतिता गोउलं, “आदि" ग्गहणातो अन्नत्थ वा जत्थ अनुदिए आदिच्चे वेला भवति, सावइया भिक्खूहं अरुणोदए भिक्खग्गहणेण भाविता तो सलिंगेण चेव गेण्हति, इतरहा परलिंगेण वि, पच्छा उदिते आदिच्चे भुंजति । एस एतितो भंगो । चउत्थभंगो निसि राती, बलि असिवादिप्पसमणनिमित्तं कूरो कज्जति, सा बली जत्थ राओ कज्जति तत्थ रातो चेव घेत्तुं अणहियासा विणस्सणभया वा रातो चेव भुंजंति, “निसि बलीए” वा बला भुंजाविज्जंति रण्णा । एस चरिमभंगो अहवा - एस चरिमभंगो अन्नहा भण्णति - दिया पेसण त्ति आगाढकारणे आयरिएण कोति साहू पेसिओ, सो दिवसभुक्खितो रातो पच्चागओ, ताहे अणहियासस्स जाणि रातीए भुंजंति कुलाणि तेसु धेत्तुं रातो चेव दिज्जति । “वा” विकल्पे, दिवा भोजकुलेष्वपि दीयते इत्यर्थः । अहवा रत्तिभोजिसु वत्ति जत्थ जणवतो राओ भुंजति, जहा उत्तरावहे, तत्थ साहवो कारणट्ठिता चरिमभंगं सफलां करेंति । गया रातीभोयणस्स कप्पिया पडिसेवणा, गया राइभोयण पडिसेवणा ।। गता य मूलगुण- पडिसेवणा इति ॥ इदानिं उत्तरगुणपडि सेवणा भण्णति - ते उत्तरगुणा पिंडविसोहादओ अनेगविहा । तत्थ पिंडे ताव दप्पियं च पडिसेवणं भण्णति । तत्थ दप्पिया इमेहिं दारेहिं अनुगंतव्वा - [भा. ४५६ ] पिंडे उग्गम उप्पादणेसण संजोयणा पमाणे य । इंगल धूम कारण, अट्ठविहा पिंडनिजुत्ती ॥ चू. एतीए गाहाए वक्खाणातीदेसनिमित्तं भण्णति - [भा. ४५७] पिंडस्स परूवणता पच्छित्तं चैव जत्थ जं होति । आहारोवधिसेज्जा, एक्वेक्वेअट्ठ ठाणाई ॥ चू. पिंडस्स परूवणा असेसा जहा "पिंडनिजुत्तीए" तहा कायव्वा । पच्छित्तं च जत्थ जत्थ अवराहे जं तं जहा कप्पपेढियाए वक्खमाणं तहा दट्ठव्वं । आहारो त्ति एस आहारपिंडो एवं अहिं दारेहं वक्खाणितो । एवं उवहीए सेज्जाते त एक्केक्के अट्ठ उग्गमादिदारा दट्ठव्वा । [उवहीए] – “उग्गम उप्पायण, एसणा य संजोयणा पमाणे य । इंगाल धूम कारण अट्ठविहा उवहिनिजुत्ती ॥” [सेज्जाए] – “उग्गम उप्पायण, एसणे य संजोयणा पमाणे य । इंगाल- धूम - कारण अट्ठविहा से निजुत्ती ॥" एस दप्पिया पडि सेवणा गता । इदानिं कप्पिया भण्णति[भा. ४५८] असिवे ओमोदरिए, रायदुट्टे भये य गेलण्णे । अद्धाणरोघए वा, कप्पिया तीसु वी जतणा ॥ चू. असिवं उद्दाइयाए अभिददुतं दुओमं दुब्भिक्खं, राया वा पदुट्ठो, बोहिगादिभएण वा नट्ठा, गिलाणस्स वा, अद्धाणपडिवण्णगा वा, नगरादिउवरोहे वा ट्ठिता । तीसुवि त्ति आहारउवहि-सेज्जासु जयणा इति पनगहाणीए - जाव - चउगुरुएण वि गेण्हमाणाणा कप्पिया पडिसेवणा भवतीत्यर्थः ॥ Page #144 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४५८] १४१ चोदगाह - “मूलगुणउत्तरगुणेसु पुव्वं पडिसेहो भणितो ततो पच्छा कारणे पडिसेहस्सेव अणुण्णा भणिता । तो जा सा अणुण्णा किमेगंतेण सेवणिज्जा उत ने ति" ? ।आयरियाह[भा. ४५९] कारणपडिसेवा वि य, सावजा निच्छए अकरणिज्जा । बहुसो विचारइत्ता, अधारणिज्जेसु अत्थेसु॥ चू. कारणं असिवादी तम्मि असिवादिकारणे पत्ते जा “कारणपडिसेवा" सा सावज्जा, “सावजा" नामबंधात्मिका सा निच्चएणअकरणिज्जा, “निच्छओ" नाम परमार्थः, परमत्थओ अकरणीया सा, अविशब्दात् किमंग पुण अकारणपडिसेवा । एवं आयरिएमाभिहिए चोदगाह - "जइ सा अणुण्णा पडिसेवा निच्छएण अकरणिज्जा तो तीए अणुण्णं प्रति नैरर्थक्यं प्राप्नोति" ___आचार्याह – न नैरर्थक्यं । कहं ? भण्णति - बहुसो पच्छद्धं । “बहुसो" अनेगसो, वियारइत्ता वियारेऊण अकर्तव्या येऽर्था ते अवहारणीया असिवादिकारणेसु उप्पन्नेसु जइ अन्नोनत्थिनाणातिसंघणोवाओतो, वियारेऊणअप्पबहुत्तं अधारणिज्जेसुअत्थेसुप्रवर्त्तिव्यमित्यर्थः अहवा- धारिजंतीति धारणिज्जा । के ते? भण्णंति, अथ अथा, ते य नाणदंसणचरित्ता, तेसु अवधारणिज्जेसु पत्तेसुंअल्पबहुत्तं बहुसो विचारइता प्रवर्तितव्यमित्यर्थः ।। पुनरप्याह चोदक - “ननु कप्पिया पडिसेवं अणण्णायं असेवंतस्स आणाभंगो भवति?" आचार्याह[भा. ४६०] जति विय समणुन्नाता, तह वि य दोसो न वज्जणे दिट्ठो । दढधम्मता हु एवं, नाभिक्खनिसेव-निद्दयता ।। चू. जइ विअकप्पियपडिसेवणाअणुण्णातातहा विवजणे आणाभंगदोसो नभवतीत्यर्थः अणुण्णायंपि अपडिसेवंतस्यअयंचान्यो गुणो “दढधम्मया" पच्छद्धं । नयअभिक्खनिसेवदोसा भवति, न य जीवेसु निद्दया भवति । तम्हा कप्पियपडिसेवा वि सहसादेव नो पडिसेवेज्जा ॥ सा पुण कतमेसु पडिसेवियत्थेसु कप्पिया पडिसेवणा भवति? भण्णति[भा. ४६१] जे सुत्ते अवराहा, पडिकुट्ठा ओहओ य सुत्तत्थे । कप्पंति कप्पियपदे, मूलगुणे उत्तरगुणे य॥ चू. “जे सुत्ते अवराहा पडिकुट्ठा" अस्य व्याख्या[भा. ४६२] हत्थादिवातणतं, सुत्तं ओहो तु पेढिया होति । विधिसुत्तं वा ओहो, जंवा ओहे समोतरति । चू. “जे भिक्खुहत्थकभ्मं करेति करेंतवा सातिज्जति", एयं हत्थकम्मसुत्तं भण्णति। एयं सुत्तं आदिकाउंजाव एगूणवीसइमस्स अंते वायणासुत्तं । एतेसु सुत्तेसुजं पडिसिद्धं । “ओहतो सुत्तत्थे" त्ति अस्य व्याख्या - ओहो तु पेढिया होति, ओहो निसीहपेढिया, तत्थ जे गाहासुतेण वाअत्थेणवाअत्था पडिसेविता ।अहवा-विहिसुत्तंवा सुत्तंभण्णति,तंच सामातियादिविधिसुत्तं भण्णति, तत्थ जे अत्था पडिसिद्धा । अहवा - जंवा ओहे समोयरइ त्ति सो ओहो भण्णतिउस्सगो ओहो त्ति वुत्तं भवति।तत्थ सव्वं कालियसुत्तंओयरति ।तं सव्वं ओहो भण्णति । एयंमि ओहे जे अत्था सुत्तेण वा अत्थेण वा “पडिकुट्ठा" निवारिया इत्यर्थः, ते “कप्पंति" कप्पियाए, ते अववायपदेत्यर्थः । जे ते कप्पंति अववायपदेण ते "मूलगुणा वा उत्तरगुणा वा" दप्प-कप्प Page #145 -------------------------------------------------------------------------- ________________ १४२ निशीथ - छेदसूत्रम् - १ पडिसेवाणं समासओ वक्खाणं भणियं ।। इदानिं सभेया भण्णंति [ भा. ४६३ ] दप्प - अकप्प - निरालंब-चियत्तो अप्पसत्थ- वीसत्थे । अपरिच्छ अकडयोगी अणाणुतावी य निस्संके ।। चू. तत्थ दप्पो ताव भणामि एवं गाहा समोयारिजति – अहवा अन्येन प्रकारेणावतारः । दप्पिया कप्पिया पडिसेवणा भणिता । अहवा - अन्येन प्रकारेण दप्पकप्पपडिसेवाणं विभागो भण्णति – “दप्प अकप्प" दारगाहा, दस दारा । दप्पे त्ति अस्य व्याख्यावायामवग्गणादी, निक्कारणधावणं तु दप्पो तु । कायापरिणयगहणं अकप्पो जं वा अगीतेणं ।। [भा. ४६४ ] चू. वायामो जहा लगुडिभमाडणं, उवलयकडुणं, वग्गणं मल्लवत् । “आदि’” सद्दग्रहणा बाहुजुद्धकरणं चीवरडेवणं वा धावणं खड्डयप्पवाणं । दप्पो गतो । अकप्पो त्ति दारं । ‘“काया” पच्छद्धं, काय त्ति पुढवादी, तेसि अपरिणयाणं गहणं करेति, तेहिं वा काहिं हत्थमत्तादी संसट्टा, तेहि य हत्थमत्तेहिं अपरिणएहि भिक्खं गेण्हति, जहा “उदउल्ला, ससणिद्धा, ससरक्खे" त्यादि, एस अकप्पो भण्णति । जं वा अगीयत्थेण आहार - उवहि- सेजादी उप्पादियं तं परिभुंजंतस्स अकप्पो भवति । अकप्पो गओ ।। निरालंबणे त्ति अस्य व्याख्या - सालंबसेवापरिज्ञाने सति निरालंबसेवनावबोधो भवतीति कृत्वा सालंबसेवा पूर्वं व्याख्यायते - [भा. ४६५ ] संसारगडपडितो, नाणादवलंबितुं समारुहति । मोक्खतडं जघ पुरिसो, वल्लिविताणेण विसमा उ ।। चू. संसारो चउगतिओष गड्ड खड्डा, दव्वे अगडादि, भावे संसार एव गड्डा संसारगड्डा, तापडितो नाणात अवलंबिउं समुत्तरति । “आदि” ग्गहणातो दंसणचरित्ता। समारुहति तड उत्तरनीत्यर्थः । मोक्खो त्ति कृत्स्नकर्म्मक्षयात् मोक्षः । तडं तीरं । जहा जेणप्पगारेण, वल्लि ति कौसंबवल्लिमादी, वियाणं नामं अनेगाणं संघातो । अहवा - वल्लिरेव वियाणं वितण्णत इति वियाणं, तेन वल्लिविताणेण जहा पुरिसो विसमातो समुत्तरति तहा नाणादिया संसारगड्डातो मोक्षतडं उत्तरतीत्यर्थः ॥ तानि नाणादीनि अवलंबिउं अकप्पियं पडिसेवति । जतो भण्णति [भा. ४६६ ] नाणादी परिवुड्डी न भविस्सति मे असेवते बितियं । तेसिं पसंघणट्ठा सालंबनिसेवणा एसा ॥ " नाणदंसणचरित्ताण “वुड्डी” फाती न भविस्सति मे, तो तेसिं नाणादीण संघणट्ठाते, "संघणा" नाम ग्रहणं गुणनं अतोऽसेवनादित्यर्थः, “बितितं” अववातपदं, तं सेवति एसा सालंबसेवना भवतीत्यर्थः ।। इमा निरालंबण [भा. ४६७ ] निक्कारणपडिसेवा, अपसत्थालंबणा य जा सेवा । अमुगेण वि आयरियं, को दोसो वा निरालंबा ॥ चू. अकारणे चेव पडिसेवति, एसा निरालंबा । अप्पसत्थं वा आलंबणं काउं पडिसेवति, एसा दिवि निरालंबा । किं पुण तं अप्पसत्थं आलंबनं ? भण्णति - “अमुगेण वि आयरियं” अहं Page #146 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४६७/ १४३ आयरामि, को दोसो वा इति भणिऊण आसेवति, जहा गंडं पिलागं वा परिपेल्लेजा मुहत्तगं, एवं विण्णवणित्थीसु दोसो तत्थ कतो सिया, एवमादिया निरालंबसेवादित्यर्थः । निरालंबणे त्ति गतं ।। इदानि चियत्ते त्ति दारं[भा. ४६८] जंसेवितं तु बितियं गेलण्णाइसु असंथरंतेणं । हट्ठो वि पुणोतं, चिय चियत्तकिच्चो निसेवंतो॥ चू. जं बितियपदेण अववायपदेण निसेवितं गिलाणादिकारणेण असंथरे वा, पुणो तं चेव हट्ठो समत्थो वि होउं निसेवंतो चियत्तकिच्चो भवति । “किच्चं" करणिज्जं, त्यक्तं कृत्यं येन स भवति त्यक्तकृत्यः- त्यक्तचारित्रेत्यर्थः । चियत्ते त्ति गतं ॥ इदानि अप्पसत्थे त्ति दारं- अप्पसत्थभावेण पडिसेवति त्ति वुत्तं भवति । जहा - [भा.४६९] बलवण्णरूवहेतुं फासुयभोई वि होइ अप्पसत्थो । किं पुण जो अविसुद्धं निसेवते वण्णमादट्ठा । चू. “बलं" मम भविस्सति त्ति मंसरसमादिआहारे त्ति, सरीस्स वा “वण्णो' भविस्सति त्ति घृतातिपाणं करेति, बलवण्णेहिं “रूवं" भवती ति एतान्येव आहारयति, “हेउं" कारणं, "फासुगं' गयजीवियं, “अवि" अत्थसंभावणे, किं संभावयति? “एसो वि ताव फासुग-भोती अप्पसत्थपडिसेवी भवति, “किं पुण' पच्छद्धं? अविसुद्धं आहाकम्मादी, “वण्णो' “आदि" गहणा रूवबला घेप्पंति । अप्पसत्थे त्ति गतं । इदानि वीसत्थए त्ति दारं[भा. ४७०] सेवंतो तु अकिञ्चं लोए लोउत्तरंमि वि विरुद्धं । परपक्खे सपक्खे वा वीसत्था सेवगमलज्जे ।। चू.सेवंतोप्रतिसेवंतो, अकिच्चं पाणादिवायादि।अहवा-अकिञ्चंलोअलोउत्तरविरुद्धं, तं पडिसेवंतो सपक्खपरपक्खातो न लज्जति । सपक्खो” सावगादी, “परपक्खो" मिथ्यादृष्टयः एसा वीसत्था सेवणा इत्यर्थः । वीसत्थे त्ति गतं । इदानि अपरिच्छिय त्ति दारं[भा.४७१] अपरिक्खिउमायवए निसेवमाणो तु होति अपरिच्छं । तिगुणं जोगमकातुं बितियासेवी अकडजोगी। चू. “अपरिक्खिउ" पुव्वद्धं । अपरिक्खिउं अनालोच्य, “आयो' लाभः प्राप्तिरित्यर्थः, "व्ययो" लब्धस्य प्रनाशः, ते य आयव्यये अनालोचितं पडिसेवमाणस्स अपरिक्ख पडिसेवणा भवतीत्यर्थः । अपरिच्छ त्ति दारं गतं । ___अकडजोगत्तिदारं- “तिगुणं” पच्छद्धं । तित्तिसंखा, तिन्नि गुणीओतिगुणं, असंथरातीसु तिन्निवारा एसणियंअन्नेसिउंजताततियवाराएविन लब्मति तदा चउत्थपरिवाडीए अनेसणियं घेतव्वं । एवं तिगुणं जोगमकाऊण, “जोगो' व्यापारः, बितियवाराए चेव अनेसणीयं गेण्हति जो सो अकडजोगी भण्णति । अकडजोगि त्ति गतं ।। अनाणुतावित्ति दारं[भा. ४७२] बितियपदे जो तु परं, तावेत्ता नाणुतप्पते पच्छा। सो होति अननुतावी, किं पुण दप्पेण सेवेत्ता॥ चू. “बितियं' अववातपदं तेन अववातपदेण “जो' साहू “परा पुढविकाया ते जो संघट्टणपरितावणउद्दवणेण वा तावणं करेत्ता पच्छा नाणुतप्पति, जहा “हादुट्ठकयं कारगगाहा" Page #147 -------------------------------------------------------------------------- ________________ १४४ निशीथ-छेदसूत्रम् --- सो होति अननुतावी अपच्छ तावीत्यर्थः । कारणे बितियपदेण जयणाए पडिसेविऊण अपच्छाताविणो अननुतावी पडिसेवा भवति किं पुण जो दप्पेण पडिसेविता नाणुतप्पतेत्यर्थः । अणनुतावित्ति गतं ।। निस्संक्के त्ति दारं – संकणं संका, अनिरपेक्षाव्यवसायेत्यर्थः । निग्गयसको निस्संको निरपेक्षेत्यर्थः । सा य निस्संका दुविहा[भा. ४७३] करणे भए य संका, करणे कुव्वं न संकइ कतो वि । इहलोगस्स न भायइ, परलोए वा भए एसा॥ चू.करणंक्रिया,तं करेंतो निस्संको, भयंनामअपायोद्वेगित्वं, “संक' त्ति, इह छंदोभंगभया निगारलोवो द्रष्टव्यः । करणणिस्संकताए वक्खाणं करेति “करणे कुव्वं न संकति कुतो'' त्ति कुतो वि न कस्यचिदाशंकेतेत्यर्थः । भयणिस्संकाए वक्खाणं करेति “इहलोगस्स" पच्छ । भए एस त्ति एसा भए निस्संकता इत्यर्थः । सेसं कंठं॥ इदानि एतासु दससु वि असुद्धपडिसेवणासु पच्छित्तं भण्णति[भा.४७४] मूलं दससु असुद्धेसु जाण सोधिं च दससु सुद्धेसु। सुद्धमसुद्धवइकरे पण्णट्ठवित अन्नतरे॥ चू. दससुअसुद्धेसु त्ति दससु विएतेसुदप्पादिएसुअमुद्दपदेसु मूलं भवतीत्यर्थः । अहवा - "मूलं दससु", दससु दप्पादिसु मूलं दप्पादिसु मूलं भवतीत्यर्थः । “असुद्धेसु त्ति एतेसु दससु असुद्धपदेसु पडिसेविजमाणेसु चारित्रसमुद्धं भवतीत्यर्थः । एतेसु चेव दससु दप्पादिसु सुद्धेसु चारित्रविशुद्धिंजानीहि ।कहं पुणरेषांसुद्धासुद्धं भवति? उच्यते- वर्तमानावर्तमानयोरित्यर्थः, "सुद्धसमुद्ध वतिकरे" त्ति किंचि सुद्धं किं चि समुद्धं, तेसिं सुद्धासुद्धाणं मेलओ “वतिकरो" भण्णति॥ एत्थ वक्खाण गाहा - [भा.४७५] सालंबो सावज्जं, निसेवते नाणुतप्पते पच्छा। जंवा पमादसहिओ, एसा मीसा तु पडिसेवा ॥ चू. नाणादियं आलंबणंअवलंबणाणो सालंबो भण्णति।तंपसत्थमालंबणं आलंबिऊण सावजं निसेविऊण नाणुतप्पति पच्छा, सालंबं पदं सुद्धं सालंबित्वात्, अनानुतावी पदं असुद्ध अपश्चात्तापत्वात् । एवं अन्नाण वि पदाणं सुद्धासुद्धेण मीसा पडिसेवा भवतीत्यर्थः । जं वा अन्नतरपमाएण पडिसेवितं तं पच्छाणुतावजुत्तस्स असुद्धसुद्धं भवति एसा मीसा पडिसेवा भवतीत्यर्थः॥ एताए मीसाए पडिसेवणाएका अरोवणा? भण्णति-पण्णट्ठविऊ उ अन्नतरे “पण्ण त्ति" वा "पण्णवण"त्ति “परूवण"त्ति वा "विण्णवण"त्तिवाएगहुँ, “अट्टो" नाममीसियाए पडिसेवणाएपच्छित्तं, “विदू" नाम ज्ञानी, “अन्नतरे"त्तिमीसपडिसेवणाविकप्पे मीसपडिसेवनाए जे विद् ते पायच्छित्तं परूवयंतीत्यर्थः॥ अथवा दसह विपदाण इमं पच्छित्तं[भा. ४७६] दप्पेण होति लहुया सेसा काहं ति परिणते लहुओ। तब्भावपरिणतो पुण जं सेवति तं समावज्जे ॥ चू. दप्पेण धावणादी करेमि त्तिपरिणए चउलहुगा भवंति । सेसा अकप्पादिया घेप्पंति, ते करेमि त्ति परिणते मासलहु भवति । एतं परिणामनिप्फण्णं । जता पुण तब्भावपरिणओ Page #148 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४७६ ] १४५ भवति, तस्य भावस्तदभावः दप्पादियाण अप्पण्णो स्वरूपे प्रवर्त्तनमित्यर्थः । “पुन” विशेषणे, पूर्वाभहितप्रायश्चित्तत्वात् अयं विशेषः । आयसंजमपवयणविराहणाणिप्फण्णं पच्छित्तं दट्ठव्वमिति ॥ अहवा मीसा पडिसेवणा इमा दसविहा भण्णति - दप्पमादाणाभोगा आतुरे आवतीसु य । तितिणे सहरसक्कारे भयप्पदोसा य वीमंसा ॥ दप्पपमादाणाभोगा सहसक्कारो य पुव्व भणिता उ । सेसाणं छण्हं पी इमा विभास तु विण्णेया ॥ [भा. ४७७] [ भा. ४७८ ] चू. दप्पो पमादो अनाभोगो सहस्सकारो य एते तहेव आदीए पुव्वं ‘वण्णिया” भणिया । तो सेसाणं विभासा अर्थकथनं ।। आतुरे त्ति अस्य व्याख्या [भा. ४७९] पढम-बितियदुतो वा वाधितो वा जं सेवे आतुरा एसा । दव्वादिअलंभे पुण, चउविधा आवती होति ॥ चू. पुव्वद्धं । पढमो खुहापरिसहो बितिओ पिवासापरिसहो, बाधितो जर-सासादिणा । एत्थ जयणाए पडिसेवमाणस्स सुद्धा पडिसेवणा । अजयणाए तन्निष्फण्णं पच्छित्तं भवति । “आवतीसुय” अस्य व्याख्या "दव्वादि" पच्छद्धं । दव्वादि "आदि" सद्दातो खेत्तकालभावा घेप्पंति। दव्वतो फासुगं दव्वं न लब्भति, खेत्तओ अद्धाण- पडिवण्णताण आवती, कालतो दुब्भिक्खादिसु आवती, भावतो पुणो गिलाणस्स आवती । एत्थ जेण एयाए चउव्विहाए आवतीए पडिसेवति तेन एसा सुद्धा पडिसेवणा, अजयणाए पुण तन्निप्फण्णं ति । " आवईसु” त्ति दारं गतं । “तिंतिणे” त्ति अस्य व्याख्या [भा. ४८० ] दव्वे य भाव तिंतिण, भयमभियोगेण सीहमादी वा । कोहादी तु पदोसो, वीमंसा सेहमादीणं ॥ खू. पातो तिंतिणो दुविहो - दव्वे भाव य । दव्वे तेंबरुयं दारुयं अग्गिमाहियं तिडितिडे त्ति, भावे आहारातिसु अलब्भमाणेसु तिडितिडे त्ति, असरिसे वा दव्वे लद्धे तिडितिडे त्ति । तिंतिणियत्तं दप्पेण करेमाणस्स पच्छित्तं, कारणे वइयाइसु सुद्धो । तिंतिणे त्ति गतं । “भए "त्ति अस्य व्याख्या - भयमभियोगेण सीहमादी वा द्वितीयपादः । “अभियोगो" नाम केणइ रायादिणा अभिउत्तो पंथं दंसेहि, तदभया दर्शयति । सीहभयाद्वा वृक्षमारूढ, एत्थ सुद्धो । अणाणुतापित्तेण पच्छित्तं भवति । “पदोसा” य त्ति अस्य व्याख्या - कोहादी उ पदोसो तृतीयः पादः । कोहादिएण कसाएण पदोसेण पडिसेवमाणस्स असुद्धो भवति । मूलं से पच्छित्तं कसायनिप्फण्णं वा । पदोसे त्ति गत्तं “वीमंसे” त्ति अस्य व्याख्या- वीमंसा सेहमादीणं ति चतुर्थ पादः । वीमंसा परीक्षा । सेहं परिक्खमाणेण सच्चित्तगमणादिकिरिया कया होज, किं सद्दहति न सद्दहति त्ति सुद्धो ॥ अहवा इमे मीसियपडिसेवणप्पगारा [भा. ४८१] देसच्चाइ सव्वच्चाई, दुविधा पडिसेवणा मुणेयव्वा । अनुवीयि अननुवीती, सई च दुक्खुत्त बहुसो वा ॥ चू. चारित्तस्स देतं चयति त्ति देसच्चाती, सव्वं चयति त्ति सव्वच्चाती एसा दुविहा पडिसेवणा 15 10 Page #149 -------------------------------------------------------------------------- ________________ १४६ निशीथ-छेदसूत्रम् -१समासेण नायव्वा । अनुवीति चिंतेऊण गुणदोस सेवति, अननुवीत्ति सहसादेव पडिसेवति । सति त्ति एगसि, दुक्खुत्तो दो वारा, बहुसो त्रिप्रभृतिबहुत्वं ।। "देसच्चाइ" त्ति अस्य व्याख्या - [भा. ४८२] जेण न पावति मूलं नाणादीणं व जहिं धरति किंचि । उत्तरगुणसेवा वा देसच्चाएतरा सव्वा ॥ चू. जेण अवराहेण पडिसेवितेण “मूलं" पच्छित्तं न पावति सा देसच्चागी पडिसेवणा । जेणवाअवराहेण पडिसेवितेण नाण-दसण-चरित्ताण किंचिधरति सा विदेसच्चागी पडिसेवणा उत्तरगुणपडिसेवा वा देसच्चागी पडिसेवणा । इतरा सव्व त्ति “इतरा" नाम जाए मूलं पावति, नाणादीणं वा न किंचिंधरति, मूलगुणपडिसेवा वा, एसा सव्वच्चागी पडिसेवणा भवतीत्यर्थः॥ अननुविय त्ति सस्य व्याख्या[भा. ४८३] जा तु अकारणसेवा सा सव्वा अननुवीयितो होति। अनुवीयी पुण नियमा अप्पज्झे कारणा सेवा ।। चू. पुव्वद्धं । जा अकारणतो पडिसेवा गुणदोसे अचिंतेऊण सा अणणुसोती पडिसेवा, प्पमाणतो एक्कसि दो तिन्नि वा परओवापडिसेवति। “अणुवीति"त्ति अस्यव्याख्या-अणुवीती पुण पच्छद्धं । असिवादी कारणे, आत्मवशः अपरायत्तेत्यर्थः, सो पुण गुणदोसे विचिंतिऊण जं जयणाएपडिसेवति एस से अणुवीतीपडिसेवणा भवतीत्यर्थः । भणिया मीसिया पडिसेवणा॥ इदानं कप्पिया पडिसेवणाए भेया भण्णंति[भा. ४८४] दंसण-नाण-चरित्ते तव-पवयण-समिति-गुत्तिहेतुं वा । साधम्मियवच्छल्लेण वा वि कुलतो गणस्सेव॥ [भा.४८५] संघस्सायरियस्स य असहुस्स गिलाण-बाल-वुड्डस्स. उदयग्गि-चोर-सावय-भय-कंतारावतीवसणे॥ चू. दंसण-नाण-चरणा तिन्नि वि एगगाहाए वक्खाणेति[भा. ४८६] दंसणपभावगाणं सट्ठाणट्ठाए सेवती जंतु। नाणे सुत्तत्थाणं चरणेसणइत्थिदोसा वा॥ चू. दसणपभावगाणि सत्याणि सिद्धिविणिंच्छिय-सम्मतिमादिगेण्हंतो असंथरमाणो जं अकप्पियं उसेवति । जयणाए तत्थ सो सुद्धो अपायच्छित्ती भवतीत्यर्थः । नाणे त्ति नाणनिमित्तं सुत्तं अत्थं वा गेण्हमाणो तत्थ वि अकप्पियं असंथरे पडिसेवंतो सुद्धो । चरणे त्ति जत्थ खेत्ते एसणादोसाइत्थिदोसा वा ततोखेत्तातो चारित्रार्थिना निर्गतव्यं ततो निग्गच्छमाणोजं अकप्पियं पडिसेवति जयणाते तत्थ सुद्धो । तव-पवयणे दो वि दारा एगगाहाए वक्खाणेति[मा. ४८७] नेहाति एवं काहं, कते विकिट्टे व लायतरणादी। अभिवादणा दि पवयणे, विहुस्स विउव्वणा चेव ।। चू. तवं काहामि त्ति घृतादि नेहं निवेज्जा । कते वा विकिट्ठतवे पारणए लायतरणादी पिएज्ज “लाया' नाम वीहियातिमिउं भट्ठे भुज्जित्ता ताण तंदुलेंसु पेजा कज्जति, तं लायतरणं भण्णति, तं विकिट्ठतवपारणाए आहाकम्मियं पिएज्जा । अन्नेन दोसीण दव्वादिणा रोगो भवेज्ज Page #150 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४८७] १४७ आदिग्गहणातो आमलगसर्करादयो गृह्यते । जयणाए सुद्धो । पवयणे त्ति अस्य व्याख्या – “अभिवादण' पच्छद्धं । पवयणट्ठताए किंचि पडिसेवंतो सुद्धो, जहा-कोतिराया भण्णेज -जहा “धिज्जातियाणं अभिवातणं करेह" "आदि" ग्गहणातो "अतो वा मे विसयाओ नीह"। एत्थ पवयणहियट्टयाएपडिसेवंतो सुद्धो।जहा विण्हुअनगारो, तेन रुसिएण लक्खजोयणप्पमाणं विगुरुब्वियं रूवं, लवणो किल आलोडिओ चरणेण तेन । ____ अहवाजहाएगेण रातिणा साधवोभणिता “धिज्जाइयाणपादेसुपडह" ।सोयअनुसट्ठिहिं न हाति। ताहे संघसमवातो कतो। तत्थ भणियं “जस्स काति पवयणुब्भावणसत्ती अस्थि सोतं सावजं वा असावज्जं वा पउंजउ ।" तत्थ एगेण साहुणा भणियं- “अहं पयुंजामि" ।गतो संघो रातिणो समीवं, भणिओय राया “जेसिं धिज्जाइयाणंअम्हेहिं पाएसुपडियव्वं तेसिं समवातं देहि तेसिं सयराहं अम्हे पायेसु पडामो, नो य एगेगस्स" । तेन रन्ना तहा कयं । संघो एगपासे हितो सो य अतिसयसाहू कणवीरलयं गहेऊण अभिमंतेऊण य तेसिं धिज्जाइयाणं सुहासणत्थाणं तं कणवीरलयं चुडलयं व चुडलिवंदनागारेण भमाडेति। तक्खाणादेव तेसिं सव्वेसिं धिज्जातियाणं सिराणि निवडियाणि । ततो साहू रुट्ठो रायाणं भणति “भो दुरात्मन् ! जति न हासि तो एवं ते सवलवाहणं चुण्णेमि" । सो राया भीतो संघस्स पाएसुपडितो उवसंतोय । अन्ने भणंति - जहा सोवि राया तत्थेव चुण्णतो । एवं पवयणत्थे पडिसेवंतो विसुद्धो ।। समिति त्ति अस्य व्याख्या - [भा. ४८८] इरियं न सोघयिस्सं, चक्खुनिमित्त किरिया तु इरियाए। खित्ता बितिय ततिया, कप्पेण वऽणेसि संकाए। घू. विकलचक्खू इरियं न सोहेस्सामीति काउं चक्खुनिमित्तं किरियं करेजा । “क्रि या" नाम वैद्योपदेशात् औषधपानमित्यर्थः । एस पडिसेवनाइरियासमितिनिमित्तं । खित्तचित्तादिओ होउं बितियाए भासासमितिए असमितो तप्पसमट्ठताए किंचि ओसहपाणं पडिसेवेज्ज । ततिय तिएसणसमितिताए अनेसणिज्जं पडिसेवेन, अद्धाण-पडिवण्णोवाअद्धाणकप्पंवा पडिसेवेज्ज, एसणादोसेसु वा दससु संकादिएसु गेण्हेजा ॥ [भा. ४८९] आदाने चलहत्थो पंचमिए कादि वच्च भोमादी । विगडाइ मणअगुत्ते वइ काए खित्तदित्तादी॥ चू. आदाने त्ति आयाणनिक्खेवसमिती गहिता, ताए चलहत्थो होउं किंचि पडिसेवेज्ज । चलहत्थो नाम कंपणवाउणा गहितो । सो अण्णतो पमज्जति अन्नतो निक्खेवं करेति । एसा पडिसेवणा तप्पसमट्ठा वा ओसहं करेज्ज । पंचमिए ति परिट्ठावणासमिती गहिता, ताए किंचि कातियाभूमीए वच्चमाणोविराहेज, “आदि" ग्गहणातोसण्णाभूमीए वा संठविजंतीए । “गुत्तिहेउं व"त्ति अस्य व्याख्या-विगडाइपच्छद्धं । “विगडं" मज्जं, कारणेपडिसेवियं, तेन पडिसेविएण मणसा अगुत्तो भवेज्ज । वायाए वा अगुत्तो हवेज । कायगुत्तिए वा अगुत्तो खित्तचित्तादिया हवेज "साहम्मिवच्छल्लाइआण बाल-वुड्डपज्जवसाणाण छण्हं दाराणं एगगाहाए वक्खाणं करेति। [भा. ४९०] वच्छल्ले असितमुंडो, अभिचारुनिमित्तमादि कज्जेसु । आयरियऽसहुगिलाणे, जेण समाधी जुयलए य॥ आवास Page #151 -------------------------------------------------------------------------- ________________ निशीध-छेदसूत्रम् -१ चू. साहम्मियवच्छल्लयं पडुच्च किंचि अकप्पं पडिसेवेज्ज, जहा अज्जवइरसामिणा असियमुंडो नित्थारितो । तत्थ किं अकप्पियं ? भण्णति - “तहेवासंजतं धीरो” सिलोगो कंठः । कजेसु त्ति कुल- गणसंघकज्जेसु समुप्पण्णेसु अभिचारकं कायव्वं, “अभिचारकं” नाम वसीकरणं उच्चाटणं वा रन्नो वसीकरणं मंतेण होमं कायव्वं, निमित्तमादीणि वा पउत्तव्वाणि, “आदि" गहणातो चुणजोगा । आयियस्स असहिष्णोर्गिलाणस्स य जेण समाधी तत्कर्त्तव्यमिति वाक्यशेषः । जुवलं नाम बालवुढा, ताण वि जेण समाधी तत्कर्तव्यमिति ॥ १४८ सीसो पुच्छति - "को असहू ! कीस वा जुवलं पडिसिद्धं दिक्खियं ? तेसिं वा जेण समाही तं का जयणा घेत्तुं दायव्वमिति”। आयरिओ भण्णति [भा. ४९१] निवदिक्खितादि असहू जुवलं पुण कज्जदिक्खितं होज्ज । पणगादी पुण जतणा पाउग्गट्ठाए सव्वेसिं ॥। चू. निवो राया, “आदि” सद्दातो जुवराय - सेट्ठि - अमच - पुरोहियाय, एते असहू पुरिसा भण्णंति । ते कीस असहू ? भण्णइ - अंत-पंतादीहिं अभावितत्वात् । जुवलं बाल- बुड्ढा, ते य कारणे दिक्खिया होज्जा, जहा वइरसामी, अज्जरक्खियपिया य । जेण तेसिं समाधी भवति तं पणगादियाए जयणाए घेतव्वं । “प्रायोग्यं” नाम समाधिकारकं द्रव्यं । "सव्वेसि” त्ति आयरियअसहूगिलाण - बाल - वुड्डाणं ति भणियं भवति । जयणाए अलब्भमणे पच्छा - जाव - आहाकम्मेण वि समाधानं कर्तव्यमिति । इदानिं उदगादीण वसणपज्जवसाणाणं अट्ठण्हं दाराणं एगगाहाए वक्खाणं करेति - [भा. ४९२] उदग - ग्गि-तेन - सावयभएसु थंभणि वलाण रुक्खं वा । कंतारे पलंबादी वसणं पुण वाइ गीतादी ॥ चू. उदकवाहो पानीयप्लवेत्यर्थः । अग्गि त्ति दवाग्निरागच्छतीत्यर्थः । चोरा दुविहा उवकरणसरीराणं । सावतेण वा उच्छित्तो सीह-वग्घादिणा । भयं बोधिगाण समीवातो उप्पण्णं एतेसिं अन्नतरे कारणे उप्पन्ने इमं पडिसेवणं करेज्जा - थंभणि विज्जं मंतेऊण थंभेज, विजाभावे वा पलायति रोडेन नश्यतीत्यर्थः, पलाउं वा असमत्थो श्रांतो वा सच्चित्तरुक्खं दुरुहेज्जादित्यर्थः । चोर - सावय- बोहियाण वा उवरिं रोसं करेज्ज । तत्थ रोसेण अन्नतरं परितावणादिविगप्पं पडिसेवेज्ज तथाप्यदोष इत्यर्थः । "कंतारे " त्ति अस्य व्याख्या - कंतारे पलंबादी, “कंतार" नाम अध्वानं, जत्थ भत्तपाणं न लब्भति तत्थ जयणाए कयलगमादी पलंबा वा गेण्हेज्जा, "आदि" सद्दाओ उदगादी वा । “आवती” चउव्विहा- दव्व - खेत्त - कालं - भावावती, चउरण्णतराए किंचि अकप्पियं पडिसेवेज्ज, तत्थ विसुद्धो । "वसने" त्ति अस्य व्याख्या - वसणं पुण वाइगीतादी, “वसणं” नाम तंमि वसंतीति वसणं, तस्स वा वसे वट्टतीति वसणं, सुअब्भत्थो वा - अब्भासो वसणं भण्णति । “पुण” अवधारणे । वाइगं नाम मज्जूं, तं कोति पुव्वभावितो घरेउं न सक्के ति तस्स तं जयणाए आगेउं दिति । 'गीताई' त्ति कोई चारणादि दिक्खितो वसणतो गीउग्गारं करेजा, "आदि' सद्दातो पुव्वभावितो कोपि पक्कं तंबूलपत्तादि मुहे पक्खिवेज्जा ।। Page #152 -------------------------------------------------------------------------- ________________ पीठिका - [भा. ४९३] १४९ [भा. ४९३] एतनंतरागाढे सदसणो नाण-चरणसालंबो। पडिसेवितुं कडायी, होइ समत्थो पसत्थेसु॥ चू. एतदिति यदेतद् व्याख्यातं – “दंसणादि-जाव-वसणे"त्ति एतेसिं अन्नतरे आगाढकारणे उप्पन्ने पडिसेवंतो वि सदसणो भवति, सह दंसणेण सदसणो, कहं ? यथोक्तश्रद्धावत्वात् । अहवा- नाणचरणाणि सहसणेणआलंबणं काउंपडिसेवंती। कहं पडिसेवंतो उच्यते, कडाइ त्ति “कडाई" नाम कृतयोगी, तिक्खुत्तो कओ योगो, अलाभे पणगहाणी, तो गेण्हति । स एवं पणगहाणीए जयणाए पडिसेवेउं “होति" भवति, समत्थो त्ति पभु त्ति वुत्तं भवति, सोय पभू गीतार्थत्वात् भवति, केसु? उच्यते, पसत्थेसु पसत्था तित्थकराणुण्णाया, जे कारणा प्रत्युपेक्षणादिका इत्यर्थः । अहवा – “होति समत्थो पसत्थेसु' गीतगीयत्थत्तणातो समत्थो भवति, अगीओ समत्थो न भवति, पसत्थेसु तित्थकराणुण्णातेष्वित्यर्थः ।। [भा. ४९४] एसाउ दप्पिया-कप्पिया पडिसेवणा समासेणं । कहिया सुत्तत्थो पेढियाए देओन वा कस्स ।। चू. एस दप्पिया कप्पिया य पडिसेवणा समासेणं संखेवेणं कहिता इत्यर्थः । “सुत्तत्थो पेढियाए देयो न वा कस्स" कस्स देओ कस्स वा न देओ इति । अहवा – कहितो सुत्तत्थो पेढियाए निसीहिय-पेढियाए सुत्तत्थ व्याख्यातः, सो पुण निसीहपेढिकाए सुत्तत्थो कस्स देओ कस्स वा न देओ इति भण्णति॥जेसिं ताव न देओ ते ताव भणामि[भा. ४९५] अवहुस्सुते च पुरिसे, भिण्णरहस्से पइण्णविजते। नीसाणपेहए वा, असंविग्गे दुब्बलचरित्ते ।। चू. बहुस्सुयं जस्स सो बहुस्सुतो, सो तिविहो - जहन्नो मज्झिमो उक्कोसो । जहन्नो जेण पकप्पज्झयणं अधीतं, उक्कोसो चोद्दस्स-पुव्वधरो, तम्मज्झे मज्झिमो, एत्थ जहन्ने वि ताव न पडिसेहो । न बहुस्सुओ अबुहुस्सुतो, येन प्रकल्पाध्ययनं नाधीतमित्यर्थः, तस्य निसीथपीठिका नदेया । अहवा- अबहुस्सुय जेण हेठिल्लसुत्तं न सुतं सो अबहुसुतो भण्णति । पुरिसे त्ति पुरिसो तिविहो परिणामगो, अपरिणामगो, अतिपरिणामगो, तो एत्थ अपरिणामग अतिपरिणामगाणं पडिसेहो। “भिण्णं रहस्सं" जंमिपुरिसे सो भिण्ण-रहस्सो रहस्संन धारयतीत्यर्थः । इह "रहस्सं" अववातो भण्णति । तं जो अगीताणं कहेति सो भिण्णरहस्सो। पइण्णविजत्तणं वा करेति जस्स वा तस्स वा कहयति आदी अदिट्ठभावाण सावगाण विजाव कहयति । निस्साणं नाम आलंबनं, तं पेहेति प्रार्थयति अववातपेहे त्ति वुत्तं भवति, तं अववायपदं निकारणे वि सेवतीत्यर्थः । न संविग्गो पासत्थादि त्ति वुत्तं भवति । दुब्बलो चरित्ते दुब्बलचरित्तो, विना-कारणेण मूलुत्तरगुणपडिसेवणं करेतीत्यर्थः । एस पुण “पुरिस' सद्दो सव्वेसु अणुवट्ठावेयव्यो । एतेसु पेढिगा-सुत्तत्थो न दायव्यो इति॥ जो पुण पडिसिद्धे पुरिसे देति तस्स दोसप्पदरिसणथमिदं भण्णति[भा. ४९६] एतारिसंमि देतो, पवयणघातं व दुल्लभबोहिं । । जो दाहिति पाविहि ता, तप्पडिपक्खे तु दातव्यो। Page #153 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१ 1 चू. एतेसिं दोसाण जो अन्नतरेण जुत्ती सव्वेहिं वा तम्मं निद्देसो एतारिसंमि पुरिसे पेढियसुत्तत्यं देंतो पवयणघातं करेति । “पवयणं” दुवालसंगं, तस्सत्थो तेन घातितो भवति, उस्सुत्ताचरणाओ । अहवा – “पवयणं" संघो, सो वा तेन घातितो । कहं ? उच्यते, अयोग्यदान - त्वात्, अयोग्गे अववायपदाणि जाणित्ता, सो अयोग्गो जत्थ वा तत्थ वा अववातपदं पडिसेवति, लोगो तं पासिउं भणेज "निस्सारं पवयणं, मा कोइ एत्थ पव्वयउ", अपव्वयंतेसु य पव्वयण- परिहाणीओ वोच्छित्त । एवं वोच्छेदे कते प्रवचनघातेत्यर्थः । अहवा – सो अयोग्गो अववातपदेण किंचि रायविरुद्धं पडिसेवेज्ज, ततो राया दुट्ठो पत्थारं करेज्ज एळं प्रवचनघातेत्यर्थः । किं चान्यत्, दुल्लभं च बोहिं जो दाहिति सो पाविहितीत्यर्थः । तप्पडिवक्खो नाम अबहुस्सुतपडिवक्खो बहुस्सुतो, एवं सेसाण वि पडिवक्खा कायव्वा, तेसु पडिपक्खपुरिसेसु एस पेढियासुत्तत्थो देयो इति ॥ निसीह सूत्र पीठिका समाप्ता । मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निसीहसूत्रस्य पीठिकायाः [ भद्रबाहु स्वामिना रचिता नियुक्ति युक्तं ] संघदास गणि कृतं भाष्यं एवं जिनदासमहत्तररचिता चूर्णिः परिसमाप्ता । १५० *** Page #154 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ] (उद्देशकः-१) भणिओ नामनिप्फण्णो निक्खेवो-इदानि सुत्तालावगनिष्फण्णो निक्खेवो अवसरपत्तो वि सो न निक्खिप्पति । कम्हा ? लाघवत्थं । अस्थि इतो ततियं अनुओगदारं अनुगमो त्ति । चू. तहिं निक्खेत्ते इह निक्खत्तं,इह निक्खित्ते तहिं निक्खित्तं, तम्हा तहिं चेव निक्खिविस्सामि । तं च पत्तं ततियमनुओगद्दारं अनुगमोत्ति । सो यं अनुगमो दुविहो – सुत्ताणुगमो निजुत्तिअनुगमो य । सत्ताणुगमे सुत्तं उच्चारेयव्वं अक्खलियादि गुणोवेयं, नित्ति अनुगमे तिविहो तं जहा-निक्खेव-निज्जुत्ती उवोग्घाय-निजुत्ती सुत्तफासिय-निजुत्ती य । निक्खेवनिजुत्ती आदित्तो आरब्म-जाव-सुत्तालावगनिप्फण्णोनिक्खेवोएत्थंतराजेच नामाति-निक्खेवा कता ते सव्वे निक्खेव-निजुत्तीए, जे य वक्खाणा । गता निक्खेवनिञ्जुत्ती। इदानि उव्वोघायनिजुत्ती-साजहा-सामाइयज्झयणेइमाहिं दोहिंगाहाहि अनुगतागाहाओ उद्देसे १ निद्देसे २ अ, निग्गमे ३ खेत ४ काल ५ पुरिसे य ६ । कारण ७ पच्चय ८ लक्खण ९, नये १० समोआरणा ११ ऽनुमए १२ ॥ किं १३ कतिविहं १४ कस्स १५, कहिं १६ केसु १७ कहं १८ किच्चिरं १६ हवइ कालं । कइ २० संतर २१ मविरहियं २२, भवा २३ गरिस २४ फासण २५ निरुति २६॥ यथासंभवमिहाप्यनुगन्तव्या। इदानि सुत्तफासिय-निज्जुत्ती – सुत्तं फुसतीति सुत्तफासिया । सा पुम सुत्ते उच्चारिए भवति, अनुच्चारिए किं फुसइ, तम्हा सुत्ताणुगमो जो य सण्णासितो, सुत्तालावगो ठावितो, सुत्तफसिया-निजुत्ती य तिन्नि वि समगं वुच्चंति । तत्थ सुत्ताणुगमे सुत्तं उच्चारेयव्वं अखलिय अमिलिएत्यादि संहिता य पदं चेव, पयत्यो पयवग्गहो । चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥ तत्थ सुत्ताणुगमे संहितासूत्रम्मू. (१) जे भिक्खू हत्थकम्मं करेइ, करेंतं वा साइजइ ।। चू.इदानि सुत्तालावगो भण्णति- "जे' त्ति पदं, "भिक्खु" पयं, “हत्य" पदं, “कम्म" ति पदं, “करेति" पदं, “करेंतं" पदं, “वा" इति पदं, “सातिजति" ति पदं । इदानिं पदत्थो भण्णति[भा.४९७] जे त्ति य खलु निद्देसे, भिक्खू पुण भेदणे खुहस्स खलू । हत्थेण जंच करणं, कीरति तं हत्थकम्मं ति॥ चू. “जे" इति निद्देसे, “खलु' विसेसणे, किं विशिनष्टि ? भिक्षोर्नान्यस्य, “भिदि" विदारणे "क्षुध" इति कर्मण आख्यानं, ज्ञानावरणादिकर्मभिनत्ती ति भिक्षु, भावभिक्षोर्विशेषणे पुनःशब्दः, “हत्थे" त्तिहन्यतेऽनेनेति हम्तः, हसतिवा मुखमावृत्येति हस्तः, आदाननिक्षेपादिसमर्थो शरीरैकदेशो हस्तोऽतस्तेन यत् करणं व्यापारेत्यर्थः, स च व्यापारः क्रिया भवति, अतः सा हस्तक्रिया क्रियमाणा कर्म भवतीत्यर्थः । “साइज्जति" साइजणा दुविहा-कारावणे अनुमोदने __ Page #155 -------------------------------------------------------------------------- ________________ १५२ एस पयत्थो गओ । इदानिं सुत्तफासिया - निजत्ती अत्थं वित्थारेतिनामं ठवणा भिक्खू, दव्व-भिक्खू य भाव - भिक्खू य । दव्वं सरीरभविओ, भावेण तु संजओ भिक्खू ।। [भा. ४९८] चू. नाम - स्थापने पूर्ववत् । दव्व- भिक्खू दुविहो- आगमओ नो आगमओ य । आगमतो भिक्खुशब्दार्थज्ञो । तत्रचानुपयुक्तः अनुपयोगो द्रव्यमिति कृत्वा । नोआगमतो अस्य व्याख्यादव्वपच्छद्धं । “दव्व” मिति नोआगमतो द्रव्य - भिक्षु प्रतिपाद्यते - सरीरग्रहणात् ज्ञशरीर - द्रवभिक्षु भव्यशरीर- द्रव्यभिक्षुश्च भविउ त्ति ज्ञशरीर - भव्यशरीर-व्यतिरिक्तः एगभविओ बद्धाउओ अभिमुहनामगोओ य । एगभविओ जो अनंतरं उव्वट्ठित्ता बितिए भवे भिक्खू होहति । बद्धाउओ जत्थ भिक्खुभावं वेदिस्सति तत्थ जेण आउनामगोयाति कम्मातिं बद्धाति । अभिमुह - नाम - गोओ पव्वज्जाभिमुो संपट्ठितो । अहवा - ज्ञशरीर - भव्यशरीरव्यतिरिक्तो द्रव्यभिक्षु शाक्य - तापसपरिव्राजकादि । च शब्दो - समुच्चये । इदानिं भावभिक्खू "भावेण तु" भावभिक्षु, तु शब्दो भेद दर्शने, को भेद ? इमो - आगमतो नोआगमतो अ । आगमओ जाणए उवउत्ते भावभिक्खू भवति । नोआगमतो संजतो, संएगीभावेण जातो संयतः मूलुत्तरगुणेष्वित्यर्थः । इह भावभिक्खुणा अधिकारः । इदानिं हत्थो भण्णति - 1 [भा. ४९९ ] निशीथ छेदसूत्रम् - १-१/१ नामं ठवण हत्थो, दव्वहत्थो य भावहत्थो य । मूलुत्तरो य दव्वे, भावम्मिय कम्मसंजुत्तो ॥ चू. नाम - स्थापने पूर्ववत् । द्रव्यस्तो तृतीयपादेन व्याख्यायते, स च पाद एवमवतीर्यते आगमतो नोआगमतो य । आगमतो जाणए अनुवउत्तो, नोआगमतो हत्थसद्दजाणगस्स शरीरगं, तं हस्तशब्दं प्रति द्रव्यं भवति, भूतभावत्वात् । भव्यशरीरं हत्थसद्दं अहुणा न ताव जाणति किंतु जाणिस्सति, तदपि हस्तशब्दं प्रतिद्रव्यं भवति, भाविभावत्वात् । ज्ञशरीरव्यशरीरव्यतिरिक्तो द्रव्यहस्तः मूलगुणनिव्वत्तितो उत्तरगुणनिव्वत्तिओ य । मूलगुणनिव्वत्तिओ मृताख्ये शरीरे, जो पुण कट्ठलेप्पचित्तकमादि सो उत्तरगुणनिव्वत्तितो द्रव्यमिति गतार्थ एव च शब्दो समुच्चते । इदानिं भावहत्थो - आगमतो जाणए उवउत्ते, नोआगमओ “भावम्मिय कम्मसंजुत्तो" आदाननिक्षेपक्रियाकर्मणा च युक्तो भावहस्तो भवति, चशब्दाज्जीवप्रदेशाधिष्ठितश्च । भावहस्तेनाधिकारेत्यार्थः इदानिंकम्मं भणति - [भा. ५००] कम्मचउक्कं दव्वे, संतं उक्खेव तुन्नगादी वा । भावुदओ अट्ठविहो, मोहुदएणं तु अधिकारो ।। चू. कम्मसद्दो चउव्विहो - नामादिनिक्खेवो । नाम - ट्ठवणाओ पूर्ववत् । सव्वं घोसेऊण ज्ञशरीरभव्यशरीर-व्यतिरिक्तं । द्रव्यकम्मं दुविहं - दव्वकम्मं नोदव्वकम्मं च । दव्वकम्मं नाम जे कम्मवग्गणाए नाणावरणादिजोग्गा पोग्गला कम्मत्तेण परियास्यन्ति न ताव गच्छंति । अहवा - दव्वकम्मं "संत" त्ति संतमिति ज्ञानावरणादिबद्धं न ताव उदयमागच्छति तं संतं दव्वकम्मं भण्णति । नोदव्वकम्मं ति उत्क्षेपणमवक्षेपणमाकंचन-प्रसारण गमनं, “तुण्णगादि" तुण्णगमिति वत्थच्छिदे पुण नवकरणं तुण्णणमिति भण्णति, आदि सद्दातो कुंभकार - रहकार - तंतुगारलोहगारादि । गतं दव्वकम्मं । Page #156 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ५०० ] १५३ इदानिं भावकम्मं । तं दुविहं- आगमतो नोआगमतो य । आगमतो उवउत्तो नोआगमतो अ भावकम्मं “भावुदओ उ अट्ठविहो” – नाणावरणादिआणं कम्माणं जो नाणावरणादितेण भावुदओ अनुभावेत्यर्थः, तं भावकम्मं भण्णति । इह पुण कतमेण कम्मुदएण अधिकारो ? भण्णति – मोहस्सुदएण अधिकारः प्रयोजनमित्यर्थः ॥ जं भावहत्थेण कम्मं करेति तं भणति हत्थकम्मं । त पुण दुविहं हत्थकम्मं । जतो भणति - [भा. ५०१] तं दुविहं नातव्वं, असंकिलिट्टं च संकिलिट्टं च । जं तं असंकिलिट्टं, तस्स विहाणा इमे होंति ।। चू. “तद” इति हत्थकम्मं संवज्झति । “दुविह” मिति दुभेदं । “नायव्व” मिति बोधव्वं के ते दो भेदा ? भण्णंति-संकिलिट्टं असंकिलिट्टं च । अदुष्टात्मचित्तस्य यत् कर्म तत् असंकिलिट्टं, तव्प्रति पक्षतो संकिलिट्टं । च शब्दौ भेदप्रदर्शक । जं तं पुव्वाभिहियं असंकिलिट्टं, जगारुदिट्ठस्स तगारेण निद्देसो, विहाणाइति भेदा, “इमे" इति वक्ष्यमाणा भवन्ति ॥ [भा. ५०२] छेदणे भेदणे चेव, घसणे पीसणे तहा । अभिघाते सिणेहे य, काये खारो दियावरे ॥ चू. वक्ष्यमाणस्वरूपा एषा गाहा । छेदणं झुसिरे अज्झसिरे वा करेति, एवं भेदादिएसु वि एक्केकं पुणो अनंत परंपरे य ।। एवं भेदेषु विवरितेष्विदं प्रायश्चित्तम् [भा. ५०३] अज्झसिर - झुसिरे लहुओ, लहुया गुरुगो य हुंति गुरुगा य । संघट्टण परितावण, लहुगुरुऽतिवातणे मूलं ॥ चू. अज्झसिरे अनंतरे लहुगो, झुसिरे अनंतरे लहुगा, अज्झसिरे य परंपरे गुरुगो, झुसिय परंपरे गुरुगा बहुतरदोषत्वात् गुरुतरं प्रायश्चित्तं, परम्परे शस्त्रग्रहणाच्च संक्लिष्टतरं चित्तं, अतो परंपरे गुरुतर प्रायश्चित्तं । एवं सुद्धपदे पच्छित्तं । असुद्धपदे पुण इणमण्णं "संघट्टण" पच्छद्धं । बेइंदियाणं संघट्टेइ लहुगा, परितावेइ चउगुरुं, (उपद्रवयति षट्लघु । त्रीन्द्रीन् संघट्टयति चतुगुरु, परितापयतिषट्लघु, अपद्रावयति षट्गुरु । चतुरिन्द्रियान् संघट्टयति षटलघु, परितापयति षट्गुरु, अपद्रावयति छेदः । पंचेन्द्रियान् संघट्टयति षट्गुरु, परितापयति छेदः ] पंचेंदिय अइवाइ इति मूलं, शेषं उपयुज्य वक्तव्यम् ।। इदमेवार्थं सिद्धसेनाचार्यो वक्तुकाम इदमाह– [भा. ५०४] एक्क्कं तं दुविहं अनंतरपरंपरं च नातव्वं । अट्ठट्ठाय पुणो, होति अणट्ठाय मासलहू ॥ चू. “एक्केक्कमिति छेदादिया पदा संबज्झंति “तद्” इति छेयादि एवं संबज्झति “दुविहं” दुभेयं अनंतरं - परंपरं च सद्दो समुच्चए, पुणो एक्केक्कं दुविहं "अट्ठाणट्ठा" य । अर्थ प्रयोजनं, अणो निप्रयोजनं अणट्ठाए छेदणादि करेंतस्स असमायारिनिप्फण्णं मासलहुं ।। [भा.५०५] अज्झुसिरानंतरे लहु, गुरुगो तु परंपरे अज्झुसिरम्मि । सिरानंतर लहुगा गुरुगा य परंपरे अहवा ।। चू. एतीए गाहाए पिट्ठतो अहवा सद्दो पउत्तो; अहवा सद्दातो एतेसु चेव छेदणादिसु अज्झसिर- झुसिर-अनंतरे चउलहु, परंपरे चउगुरुं झुसिरे चेव ।। कहं पुण छेदणं, अनंतरे परंपरे वा संभवति ? Page #157 -------------------------------------------------------------------------- ________________ १५४ निशीथ-छेदसूत्रम् -१-१/१ [भा.५०६] नह-दंतादि अनंतरं, पिप्पलगादि परंपरे आणा। छप्पडगादि संजमे.छेदे परितावणा ताए॥ चू. नहेहिं दंतेहिं वा जं छिदति तं अनंतरे छेयो भण्णति, आदिग्गहणातो पायेण, परंपरे छेदे पिप्पलगेण, आदिग्गहणातो पाइल्लगछुरिय-कुहाडादीहिं च । “आण" तिअनंतरपरंपरेण छिंदमाणस्स तित्थगर-गणहराण आणाभंगोकतोभवति, आणाभंगेयचउगुरुगं, अणवत्थपसंगेण तंदटूण अन्ने वि करेंति छेदादी, तत्थ वि चउलहुगा मिच्छत्तं चजणयति । एते अच्छंताछेदणादि सिट्टरेहिं अच्छंति, न सज्झाते, एत्थ वि चउलहुआ (अ "इत्यपि"] वत्थे छिज्जेते छप्पइगादि छिज्जति । एस से संजमविराहणा । आदिसद्दातो अनंतरपरंपरछेदना किरियासु छज्जीवनिकाया विराहिजंति । तत्थ से छक्काय पच्छितां अह छेदनादि किरियं करेंतस्सहत्थपादादि छेजेज, ततो आयविराधना, तत्थ से चउगुरु।अहवा “परितावणाए"त्तिपरितावमहादुक्खेत्यादि गिलाणारोवणा॥ "छेयणे" ति गयं । इदानि भेयणादि पदा भण्णंति[भा.५०७] एमेव सेसएसु वि, कर-पातादी अनंतरे होति । जंतु परंपरकरणं, तस्स विहाणा इमे होति॥ चू. “एमेव" जहा छेयणपदे, “सेसएसु' त्ति भेयणादिपदेसु तेसुअनंतरं दरिसावयंति, "करपाया" पसिद्धा, आदिसद्दातो जाणुकोप्परजंघोरुघेप्पंति । एवं जहा संभवं भेदणादिपएसु अनंतरकरणं जोएयव्वं । “जं तु परंपरकरणं' ति जं पुण भेयणादिपदेसु परंपरकरणं तस्स विहाणा भेदा इमे भवन्तीत्यर्थः ॥ [भा.५०८] कोणयमादी भेदो, घंसण मणिमादियाण कठ्ठादि । पट्टे वरादिपीसण, गोफणधणुमादि अभिधाओ॥ चू. कोणओ लगुडो भण्णति, आदिसद्दाओ उवललेढुगादि, तेहिं घडगादिभेदं करेति। भेदे त्ति गतं । घंसणमिति घंसणदारं गहियं - तत्थ परंपरे मणियारा साणीए घंसंति लगुडेण वेचं काउं । आदिसद्दातो मोत्तिया । कट्ठादि त्ति चंदनकट्ठाओ घरिसादुसु घृष्यन्ति । घंसणे त्तिगतं । पट्ट त्ति गंघपट्टातो तत्थ वरा प्रधाना गंधा पीसिज्जंति । पीसण त्ति गतं । गोफणा चम्मदवरगभया पसिद्धा, ताए लेटुओ उवलओ वा घत्तिजंति, सो अभिघातो भण्णति, घणूण वा कंडे । अभिघाओ त्ति गयं ॥ अहवा अभिघाओ इसो होइ - [भा.५०९] विघुवण नंत कुसादी, निसेह उदगादि आवरिसणंतु । काओ उ बिंवसत्थे, खारो तु कलिंचमादीहिं।। चू. विघुवणो वीतणगो, “नंतं" वत्थं, तेहिं वीयंतो अभिघातं करेति पाणिणं । कुसो दब्भो, तेन मजणातिसु अभिघातं करेति । अभिघाउ त्ति गयं । “सिणेह त्ति" सिणेहद्दारं, उदगं पाणीयं, तेन आवरिसणं करेति । आदिसहाता घय-तेल्लेण वा । सिणेह ति गतं । “काउ"त्ति काओ सरीरं, “बिंबि'त्ति बिंबयं तेन निल्लेवकादि कार्य निव्वत्तेति, “सत्थे" त्ति-शस्त्रेण परंपरकरणभूतेण पत्रछेदादिषु कायं निवर्तयंति । काये त्ति गतं । अज्झुसिरे वा खारं छुभति, तं पुण परंपराहिकारे अनुतट्टमाणे “कलिंचमादीहिं" ति कलिंचे-वंसकप्परी ताए छुभति । खारे त्ति गतं॥ Page #158 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ५१०] [भा. ५१०] एक्क्क्का उपदाओ, आणादीया य संजमे दोसा । एवं तु अणट्टाए, कप्पति अट्ठाए जतणाए । चू. एक्केक्काओ छेदादिपदाओ आणाभंगो अणवत्थकरणं मिच्छत्तजणयं आयविराहणा संजमविराहणा य । एते दोसा अणट्ठाए करेंतस्स भवंति । मूलदारगाहाए “अवरे” त्ति अन्यान्यपि एतज्जातीयानि गृह्यंतेत्यर्थः । अहवा - उस्सग्गातो अवरो अववातो भण्णति, कप्पति जुज्जते कर्तु, अर्थ प्रयोजनं, कारणे प्राप्ते, नो अयन्तेनेनेत्यर्थः ॥ [भा. ५११] असती अघाकडाणं, दसिगाधिकछेदणं व जतणाए । गुलमादि लाउणालो, कप्परभेदो वि एमेव ॥ १५५ चू. असति अभावो अहाकडा अपरिकम्मा दसिया छिदियव्वा, पमाणाहिकस्स वा वत्थस्स छेदणं जयणे ति, जहा – आयसंजमविराहणा न भवि, भेदणद्दारे गुलग्गहणं पिंडगस्स वा भेदो, “लाउनालो” – वींटी सा अहिकरणभया भिजति, संजती वा हत्थकम्मं करिस्सति । “कप्परं” कवालं, तं वा अहिकरणभया भिजति, एमेव त्ति जयणाए । घंसणाववाओअक्खाणं चंदनस्स वा, घंसणं पीसणं तु अगतादि । वग्घादीणऽभिघातो, अगतादि य ताव सुणगादि ॥ [भा. ५१२] चू. "अक्खा' पसिद्धा तेसिं विसमाण समीकरणं, चंदनस्स वा परिडाहे घंसणं, पीसणद्दारे पीसणं अगतस्स अन्नस्स वा कस्सति कारणेण, अभिघातो गोप्फण्णेण धणुएण वा वग्घादीण ऽभिभवंति अभिघाओ कायव्वो । अगतस्स वा पताविज्जंतस्स सुणगादि वा अभिपडंता लेडुणा घायव्वा ॥ सिणेहे आववाओ [भा. ५१३] ― बितियदवुज्झणजतणा, दाहेणं देहभूमि संचणता । पडिणीयाऽसिवसमणी, पडिमा खारो तु सेल्लादी । चू. ‘“बितिय” अववायपदं, “दवं” पाणगं, तं उज्झति जयणाए आवरिसंतो । अहवा - बितिय त्ति तृषा डाहे वा सरीरस्स देहं सिंचति गिलाण परिणीए वा सीतलट्ठया भूमिं सिंचति । "काए" ति कोइ गिहत्थो पडिणीतो तस्य प्रतिकृतिं कृत्वा मंत्र जपेत्ता विद्यावद् भद्रीभूतः । असिवे वा असिवप्रशमनारथ प्रतिमा कर्तव्या । "खारो” त्ति बितियपदे अनंतरपरंपरे छुभिज अज्झसिरे वा झुसरे वा, तत्थ झुसिरे दरिसावयति “खारो तु सेल्लादि" त्ति । सेल्लं बालमयं झसिरं, तं खारे छुभति, किं खारो संजाओ न वित्ति ।। असंकिलिट्ठ कम्मं भणियं । इदानिं संकिलिङ्कं भण्णति - [भा. ५१४] जं तं तु संकिलिङ्कं तं सणिमित्तं च होज्जअनिमित्तं । जंतं सणिमित्तं पुण, तस्सुप्पत्ती तिधा होति ॥ चू. जं ति अनिद्दिवं, तं ति, पूर्वाभिहितं, तु शब्दो संकिलिट्ठविसेसणे । तस्स संकिलिट्ठस्स दुविहा अप्पत्तीसणिमित्ता अनिमित्ताय । निमित्तं हेऊ वक्खमाणरसरूवो, अनिमित्तं निरहेतुकं जंतं सणिमित्तं तस्सुप्पत्ती बहिरवत्थुमवेक्ख भवति ॥ पुनरवधारणे चोदग आह - ननु कम्मं चैव तस्स निमित्तं, किम्णं बाहिरणिमित्तं घोसिजति ? आचार्याह [भा. ५१५] कामं कम्मनिमित्तं, उदयो नत्थि उदओ उ तव्वज्जो । Page #159 -------------------------------------------------------------------------- ________________ १५६ निशीथ-छेदसूत्रम् -१-१/१ तहवि य बाहिरवत्थु, होति निमित्तं तिमंतिविधं ॥ चू. कामंअनुमतार्थे, किमनुमन्यते? कर्मणिमित्तो उदय इत्यर्थः । न इति प्रतिषेधे उदयः कर्मवयॊ न भवतीत्यर्थः । तथापि कश्चिद् बाह्यवत्स्वपेक्षो कर्मोदयो भवतीत्यर्थः । तिविधं बाह्यनिमित्तमुच्यते॥ [भा.५१६] सदं वा सोऊणं, दटुं सरितुंव पुव्वभुत्ताई। सणिमित्तऽणिमित्तं पुण, उदयाहारे सरीरे य॥ ___ चू. गीतादि विसयसदं सोउं, आलिंगणातित्थीरूवं वा दटुं, पुव्वकीलियाणिं वा सरिउं, एतेहिं कारणेहिं सनिमित्तो हूदओ । अनिमित्तं पुण, पुणसद्दो अनिमित्तविसेसणे, कम्मुदओ आहारेणं सरीरोवचया, च सद्दो भेदप्रदर्शने ।। “सदं वा सोऊणं" ति अस्य व्याख्या - [भा.५१७] पडिबद्धा सेज्जाए, अतिरित्ताए व उप्पता सद्दे । बहियावनिग्गतस्सा, सुणणा विसउब्भवे सद्दे ॥ चू.दव्यभावपडिबद्धाए सेजाए विसओब्भवसइंसुणेज, “अतिरित्ताएव"त्तिअतिरित्ता घंघसाला, बहिया वसहीओ वियारभूमादि निग्गतो वा विसउब्भवं सदं सुणेज्जा ।। “पडिबद्धा सेजाए य" ति अस्य व्याख्या -- [भा.५१८] पडिबद्धा सेज्जा पुण, दव्वे भावे य होति दुविधा तु । दव्वम्मि पट्ठिवंसो, भावम्मि चउव्विहो भेदो॥ चू. प्रतिबद्धां युक्ता संश्लिष्टा इत्यर्थः । सेज्जा वसही। स संयोगो द्विविधो-द्रव्ये भावे च । द्रव्यप्रतिबद्धा पट्ठिवंसो वलहरणं, तेन प्रतिबद्धा एगमोभा इत्यर्थः । भावप्रतिबंधे चउव्विहो भेदो ।। इमो[भा.५१९] पासवणट्ठाणसरूवे, सद्दे चेव य हवंति चत्तारि । दव्वेण य भावेण य, संजोगे चउक्कभयणाउ। चू. पासवणं काइयभूमी, ठाणमिति इत्थीण अच्छणठाणं, रूवमिति जत्थ वसहीठिएहिं इत्थीरूवंदीसति, सा रूव-प्रतिबद्धा । “सद्देत्ति' जत्थ वसहीएठितेहिंभासा-भूसण-रहस्ससद्दा सुनिजंति, सासद्दपडिबद्धा । एस चउव्विहोभावपडिबंधो भणितः । इदानिंदव्वपयस्सभावपदस्स यसंयोगे चउक्कभयणा कायव्वा । इमा भयणा - दव्वओपडिबद्धा, भावओपडिबद्धा । दव्वओ पडिबद्धा । दव्वओपडिबद्धा, न भावओ । भावओपडिबद्धा, न दव्वओ । न दव्वतो पडिबद्धा, न भावतो पडिबद्धा॥ एवं चउभंगे विरचिते भण्णति[भा.५२०] चउत्थपदं तु विदिन्नं, दव्वे लहु य दोस आणादी। संसद्देण विबुद्धे, अधिकरणं सुत्तपरिहाणी॥ चू. “चउत्थं पदं" चउत्थो भंगो समनुज्ञातः, तत्रस्थातव्यमित्यर्थः । “दव्ये' त्ति दव्वतो, न भावतो द्वितीयभंगेत्यर्थः। तत्थ सुद्धपदे विचउंलहुगा।आणा-अणवत्थ-मिच्छतत विराहणा य भवंति । इमे यअण्मे दोसा “संसद्देण" पच्छद्धं । साधुसद्देण असंजया विबुद्धा अधिकरणाणि करेंति । अह साहू अधिकरणभया निसंचारा तुण्हिक्का य अत्थंति तो सुत्तऽत्थाणं परिहाणी।। कालस्याग्रहणे स्वाध्यायस्य अकरणात् इमं से पच्छित्तं Page #160 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ५२१] १५७ [भा.५२१] सुत्तऽत्थावस्सणिसीधियासु वेलथुतिसुत्तणासेसु । लहुगुरु पण पण चउ लहुमासो लहुगा य गुरुगा य॥ चू. एयस्स पुव्वद्धेण अवराहा । पच्छद्धेण यच्छित्ता जहसंखं । सुत्तपोरिसिं न करेंति मासलहुं । अत्थपोरिसिं न करेंति मासगुरुं । “आवस्सिणिसीहि" ताण अकरणे पणगं । “वेल" त्ति आवस्सगवेलाए आवस्सग न करेति चउलहु । अधिकरणभया अविधीएकरेति । आवस्सगे कते थुतीओ न देति मासलहुं । सुत्तनासे चउलहुं । अत्थनासे चउगुरुं॥ “संसददेण विबुद्धे अहिकरणं" ति अस्य व्याख्या - [भा.५२२] आउज्जोवणवणिए, अगणि कुटुंबी कुकम्म कुम्मरिए। तेणे मालागारे, उब्भामग पंथिए जंते॥ चू. साधुसद्देण विबुद्धा “आउ' तिपाणियस्स गच्छंति । “उज्जोवणं" ति गावीणं पसरणं सगडादीणं वा पयट्टणं । “कच्छपुडियवाणिओ" वापारे गच्छति । लोहारादी उठेउं अग्गीकम्मेसु लग्गति । कुटंबिया साधुसद्देण विच्छुद्धा (विबुद्धा] खेत्ताणि गच्छंति । कुच्छियकम्मा कुकम्मा मच्छबंधगादयो मच्छगाण गच्छंति । जे कुमारेण मारेंति ते कुमारिया, जहा “खट्टिका", महिसं दामेउण लउडेहिं कुटुंति ताव जाण सूणा सिंघमारगा वा । समणा जग्गंति त्ति तेणा आसरंति । मालाकारो करंडं घेत्तूणारामं गच्छति । उब्भामगो पारदारिको, सो उब्भामिगा समीवातो गच्छति पंथिया पंथं पयट्टति । जंते त्ति जंतिया जंते वाहंति ॥ अहिकरणभया तुण्हिक्का चेट्ठा करेंति, तो इमे दोसा[भा.५२३] आसज्जनिसीहियावस्सियं च न करेंति मा हुबुज्झेज्जा । तेणा संका लग्गण, संजम आया य भाणादी ।। चू. आसजं निसीहियं आवस्सियं च न करेंति, मा असंजया बुज्झिस्संति, तमेव तुण्हिक्कं अतितं निग्गच्छतं वा अन्नो साधूतं तेणगं संकमाणो जुद्धं लग्गेज्जा, तो जुझंतो संजमविराहणं आयविराहणं वा करेज्जा, भायणभेदं, आदिसद्दातो अन्नस्स साहुस्स हत्थं पादं विराहेज्जा, तम्हा एतद्दोसपरिहरणत्थं दव्वपडिबद्धाए न ठायव्वं ॥ इदानिं अस्यैव द्वितीयभंगस्स अववायं ब्रवीति[भा.५२४] अद्धाण निग्गतादी, तिक्खुत्तो मग्गिऊण असतीए। गीतत्था जतणाए, वसंति तो दव्वपडिबद्धे ॥ चू. अद्धाण निग्गता एवं प्रतिपन्ना “आदि" सद्दातो असिवादिनिग्गता वा "तिक्खुत्तो" तिन्नि वारा दव्वभावे हि अपडिबद्धं मग्गिऊण असति ति अलाभे चतुर्थभंगस्येत्यर्थः । गीतत्था सुत्तथा जयणाए दोसपरिहरणं, "तो" ति कारणदीवणे कारणेण वसंति दव्वपडिबद्धे त्ति ॥ “गीयत्था जयणाए" त्ति अस्य व्याख्या - [भा.५२५] आपुच्छण आवस्सग, आसज्ज निसीहिया य जतणाए । वेरत्तिय आवासग, जो जाघे चिंधणदुगम्मि॥ । चू. आपुच्छणं जयणाए करेंति साधू, कातियभूमिं निग्गच्छंतो अन्नं साहुं आपुच्छिउं निग्गच्छति, सोय छिक्कमेत्तो चेवउठेउंडंडहियत्थोदुवारे चिट्ठति, जावसोआगतो एसा आपुच्छण Page #161 -------------------------------------------------------------------------- ________________ १५८ निशीथ-छेदसूत्रम् -१-१/१ जयणा । आवस्सगं आसज्जं निसीहीयं च हियएण करेज्ज जहा वा ते न सुणेति । “वेरत्तियं" त्ति वेरत्ति अकालवेलाए जो जाहे चेव सो ताहे कालभूमिं गच्छति, तुसिणीया आवस्सगंजयणाए करेंति, जो वा जत्थ ठितो करेति। ____ अहवा जाहे पभायं गिहत्था उठ्ठिता ताहे आवस्सयं थुतीओ वि जयणाए करेंति "चिंघणदुगम्मि त्ति चिधंति लक्खेंति, सुत्तुद्देसगादिसु “दुगं" सुत्तं अत्थो य, तत्थ जं वेरत्तियं करेंताण संकितं तं दिवा पुच्छतीत्यर्थः ।।जयणाहिगारे अनुवट्टमाणे इमं पि भण्णति - [भा.५२६] जनरहिते वुजाणे, जयणा सद्दे य किमु य पडिबद्धे । ढड्डरसरानुपेहा, न य संघाडेण वेरत्ती। चू.जनरहिते उज्जाणेवसंता सद्दे जयणंकाति, माहुदुपद-चउप्पद-पक्खि-सरिस्सिवादि बुज्झेज्जा, जति जनरहिते एस जयणा दिट्ठा किमंग पुण दव्वपडिबद्धाए, सो पुण साहु ढड्डरसद्दो सो वेरत्तियं करेंतो अणप्पेहाए सज्झायं करेति, न य संघाडेण वेरत्तियं करेति॥गतो बितियभंगो साववातो । इदानिं ततियभंगो “भावओ पडिबद्धा नो दव्वओ" एस भण्णति[भा.५२७] भावम्मि उ पडिबद्धे, चतुरो गुरुगा य दोस आणादी। ते वियपुरिसा दुविहा, भुत्तभोगी अभुत्ता य॥ चू. भावपडिबद्धए हायमाणाणं पच्छित्तं इमं – “चउरो' त्ति चित्तारि चउगुरुगा पासवणादिसु, आणादिणोय दोसा भवंति! जे पुणते भावपडिबद्धाए वसहीए ठायंति ते दुविहा पुरिसा - भुत्तभोगा अभुत्तभोगा य । जे इत्थिभोगं भुंजिउं पव्वइया ते भुत्तभोगा, इतरे कुमारगा॥भावपडिबद्धाए पासवणादिसु चउसविपदेसु सोलसभंगा कायव्वा । जओ भण्णति [भा.५२८] भावम्मि उ पडिबद्धे, पन्नरसपदेसु चउगुरु होंति - एक्केक्काओ पदातो, दोसा आणादी सविसेसा ।। चू. “भावम्मिउ पडिबद्धे" त्ति एत्थ वयणे सोलसभंगा दट्ठव्वा ।तेयइमे-पासवणपडिबद्धा ठाणपडिबद्धा रूवपडिबद्धा सद्दपडिबद्धा-१ एसपढमभंगो।एस पासवण-ट्ठाणरूव-पडिबद्धा नो सद्द पडिबद्धा एवं सोलस भंगा कायव्वा । एवं रचिएसु पच्छित्तं विजइ । आदि भंगाओ आरब्भ-जाव-पन्नरसमो ताव चउगुरुं भवति ।आदेसे वा पढमभंगे चउगुरुगा, एवं जत्थ भंगे जति पदाणि विरुद्धाणि तति चउगुरुगा, सोलसमपदं सुद्धं । एक्केक्काउ पदाउ' त्ति एक्केक्कभंगाउ त्ति वुत्तं भवति आणादिदोसा भवंति । “सविसेस'' त्ति दव्वपडिबद्ध समीवाओ सविशेषतरा दोषा भवंतीत्यर्थः॥ इदानिं पासवणादिपदाणं अन्योन्यारोपणं क्रियते - [भा.५२९] ठाणे नियमा रूवं, भासा सद्दो उ भूसणे भइओ। काइय ठाणं नत्थी, सद्दे रूवे य भय सेसे ।। चू. जत्थ ठाणंतत्थ रूवं भासासदोय नियमा भवंति, भूसणसद्दो भतितो, जेणरंडकुरंडातो य अनाभरणियाओ भवंति । पासवणे पुण ठाणं नस्थि, जत्थ कातियभूमी पडिबद्धा तत्थ ठाणं नत्थि, भासासद्दो भूसणसद्दो रूवं च "भय' त्ति भयनिजं कयाइ भवंति कयाइ न भवंति । सेसे त्ति एतान्येव शब्दादीनि शेषाणीत्यर्थः । जत्थ साहूणं असंजतीण य एगा काइयभूमी सा Page #162 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - 9, [ भा. ५२९] पासवणपडिबद्धा तत्थ दोसा भवंति - [ भा. ५३० ] आयपरोभयदोसो, काइयभूमीए इच्छऽनिच्छंते । संका एगमणेगे, वोच्छेदे पदो सतो जंच ॥ चू. "झाय'त्ति - साधुः अप्पणेण खुब्भति । "पर"त्ति इत्थिया साहुम्मि खुब्भति । “उभयं " ति साधू इत्थीए, इत्थीया साधुम्मि । एते आत्मपरोभयदोषाः काइयभूमौ भवतीत्यर्थः “इच्छऽनिच्छंते” त्तिजइ इत्थिया साहुम्मि खुब्भति तं जइ पडिसेवति तो वयभंगो । अह नेच्छति तो उड्डाहं करेति । एवं उभयथापि दोषः । अह साधू इत्थीए खुब्भति तो सा इत्थी इच्छेज वा अनिच्छेज्ज वा । जति अनिच्छा तो उड्डाहं करेति - एस मे समणो वाहति । “संक" त्ति इत्थिया पविट्ठा काइयभूमीए पच्छा साहू पविट्ठतो तया एगे संकति किं मण्णे एताणि तुरियाणि । अहवाअनायारे एगे संकति अनेगा वा, एगमणेगे वा वोच्छेदं करेति वसहिमादीणं । पट्ठो वा गेण्हणकड्ढणववहारादि करेज्ज || जत्थ गिहत्थीणं संजयाण य एगं ठाणं तत्थिमे दोसादुग्गूढाणं छण्णंगदंसणे भुत्तभोगिसतिकरणं । उब्वियमादीय, पडिबंधुहुंचगा संका ॥ [भा. ५३१] चू. "दुग्गढं" दुगोवियं दुन्नियत्थं दुपाउयं वा छण्णंगं उरुगादि तानि दवं भुत्तभोगिणं स्मृतिकरणं भवति । “वेउव्वियमि" ति महत्प्रमाणं । अहवा - वेउब्वियं मरहट्ठविसए सागारियं वज्झति, तत्थ वेंटको कज्जति अंगुलिमुद्रिगावत्, साय अगारी तारिसेण पडिसेवियपुव्वा तस्स य साहुस्स सागारियं वेउव्वियं तत्थ पडिबंधं जाति, “उहुंचगो वा" कुंठितं करेति, अगारी वा संकति - किं मण्णे एस साधू सागारियं दंसेति, प्राय सो मां प्रार्थयतीत्यर्थः । लोगो वा संकति न एते साधु ॥ किंचान्यत् [भा. ५३२] अत्ति य बंभचेरे, लज्जाणासो य पीतिपरिवड्डी । साधु तवो वनवासो, निवारणं तित्थपरिहाणी ।। चू. एगट्ठाणे बंभचेरस्स अगुत्ती भवति । परोप्परो य लज्जाणासो अभिक्खदंसणे वा पीतिपरिवड्डी । लोको उभ्रसवचनेन ब्रवीति - साधु ! तवो वनवासो । रातादि निवारणं यथा-मा मिझे कोति पव्वयउ, एवं तित्थवोच्छेदो भवतीत्यर्थः । रूवपडिबद्धाए इमे दोसा, साधू अगाराणं इमं पेक्खेति[भा. ५३३] - चंकम्मियं ठियं जंपियं च विप्पेक्खित्तं च सविलासं । १५९ - आगारे य बहुविधे, दठ्ठे भुत्तेयरे दोसा ॥ चू. “चंकम्मितं” गतिविभ्रमं ठिता उब्भाकडित्थंभगेण मितं गच्छति, हंसी वा जंपति महुरं, कोइला वा विप्रेक्षितं निदीक्षितं तच्च भ्रूक्षेपसहितं, सविस्मितं मुखं प्रहसितं सविलासं, एवमादि स्त्रीणां बहुविधानाकारानलंकृ तान् दृष्ट्वा भुक्तभोगिनां स्मृतिकरणं भवति । “इतरे” अभुत्तभोगी, तेषां कोतुकं भवति, न चेव अम्हेहिं माणुस्सगा कामभोयगुणा भुत्ता, एवं तेसिं • पडिगमणादओ दोसा भवंति ॥ ताओ वा इत्थीओ ते साहुणो नाणादिसितो तत्थ ठितो दट्टूण एवं संकेज्जा Page #163 -------------------------------------------------------------------------- ________________ १६० निशीथ-छेदसूत्रम् -१-१/१ [भा.५३४] जल्लमलपंकिताण वि, लावण्णसिरी तु जहासि देहाणं । सामण्णम्मि सुरूवा, सतगुणिया आसि गिहवासे ।। चू. “जल्लो" कद्दिमभूतो, “मलो" उव्वहितो फिट्टति, पंकिता नाम तेन जल्लमलेन ग्राताः, “लावणं" सरीरसोभा, लावणमेव श्री लावणश्री, जहा-अस्य सादोदेहे शरीरे अनभ्यंगादिभावेन युक्तस्यापि समणस्स भावो सामण्णं तस्सि सुरूपता लक्ष्यते यदा पुनर्गृहवासे अभ्यंगभावेन युक्तमासीत्तदा समीपतः शतगुणा सुरूपता आसीतु ॥ सहर्नडिबद्धाते दोसा[भा.५३५] गीताणि य पढिताणि अ, हसिताणि य मजुला य उल्लावा। भूसणसद्दे राहस्सिएण सोतूण जे दोसा॥ चू. स्त्रीणांगीताणि, विदुषस्त्रीणांचपढितानि श्रुत्वा, सविकारहसिताणिच, मनंज्वलयन्ति मनं क्षोभयन्ति ये उल्लावा ताँश्च श्रुत्वा, वलयनूपुरशब्दांश्च, रहसि भवा राहस्सिगा, पुरुषेण स्त्री भुज्यमानायां स्तनितादिशब्दान् करोति, ते रहस्यशब्दास्तान् श्रुत्वा ये भुक्ताभुक्तसमुत्था दोसा भवंति तानाचार्य प्राप्नोति । यस्य वा वसेन तत्र स्थिता । अहवा “ये दोस" त्ति- पावति तं निप्पण्णं पायच्छित्तं भवति ॥ इत्थियाओ वा साधूण सद्दे सुगंति[भा.५३६] गंभीरविसदफुडमधुरगाहओ सुरसरो सरो जहसिं। सज्झायस्स मनहरो, गीतस्स नु केरिसो आसी॥ चू. “गंभीरो' सानुनादी, विसदोव्यक्तः, “फुडो" अभिधेयंप्रति स्पष्टः, “मधुरोसुखावहः, सुभगत्वादर्थऽऽग्राहणसमर्थो ग्राहकः, शोभनस्वरो यथा अस्य साधोः स्वाध्यायं प्रति मनंहरतीति मनोहरः । जया पुण वीसत्थो निहस्थकाले गेयं करोति उ ततो किन्नरो इव आसी। [भा.५३७] पुरिसा य भुत्तभोगी, अभुत्तभोगी य ते भवे दुविधा। कोऊहण सितीकरनुब्भवेहिं दोसेहिमं कुजा ॥ चू. ते पुण पुरिसा दुविहा – भुत्तभोगी अभुत्तभोगी य । स्मृतिकरणा कौतुकदोघा तेहिं दोसेहि उप्पन्नेहिं इमं कुज्जा ॥ [भा.५३८] पडिगमण अन्नतित्थिय, सिद्ध संजति सलिंगहत्थे य। अद्धाण वास सावय, तेणेसु य भावपडिबंधो।। चू. “पडिगमणं" उन्निक्खमणं, अन्नउत्थिएसुवा जाति, “सिद्धपुत्तिं" वापडिसेवति, संजती वा सलिंगे ठितो पडिसेवति, हत्थकम्मं वा करेति । तम्हा एयद्दोसपरिहरणत्थं न तत्थ ठाएजा । भवे कारणं जेण तत्थ ठाएजा “अद्धाण" पच्छद्धं । अद्धाणं पडिवन्ना वा, वासं वा पडति, वहिं वा गामस्स सावयभयं सरीरोवकरणतेणा वा एतेहिं कारणेहिं भावपडिबद्धे ठायंति। तं पुण इमाए जयणाए ठाएंति-- [भा.५३९] विहिनिग्गतो तु जतितुं, पडिबद्धे दव्वजोतिरुक्खाहे । ठायंति अह उ वासं, सावयतेणे य तो भावे ॥ चू. विहिणिग्गता सुद्धवसहि-अभावेदव्यपडिबद्धाएठायंति।तस्स अभावेजोइपडिबद्धाए तस्स अभावे बहिया रुक्खहेढे ठायंति। अहवा–बुट्टी संपडइ, सावयभयं वा, बाहिरे तेणगभयं वा तो भावपडिबद्धाए ठायंति ॥ तत्थ विइमा जयणा -- Page #164 -------------------------------------------------------------------------- ________________ १६१ उद्देशक : १, मूलं-१, [भा. ५४०] [भा.५४०] भावंमि ठायमाणो, पढमं ठायंति रूवपडिबद्धे । तहियं कडगचिलिमिली, तस्सऽसती ठंति पासवणे॥ चू. भावपडिबद्धाएठायमाणापढमंठयंतिरूवपडिबद्धाए, पुव्व-भणिय-दोसपरिहरणत्यं अंतरे कडयचिलमिली वा अंतरं देंति । "तस्सऽसति"त्ति रूवपडिबद्धाए, तस्स असतीए पासवणपडिबद्धाए । तत्थ वि पुव्वदोसपरिहरणत्थं मत्तए वोसिरिउं अन्नत्थ परिट्ठवें॥ [भा.५४१] असती य मत्तगस्सा, निसिरणभूमीए वापि असतीए। वंदेण वोलपविसण, तासिं वेलं च वजेज्ज ॥ चू.असति पासवणमत्तगस्स अन्नाए वा काइयभूमीए असति “वंदेण" वंदणवोलं रोलं करेंता “विसंति" पविशंतीत्यर्थः । “तासिं" त्ति अगारीणं वा वोसिरणवेला तं वजेति॥ पासवणपडिबद्धाएअसतीए सद्दपडिबद्धाए ठायंति।सोयसद्दोतिविहो-भूसण-भासा रहस्ससद्दो य । तत्थ वि पढम इमेसु[भा.५४२] भूसणभासासद्दे, सज्झायज्झाण निच्चमुवयोगे। उवकरणेण सयं वा पेल्लण अन्नत्थ वा ठाणे॥ चू. पढमं भूसणसद्दपडिबद्धाए, पच्छा भासासद्दे । तत्थ पुव्वभणिय-दोसपरिहरणत्थं इमा जयणा भण्णति-समुदिया महंतसद्देण सज्झायं करेंति, झाणलद्धि वा झायंति, एतेष्वेव नित्यमुपयोगं । भूसणभासासद्दपडिबद्धाए ससति, ठाण-पडिबद्धाए वा ठायति । तत्थ वि पुव्वभणियदोसपरिहरणत्थं इमा जयणा “उवकरणे" पच्छद्धं । उवगरणं विपगिण्णंतहा ठाएंति जहा तेसिं ठाणओ न भवति, सयं वा विप्पगिण्णा होउ पेल्लंति । अन्नत्थ वा ठाणे गंतुं दिवसतो अच्छंति । ठाणपडिबद्धाए असति रहस्ससद्दपडिबद्धाए ठंति[भा.५४३] परियारसंद्दजयणा, सद्दवते तिविध-तिविध-तिविधेया। उद्दाण-पउत्थ-सहीणभत्ता जा जस्स वा गरुई। चू. पुरिसेण इत्थी परियारिया पडिभुंजमाणि त्ति वुत्तं भवति, जं सा सदं करेति तत्थ जयणा कायव्वा । “सद्दवए' त्ति सद्दतो तिविहा – उद्दाणभत्तारा पउत्थभत्तारा साहीणभत्तारा य। एवं परूवियासु ठाइयव्वं इमाए जयणाए - पुव्वं उद्दाणं भत्ताराए थेरीए मंदसद्दाए । ततो एतेण चेव कमेण एतासु चेव थेरीसु मज्झिमसद्दासु । ततो एतेण चेव कमेण एतासुचेव थेरीसु तिव्वसद्दासु। ततो उद्दाणपउत्थपतियास।ततो एतासुचेवजहक्कमेण मज्झिमासुजाव तिव्वसद्दासु ततो एतासुचेवजहक्कमेण तिव्वसद्दसु।तओसाहीणभत्तरासुथेरीसुमंदसद्दासुजाव तिव्वसद्दासु तितो सभोइयासुथेरी मज्झिमासुजहासंखं । तओ-सभोइयासुतरुणित्थीसुमंदमज्झिमतिव्वसद्दासु जहसंखं । अहवा - "जा जस्स वा गरुगीयं" त्ति – जा इत्थी जस्स साहुस्स माउलहुदियादिया भव्वा सा गरुगी भण्णति । (सा] तं (तां] परिहरति । अहवा “गरुगि"त्ति जो जस्स सद्दो रुचति तिव्वादिगो तेन जुत्ता गुरुगी भण्णति, सो तं तां परिहरति ।। अहवा इणओ कमो अन्नो[भा.५४४] उद्दाणपरिघिया, पउत्थ कण्णा सभोइया चेव । थेरीमज्झिमतरुणी, तिव्वकरी मंदसद्दा य ।। | 15| 11 Page #165 -------------------------------------------------------------------------- ________________ - १६२ निशीथ-छेदसूत्रम् -१-१/१ चू.इह गाहाए “कण्णा" सद्दो बंधानुलोमाओमझेकओएसआदीए कायव्यो। “कण्णा" अपरिणीया, “उद्दाण-भत्तारा" भत्तारेण परिठविता, पवासिय-भत्तारा, साहीण- भत्तारा सभोइया भण्णति । एयाओ जहासंखेण थेरी-मज्झिम-तरुणी । एवं परूवियासु इमो कमोपुव्वं कण्णाए थेरीए । ततो कण्णाए कप्पट्टियाए । ततो मज्झिमकण्णाए । ततो उद्दाणपरिट्ठवण-पउत्थ-थेरीसुजहासंखं । ततो एतासुचेव मज्झिमासु । ततो एतासु चेव तरुणीसु। तओ सभोतिअथेरीए मंद-मज्झिम-तिव्वसद्दाए जहसंखं । ततो मज्झिमाए सभोतियाए तिविहसद्दाय जहासंखं।ततोतरुणित्थीए सभोइयाएतिविहसद्दाएजहासंख।एवं सामण्णजयणाए भणियं । विसेसेणं पुण जस्स जं अप्पदोसतरं तत्थ तेन ठायव्वं ॥ पासवणादिपडिबद्धासु "सिद्धसेनायरिएण" जा जयणा भणिया त चेव संखेवओ "भद्दबाहू" भण्णति[भा.५४५] पासवणमत्तएर्ग, ठाणे अन्नत्थ चिलिमिली रूवे । सज्झए झाणे वा, आवरणे सद्दकरणे व ॥ च. पव्वद्धं कंठं । इमा सद्दे जयणा “सज्झाए" ति । अस्य व्याख्या ।। [भा.५४६] वेरग्गकरंजं वा वि, परिजितं बाहिरंच इतरं वा। सो तं गुणेइ सुत्तं, झाणसलद्धी उ झाएज्जा ॥ चू, वेरग्गकरंजं सुत्तं तं पढति, जहा तं सदं न सुणेति । जंवा वि सुटुपरिचियं अखलियं आगच्छतितंपुण अंगबाहिरंपन्नवण दिइतरं अंगपविटुंआयारादिजस्स साहुस्स एतेसिंअन्नतरं आगच्छति सो तं गुणे ति सुत्तं । “झाणेव"त्ति अस्य व्याख्या झाणसलद्धी झायति ॥ “आवरणे सद्दकरणे य" त्ति[भा.५४७] दोसु वि अलद्धि कण्णावरेंति तह विसवणे करे सदं । जह लज्जियाण मोहो नसति जयणातकरणं वा। चू. “दोसुवि"त्ति झाणे पाढे वा जो अलद्धि कण्णा आवरति आवरेंति त्ति वुत्तं भवति । तह वि जइ सदं सुणेति ताहे सदं करेति तहा जहा तेसिं लज्जियाण मोहो नासति-किमेयं भो! विगुत्तान पस्ससिअम्हे! जइतह न ठातितो जयणा करेति । पेच्छ भो! इंददत्ताइ सोमसम्मा इमो अम्ह पुरओ विगुत्तो अनायारं सेवति ॥ गतो ततियभंगो । इदानिं पढमो भंगो भण्णति[भा.५४८] उभयो पडिबद्धाए, भयणा पन्नरसिगा तु कायव्वा । दव्वे पासवणम्मिय, ठाणे रूवे य सद्दे य॥ चू. उभओ पडिबद्धा नाम दव्वेण य भावेण य, तत्थ पन्नरस भंगा कायव्वा, इमेण एच्छद्धकमेण दव्वत्तोपडिबद्धा, नोभावतो पासवणादिसु, एसन घडति उभयतोअप्रतिबद्धत्वात्, एवं अन्ने वि सोलस न घडंति, उभयतो अप्रतिबद्धत्वादेव ।। जे पनरस उभयपडिबद्धा तेसु ठायमाणस्स इमे दोसा[भा.५४९] उभयो पडिबद्धाए, ठायंते आणमादिणो दोसा। तेचेव होति दोसा, तं चेव य होति बितियपदं ।। चू. उभयतोदव्व-भावपडिबद्धाएठायमाणस्सआणादिणो दोसा ।जेय बितियततियभंगेसु दोसा समुदिताते पढमभंगे दोसा भवंति।जंतेसु बितियततियभंगेसुअववातपदंतं चेव पढमभंगे Page #166 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ५४९] १६३ भवति ॥ गओ पढमभंगो । सदं वा सोउणं “ति दारंगतं" “अइरित्ताए च उप्पता सद्दे" त्ति दारं प्राप्तं । अस्य व्याख्या[भा.५५०] जुत्तप्पमाण अतिरेग हीणमाणा य तिविध वसधी । अप्फुण्णमणप्फुण्णा, संबाधा चेव नायव्वा । चू.वसहीतिविधा-जुत्तप्पमाणा, अतिरित्तप्पमाणा, हीनप्पमाणा।जा साहूहि संथारगप्प गण्हमाणेहिं अप्फुण्णा वाविय त्ति वुत्तं भवति, सा जुत्तप्पमाणा। जा अणफुण्णा सा अतिरेगा, जत्थ संबाह ठाएंति सा हीणप्पमाणा नायव्वा ॥ [भा.५५१] तीसुवि विजंतीसुं, जुत्तप्पमाणाए कप्पती ठाउं । तस्स असती हीणाए, अतिरेगाए य तस्सऽसती ।। चू. एतासु तीसु वि विजंतीसु पढमं जुत्तप्पमाणा ठायव्वं । तस्सासती हीणप्पमाणाए। तअसती अतिरेगप्पमाणाए ठायव्वं ।। तत्थ जुत्तप्पमाणाए हीणप्पमाणाए य सद्दस्स असंभवो। अइरित्तप्पमाणाए सद्दसंभवो जतो भणति[भा.५५२] अतिरित्ताए ठिताणं, इत्थी पुरिसो य विसयधम्मट्ठी । उज्जुगमणुज्जुगा वा, एजाही तत्थिमो उज्जू ।। चू. अइरित्तप्पमाणाए ठिताणं इत्थी पुरिसो य विसयघम्मट्ठी तत्थागच्छेज्जा स्त्रीपरिमोगार्थीत्यर्थः सो पुण पुरिसो दुविहो - उज्जू अनुज्जू वा आगच्छेज्जा, मायावी अमायावि त्ति वुत्तं भवति ॥ अतिरित्तवसहिठिताणं जइ इत्थी पुरिसो य आगच्छेज्ज, तो इमा सामायारी[भा.५५३] पुरिसित्थी आगमणे, अवारणे आणमादिणो दोसा । उप्पजंती जम्हा, तम्हा तु निवारए ते उ ।। चू. अइरित्तवसहीए जइ इत्थी पुरिसोय आगच्छति तो वारेयव्वा । अह न वारेति तो चउगुरुं । आणादिणो य दोसा भवंति । तम्हा दोसपरिहरणत्थं ताणि वारेयव्वाणि ॥ "तथिमो उज्जु"त्ति अस्य व्याख्या[भा.५५४] अम्हे मो आदेसा, रत्तिं वुच्छा पभाए गच्छामो । एसा य मज्झभज्जा पुट्ठो पुट्ठो व सा उज्जू ॥ चू. जो इत्थिसहितो पुरिसो आगओ सो एवं भणेज्जा – “अम्हे मो आदेसा' पाहुण त्ति वुत्तं भवति, इह वसहीए रत्ति वसिउं पभाए गच्छिस्सामो, सा य इत्थिया मज्झंभजा भवति।एवं पुच्छितो वा अपुच्छितो वा कहेजा उज्जू ।। अहवा इमो उज्जू[भा.५५५] अन्नो वि होइ उज्जू, सब्भावे नेव तस्स सा भगिनी। ___ तंपि हु भणंति चित्ते इत्थी वजा किमु सचेट्ठा ।। चू. “अन्नो"त्ति अनेन पगारेणं उज्जू भवति । सो वि य पुच्छिओ वा भणति एस मे इस्थिगा भगिनी भवति। सा य तस्स परमत्थेणेव भगिनो “सब्भावेणे"त्ति वुत्तं भवति । “तं पि हुत्ति तदिति तं भगिनिवादिनंब्रुवंति “अम्हं चित्तकम्मे वि लिहिया इत्थी वजनिज्जा, किं पुण जा सचेयणा, तो तुमंइओ गच्छाहि" अपि पदार्थ संभावने, किं संभावयति? यदिति भगिनिवादिनं ___ Page #167 -------------------------------------------------------------------------- ________________ १६४ निशीथ-छेदसूत्रम् -१-१/१ एवंब्रुवंति किमुत भार्यावादिनं “हु' यस्मादर्थेत्यर्थः॥ स भज्जावादी भणति “न वट्टए अम्हं सह निहत्थेहिं वसिउं" । किं च[भा.५५६] बंभवतीणं पुरतो, किह मोहिह पुत्तमादिसरिसाणं । नवि भइणी इ जुञ्जति, रत्तिं विरहम्मि संवासो॥ चू.बंभव्वतंघरेतिजे "बंभवती' ताणपुरओअग्गउत्तिवुत्तं भवति, “कह" केणप्पगारेण, "मोहिह" अनायारं पडिसेविस्सह, प्रायसो पिता पुत्रस्याग्रतो न अनाचार सेवते । माउं वा । अहवा “आदि"त्ति आदिसद्दाओ भाउं माउं पिउंवा । एवं तुमं पिपुत्तमादिसरिसाणं पुरतो कह अनायारं पडिसेवसीत्यर्थः । जो भगिनिवादी सो एवं वण्णविञ्जति “न वि" पच्छद्धं । भगिन्या सह रात्रौ "विरहिते" अप्पगासे वसिउंन युज्यतेत्यर्थः॥ [भा.५५७] इअ अनुलोमण तेसिं, चउक्कभयणा अनिच्छमाणेहिं । निग्गमण पुव्वदिढे ठाणं रुक्खस्स वा हेट्ठा॥ चू. "इय" एवं, “अनुलोमणा" अनुन्नवणा पन्नवण त्ति, तेसिंकीरइ। पन्नविजेता वि जति नेच्छंति निग्गंतुं, तदा “चउक्कभयणा" चउभंगो कज्जति-पुरिसो भद्दगो, इत्थी विभदिया। एवं चउभंगो । जं जत्थ भद्दतरं तं अनुलोमिज्जति । जइ निग्गच्छंति, तो रमनिज्जं । अह बितिय-ततिय-भंगेसुएगतरग्गाहतो अनिच्छंताणं, चउत्थे उभयओअभद्रत्वात्।अनिग्गच्छंताणं निग्गमणं साहूणं "पुव्व दिढे त्ति" जं पुवदिटुं सुन्नघरादि तत्थ ठायति । सुन्नघरा अभावओ गामबहिया रुक्खहेट्ठा वि ठायंति, न य तत्थ इत्थसंसत्ताए चिट्ठति । अह बहिया इमे दोसा[भा.५५८] पुढवी ओस सजोती, हरित तसा तेन उवधि वासं वा। सावय सरीरतेणग, फरुसादी जाव ववहारो॥ चू. बहिया गामस्स रुक्खहेट्ठाओ आगासे वा सचित्तपुढवी ओसा वा पडति, अन्ना वा सजोतिया वसही अस्थि,हरियकाओ वा, तसा वा पाणा, तहावि तेसु ठायंति, न य तेहिं सह वसंति । अहवा - बहिया उवतिहेमा, वासं वा पडति, सीहाति सावयभयं वा, सरीरतेणा वा अत्थिअन्नाय नत्थि वसही, ताहे न बहिया वसंति, तत्थेवऽच्छंति । फरुसवयणेहिं निट्ठरा बेंति, जाव ववहारो वि तेन समाणं कज्जति ॥ एवं वा वीहावेंति[भा.५५९] अम्हेदाणि विसेहिमो, इड्डिमपुत्त बलवं असहमाणो। नीहि अनिते बंधण, उवट्टितै सिरिघराहरणं ।। चू. साहू भणंति-अम्हे खमासीला, इदानिं विविहं विशिष्टं वा सहेमो विसहिमो, जो तत्थ आगारवंसाहू सो दाइज्जति, इमो साहू कुमारपव्वतितो, सहस्सजोही वा, माते पंतावेज, इड्डिपुत्तो वा राजादीत्यर्थः, बलवं सहस्सजोही, असहमाणो रोसा बला नीनेहिति, ततो वरं सयं चेव निग्गतो जति निग्गतो तो लढें, अह न नीति सो सव्वे वा साहू एगोवा बलवंतंबंधति । इत्थी वि जइ तडफडेति तो सा वि बज्झति । “उवट्ठिए" त्ति गोसे, मुक्का राउले करणे उवहिताणि तत्थ कारणियाण ववहारा दिजति, सिरिघराहरणदिटुंतेण । जइ रन्नो सिरिघररयणावहारं करेंतो चोरो गहितो तो से तुब्भे कं दंडं पयच्छह ? ते भणंति-सिरं से घेप्पति, सूलाए वा भिज्जए। साहू भणंति-अम्ह विएस रयणावहारीअव्वावातिओ मुहा मुक्को बंघणेण । तेभणंति-केतुब्भ रतणा? Page #168 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ५५९] १६५ साहू भांति - नाणादी, कहं तेसिं अवहारो ? अनायारपडिसेवणातो अप्पध्यानगमनेत्यर्थः ॥ गतो उज्जू । इदानिं अनुज्जू भण्णति [भा. ५६०] अम्हे मो आएसा, ममेस भगिनि त्ति वदति तु अनुज्जू । वसिया गच्छीहामो, रत्तिं आरद्ध निच्छुभणं ॥ चू. ताए घंघसाला ठिताणं सइत्थी पुरिसो आगतो भणति - अम्हे मो " आदेसा ” पाहुणा, एषा स्त्री मे भगिनी, न भार्या, एवं ब्रवीति अरिजु, इह वसित्ता रत्तिं पभाए गमिस्सामो । एवं सो अनुकूलछम्मेण ठिओ । “रत्तिं आरद्धे” त्ति रत्तिं सो इत्थियं पडिसेवेउमारद्धो तो वारिज्जति तह किं अट्ठायमाणे निच्छुभणं पूर्ववत् ॥ निच्छुभंतो वा रुट्ठो [भा. ५६१] आवरितो कम्मेहिं, सत्तू इव उवट्ठिओ थरथरितो । मुंचति अ भिंडियाओ, एक्कक्कं भेऽतिवाएमि ॥ चू. “आवरिओ” प्रच्छादितः, क्रियते इति कर्म ज्ञानवरणादि, अहितं करोति, कर्मणा प्रच्छादित्वात् । कहं ? जेण साहूणं उवरिं सत्तू इव उवट्ठितो रोसेण थरथरेंतो कंपयंतो इत्यर्थः, वातितजोगेणं मुंचति भिंडियाओ तानि उ पोक्काउ त्ति वृत्तं भवति, भे युष्माकं एकैकं व्यापादयामीत्यर्थः ।। एवं तंमि विरुद्धे [ भा. ५६२ ] निग्गमणं तह चेव उ, निद्दोसं सदोसऽ निग्गमे जतणा । सज्झाए उज्झाणे वा, आवरणे सद्दकरणे य ॥ चू. "निग्गमणं” ताओ बहीहो, तह चेव जहा पुव्वं भणियं, जति बहिया निद्दोसं । अह सदोसं अतो अनिग्गमा तत्थेवऽच्छंता जयणाए अच्छंति । का जयणा ? " सज्झाए " पच्छद्धं । पूर्ववत् कण्ठ्यं ॥ एवं पि जयंताणं कस्सति कामोदओ भवेज्जा, जोइण्णे य इमं कुज्जा [भा. ५६३] कोहलं च गमणं, सिंगारे कुडुछिद्दकरणे य । दिट्ठे परिणयकरणे भिक्खुणो मूलं दुवे इतरे ।। लहु गुरू लहुया गुरुगा, छल्लहु छग्गुरुयमेव छेदो य । करकम्मस्स तु करणे, भिक्खुणो मूलं दुवे इतरे ॥ [भा. ५६४ ] चू. दो विगाहाओ जुगवं गच्छति । कोउहलं से उप्पण्णं "कहमनायारं सेवंति ? ”त्ति, एत्थ मासलहुं । अह से अभिप्पाओ उप्पज्जति “आसण्णे गंतुं सुणेमि'; अचलमाणस्स मासगुरुं, "गमनं" ति पदभेदे कए चउलहुअं। सिंगारसद्दे कुडकडंतरे सुणेमाणस्स चउगुरुं । “करणादि” कड्डुछिद्दकरणे छल्लहुं; तेन छिद्दे न अनायारं सेवमाणा दिट्ठा छगुरुं । करकम्मं करेमि त्ति परिणते छेदो । आढत्तो करकम्मं करेउं मूलं भिक्खुणो भवति । "दुवे' त्ति अभिसेगायरिया, तेसिं "इयरे "त्ति अणवट्टपारंचिया अंतपायच्छित्ता भवंति । हेट्ठा एक्केक्कं हुसति । अहवा - कोऊआदिसु सत्तसु पदेसु मासगुरुविवञ्जिता मासलहुगादि जहासंखं देया, सेसं तहेव कंठ्यं ॥ सीसो पुच्छति - कहं साहू जयमाणो एवं आवजति ? भण्णति[भा. ५६५ ] वडपादवउम्मूलण तिक्खमिव विजलम्मि वच्चंतो । सहिं हीरमाणो, कम्मस्स समजणं कुणति ।। Page #169 -------------------------------------------------------------------------- ________________ १६६ निशीथ-छेदसूत्रम् -१-१/१ चू. जहा वडपादओ अनेगमूलपडिबध्धो गिरिनतिसलिलवेगेणं उम्मूलिज्जति एवं साहू विनतिपूरेण वा तिक्खेण कयपयत्तो विजहा हरिज्जति, विगतंजलं “विजलं" सिढिलकर्दमेत्यर्थः, तत्थ कयपयत्तो वि वच्चंतो पडति, एवं साहू वि। सद्देहिं" पच्छद्धं-विसयसद्देहिं भावे हीरमाणे कम्मोवजणं करोतीत्युक्तम् ॥ __ “अतिरित्तवसहीए" त्ति दारं गतं- इदानि बहिया निग्गतस्स दारं पत्तं[भा.५६६] वेयावच्चस्सट्ठा, भिक्खावियारातिनिग्गते संते। भूसणभासासद्दे, सुणेज्ज पडियारणाए वा ।। चू.उवस्सयाओबहिं निग्गमोइमेहिं कारणेहिं-गिलाणस्सओसहपत्थभोयणादिनिमित्तं। एवमादि वेयावच्चट्ठा। “निग्गओ", भिक्खायरियंवा निग्गतो आदिसद्दातो वियार-उज्झायभूमि वा निग्गतो समाणो भूसणसई वा, भासासदं वा, परियारणासदं वा सुणेज्ज । पुरिसेण इत्थी परिभुजमाणा जं सदं करेति एस परियारणासद्दो स भण्णति ॥ तत्थ भुत्तऽभुत्ताणं संजमविराधनादोसपरिहरणत्थं इमं भण्णति[भा.५६७] भारो विलवियमेत्तं, सव्वे कामा दुहावधा। तिविहम्मि वि सद्दम्मी, तिविह जतणा भवे कमसो॥ चू. वलयादिभूसणसद्दे भूसणसई वा आभरणभारो ति भण्णति । मित-मघुरगीतादिभासासद्देविलवियंतिभण्णति प्रवसित-मृतभर्तरिगुणानुकीर्तनारोदिनीस्त्रीवत् परियारसद्दे “सव्वेकामा दुहावह"त्तिदुक्खं आवहंतीतिदुक्खावहा दुक्खोपार्जका इत्यर्थः ।तिविह भूसणादिसद्दे एस जयणा भणिता जहाकमसो ॥ “सई वा सोऊणं" ति दारं गतं इदान “दद्रूणं"ति दारं भण्णति[भा.५६८] आलिंगणावतासण, चुंबन परितारणेतरं वा वि । सच्चित्तमचित्ताण व, दह्णं उप्पता मोहो। चू. पुरिसेणित्थी स्तनादिषु स्पृष्टा आलिंगत्ता, बाहाहिं अवतासिता, मुखेन चुंबिता, सागारियसेवणं “परियारणं" "इतरं" गुज्झप्पदेसो; एतानि रुवाणि सचित्ताणि वाअचित्ताणि वा चित्र-कर्मलेप्यादिषु दृष्टवा मोहोत्पत्तीत्यर्थः ॥ “दटुं"ति दारं गतं । इदानि “सरिउं' त्ति दारं भण्णति[भा.५६९] हासं दप्पंच रति, किडं सहभुत्त आसिताइं च । सरिऊण कस्स इ पुणो, होज्जाही उप्पता मोहे ।। चू. किंचि इत्थियाहिं समं हसितं आसी । इत्थीहिं सह हत्थो (रंडा रती] दप्पो अहवानिद्धगादिभारियाए परिहासेण बलाथणोरुघट्टणंदप्पो।रतींतिवा कामो भुत्तोकि९पासगादिभिः, एगभायणेसहभुत्तं, आसियं एगासणेनिसण्णाणितुयट्टाणिवा ठिताणि। एवमादियाणिपुव्वभुत्ताणि सरिऊण कस्स ति साहुस्स मोहोदओ होज्ज ।। जत्थ दळूणं मोहो उप्पज्जति, तत्थिमा जतणा[भा.५७०] दिट्ठीपडिसंहारो, दिडे सरणे विरग्गभावना भणिता। जतणा सनिमित्तम्मी होतऽनिमित्ते इमा जतणा ।। Page #170 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ५७० ] १६७ चू. आलिंगनावतासणादिसु दिट्ठीपडिसंहारो कज्जति । दिट्ठेसु हासदप्परइमाइसु पुव्वभुत्तेसु सवणे वेरग्गमादियासु भावणासु अप्पाणं भावेति । भणिया जयणा सनिमित्तम्मि । सनिमित्तमोहोदओ गओ । इदानिं अनिमित्तं भण्णति । होइ अनिमित्ते इमा परूवणा जयणा य । अनिमित्तस्स तिविहो उदओ - कम्मओ आहारओ सरीरओ य । तत्थ कम्मोदओ इमो [भा. ५७१] छायस्स पिवासस्स व, सहाव गेलण्णतो वि किसस्स । बाहिरनिमित्तवज्जो अनिमित्तुदओ हवति मोहे ॥ चू. "छाओ" भुक्खिओ, "पिवासितो" तिसितो, सहावतो किसो सरीरेण गेलण्णतो वा किसो, एरिसरस जो मोहोदओ, बाहिरं सद्दादिगं निमित्तं, तेन वज्जितो अनिमित्तो एस मोहोदओ उत्ति गत्तं इदानिं आहारोदओ त्ति भण्णति[भा. ५७२ ] आहारउब्भवो पुण, पणीतमाहारभोयणा होति । वाईकरणाऽऽहरणं, कल्लाणपुरोध उज्जाणे ॥ चू. आहारपच्चओ मोहुब्भवो “पुण” विसेसणे, “पणीतं " गलंतणेहं, आहार्यते इति आहारः, प्रणीताहारभोजनाद् मोहोदभवो भवतीत्यर्थः । कथं ? उच्यते "वातीकरण” त्ति । पणीयाहारभोयणाओ रसादि वुड्डी जाव सुक्कंति; सुक्कोवचया वायुप्रकोपः, वायुप्रकोपाच्च प्रजननस्य स्तब्धताकरणं, अथओ भण्णति वाईकरण । अहवा पणीयाहारो वाजीकरणं दप्पकारकेत्यर्थः । इहोदाहरणं “कल्लाण पुरोहउज्जाणे "त्ति कंपिल्लपुरं नगरं । ब्रह्मदत्तो राजा । तस्स कल्लाणगं नाम आहारो । सो वरिसेण निफिज्जति । तं च इत्थिरयणं चक्की य भुंजंति । तव्वइरित्तो अन्नो जइ भुंजति, तो उम्माओ भवति । पुरोहितो य तमाहारमभिलसति । पुणो पुणो रायाणं भणति - चिरस्स ते रज्जं लद्धं, अदिट्ठकल्लाणोसि, जेण सारीरियमाहारं न देसि कस्स ति । राइणा रूसिएण भणिओ-कल्लं नातित्थिवग्ग सहिओ निमंतिओ सि । राइणा उज्जाणे जेमाविओ । तेहिं मोहुदओ गोधम्मो समाचरितो । एवं पणीयाहारेण मोहुदओ भवति त्ति ।। " आहारोदउ "त्ति गतं इदानिं “सरीरोदउ त्ति भणति[भा. ५७३] मंसोवचया भेदो, भेदाओ आट्ठ - मिंज - सुक्काणं । सुक्कोचया उदओ, सरीरचयसंभवो मोहे ॥ चू. आहारातो रसोवचओ । रसोवचयाओ रुहिरोवचओ । रुहिरोवचया मंसोवचओ । मंसोवचया मेदावचओ । एवं कमेण “भेदो” वसा "अट्ठी” हड्डुं, मिज्जं मेज्जुल्लउ त्ति वृत्तं भवति, ततो सुक्कोवचओ, सुकोवच्चयाओ मोहोदओ भवति । एवं सरीरोवचयसंभवो मोहोदओ भवतीत्यर्थः गतं “सरीरोदए” त्ति दारं । एवं सनिमित्तस्स अनिमित्तस्स मोहुदयस्स उप्पन्नस्स झाणज्झयणादीहिं अहियासणा कायव्वा । अट्ठायमाणे [भा. ५७४] निवितिगनिब्बले ओमे, तह उद्धट्ठाणमेव उब्भामे । वेयावच्चा हिंडण, मंडलि कप्पट्ठियाहरणं ॥ चू. निव्वीतियमाहारं आहारे ति । तह वि अठायमाणे निव्वलाणि मंडगचणगादी आहारेति तहवि अठायमाणे ओमोदरियं करेति । तह वि न ठाति चउत्थादि - जाव - छम्मासियं तवं करेति; पारणए निब्बलमाहारमाहारेति । जइ उवसमति तो सुंदरं । अह नोवसमति “ताहे” उद्धट्ठाणं Page #171 -------------------------------------------------------------------------- ________________ १६८ निशीथ-छेदसूत्रम् -१-१/१ महंतं करेति कायोत्सर्गमित्यर्थः । तह विअठायमाणे उब्भामे भिक्खायरिए गच्छति । अहवासाहूण “वीसामणा" ति वेयावच्चं कराविजति।तह विअठायमाणे देसहिंडगाणंसहाओ दिज्जति एत्थ हेछिल्लपया उवरुवरि दट्ठव्वा, एवं अगीतत्थस्स । गीतत्थो पुण सुत्तत्थमंडलिं दाविज्जति। ___ अहवा – गीतत्थस्स वि निव्वितिगादि विभासाए दट्ठव्वा । नोदक आह – जति तावागीयत्थस्स निव्वीयादितवविसेसा उवसमोन भवतितोगीयत्थस्स कहंसीयच्छायादिठियस्स उवसमो भविस्सति ? आचार्याह - पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वास्संयम योगैरात्मा निरन्तरं व्यापृतः कार्यः। “कप्पठियाहरणं" ति - एगस्स कुडुबिगस्स घूया निक्कम्मवावारा सुहासणत्था अच्छति तस्स य अब्भंगुव्वट्टण-हाण-विलेवणादिपरायणाए मोहुब्भवो। अम्मघाति भणति ।आनेहि मे पुरिसं । तीए अम्मघातीए माउए से कहियं । तीए वि पिउणो । पिउणा वाहिरत्ता भणिया। पुत्तिए ! एताओ दासीओ सव्वधणादि अवहरंति, तुमं कोठायारं पडियरसु, तह त्ति पडिवनं, सा-जाव–अन्नस्स भत्तयं देति,अन्नस्सवित्तिं, अन्नस्सतंदुला, अन्नस्स आयंदेक्खति, अन्नस्स वयं, एवमादिकिरियासु वावडाए दिवसो गतो।सा अतीव खिण्णा रयणीए निवण्णा अम्मघातीते भणिता-आनेमि ते पुरिसं? सा भणेति- न मे पुरिसेण कजं, निदं लहामि । एवं गीयत्थस्स वि सुत्तपोरिसिं देंतस्स अतीव सुत्तत्थेसु वावहस्स कामसंकप्पो न जायइ । भणियंच “काम! जानामि ते मूलं" सिलोगो॥ [भा.५७५] एवं तु पयतमाणस्स उवसमे होति कस्सइ न होति। जस्स पुण सो न जायइ, तत्थ इमो होइ दिटुंतो॥ चू. “एवं"निव्वीतियादिप्पगारेण जयमाणस्स य साहुस्स उवसमो विहोति, कस्स विन होति । जस्स पुन साहुस्स सो मोहावसमो न जायति; तत्थ अनुवसमे इमो दिटुंतो कजति ॥ [भा.५७६] तिक्खम्मि उदयवेगे, विसमम्मि वि विजलम्मि वच्चंतो। कुणमाणो वि पयत्तं, अवसो जघ पावती पडणं ॥ चू.गिरिनईए पुण्णाए कयपयत्तो विपुरिसो तिक्खेण उदगवेगेण हरिज्जति; एवं निम्नोन्नतं विसमं विगतजलं विजलं एतेसु कयपयत्तो वि पडणं पावति ।। __ अस्य दृष्टान्तस्योपसंहारः क्रियते[भा.५७७] तह समण सुविहियाणं, सव्वपयत्तेण वी जयंताणं । कम्मोदयपच्चइया, विराधणा कस्सइ हवेज्जा । चू. “तह" तेन प्रकारेण, समोमणोसमणो, सोभणं विहियं आचरणमित्यर्थः,सव्वपयत्तेण निव्वीतियाति वा चणाति जोगेण जयंताणं वि कर्महेतुकचारित्रविराहणा कस्यचित् साधोभवेदित्यर्थः । एवं सो उदिन्नमोहो अदढधिती असमत्थो अहियासेउं ताहे हत्थकम्मं करेति ।। [भा.५७८] पढमाए पोरिसीए, बितिया ततिया तहा चउत्थीए। मलं छेदो छम्मासमेव चत्तारिया गुरुगा॥ चू. पढम-बितिय-ततिय-चउत्थीए पोरिसीए य जहक्कमेण हत्थकम्मं करेंतस्स पच्छित्तं-मूलं छेदो छग्गरु चउग्गुरुगा य ॥अस्या गाथायाः व्याख्या Page #172 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-१, [भा. ५७९] १६९ [भा.५७९] निसिपढमपोरिसुब्भव, अदढविति सेवणे भवे मूलं । पोरिसि पोरिसि सहणे, एक्केक्कं ठाणगं हसति ।। चू. रातो पढमपोरिसीए मोहुब्भवो जाओ, तम्मिचेव पोरिसीए अदढधितिस्स हत्थकम्म करेंतस्स मूलं भवति । अह पढमपोरिसिं सहिउं बितियपोरिसिए हत्थकम्मं करेति छेदो भवति । अह दो पोरिसिए सहिउं ततिए पोरिसिए हत्थकम्मं करेति छग्गुरुगा । अह तिन्नि पोरिसिओ अहियासेउंचउत्थे पहरे हत्थकम्मं करेतिङ्का । एवं पोरिसिहानीए स्थानहासो भवतीत्यर्थः॥ [भा.५८०] बितियम्मी दिवसम्मि, पडिसेवंतस्स मासितं गुरुगं । छठे पच्चक्खाणं सत्तमए होति तेगिच्छं। चू. एवं रातीए चउरो पहरे अहियासेउं बितियदिवसे पढमपोरिसीए मासगुरुं। एवं पंचम पायच्छित्तट्ठाणं । एवं पडिसेवित्ता अपडिसेवित्ता वा अन्नस्स साहुस्स कजे कहेज्जा । ते य कहिते इमेरिसमुवदिसेज्जा छट्टे पच्चखाणं “पच्छद्धं" ॥ [भा.५८१] पडिलाभणऽट्टमम्मी, नवमे सड्डी उवस्सए फासे । दसमम्मि पिता पुत्ता, एक्कारसम्मि आयरिया । चू. “छट्टे पच्चक्खाणं" एतप्पभितीण इमं पच्छित्तं[भा.५८२] छट्ठो य सत्तमो या, अधसुद्धा तेसु मासियं लहुगं । उदरिल्ले जं भणंति, बुड्ढस्सऽवि मासियं गुरुगं ।। चू. छठ्ठसत्तमा अहासुद्धा नाम न दोषयुक्तं उपदेशं ददतीत्यर्थः । जे पुण न गुरूपदेशो सेच्छाए भण्णति तेन तेसिं मासलहुं पायच्छित्तं । उवरिल्लेत्ति पडिलाभणादि तिन्नि “जभणंति''त्ति सदोषमुपदेशंददति तेन तेसिं तिण्ह वि मासगुरुंपच्छित्तं । पिता वुड्डो तस्स वि मेहुणपल्लिं नयंतस्स मासगुरुं “अवि" संभावणे, अन्नस्स वि ।। "छटे पच्चक्खाणं" त्ति अस्य व्याख्या[भा.५८३] संघाडमादिकधणे, जंकतं तं कतमिदाणि पच्चक्खं । अविसुद्धो दुट्ठवणो, न सुज्झ किरिया से कातव्वा ।। चू. संघाडइल्लासहस्स अन्नस्स वा कहियं-जहा मे हत्थकम्मकतं । सो भणति-जंकतं तं कतमेव, इदानि भत्तं पच्चक्खाहि, किं ते भट्ठपइण्णस्स जीविएणं। “सत्तमतो होइ तेगिच्छं" अस्य व्याख्या – “अविसुद्धो' पच्छद्धं । जहा अविसुद्धो दुट्ठवणो रप्फगादि, किरियाए विना न विसुज्झतिन नप्पति, एवं तुभएजं कयंतंकतमेव इदानिं निव्वीतियातिकिरियं करेहि जेणोवसमो भवति ॥ “पडिलाभऽहमे' अस्य व्याख्या[भा.५८४] पडिलाभणा तु सड्डी, कर सीसे वंद ऊरु दोच्चंगे। मूलादि उम्मज्जण, ओकड्डण सड्डिमाणेमो।। चू. तथैवाख्याते इदमाह “सड्डी' आविका, सा पडिलाभाविज्जति । तीए पडिलाभंतीए ऊरुए ठिए पात्रे अहाभावेण अब्भुवेच्च वा चालिते ऊरुअंमज्झेणओगलति दोच्चंगाती तओ सा सड्डीकरण फुसति, सीसेण वंदमाणी पादे फुसेज्जा । इत्थीफासेण य बीएणिसग्गो हवेज्जा ततोवसमो Page #173 -------------------------------------------------------------------------- ________________ १७० निशीथ - छेदसूत्रम् - १-१/१ स्यात् । "नवमे सड्डी उवस्सए" अस्य व्याख्या "मूलादि" पच्छद्धं । मूलं आदिग्गहणातो गंड अन्नतरं वा तदणुरूवं रोगमुक्कडं कज्जति, ततो सड्डी आनिज्जति उवस्सयं, तस्स वा घरे गम्मइ, ततो सा उम्मज्जतिस्पृशति उकड्डणं गाढतरं, तेन इत्थिसंफासेण बीयणिसग्गो भवे ॥ दसमम्मि पितापुत्त' त्ति अस्य व्याख्या [भा. ५८५ ] सण्णातपल्लि नेहिण, मेहुणि खुडुंतणिग्गमोवसमो । अविधितिगिच्छा एसा, आयरियकहणे विधिक्कारे ॥ चू. तथैवाख्याते दसमे ब्रवीति खंतं भणाति -तुब्भे दो वि पितापुत्ता सण्णायपल्लिं गच्छ सण्णायगगाणं ति वृत्तं भवति, तत्थ "मेहुणिया " माउलदुहिया, “खुडुंत" त्ति उत्प्रासवयणेहिं भिण्णकहाहि परोप्परं हत्थसंफरिसेण कीडंतस्स बीयणिसग्गो, ततोवसमो भवति । अविधितिगिच्छा एसा भणिया । "इक्कारसमंमि आयरिया" अस्या व्याख्या - "आयरियकहणे विधिक्कारो" । तह चेव अक्खाते भणइ तुमं आयरियाणं कहेहि, जं ते भांति तं करेहि एस एक्कारसमे विही उवएसो । तेन सो निद्दोसो ॥ अहवा कोति भणेज्जा - इमेहि हत्थकम्मं कारविज्जति [ भा. ५८६ ] सारुवि - सावग - गिहिगे, परतित्थि - णपुंसए य सयणे य । चतुरो य होति लहुगा, पच्छाकम्मम्मि ते चेव । चू. सारूविगेण, सारूविगो सिद्धपुत्तो, सावगेण वा, गिहिणा मिच्छादिट्टिणा वा, परतित्थिएण वा, “नपुंसए सुयणेय” त्ति अन्ने एए चेव चउरो पुरिसनपुंसया, एतेहिं हत्थकम्मं कारविज्जति । एतेहिं कारवेमाणस्स पत्तेयं चउलहुया भवंति । विसेसिया अंतपदे दोहि वि गुरुगा । ( एवं पुरिसनपुंसगेसु वि] । अह ते हत्थकम्मं करेउं उदगेण हत्था घोयंति एवं पच्छाकम्मं । एत्थ से चउलहुयं । ते चेव चउलहुगा ब्रुवतोऽपि भवन्तीत्यर्थः । अहवा - "नपुंसए"त्ति काऊं छउगुरुअं एस अन्नो आदेसो || अहवा - कोति भणिओ अभणित वा इत्थियाहिं हत्थकम्मं कारवेज | [भा. ५८७ ] एसेव कमो नियमा, इत्थीसु वि होति आनुपुवीए । चउरो य हुंति गुरुगा, पच्छाकम्मंमि ते लहुगा ।। चू. एसेव "कमो" पकारो जो पुरिसाण सारूवियादी भणितो “नियमा” अवस्सं सो चेव पगारो इत्थीसु वि भवति । नवरं - चउगुरुगा भवंति । तह चेव विसेसिता । पच्छकंमम्मि ते चेव चउलहया भवंति ॥ इदानिं जं सुत्ते भणियं “करेतं वा सातिज्जति”त्ति अस्य व्याख्या[भा. ५८८ ] अनुमोदणकारावण, दुविधा साइज्जणा समासेणं । अनुमोदणे तु लहुओ, कारावणे गुरुतरो दोसो । चू. सातिज्जति स्वादयति, कर्मबन्धमास्वादयतीत्यर्थः, सा सातिज्जणा दुविहा- अनुमोयणे कारावणेय । "समासो" संक्षेपः । सीसो पुच्छत्ति - एतेसिं कारावण अनुमतीणं कयरम्मि गुरुतरो दोसो भवति ? आचार्याह Page #174 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-१, [भा. ५८८ ] १७१ - "अनु " पच्छद्धं । अनुमोदने लहुतरो दोसो, कारावणे गुरुतरो दोसेत्यर्थः ।। कारावण अनुमतीणं किं सरूवं ? भण्णति[भा. ५८९] कारावणमभियोगो, परस्स इच्छस्स वा अनिच्छस्स । काउं सयं परिणते, अनिवारण अनुमती होइ ॥ चू. एवं भणति – तुमं अप्पणो य अन्नस्स वा हत्थकम्मं करेहि त्ति, आत्मव्यतिरिक्तस्य परस्यैवं इच्छस्स वा अनिच्छस्स वा बलाभिओगा हत्थकम्मं करावयतो कारावणा भणति त्ति । इमं अनुमतिसरूवं "काउं" पच्छद्धं जो सयं अप्पणो हत्थकम्मं काउं परिणतो तं अनिवारेंतस्स अनुमती भवति ॥ भणितं साधूणं । इदानिं संजतीणं भण्णति - [भा. ५९०] एसेव कमो नियमा, निग्गंधीणं पि होति कायव्वो । पुव्वे अवरे य पदे, जो य विसेसो स विण्णेओ ।। चू. एसेव "कमो" पगारो, संजतीण वि “नियमा" अवश्यं निर्ग्रन्थीनां भवतीत्यर्थः । "पुव्वपदं”, उस्सग्गपदं, "अवरपदं” अववादपदं तेसु जो विसेसो सो विण्णेयो ॥ इमं पच्छित्तं - [ भा. ५९१] दोन्हं पि गुरू मासो, तवकालविसेसितस्स वा लहुओ । अंगुलिपादसलाया दिओ विसेसोत्थ पुरिसा य ॥ चू. ‘“दोण्हं पि’” त्ति – साहु साहुणीणं । अहवा - कारावणे अनुमतीते य मासगुरू पच्छित्तं । अहवा - कारावगस्स मासलहुं तवगुरुगं । अनुमतीते य मासगुरू कालगुरुं । इमो पुण संजतीणं हत्थकम्मकरणं विसेसो, अंगुलीए वा हत्थकम्मं करेइ, पादे वा पण्णिहयपदेसे, अन्नतरं दोद्धियणालादि बंधिउं करेति । अन्नस्स वा पायंगुट्ठगेण पलंबगेण वा अन्नतराए वा कट्ठसलागाए, सविसेसो । “पुरिसा य” जहा पुरिसाण इत्थीओ तहा ताण पुरिसा । गुरुगादित्यर्थः । मू. (२) जे भिक्खू अंगादानं कट्टेण वा कलिंचेण वा अंगुलियाए वा सलागाए वा संचालेइ संचालेंतं वा सातिज्जति ॥ चू. ‘“अंगं” सरीरं सिरमादीनि वा अंगानि, तेसिं आदानं अंगादानं प्रभवो प्रसूतिरित्यर्थः तं पुण अंगादानं मेदूं भणति । तं जो अन्नतरेण कट्टेण वा "कलिंचो" वंसकप्परी, "अंगुली" पसिद्धा, वेत्रमादि सलागा, एतेहिं जो संचालेति साइज्जति वा तस्स मासगुरुगं पच्छित्तं । इदानिं नित्तीए भणति - [भा. ५९२] अंगाण उवंगाणं, अंगोवंगाण एयमादानं । एतेणंगाताणं, अनातणं वा भवे बितियं ॥ चू. अंगानि अट्ठ - सिरादी, “उवंगा" कण्णादी, अंगोवंगा नखपव्वादी, एतेसिं "एवं आदानं" कारणमिति । एतेन एयं अंगादानं भण्णति । अहवा - अनायतणं वा भवे बितियं नाम ॥ "अंगाणं” ति अस्य व्याख्या [भा. ५९३ ] सीसं उरो य उदरं, पट्टी बाहा य दोन्नि ऊरूओ । एते अटुंगा खलु, अंगोवंगाणि सेसाणि ॥ चू. "सिरं" प्रसिद्धं, "उरो" स्तनप्रदेशः, "उदरं " पेट्टं, "पट्टी" पसिद्धा, दोन्हि बाहातो, Page #175 -------------------------------------------------------------------------- ________________ १७२ निशीथ-छेदसूत्रम् -१-१/२ दोण्हि ऊरूओ। एताणि अट्ठगाणि । “खलु" अवधारणे भणितः ।अवसेसाजे तेउवंगाअंगोवंगा य॥ते इमे य[भा.५९४] होति उवंगा कण्णा, नासऽच्छी जंघ हत्थपाया य। णह केस मंसु अंगुलि, तलोवतल अंगुवंगातु॥ चू. कण्णा, नासिगा, अच्छी, जंघा, हत्था, पादाय, य एवमादि सव्वे उवंगा भवंति।नहा वाला श्मश्रुअंगुली हस्ततलं, हत्थतलाओ समंता पासेसु उण्णया उवतलं भण्णति । एते नखादि सव्वे अंग्गेसंगा इत्यर्थः ॥ तस्स संचालणसंभवो इमो[भा.५९५] संचालणा तु तस्सा, सनिमित्तऽनिमित्त एतरा वा वि । आत-पर-तदुभए वा, अनंतर परंपरे चेव ॥ चू. तस्ये ति मेदस्य संचालणा सनिमित्ते मोहोदए अनिमित्ते वा । सनिमित्ते “सदं वा सोउणं, दटुं सरिउं पुव्वभुत्ताई पूर्वसूत्रे यथा, तथा व्याख्यातव्यमिति । अनिमित्ते “उदयाहरे सरीरे य" इदमपि प्रथमसूत्र एव व्याख्यातव्यम् । “इतरा वा वि" त्ति सनिमित्ता निमित्तवज्जा। सामण्णेण सव्वावि चालणा तिविधा - अप्पाणेण परेण वा उभएण वा । एक्केक्का दुविधा - अनंतरापरंपरावा ।अनंतरेण हत्थेण, परंपरेण कट्ठादिणा।। "इतरा वा वि"त्ति अस्य व्याख्या[भा.५९६] उह-निवेसुल्लंघण-गमणमादिए इतरा। नयघट्टणवोसिरितुं, चिट्ठति ता निप्पगलं जाव ॥ चू. उठेतस्स, निसीएंतस्सवा, लंघणीयं वा उलंघेतस्स सुत्तस्स वा, उव्वत्तणादि करेंतस्स गच्छंतस्स वा, आदिसद्दातो पडिलेहणादि किरियासु । एवमादि इतरा संचालणा । सण्णं काइयं वा वोसिरिउं न संचालेति । काइयपडिसाडणणिमित्तं ताव चिट्ठइ जाव सयं चेव निप्पगलं । अनंतरपरंपरेणं संचालेमाणस्स मासगुरूं आणादिणो य दोसा भवंति॥ मू. (३) जे भिक्खू अंगादानं संवाहेज वा पलिमद्देज वा, संवाहेंतं वा पलिम तं वा सातिजति चू. “संवाहति" एक्कसि, “परिमद्दति" पुणो पुणो, सा संवाहणा सनिमित्ता वा अनिमित्ता वा पूर्ववत् । आणादिविराघणा सच्चेव । मू. (४) जे भिक्खू अंगादानं तेल्लेण वा घएण वा वसाए वा नवनीए वा अन्भंगेज मक्खेज वा अभंगितं वा मक्खेंतं वा सातिजति॥ चू. “तेल्लघृता' पसिद्धा, वसा अयगर-मच्छ-सूकराणं अब्भंगेत एक्कसि, “मक्ख ति पुणो पुणो । अहवा - थेवेण अब्भंगणं, बहुणा मक्खणं, उवट्टणासूत्रे घोवणासूत्रे सनिमित्त अनिमित्ता य पूर्ववत् साइज्जणा तहेव, आणातिविराहणा पूर्ववत्। मू. (५) जे भिक्खू अंगादानं कक्केण वा लोद्धेण वा पउमचुण्णेण वा ण्हाणेण वा सिणाणेण वा चुण्णेहिं वा वण्णेहिं वा उव्वट्टेइ परिवट्टेइ वा, उव्वदे॒तं वा परिवढेंतं वा सातिजति ॥ चू. “कक्कं" उव्वलणयं, द्रव्यसंयोगेण वा कक्कं क्रियते किंचिल्लोहं (लोद्रं] हट्टद्रव्यं, तेन वाउव्वट्टे ति, पद्मचूर्णेवा, “ण्हाणं' हाणमेव।अहवा-उवण्हाणयं भण्णति, तंपुणमाषचूर्णादि, सिनाणं-गंधियावणे अंगाघसणयंवुच्चति, वण्णओजो सुगंधो चंदनादिचूर्णानि जहा वड्डमाणचुण्णो पडवासवासादि वा, सनिमित्तऽनिमित्ते तहेव उव्बट्टे ति एक्कसि, परिवट्टे ति पुणो पुणो । Page #176 -------------------------------------------------------------------------- ________________ १७३ उद्देशक ः १, मूलं-४, [भा. ५९७] मू. (६) जे भिक्खू अंगादानं सीतोदगवियडेण वा उसिणोदगवियडेण वा उज्छोलेज्ज वा पधोएज वा, उच्छोलेंतं वा पघोवेंतं वा सातिज्जति । चू. सीतमुदकं सीतोदकं, "वियर्ड" ववगयजीवियं, उसिणमुदकं उसिणोदकं, 'वियड' च ववगयजीवियं, “उच्छोले ति" सकृत, “पघोवणा' पुणो पुणो। मू. (७) जे भिक्खू अंगादानं निच्छल्लेतं वा सातिञ्जति॥ चू. निच्छल्ले ति त्वचं अवणेति, महामणिं प्रकाशयतीत्यर्थः । मू. (८) जे भिक्खू अंगादानं जिंघति जिंघेतं वा सातिञ्जति ॥ चू. जिघ्रति नासिकया आघ्रातीत्यर्थः । हत्थेण वा मलेऊणं लंबणं च जिंघति । एतेसिं संचालनादीणं जिंघणावसाणाणं सत्तण्हवि सुत्ताणंइमा सुत्तफासविभासा[भा.५९७] संवाहणमब्भंगण, उव्वट्टण धोवणे य एस कमो। नायव्वो नियमा तु, निच्छलण-जिंघणाए य॥ चू.संवाहणा सूत्रे अब्भंगणासूत्रे उव्वट्टणासूत्रेधोवणासूत्रे एस गमोत्ति-जो संचालणासूत्रे भणिओ सो चेव य प्पगारो नायव्यो “णियमा" अवश्यं निच्छल्लणजिंघणासूत्रे च ॥ एतेसुचेव सत्तसु वि सुत्तेसु इमे दिटुंता जहक्कमेण[भा.५९८] सीहाऽऽसीविस-अग्गी, भल्ली वग्घे य अयकर-नरिंदे । सत्तसु विपदेसेते, आहरणा होति नायव्वा ॥ चू. संचालणासुत्ते दिलुतो -- सीहो सुत्तो संचालितो जहा जीवियंतकरो भवति । एवं अंगादानं संचालियं मोहब्भवं जनयति। ततोचारित्तविराहणा।इमा आयविराहणा-सुक्कखएण मरेज।जेण वा कट्ठाइणा संचालेतितं सविसं उमुत्तिल्लयं वा खयं वा कटेण हवेज्जा । संवाहणासुत्ते इमो दिटुंतो -- जो आसीविसं सुहसुत्तं संबोहेति सो विबुद्धो तस्स जीवियंतकरो भवति । एवं अंगादानं पि परिमद्दमाणस्स मोहुब्मवो, ततो चारित्तजीवियविनासो भवति । ____ अब्भंगणासुत्ते इमो दिटुंतो -- इयरहा वि ताव अग्गी जलति किं पुण घृतादिणा सिच्चमाणी । एवं अंगादाने वि मक्खिज्जमाणे सुटुतर मोहुब्भवो भवति । उव्वट्ठणासुत्ते इमो दिलुतो “भल्ली" शस्त्रविशेषः, सा सभावेण तिण्हा किमंग पुण निसिया एवं अंगादानसमुत्थो सभावेण मोहो दिप्पति, किमंग पुण उव्वट्टितै । उच्छोलणासुत्ते इमो दिटुंतो-एगो वग्यो, सो अच्छिरोगेण गहिओ, संबद्धा य अच्छी, तस्स य एगेण वेज्जेण वडियाए अक्खीणि अंजेऊण पउनीकताणि, तेन सो चेव य खद्धो । एवं अंगादानं पि सो (सुट्ट] इतर चारित्रविनाशाय भवतीत्यर्थः । निच्छल्लणासुत्ते इमो दिर्सेतो – जहा अयगरस्स सुहप्पसुत्तस्स मुहं वियडेति, त तस्स अप्पवहाय भवति । एवं अंगादानं पि निच्छल्लियं चारित्रविनाशाय भवति । जिंघणासुत्ते इमो दिटुंतो- 'नरिंदे'त्ति। एगोराया तस्स वेज्जपडिसिद्धे अंबए जिंघमाणस्स अंबट्ठी वाही उद्घाइतो, गंधप्रियेण वा कुमारेणं गंधमग्घायमाणेण अप्पाजीवियाओ भंसिओ । एवं अंगादानं जिंघमाणो संजमजीवियाओ चुओअनाइयं च संसारं भमिस्सति त्ति । सत्तसु विपदेसु एते आहरणा भवंतीत्यर्थः ।। भणिओ उस्सग्गो । इदानिं अववातो भण्णति[भा.५९९] वितियपदमणप्पज्झे, अपदंसे मुत्तसक्कर-पमहे । Page #177 -------------------------------------------------------------------------- ________________ १७४ निशीथ-छेदसूत्रम् -१-१/८ सत्तसु विपदेसेते बितियपदा होति नायव्वा॥ चू. “बितियपदं" अववायपदं अणप्पज्झो अनात्मवशः ग्रहगृहीत इत्यर्थः । सो संचालणादिपदे सव्वे करेज्जा । अपदसो-पित्तारुअं, मुत्तसक्करा पाषाणकः, पमेहो रोगो सततं कायियं ज्झरंतं अच्छति । एतेसु पदेसु सत्तसु वि जहासंभवं भाणियव्वा ॥ भणियं संजयाण । इदानिं संजतीण[भा.६००] एसेव गमो नियमा, संचालगवज्जितो उ अजाणं । संवाहणमादीसुं, उवरिल्लेसुंछसु पदेसुं॥ चू. एसेव प्पगारो सव्वो नियमा संचालणासुत्तविवज्जिओ संवाहणादिसु उवरिल्लेसु छसु वि सुत्तेष्वित्यर्थः॥ मू. (९) जे भिक्खू अंगादानं अन्नयरंसि अचित्तंसि सोयंसि अनुप्पवेसेत्ता सुक्कपोग्गले निग्धाएति निग्घायंतं वा सातिजति ॥ ___ चू. अन्नयरं नाम बहुणं परूवियाणं अन्नतरे अचित्तं नाम जीव-विरहितं, सवतीति सोतं तत्र अंगादानं पवीसऊण सुक्कपोग्गले निग्घाएति । इदानि निजुत्ती[भा.६०१] अच्चित्तसोत तं पुण, देहे पडिमाजुतेतरं चेव । दुविधं तिविधमनेगे, एक्के के तं पुणं कमसो।। चू. “अच्चित्तं" जीवरहितं “सोतं" छिद्रं, पुणसद्दो भेदप्पदरिसणे, तंअचित्तसोतं तिविहं - देहजुयं पडिमाजुयं चेयरं च । एक्केकस्स पुणो इमे भेदा कमसो दट्ठव्वा – देहजुत्तं दुविहं, पडिमाजुत्तं तिविहं, इतरं अनेगहा ।। तत्थ जं देहजुअंतंदुविहं इमं - [भा.६०२] तिरियमणुस्सित्थीणं, जे खलु देहा हवंति जीवजढा। अपरिग्गहेतरा वि य, तं देहजुतं तु नायव्वं ॥ चू. तिरियइत्थीणं मणुयइत्थीणं जे देहा जीवजढा भवन्ति, “खलु' अवधारणे, ते पुण सरीराअपरिग्गहा “इतरा" सपरिग्गहा सचेतणंसपरिग्गहंअपरिग्गहंउवरिवक्खमाणंभविस्सति एवं देहजुतं भतीत्यर्थः ॥ इदानिं पडिमाजुत्तं तिविहं परूविज्ञति[भा.६०३] तिरियमनुयदेवीणं, जा य पडिमा - अओ सन्निहिओ। अपरिग्गहेतरा विय, तं पडिमजतंत नायव्वं ॥ चू.तिरियपडिमामणुयपडिमा देविपडिमा यअसन्निहियाओ सन्नहियाओ।असण्णिहिया दुविहाअपरिग्गहा, “इतरा" सपरिग्गहा य । जं एयविहाठियं तं पडिमजुत्तं ति नातव्वं ॥ इदानिं इतरं अनेगविहं परूविज्जति[भा.६०४] जुग-छिडड-नालिया-करग गीवेमाति सोतगंजंतु। देहच्चाविवरीतं, तु एतरं तं मुणेयव्वं ॥ ___ चू. जुगं बलिदाण खंधे आरोविज्जति लोगपसिद्धं तस्स छिडं अन्नतरं वा, नालिया वंस-नलगादीणं छिडु, करगो पाणियभंडयं, तस्स गीवा छिडं वा एवमादि सोतगं । देहं सरीरं, अच्चयंति तामिति अच्चा प्रतिमा, तेसिंविवरीतं अन्नंति वुत्तं भवति।इहपुणअसन्निहियअपरिग्गहेसु अधिकारो । जं एरिसं तं इतरं मुणेयव्वमित्यर्थः ।। एतेसिं सोआणं अन्नतरे जो सुक्कपोग्गले Page #178 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं-९, [भा. ६०५] १७५ निग्घाति तस्स पच्छित्तं भण्णति[भा.६०५] मासगुरुगादि छल्लहु, जहन्ने मज्झिमे य उक्कोसे। अपरिग्गहितऽच्चित्ते अदिदिढे य देहजुते॥ चू. देहजुए अपरिग्गहिते अच्चित्ते जहन्नए अदिढे मासगुरुं।दिद्वे चउलहु ।अड्डोवकतीए चारियव्वं । मज्झिमे अदिढे चउलहु।दिढे चउगुरुं । उकोसते अदिढे चउगुरुं, दिढे छल्लहुअं॥ तिरियमणुयाण सामण्णेण देहजुअंअपरिग्गहियं भणियं । इदानं तिविह-परिग्गहियं भण्णति[भा.६०६] चउलहुगादी मूलं, जहन्नगादिम्मि होति अच्चित्ते। तिविहेहिं परिगहिते, अदिदिढे य देहजुते॥ चू.इमावि अड्डोकंतीचारणिया देहजुतेअचित्तेपायावच्चपरिग्गहेजहन्नए अदिढेचउलहुयं दिढे चउगुरुयं । कोडंबिय परिग्गहे जहन्नए अदिढे चउगुरुं, दिटे छल्लहुं । दंडियपरिग्गहे जहन्नए अदिढे छल्लहुयं, दिढे छग्गुरुयं । एतेण चेव कमेण तिपरिग्गहे मज्झिमए चउगुरुगादि छेदे ठाति। एतेण चेव कमेणं तिपरिग्गहे उक्कोसए छल्लहुआदि मूले ठाति ॥ भणियं देहजुअं। इदानिं पडिमाजुअंभण्णति[भा.६०७] पडिमाजुते वि एवं, अपरिग्गहि एतरे असण्णिहिए। अचित्तसोयसुत्ते, एसा भणिता भवे सोधी ।। चू. पडिमाजुयं पि एवं चेव भाणियव्वं । जहा देजुअंअचित्तं अपरिग्गरं तहा पडिमाजुअं असण्णिहियं अपरिग्गहियं । जहा देहजुअं अचित्तं सपरिग्गहं तह पडिमाजुअं असिण्णिहियं सपरिग्गहियं भाणियव्वं । इतरेसु पुण जुगच्छिड्डणालियादिसु मासगुरुं । एत्थ सुत्तनिवातो एसा अचित्तसोयसुत्ते सोही भणिया ॥ [भा.६०८] एतासामण्णतरे, तु सोतए जे उदिन्नमोहो उ । सनिमित्तऽनिमित्तं वा, कुजा निग्घातणादीणि ।। चू.एतेसिं अचिततसोआणंसनिमित्तेअनिमित्तेवा मोहुदए (एतेसिं] अन्नतरे अचित्तसोतए सुक्कपोग्गले निग्घावेति, सो आणादि विराधनं पावइ ।।इमा संजमविराधना [भा.६०९] रागग्गि संजमिंधण, दाहो अह संजमे विराहणया। सुक्कक्खए य मरणं, अकिच्चकारित्ति उब्बंधे॥ चू. राग एवअग्नि रागाग्नि, संजम एव इंधणं संजमेघनं, अतस्तेन रागाग्निनासंयमेन्धनस्य दाहो भवित विनाशेत्यर्थः । “अह" इति एष संयमविराघणा । इमा आत्मविराघना पुणो पुणो निग्घायमाणस्स सुक्कक्खए मरणं भवति । ते वा सुक्कपोग्गले निग्घाएत्ता अकिच्चकारि त्ति काउं अप्पाणं "उबंघेति' उलंवेति त्ति वुत्तं भवति ॥ इयाणिं अववातो भण्णति[भा.६१०] . बितियपदं तेगिच्छं, निव्वीतियमादियं अतिक्कंते । अट्ठाण-सद्दहत्थं, च पच्छा अचित्त जतणाए॥ चू. “बितियपदं" अववायपयं, तेन कयाति सुत्तपडिसिद्धंकरेज्ज ।कहं? निव्वीतियमादियं तेइच्छं जया अइक्कतो तह वि अनुवसंतो । “अट्ठाण'' पच्छद्धं ।। "अट्ठाणं' ति अस्य व्याख्या - Page #179 -------------------------------------------------------------------------- ________________ १७६ [ भा. ६११] उवभुत्तभोग थेरेहिं सद्धिं वेसा दुवस्सए ठाणं । आलिंगनादि दट्टु, बीयविवेगो जदि हवेज्जा ।। चू. उवभुत्तभोगी भुत्तभोगिणो विगतकौतुकाः निर्विकारा गीतार्था ते य थेरा, तेहिं सद्धिं समाणं वेसिताओ दुवक्खरियाओ वेसस्त्रिया, तेसिं समीवे उवस्सतो घेप्पति । "ठाणं” ति अन्नाओ वा जाओ तक्कम्माओ तत्थ ठातिज्जति, तत्थ ठियस्स आलिंगणा उरु-थणाति फुसमं ति, आदिसद्दातो उवगूहणं चुंबनं वा दद्दूण, जति नाम बीयनिसग्गो भवे तो सुंदरं । अह तह वि न उवसमति तो सद्दपडिबद्धाए ठातिज्जति । तत्थ परियारणादि सद्द सुणेऊण जति बीयणिसग्गो भवति तो सुंदरं । तह वि अनुवसंते “हत्थं च” अस्य व्याख्या [ भा. ६१२] दूसपलासंतरिए, अपडिबद्धं समिल छिड्डुमादिसु वा । निसिमादि असागरिए, निंदण कहणा य पच्छित्तं ॥ चू. "दूसं" वत्थं "पलासं" कोमलं वडादिपत्तं, तेन अंतरियं हत्थकम्मं करेति, असंततमित्यर्थः । एक दो तिन्नि वा दिवसे । “पच्छा अचित्तं’” ति अस्य व्याख्या - तहवि अठायमाणे समिलं जुगादिछिड्डे सु सुक्कपोग्गले निग्घातेति असागरिए, तत्थ वि तिन्निवारे । तत्थ वि अठायमाणे तिरियदेहे अचित्ते पडिमासु वा अपरिग्गहेसु । तह वि अठायमाणे एतेणेव कमेण एतेसु चेव सपरिग्गहेसु । मनुयदेहे अचित्ते पडिमासु वा अपरिग्गहासु । तह वि अठायमाणे एतेणेव क्रमेण एतेसु चेव सपरिग्गहेसु एक्केक्के तिन्निवारे।“जयणाए त्ति” । एयाए जयणाए काउं अप्पाणं "निंदति" गरिहति, पच्छा आयरियाणं कहेति, पायच्छित्तं च पडिवज्जति । शेषं उपरिष्टाद्वक्षयमाणम् ॥ भणितं साधूणं । इदानिं साहुणीणं [भा. ६१३] निशीथ - छेदसूत्रम् - १-१/९ एसेव गमो नियमा, निग्गंथीणं पि होइ नायव्वो । पुरिस - पडिमाओ तासिं, सविंटगपलंबमादितरं ॥ चू. पुव्वद्धं कंठं । पुरिससरीरं अचित्तं तस्स वाउप्पयोगेण सागारियं थद्धं । तत्थ अचित्तपोग्गले निग्धातेति । पुरिसपडिमाओ वा सागारिएण थद्धेण । "सवेंटपलंबं " सवेंट दोद्धियमादी । आदिसद्दातो कट्टपासाणादिणा । इतरं नाम देहपडिमावजं ॥ अप्रतिबद्धं मू. (१०) जे भिक्खू सचित्तपइट्ठियं गंधं जिंघति, जिंघंतं वा सातिज्जति ॥ चू. सचित्ते दव्वे जो गंधो सो सचित्तपइट्टितो, सो य अइमुत्तगपुष्फातियं, जो जिंघति तस्स मासगुरुं आणादिणो य दोसा । इदानिं निजुत्ती [भा. ६१४] जो गंध जीव, दव्वम्मी सो तु होति सच्चित्तो । संबद्धमसंबद्दा, व जिंघणा तस्स दुविधा तु ॥ 1 चू. जीवजुतं दव्वं सचेणं, तम्मि जो गंधो सो सचित्तपतिट्ठितो भण्णति । तं पुणो दव्वं पुप्फफलाति । तस्स जिंघणा दुविहा- नासग्गे संबद्धा, असंब्धा वा । नासाग्राऽ संस्पृष्टा दूरे कृत्वा जिघ्रतीत्यर्थः ॥ जिंघतस्स इमे दोसा [ भा. ६१५] जो तं संबद्धं वा, अधवाऽसंबद्ध जिंघते भिक्खू । सो आणाअणवत्थं, मिच्छत्तविराधनं पावे । Page #180 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-१०, [भा. ६१५] १७७ चू.जो साहू तं गंधं नासाए संबद्धं असंबद्धं वा जिग्घति सो आणाभंगे, अणवत्थाए य वट्टति, अन्नेसिं मिच्छत्तं जणयति, आयसंजमविराहणाए य वट्टति ॥इमा संजमविराहणा[भा.६१६] नासा मुहनिस्सासा, पुप्फजियवधो तदस्सिताणं च । आयाए विसपुप्फं, तब्भावितमञ्च दिटुंतो॥ चू. नीससंतस्स नासामुहेसुजो वायूतेन पुप्फजीवस्स संघट्टणादी भवति। “तदस्सियाणं" ति तम्मि पुप्फे ये आश्रिता अलिकादयः तेषां च संघटणादि संभवति । इमा आयविराहणा "आयए" पच्छद्धं । आयविराहणा कयाइ विसपुर्फ भवति तेन मरति, “तब्भावियं" ति तेन विसेण भावितंतदभावितंप्रत्यनीकादिना “अमच्चो" चाणक्को, तदुवलक्खितोदिटुंतो, जहा-तेन चाणक्केण जोगविसभाविता गंधा कता सुबुद्धिमंत्रिवधाय । इदमावश्यके गतार्थम् । इदानं अववातो[भा.६१७] बितियपदमणप्पज्झे, अप्पज्झे वा पयागरादिसु । वाधी हवेज कोयी, विजुवदेसा ततो कप्पे ।।। अणपज्झो जिंघेजा, “अणपज्झो" अजाणमाणो जिंघति, “अप्पज्झो" वा जाणमाणो “पयागरादिसु" त्ति रातो जग्गियव्वं तत्थ किं चि एरिसं पुप्फफलं जेण जिंघिएण निद्दा न एति आदिसद्दातो वा निद्रालाभे वा निद्रालाभनिमित्तं जिंघति । वाही वा को ति जिंधिएण उवसमति तं विजुवदेसा जिंघति ॥ इमेण विहिणा - [भा.६१८] अचित्तमसंबद्धं, पुट्विं जिंघे ततो य संबद्धं । अचित्तमसंबद्धं, सचित्तं चेव संबद्धं ॥ चू. अचित्तद्वे गंधं असंबद्धं नासिकाग्रे “पुव्वं" ति पढमं जिंघति, ततो तं चेव अचित्तं संबद्धं, ततो सचित्तं असंबद्धं, ततो सचित्तं संबद्धं जिंघति॥ मू. (११) जे भिक्खू पदमग्गंवा संकमवा अवलंबणं वा अन्नउत्थिएण वागारथिएण वा करेति, करेंतं वा सातिजति ॥ चू. पदं पदाणि, तेसिं मग्गो पदमग्गो सोपाणा संकमिज्जतिजेण सो संकमो काष्टचारेत्यर्थः अवलंविज्जति त्ति जंतं अवलंबणं, सो पण वेतिता मत्तालंबो वा, वागारो समुच्चयवाची, एते अन्नतिथिएण गिहत्थेण वा करावेति तस्स मासगुरुं आणादिणो य । इदानिं निजुत्ती[भा.६१९] पदमग्गसंकमालंबणे य, वसधी संबद्धमेतरा चेव । ____विसमे कद्दम उदए, हरिते तसाणजातिसुवा।. चू. पयमग्गो त्ति अस्य व्याख्यां[भा.६२०] पदमग्गो सोवाणा, ते तज्जाता व होज्ज इतरे वा। तज्जाता पुढवीए, इट्ठगमादी अतज्जाता ॥ चू. पदानां मार्गपदमार्गः, सोपुण मग्गो सोवाणा, तेदुविहा-तजाया 'इतरे' अतज्जाया, तम्मि जाता तज्जाता पुढचिंचेव खणिऊण कता, न तम्मि जाया अतजाया इट्टगपासाणादीहिं कता । एक्केक्का वसहीए संबद्धा "इतरा" असंबद्धा । संबद्धा वसहीए लग्गा ठिता, असंबद्धा [15] 12 Page #181 -------------------------------------------------------------------------- ________________ १७८ निशीथ-छेदसूत्रम् -१-१/११ अंगणए अग्गपवेसदारे वा, तं पुण विसमे कद्दमे वा उदए वा हरिएसु वा जातेसु तसपाणेसु वा घणसंसत्तेसु करेति ॥ इदानि “संकमो" त्ति अस्य व्याख्या[भा.६२१] दुविधो य संकमो खलु, अनंतरपतिट्ठितो य वेहासे। दव्वे एगमणेगो, चलाचलोचेव नायव्वो।। चू. संकमिजति जेण सो संकमो, सो दुविहो- “खलु" अवधारणे, अनंतरपइद्वितो जो भूमीए चेव पइद्वितो, वेहासो जो खभेसुवा वेलीसुवा पतिहितो। एकेक्को दुविहो- एगंगिओ य, अनेगंगिओ य-एकानेकपट्टकृतेत्यर्थः । पुनरप्येकैको चलस्थिरविकल्पेन नेयः तदपि विषमकर्दमादिषु कुर्वन्तीत्यर्थः ।। 'आलंबनेति' अस्य व्याख्या[भा.६२२] आलंबनं तु दुविहं, भूमीए संकमे व नायव् । दुहतो व एगतो वा, वि वेदिया सा तु नायव्वा ॥ चू. एतस्स चेव संकमस्स अवलंबणं कजति।तं अवलंबणं दुविहं- भूमीए वा संकमेवा भवति । भूमीए विसमे लग्गणनिमित्तं कज्जति । संकमे विलम्बणनिमित्तं संकज्जति । सो पुण दुहओ एगओ वा भवति । सा पुण “वेइय"त्ति भण्णति मत्तालंबो वा ॥ [भा.६२३] एते सामण्णतरं, पदमग्गंजो तु कारए भिक्खू । गिहिअन्नतिथिएण व, सो पावति आणमादीणि ॥ चू. "एतेसिं" पयमग्गसंकमावलंबणाणमन्नयरंजो भिक्खू गिहत्थेण वा अन्नतित्थिएण वा कारवेति सो आणादीणि पावति ॥इमे दोसा[भा.६२४] खणमाणे कायवधा, अच्चित्ते विय वणस्सतितसाणं । खणणेण तच्छणेण व, अहिदगुरमाइआ घाए । चू. तम्मिगिहत्थे अन्नतिथिए वा खणंते छण्हं जीवनिकायाणं विराधना भवति । जइ वि पुढवी अचित्ता भवति तहाविवणस्सतितसाणं विराहणा। अहवा-पुढवीखणणे अहिं दडुरं वा घाएजा । कटुं वा तच्छितोऽब्भंतरे अहिं उंदरं वा घाएजा ॥ एसा संजमविराधना । आयाए हत्थं वा पादं वा लूसेज्जा । अहिमादिणा वा खज्जेज्जा । जम्हा एते दोसा तम्हा न तेहिं कारवेजा ।अववाएण कारवेजा[भा.६२५] वसही दुल्लभताए, वाघातजुताए अघव सुलभाए। एतेहिं कारणेहिं, कप्पति ताहे सयं करणं॥ चू. दुल्लभा वसही मग्गंतेहिं वि न लब्मति । अहवा - सुलभा वसही किंतु वाघातजुता लब्मति । ते य दव्वपडिबद्धा भावपडिबद्धा जोतिपडिबद्धेत्यादि । पच्छद्धं कंठं॥ सयं करणे ताव इमेरिसो साहू करेति[भा.६२६] जिइंदियो घिणी दक्खो, पुव्वं तक्कम्मभावितो। उवउत्तो जती कुजा, गीयत्थो वा असागरे॥ चू. इंदियजये वट्टमाण जिइंदिओ, जीवदयालू घिणी, अन्नोन्नकिरियाकरणे दक्खो, "पुब" मिति गिहत्थकाले, तक्कम्मभावितो नाम तत्कर्माभिज्ञ स च रहकारधरणिपुत्रेत्यादि, “यती" प्रव्रजितः, सच उपयुक्तः कुर्यात्, मा जीवोपघातो भविष्यति। एवंताव तक्क म्मभावितो Page #182 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - 99, [भा. ६२६] १७९ गीयत्थो, तस्स अभावे अगीयत्थो तक्कम्मभावितो, तस्स अभावे तक्कमाऽभावितो गीयत्थो, तस्स अभावे अगीयत्थो अ, एते सव्वे वि असागरे करेंति ॥ जया तेहिं पदमग्गसंक- मालंबणहिं कज्जं समत्तं, तदा इमा समाचारी[भा. ६२७] कतक तु मा होज्जा, तओ जीवविराधना । मोत्तुं तज्जाय सोवाणे, सेसे वि करणं करे । चू. "कते" परिसमत्ते कजे मा जीवविराघना भवे, “ततो” तस्मात् साधुप्रयोगात् अतो तज्जाते सोवाणे मोत्तुं सेसे वि "करणं" विनासणं कुज्जा । तज्जाए न विनासे त्ति, मा पुढविक्काइयविराहणा भविस्सति ॥ अववायमुस्सग्गे पत्ते अववाओ भण्णति [भा. ६२८] बितियपदमनिउणे वा, निउणे वा केणई भवे असहू । वाघाओ व सहुस्सा, परकरणं कप्पती ताहे ॥ चू. "बितियपंद” अववातो तेन सयं न करेति, गिहिणा कारवेति । कहं ? भण्णति सयं अनिउणो, निउओ वा केणइ य रोगातंकेण असहू, सहुणो वा "वाघातो” विग्घं, तं च आयरियगिलाणादिपओअणं, “परो” गिहत्थो । जता अप्पणा पुव्वभिहियकारणातो असमत्थो ताहे तेन कारावेउं कप्पते ।। तेसिं गिहत्थाण कारावणे इमो कमो [भा. ६२९] पच्छाकड साभिग्गह, निरभिग्गह भद्दए व असण्णी । गिहि अन्नतित्थिए वा, गिहि पुव्वं एतरे पच्छा ।। चू. "पच्छाकडो" पुराणो, पढमं ता तेन कराविज्जति । तस्स अभावे साभिग्गहो गिहीयाणव्वती सावगो। ततो निरभिग्गहो दंसणसावगो। तओ अथाभद्दएण असण्णिगिहिणा मिध्याधेष्टिना । पच्छा कडादि परतित्थियादि चउरो दट्ठव्वा । एतेसिं पुण पुव्वं गिहिणा कारवेयव्वं पच्छा परतित्थिणा अप्पतरपच्छकम्मदोसातो ॥ मू. (१२) जे भिक्खू दगवीणियं अन्नउत्थिएहिं वा गारत्थिएहिं वाकरेति करेंतं वा सातिजति चू. "दगं" पाणी तं "वीणिया" वाहो, दगस्स वीणिया दगवीणिया । विकोवणानिमित्तं निज्जुत्तिकारो भणति [भा. ६३०] वासासू दगवीणिय, वसधी संबद्ध एतरे चैव । वसतीसंबद्धा पुण, बहिया अंतोवरि तिविधा ।। ― चू. वासासु दगवीणिया कज्जति । सा दुविहा- वसहीए संबद्धा, “इतरा" असंबद्धा । वसहीसंबद्धा तिविहा - बहिया अंतो उवरिंच ॥ इमं तिविहाए वि वक्खाणंनिच्चपरिगले बहिता, उम्मिज्जण अंतो व उदए वा । [भा. ६३१] हम्मियतलमाले वा पणालछड्डुं व उवरित्तु ।। चू. यासा वसहीसंबद्धा बहिया सा निच्चपरिग्गलो । जा सा अंतो संबद्धा ता भूमी उम्मज्जति सिरा वा उप्पिलिंगा वा वासोदगं वा छिड्डेहिं पविंडं । जा सा उवरिसंबद्धा सा 'हम्मियतले ' हम्मतले डायालोवरि मंडविगाछादितमाले वा वासोदगं पविट्टं, डायाले वा पणालछिडुं ॥ [भा. ६३२] वसधी य असंबद्धा, उदगागमठाणकद्दमे चेव । पढमा वसधिणिमित्तं, मग्गणिमित्तं दुवे इतरा ।। - Page #183 -------------------------------------------------------------------------- ________________ १८० निशीथ-छेदसूत्रम् -१-१/१२ चू. वसहिं असंबद्धा तिविहा – उदगस्स आगमो उदगागमो, वसहिं तेन आगच्छति पविसतित्ति। अंगणेवाजत्थ साहुणोअच्छंति।तं “ठाणं" उदगं एति।निग्गमपहे वा उदगंएते तत्थ कद्दमो भवति । तत्थ पढमा जा वसहि, तेन पविसति तीए अन्नतो दगवाहो कज्जति, मा वसहिविनासो भविस्सति।इयरासुदुसुजाअंगणंएतेजाय निग्गमपहे एताअन्नतो दगवीणिया कज्जति, मा उदगं ठाहि तितंचसंसज्जति । तत्थ अनंतनिताणं तसपाणविराहणा कद्दमो वा दोहि ति। मग्गनिमित्तं नाम मग्गो रुज्झिहि ति उदगेण कद्दमेण वा वसहिअसंबद्धासु वि दगवीणिया कज्जति॥ [भा.६३३] एते सामण्णतरं, दगवीणिय जो उ कारवे भिक्खू। गिहि-अन्नतिथिएण व, अयगोलसमेण आणादी॥ चू. “अयं" लोहं, तस्स “गोलो' पिंडो, सो तत्तोसमंताडहति, एवं गिहिअन्नतिथिओ वा समंततो जीवोवघाती, तम्हा एतेहिं न कारवे एगवीणिया॥एगट्ठिया इमे[भा.६३४] दगवीणिय दगवाहो, दगपरिगालो यहोति एगट्ठा । विनयति जम्हा उदगं, दगवीणिय भण्णते तम्हा॥ चू. पुव्वद्धे एगट्ठिया, पच्छद्धे एगवीणियणिरुत्तं ॥ गिहिअन्नतित्थिएहिं दगवीणियं कारवेंतस्स इमे दोसा[भा.६३५] आया तु हत्थ पादं, इंदियजायं व पच्छकम्मं वा। . फासुगमफासुदेसे सव्वसिणाणे य लहु लहुगा॥ चू. “आय" इति आयविराहणा । तत्थ हत्थं पादं वा लूसेज्जा । इंदियाण अन्नतरं वा लूसेज्जा । फासुएणं देसे मासलहुं, सव्वे चउलहुं । अफासुएणं देसे सव्वे वा चउलहुं । अप्पणो करेंतस्स एते चेव दोसा । कारणेण करेज्ज वि दगवीणियं । किं कारणं? इमं वसही दुल्लभताए, वाघातजुताए अहव सुलभाए। एतेहिं कारणेहिं, कप्पति ताहे सयं करणं॥ पूर्ववत् कंठा । दगवीणियाए अकरणे इमे दोसा[भा.६३६] पणगाति हरितमुच्छण, संजम आता अजीरगेलण्णे। बहिता वि आयसंजम, उवधीनासो दुगंछा य॥ चू. “पणगो" उल्ली संमुच्छइ, आदिग्गहणातो बेइंदियादि समुच्छंति, हरियकाओ उठेति । एसा संजमविराहणा। आयविराहणा सीतलवसहीए भत्तं न जीरति, ततो गेलण्णं जायति । एते वसहिसंबद्धाएदगवीणियाए अकज्जमाणीए दोसा। वसहि असंबद्धाए बहिया इमे दोसा-उदगागमे ठाणेअग्गदारे चिलिच्चिले लूसतिआयविराहणा, संजमे पणगा हरिताबेइंदिया वा उवहिविणासो, कद्दमेणमलिणवासादुगुंछिज्जेति॥कारणेगिहिअन्नतित्थिएहिं विकारविज्ञति[भा.६३७] बितियपदमनिउणे वा, निउणे वा केणती भवे असहू। वाघातो व सहुस्सा, परकरणं कप्पती ताहे ॥ [भा.६३८] पच्छाकड सामिग्गह, निरभिग्गह भद्दए य असण्णी। गिहि-अन्नतिथिए वा, गिहि पुव्वं एतरे पच्छा ।। Page #184 -------------------------------------------------------------------------- ________________ उद्देश : १, मूलं - १२, [भा. ६३८ ] चू. दो वि पूर्ववत् कंठाओ । मू. (१३) जे भिक्खू सिक्कगं वा सिक्कनंतगं वा अन्नउत्थिएण वागारत्थिएण वा कारेति, करेंतं वा सातिज्जति ॥ चू. "सिक्कगं" पसिद्धं, जारिसं वा परिव्वायगस्स । सिक्क गणतओ उ पोणओ उच्छाडणं भण्णति, जारिसं कावालिस्स भोयगुग्गुलि एस सुत्तत्थो । इदानिं निज्जुत्ति वित्थरो - [भा. ६३९] सिक्कगकरणं दुविधं, तस -- थावर-जीव - देह - निप्फण्णं । अंडग-वालय कीडग, हारू वज्झादिग तसेसु ॥ चू. तं सिक्क गं दुविधं - तसथावरजीवदेहनिप्फण्णं । तत्थ तसनिष्फण्णं अनेगविहं “अडयं” हंसगब्भादि “वालयं” उण्णियं उट्टियं च, “कीडगं" पट्टकोसिगारादि, “हारू वज्झा" पसिद्धा । इदानिं थावरनिप्फण्णं अनेगविहं [भा. ६४० ] थावरनिप्फण्णं पुण, पोंडमयं वागयं पयडिमयं । जमयं वचयं, कुस - वेत्तमयं च वेलुमयं ।. [भा. ६४१] चू. “पोंडयं” कप्पासो, “वाग" सणमादी "पयडी" नालिएरि चोदयं, "मुंजं" सरस्स छल्ली, “वच्चगो” दब्भागिती तणं, "कुसो" दब्भो, “वेत्तो" पाणियवसो, “वेणू' थलवंसो ॥ एते सामण्णतरं तु सिक्कयं जो तु कारवे भिक्खू । गिहि- अन्नतित्थितेण व, सो पावति आणमादीणि || चू. पूर्ववत् कंठा । तम्हा सिक्क यं न कारवेज्जा, अनुवकरणमिति काउं ॥ बितियपदे कारवेज वि- सिक्क गकरणे कारणानि [भा. ६४२ ] बितियपद - वूढ - ज्झामित, हरियऽद्धाणे तहेव गेलण्णे । असिवादि अन्नलिंगे, पुव्वकताऽसति सयं करणं ।। चू. सव्वोवधी दगवाहेण वूढो । अहवा- सव्वो निब्बुडो उत्तरंतस्स अहवा - दड्ढो । अहवा- सव्वो हरितो तेणएहिं । अहवा - अद्धाणे सिक्क यं धेप्पेज्जा, कारण वा पल्लिमादिभिक्खायरियाए गमेज्ज | अहवा - परिव्वायगादि परलिंगं करणओ करेज, तत्थ सिक्कएण पयोजणं होजा, गिलाणस्स ओसहं निक्खवेज्ज, असिवगहितो वा परलिंगं करेज, अतरंता वा वंतरं वा मोहण वा । एतेहिं कारणेहिं दिट्टं सिक्कयणग्गहणं । तं पुव्वकयं गेण्हियव्वं, असति पुव्वकतस्स ताहे सयं करेयव्वं ॥ [भा.६४३] [भा. ६४४] चू. पूर्ववत् ॥ [भा. ६४५] बितियपदमणिउणे वा निउणे वा केणती भवे असहू । वाघातो व सहुस्सा, परकरणं कप्पती ताहे ॥ पच्छाकड सामिग्गह, निरभिग्गह भद्दए य असण्णी । गिहि-अन्नतित्थिए वा, गिहि पुव्वं एतरे पच्छा ॥ १८१ अह सिक्क यंतयं पुण, सिक्कतओ पोणओ मुणेयव्वो । सो जंग-भंगिओवा, सण-पोत्त-तिरीडपट्टमओ ॥ Page #185 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - १-१/१३ चू. . सिक्कयंतयं नाम तस्सेव पिहणं, मा तत्थ संपतिमा पडिस्संति, सो तु “पूणउ” त्ति देसीभासाते वुच्चति । सो दुविहो - तस - थावरदेहनिप्फण्णो "जंगिओ” अंडगादी, “भंगिओ” अदसिमादी, “सणो” वागो, “पोत्तं" पसिद्धं, “तिरीडपट्टो" रुक्खतया ॥ १८२ [भा. ६४६ ] एते सामण्णतरं, उ पोणयं जो तु कारवे भिक्खू । गिहि- अन्नतित्थिएण व, कीरंते कीते व छक्काया ॥ चू. कंठा ॥ सिक्कंतो जे तसा उद्दवेति, अप्पाणं वा विंधेज्जा तत्थ गिलाणारोवणा[भा. ६४७ ] बितियपदवूढज्झमिय, हरियऽद्धाणे तहेव गेलण्णे । असिवादी परलिंगे, पुव्वकताऽसति सयं करणं ।। चू. कंठा पूर्ववत् ॥ [भा. ६४८] बितियपदमनिउणे वा, निउणे वा केणती भवे असहू । वाघातो व सहुस्सा, परकरणं कप्पती ताहे ॥ [भा. ६४९ ] पच्छाकड साभिग्गह, निरभिग्गह भद्दए य असण्णी । गिहि- अन्नतित्थिए वा गिहि पुव्वं एतरे पच्छा ॥ [भा. ६५० ] बितिओ वि य आएसो, सिहनंतग - वत्थअंतकम्मं ति । तं दुल्लभवत्थम्मी सम्मी कप्पती काउं ॥ चू. “आदेशः” प्रकारः, सिंहणंतगस्स दसावत्थस्स अंते कम्मं अंतकम्मं वत्थंतकम्मदसातो वुणति त्ति वृत्तं भवति । अववादतो दुल्लभवत्थे देसे तं करेउं कप्पति ॥ मू. (१४) जे भिक्खू सोत्तियं वा रज्जुयं वा चिलिमिलिं वा अन्नउत्थिएण वागारत्थिएण वा कारेति, कारेंतं वा सातिजति ।। चू. सुत्ते भवा सोत्तिया वस्त्र्कम्बल्यादिका इत्यर्थः । रज्जु भवा रज्जुआ दोरको त्ति वृत्तं भवति । [ भा. ६५१] सुत्तमयी रज्जुमयी, वागमयी चेव दंड-कडगमयी । पंचविध चिलिमिली खलु, उवग्गहकरी भवे गच्छे ॥ चू. सुत्तेण कता "सुत्तमयी", तं वत्थं कंबली वा । रज्जुणा कता रज्जुमती, सो पुण दोरो । वागेसुकता वागमयी, वागमयं वत्थं दोरो वा वक्कलं वा वत्थादि । दंडो वंसाती । कडी वंसकडगादि । एसा पंचविहा चिलिमिणी गच्छस्स उवग्गहकारिया घेप्पति ॥ सुत्तमचिलिमिणीए पमाणप्पमाणं गणणप्पमाणं च इम [ भा. ६५२ ] हत्थ - पणगं तु दीहा, ति- हत्थ-रुंदो (ओ] ण्णिया असती खोमा । एय पमाणं गणणे, - क्क मेक्क गच्छं च जा वेढे ॥ चू. पंचहत्थाणि “दीहा’”, “रुंदा” विच्छिण्णा तिन्निहत्था, उस्सग्गेणं ताव एस उण्णियाए खोम्मियाए, ताए वि एवं चेव प्पमाणं । गणणप्पमाणेणं एक्केक्स्स साहुस्स । पाडिहारिया वा जा गच्छं वेढिति सा एक्का चेव अणियतप्यमाणा ।। इदानिं रज्जुमतीअसतुण्णि-खोम-रज्जू, एगपमाणेण जा तु वेढेति । कडहू वागादीहि, तु पोत्तऽसति भए व वक्कमयी ॥ [ भा. ६५३ ] Page #186 -------------------------------------------------------------------------- ________________ १८३ उद्देशक ः १, मूलं-१४, [भा. ६५३] चू. तत्थ पुव्वं उण्णिओ दोरो । असति खोमिओ । सो दीहत्तणेण पंचहत्थो एक्केकस्स साहुस्स गणावच्छे तिय-हत्थे वा एक्को चेव जो गच्छं वेढेइ । कडभू रुक्खो, तस्स वक्कलं भवति, वागेहिं वा वुतं । खोमियाए असती वागमयी, तस्स विप्पमाणं पूर्ववत् ॥ इदानं दंडमती[भा.६५४] देहहिको गणणेक्को, दुवारगुत्ती भएउ दंडमयी। संचारिमा तु चतुरो, भयमाणे कडगऽसंचारी ॥ चू. "देहं" सरीरं, तप्पमाणाओअधितोदंडतो, सोपुण समए नालिया भण्णति । एक्केकस्स साहुस्स सो एक्केक्को भवति । सावयादिभए दुवारगुत्तीकरणं तेहिं देहाहिदंडएहिं किडिया कज्जति । आदिमा चउरोवसहीओ वसहिं,खेत्ताओवाखेत्तंसंवरंति।कडगमतीमाणे भयनिज्जा असंचारिमा य ।। किं पुण कज्जं चिलिमिणीए? इमं सुणसु[भा.६५५] सागारिय-सज्झाएपाणदय-गिलाण-सावयभए वा। अद्धाण-मरण-वासासु चेव सा कप्पती गच्छे॥ [भा.६५६] पडिलेहोभयमंडलि, इत्थीसागारिएत्थ सागरिए। __ घाणा-लोगज्झाए, मच्छियडोलादिपाणट्ठा ॥ चू. भए सारोवहिं चिलिमिणिंदाउंपडिलेहज्जति। सागारिए उड्डाहरक्खणत्थंभोयणमंडलीए चिलिमिली दिजति । इत्थीरूवपडिबद्धाए चिलिमिली दिज्जति । जओ रुधिर वच्चकातिं ततो चिलिमिलिं दाउं सज्झाओ कज्जति । जं दिसं मुत्तपुरिसातिधाणी आगच्छति तं दिसिं चिलमिलिं काउंसज्झाओ कजति । जं दिसं मच्छिडोलादि पाणा आगच्छंति ततो चिलिमिली दिज्जति ।। [भा.६५७] उभयो-सह-कज्जे वा, देसी वीसत्थमादि गेलण्णे। अद्धाणे छण्णाऽसति, भत्तोवधि सावते तेणे॥ चू. गिलाणो पच्छण्णे उभयंकाइयसण्णा वोसिरति । ओसहं वा दिज्जति । “देसि" त्ति जत्थ देसे डागिणीणमुवद्दवो तत्थ गिलाणो पच्छण्णे धरिजति । वीसत्थो वा गिलाणो अच्छइ पच्छण्णे अद्धाण-पडिवण्णगाय पच्छण्णस्स असति चिलिमिणिं दाउं भत्तटुं करेंति। सारोवहिं वा पडिलेहंति । सावयतेणाभए दंडमतीए दारं पिहेंति॥ [भा.६५८] छण्ण-वह-नट्ठ-मरणे, वासे उज्झंखणीए कडओ उ । उल्लुवहि विरल्लेति, व अंतो वहि कसिण इतरं वा॥ चू. जाव मतओ न परिहविज्जति ताव पच्छण्णे धरिजति । अद्धाणे वा जाव थंडिल न लब्भति तावऽच्छति तो मतो वुज्झति।जओ “उज्झंखणीए" तितत्तो कडगचिलिमिली दिज्जति वासासु वा उल्लुवहिं विरल्लेति दोरे जहासंखं अंत-बहि-कसिण-इतरं वा ।। [भा.६५९] पंचविधचिलिमिणीए, पुव्वकताए य कप्पती गहणं। असती पुव्वकताए, कप्पति ताहे सयं करणं ।। [भा.६६०] बितियपदमणिउणे वा, निउणे वा होज्ज केणई असहू। __ वाघातो व सहुस्सा, परकरणं कप्पती ताहे ।। [भा.६६१] पच्छाकड साभिग्गह, निरभिग्गह भद्दए य असण्णी। Page #187 -------------------------------------------------------------------------- ________________ १८४ निशीथ-छेदसूत्रम् -१-१/१४ गिहि अन्नतित्थिए वा, गिहि पुव्वं एतरे पच्छा ॥ मू. (१५) जे भिक्खू सूतीए उत्तरकरणं अन्नउत्थिएण वा गारथिएण वाकारेति, कारेति वा सातिजति॥ मू. (१६) जे भिक्खू पिप्पलगस्स उत्तरकरणं अन्नउत्थिएण वा गारथिएण वा कारेति, कारेंतं वा सातिज्जति॥ मू. (१७) जे भिक्खू नहच्छेयगस्सुत्तरकरणं अन्नउत्थिएण वा गारथिएण वाकारेति, कारेंतं वा सातिजति ॥ मू. (१८)जे भिक्खू कण्णसोहणगस्सुत्तरकरणंअन्नउत्थिएणवा गारथिएणवा- कारेति, कारेंतं वा सातिजति॥ [भा.६६२] सूतीमादीयाणं, उत्तरकरणंतु जो तु कारेज्जा । गिहीअन्नतिथिएण व, सो पावति आणमादीणि ।। [भा.६६३] उवग्गहिता सूयादिया, तु एक्के क्क ते गुरुस्सेव । गच्छं व समासज्जा, नायसेक्केक्क सेसेसु॥ चू. सूती पिप्पलओ नहच्छेयणं कण्णसोहणं उवगहितोवकरणं । एते य एक्केक्का गुरुस्स भवंति, सेसा तेहिं चेव कज्जं करेंति । महल्लगच्छंव समासज्ज अणायसा अलोहमया वंससिंगमयी वा सेससहूणं एक्वेक्का भवति ॥ किं पुण उत्तरकरणं? इमं[भा.६६४] पासग-महिनीसीयण-पज्जण-रिउकरण उत्तरं करणं । सुहुमं पिजंतु कीरति, तदुत्तरं मूलनिव्वत्ते ।। __चू. “पासगं" बिलं वड्डिजति, लण्हकरणं, “नट्ठिणिसियणं" निसाणे, “पजमं' लोहकारागारे, “रिजु" उज्जुकरणं। एयं सव्वं उत्तरकरणं।अहवा-मूलनिवत्ति उवरिंसुहुममवि जं कज्जति तं सव्वं उत्तरकरणं॥ [भा.६६५] सूतीमादीयाणं निप्पडिकम्माण कप्पती गहणं । असती निप्पडिकम्मे, कप्पति ताहे सयं करणं ।। [भा.६६६] बितियपदमणिउणे वा, निउणे वा सेवती भवे असहू। वाघातो व सहुस्सा, परकरणं कप्पती ताहे ॥ [भा.६६७] पच्छाकड साभिग्गह, निरभिग्गह भद्दए य असण्णी। गिहि अन्नतिथिए वा, गिहि पुव्वं एतरे पच्छा। मू. (१९) जे भिक्खू अन्नट्ठाए सूतिं जायति, जायंतं वा सातिजति ॥ मू. (२०) जे भिक्खू अन्नट्ठाए पिप्पलगंजायति, जायंतं वा सातिज्जति॥ म. (२१) जे भिक्खू अन्नहाए कण्णसोहणगंजायति, जायंतं वा सातिजति ॥ मू. (२२) जे भिक्खू अन्नट्ठाए नहच्छेयणगंजायति, जायंतं वा सातिज्जति ॥ [भा.६६८] सूयिमणट्ठाए तु, जे भिक्खू पाडिहारियं जाते। सो आणाअणवत्थं, मिच्छत्तविराघणं पावे ॥ चू. “अणट्ठा" निप्पओयणे, पडिहरनिजं “पाडिहारियं" ।इमे दोसा - Page #188 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - २२, [भा. ६६९ ] [भा. ६६९] नट्ठे हित विस्सरिते, तदन्न दव्वस्स होति वोच्छेदो । पच्छाकम्मपवहणं, धुवावणं वा तदट्ठस्स ॥ चू. हत्थाओ चुत्ता नट्ठा, तेणेहिंहिता, कहिं पि मुक्काण जाणए वीसरिता । तद्दव्व अन्नदव्वस्स वा तस्स वा अन्नस्स वा साहुस्स वोच्छेयं करेज्जा । पच्छाकम्मं अन्नं घडावेति असुतिसमणेण वा छिक्का घोवति । अवहंतं वा अन्नं वा धोवावेति । घुवावणं दव्वावेति ॥ [भा. ६७०] आणाए वोच्छेदे, पवहण किण पच्छकम्म पच्छित्ता । गुरुगा गुरुगा लहुगा, लहुगा गुरुगा य जं चऽण्णं ॥ चू. आणादी पंचपदा एतेसु जहसंखं । पायच्छित्ता पच्छद्धेणं ।। मू. (२३) जे भिक्खू अविहीए सूइं जायइ, जायंतं वा सातिज्जति ।। मू. (२४) जे भिक्खू अविहीए पिप्पलगं जायइ, जायंतं वा सातिज्जति ॥ १८५ मू. (२५) जे भिक्खू अविहीए नहच्छेयणगं जायइ, जायंतं वा सातिज्जति ॥ मू. (२६) जे भिक्खू अविहीए कण्णसोहणयं जायइ, जायंतं वा सातिज्जति ॥ मू. (२७) जे भिक्खू अप्पणो एक्कस्स अट्ठाए सूइं जाइत्ता - अन्नमन्नस्स अनुप्पदेति, अनुष्पदेतं वा सातिजति वा ॥ मू. (२८) जे भिक्खू अप्पणो एक्कस्स अट्ठाए पिप्पलयं जाइत्ता - अन्नमन्नस्स अनुप्पदेति, अनुप्पदेतं वा सातिजति ॥ मू. (२९) जे भिक्खू अप्पणो एक्कस्स अट्ठाए नहच्छेयणयं जाइत्ता - अन्नमन्नस्स अनुप्पदेति, अनुप्पदेतं वा सातिज्जति । मू. (३०) जे भिक्खू अप्पणी एक्स्स अट्ठाए कण्णसोहणयं जाइत्ता - अन्नमन्नस्स अनुप्पदेति, अनुप्पदेतं वा सातिज्जति ॥ मू. (३१) जे भिक्खू पाडिहारियं सूइं जाइत्ता वत्थं सेव्विस्सामि त्ति पादं सिव्वति, सिव्वंतं वा सातिज्जति ॥ मू. (३२) जे भिक्खू पाडिहारियं पिप्पलयं जाइत्ता वत्थं छिंदिस्सामि त्तिपायं छिंदति, छिंदतं वा सातिज्जति ॥ मू. (३३) जे भिक्खू पाडिहारियं नहच्छेयणयं जाइत्ता नखं छिंदामि त्तिसमुद्धरणं करेइ, करेंतं वा सातिजति ॥ मू. (३४) जे भिक्खू पाडिहारियं कण्णसोहणगं जाइत्ता कण्णमलं नीहरिस्सामि त्तिदंतमलं वानखमलं वा नीहरेति नीहरावेंतं वा सातिज्जति ॥ चू. का अविधी ? इमा [भा. ६७१] वत्थं सिव्विस्साम, ति जाइउं पादसिव्वणं कुणति । अहवा वि पादसिव्वण, काहेंतो सिव्वती वत्थं ॥ तं दयं वा अहवा अन्नेसिं अंतियं सोच्चा । ओभावणमग्गहणं, कुज्जा दुविधं च वोच्छेदं ॥ [भा. ६७२] चू. सूति-सामिणा अविहीएसिव्वंतो सयमेव दिट्ठो अन्नस्स वा समीवे सुत्तं । “ओभावणा” Page #189 -------------------------------------------------------------------------- ________________ १८६ निशीथ-छेदसूत्रम् -१-१/३४ अन्नस्स पुरो खिंसति, "अग्गहणं" साहूण अनायरं करेति। दुविहो वोच्छेदो-तद्दव्वण्णदव्वाणं; तस्स वा अन्नस्स वा साहुस्स ॥ [भा.६७३] अहगं सिव्वस्सामीति, जाइउं सो य देति अन्नेसिं । अन्नो वा सिव्विहिती, सो सिव्वणमप्पणा कुणति ॥ चू. अप्पणो अट्ठाए जाएउं अन्नस्स अलद्धियसाहुस्स देति । तानि वा कुलानि जस्स साहुस्स उवसमंति तस्स नामेण मग्गिउं अन्नो सिव्वेति ॥ को दोसो ? इमो[भा.६७४] तंदळूण सयं वा, अहवा अन्नेसि अंतियं सोचा। ओभावणमग्गहणं, कुञा दुविधं च वोच्छेदं ॥ मू. (३५) जे भिक्खू सूर्ति अविहीए पञ्चप्पिणति, पच्चप्पिणंतं वा सातिजति ॥ [भा.६७५] सूयिं अविधीए तू, जे भिक्खू पाडिहारियं अप्पे । तकजसंघणं वा, कुज्जा छक्कायघातं वा ।। चू. जंताए सूतीए कज्जं तं "तक्कजं" कहणप्पणेण वा छक्कायघायं करेज्जइ ॥ इदानिं चउण्ह वि सुत्ताण विधी भण्णति[भा.६७६] तम्हट्ठा जाएज्जा, जं सिव्वे कस्स कारणा वा वि। एगतरमुभयतो वा, अनुण्णवेउ तधा भिक्ख ॥ चू. “अट्ठाए जाएज्जा", जं वा वत्थादि सिव्वे तदट्ठाए जाएजा । जस्स साहुस्स कर्ज तन्नामेण जाएज्जा । अप्पणो परस्सुभयट्ठा वा जाएज्जा जहा काउकामो तहा अक्खिउं जातियव्वं एस परमत्थो।।अप्पणे विधी भण्णति[भा.६७७] गहणमि गिण्हिऊणं, हत्थे उत्ताणगम्मि वा काउं। भूमीए व ठवेतुं, एस विही होती अप्पिणणे॥ चू. गहणं पासओ तम्मि सयं गेण्हिऊण अनिएणं (अण्यग्रभागेन] निहत्थस्स अप्पेति । एवं संजयपओगो न भवति। उत्ताणगंम्मि वा हत्थे वितिरिच्छं अनिएण वा ठवेति । एवं भूमीए विटवेति ॥ एतेसिं चउण्ह वि सुत्ताणं इमे बितियपदा[भा.६७८] लाभालाभपरिच्छा, दुल्लभ-अचियत्त-सहस अप्पिणणे । चउसु विपदेसु एते, अवरपदा होति नायव्वा ।। चू. साहू खेत्तपडिलेहगा गता किं सूती मग्गिता लब्भति न व त्ति अणट्ठाए मग्गेज्जा । पत्तसिवणट्ठाए दुल्लभाओ सूतीओ वत्थसिवणट्ठमवि नीयाए पत्तं सिव्विज्जति, तं पुण जयणाए सिव्वेति जहा न दीसति । कोइ सभावेण अचियत्तो साहू सो न लब्मति, तस्स वा नामेण न लब्भति, ताहे अप्पणो अट्ठाए जाइउं तस्स देजा “सहस" अनाभोएण वा अविहीए अप्पिणेज्जा॥ मू. (३६) जे भिक्खू अविहीए पिप्पलगं पञ्चप्पिणति, पञ्चप्पिणंतं वा सातिजिति॥ मू. (३७) जे भिक्खू अविहीए नहच्छेयणगं पञ्चप्पिणइ, पञ्चप्पिणतं वा सातिज्जति॥ मू. (३८) जे भिक्ऊ अविहीए कण्णसोहयं पच्चप्पिणइ, पञ्चप्पिणंतं वा सातिञ्जति ॥ [भा.६७९] पिप्पलग नहच्छेदण, सोधणए चेव होंति एवं तु । Page #190 -------------------------------------------------------------------------- ________________ १८७ उद्देशक ः १, मूलं-३८, [भा. ६७९] नवरं पुण नाणत्तं, परिभोगे होति नातव्वं ॥ चू. एवं पिप्पलग-नहच्छेदण-कण्णसोहणे य एक्केके चउरो सुत्ता । अत्थो पूर्ववत् ॥ परिभोगविसेसो इमो - [भा.६८०] वत्थं छिंदिस्सामि त्ति जाइउं पादछिंदणं कुणति । अहवा वि पादछिंदण, काहिंतो छिंदती वत्थं ॥ ताओ गाहाओ-सूचि सूत्रवत् । [भा.६८१] नखे छिंदिस्सामि त्ति, जाइउं कुणति सल्लमुद्धरणं । अहवा सल्लुद्धरणं, काहिंतो छिंदती नक्खे ॥ चू. पिप्पलग-नक्खच्छेयणाणं अप्पणे इमा विही[भा.६८२] मज्झेव गेण्हिऊण, हत्थे उत्ताणयम्मि वा काउं। भूमीए वा ठवेतुं, एस विधी होति अप्पिणणे॥ चू. उभयतो धारणसंभवाओ मज्झे गिण्हिऊण अप्पेति । सेसं कंठं । [भा.६८३] कण्णं सोधिस्सामि त्ति जाइउं दंतसोधणं कुणति । अहवा वि दंतसोधण, काहेंतो सोहती कण्णे ॥ चू. ताओ चेव गाहाओ - (सूचि सूत्रवत] [भा.६८४] लाभालाभपरिच्छा, दुल्लभ-अचियत्त-सहस-अप्पिणणे । बारससु वि सुत्तेसुअ, अवरपदा होति नायव्वा ।। मू (३९] जे भिक्खू लाउय-पादं वा दारु-पादं वा मट्टिया-पादं वा अन्नउत्थिएण वा गारथिएण वा परिघट्टावेइ वा संठवेति वा जमावेइ वा अलमप्पणो करणयाए सुहुममवि नो कप्पइ जाणमाणे सरमाणे अन्नमन्नस्स वियरइ, वियरंतं वा सातिज्जति ।। चू. दोद्धियकं तुंबघटितं, मृन्मयं कपालकादि, परिघट्टणं निम्मोअणं, संठवणं मुहादीणं, जमावणं विसमाण समीकरणं । “अलं" पज्जत्तंसक्केतिअप्पणो काउंति वुत्तं भवति । “जाणइ" जहा न वट्टति अन्नउत्थियगारस्थिएहिं कारावेउं जाणाति वा, सुत्तं सरति एस अम्ह उवएसो अहवा-गुरु पृष्टः साधुभिर्यथागृहस्थान्यतीर्थिकैर्वा कारापयामः, ततःप्रयच्छतेअनुज्ञां ददातीत्यर्थः । भणिओ सुत्तत्थो । इदानिं निजृत्तिवित्थरो भण्णति[भा.६८५] लाउयदारुयपाते, मट्टियपादे य तिविधमेक्केक्के । बहुयप्पअपरिकम्मे, एक्वेक्कं तं भवे कमसो । एकैकं त्रिविधं- बहु-अप्प-अपरिकम्ममिति। पुनरप्येकैकं त्रिविधं जघन्यादि ।अहवा -द्वितीयमेकैकवचनं निगमनवाक्यमाहुः ॥ [भा.६८६] परिकम्मणमुक्कोसं, गुणेहि तु जहन्नतं पढमपातं । बितियं दोहि वि मज्झं, पढमेण विवजिओ ततिए। चू.पढमंबहुपरिकम्मं,तं गुणेहिजहन्नं,आत्मसंयमोपघातबहुत्वात् । अप्परिकम्मं बितियं, तं गुणेहिं मज्झिमं, अल्पात्मसंयमोपघातत्वात् । अपरिकम्मं ततियं, तं गुणेहिं उक्कोसं, जतो पढमस्स विवज्जएवट्टति, आत्मनो संयमस्स चानुपधातित्वात्॥ Page #191 -------------------------------------------------------------------------- ________________ १८८ निशीथ-छेदसूत्रम् -१-१/३९ बहुअप्पअहाकडाणं किं सरूवं? इमं[भा.६८७] अद्धंगुला परेणं, छिज्जेतं होति सपरिकम्मं तु । अद्धंगुलमेगंतू, छिज्जंतं अप्पपरिकम्मं॥ चू. अद्धंगुलापरेण छिज्जंतं बहुपरिकम्मं भवति । जाव अद्धंगुलं ताव अप्पपरिकम्मं ॥ [भा.६८८] जंपुव्वकतमुहं वा, कतलेवं वा वलब्भए पादं । तं होति अहाकडयं, तेसिपमाणं इमं होति ॥ चू. अहाकडं जं पुव्वकयमुहं, कयलेवं तं कुत्तियावणे लब्भति, निण्हगो वा देति, पडिमापडिणियत्तो समणोवासगो वा देति, तं पादं दुविहं - पडिग्गहो मत्तओ वा ।। पडिग्गहो इमो[भा.६८९] तिन्नि विहत्थी चउरंगुलं च माणस्स मज्झिमपमाणं । एतो हीण जहन्नं, अतिरेगतरं तु उक्कोसं ॥ [भा.६९०] उक्कोस-तिसा-मासे, दुगाउ अद्धाणमागतो साधू । चउरंगुलं तु वजे, भत्तपाणपज्जत्तियं हेट्ठा ।। चू. जेट्टो आसाढो अ क्कोस-तिसा-मासा भवंति । उवरिं चउरंगुलं वजेत्तु हेट्ठा भारयं पजत्तियं भवति॥ [भा.६९१] एवं चेव पमाणं, सविसेसत अनुग्गहपवत्तं । कंतारे दुब्भिक्खे, रोहगमादीसु भइयव्वं ॥ चू. “सविसेसतरं" बृहतरं गच्छानुग्रहाय प्रवर्तते उदग्राह्यते इत्यर्थः । “कंतार" मडवी, दुभिक्खे रोहगे वा अच्छंताण, “भजना" सेवना परिभोगमित्यर्थः ।। इदानं मत्तओ[भा.६९२] भत्तसस व पाणस्सव, एगतरागस्स जो भवे भरितो। पज्जो साहुस्स तु एतं किर मत्तअपमाणं ।। चू. कंठा । पडिग्गहो मत्तगो वा इमेहिं गुणेहिं जुत्तो[भा.६९३] वट्ट समचउरंसं, होति थिरं थावरं च वण्णं च । हुंडं वाताइद्धं, भिण्णं च अधारनिजाई। चू. झागारेण “वट्ट" उछायपृथुत्वेन समंतमेव मिज्जमाणं “समचउरंसं" भण्णति। “थिरं" ४ढं अविलियंति, अपाडिहारियं थावरं, वण्णं सलक्खणं धारिनिजमेयं । इमं अवारिनिजं - उच्छाय पृथुत्वेन आसमं हुडं, वाताइद्धं त्रोप्पडुयं अनिष्पन्नमित्यर्थः, भिन्नं च अधारणेजा एते। सुत्तफासिया इमे[भा.६९४] परिघट्टण निम्मोयण, तंपुण अंतो व होज्ज बाहिं वा । संठवणं मुहकरणं, जमणं विसमाण समकरणं। चू. बहि अंतो वा मोयफेडणं परिघट्टणं, सेसं कंठं॥ [भा.६९५] पढम-बितियाण करणं, सुहुममवी जो तु कारए भिक्खू । गिहि–अन्नतित्थिएण व, सो पावति आणमादीनि ।। Page #192 -------------------------------------------------------------------------- ________________ १८९ उद्देशक : १, मूलं-३९, [भा. ६९५] चू. “पढमं" बहुपरिकम्मं, “बितियं" अप्पपरिकम्मं, सेसं कंठं॥ जम्हा एते दोसा, तम्हा[भा.६९६] घट्टित संठविते वा, पुव्वं जमिति य होति गहणं तु। असती पुव्वकतस्स तु, कप्पति ताहे सयंकरणं॥ [भा.६९७] बितियपदमणिउणे वा, निउणे वा केणती भवे असहू । वाघातो व सहुस्सा, परकरणं कप्पती ताहे॥ [भा.६९८] पच्छाकड साभिग्गह, निरभिग्गह भद्दए य असण्णी । गिहि अन्नतिस्थिए वा, गिहि पुव्वं एतरे पच्छा ।। मू. (४०) जे भिक्खू दंडयंवा लठ्ठियं वा अवलेहणियं वा वेणुसूइयं वा अन्नउत्थिएण वा गरस्थिएण वा परिघट्टावेति वा संठवेतिं वा जमावेति वा अलमप्पमणो करणयाए सुहुममवि नो कप्पइ जाणमाणे सरमाणे अन्नमन्नस्स वियरति, वियरंतं वा सातिज्जति ॥ चू. "दंडो' बाहुप्पमाणो, “लट्ठी" आयपमाणा, “अवलेहणिया" वासासुकद्दमफेडिणी क्षुरिकावत्, “वेणू" वंसो, तम्मती सूती, परिघट्टणंअवलिहणं, संठवणंपासयादिकरणं, जमावेति उज्जगकरणं। [भा.६९९] डडग बिडंडए वा, लट्ठिविलट्ठी य तिविध तिविधातु। वेलुमय-वेत्त-दारुग, बहु-अप्प-अहाकडा चेव ।। चू. एगेण तिविहसद्देण वेलुमयादी; बितियेण तिविहसद्देण बहुपरिकम्मादि । [भा.७००] तिन्नि उ हत्थे डंडो, दोन्नि उ हत्थे विदंडओ होति । लट्ठी आतपमाणा, विलट्ठि चतुरंगुलेणूणा ॥ [भा.७०१] अद्धंगुला परेणं, छिज्जेता होंति सपरिकम्मा उ । ___ अद्धंगुलमेगं तू, छिजंता अप्पपरिकम्मा। [भा.७०२] जे पुव्ववड्डिता वा, जमिता संठवित तच्छित वा वि । होति तु पमाणजुत्ता, ते नायव्वा अहाकडगा॥ चू. पूर्ववत् । किं पुण लट्ठीए पओअणं? इमं[भा.७०३] दुपद-चतुप्पद-बहुपद, निवारणट्ठाय रक्खणाहेउं । अद्धाण-मरणभय-वुड्डवासवटुंभणा कप्पे॥ चू. "दुपाय" मणुस्सादि, “चउप्पदा" गाविमादि, बहुपया गंडयगोम्हिमादि । अद्धाणे पलंबमादि वुन्झति, मतो वा वुज्झति, बोहिगादिभयेवा पहरणं भवति, वडस्स वाअवटुंभणहेउं लट्ठी कप्पति घेत्तुं॥ [भा.७०४] पढमबितियाण करणं, सुहुममवी जो तु कारए भिक्खू। गिहि अन्नतित्थिएण व, सो पावति आणमादीणि ॥ [भा.७०५] घट्टितसंठविते वा, पुट्विं मिताए होति गहणं तू। असती पुव्वकयाए, कप्पति ताहे सयं करणं ।। [भा.७०६] परिघट्टणं तु निहणं मूलग्गा-पव्वमादिसंठवणं । Page #193 -------------------------------------------------------------------------- ________________ १९० निशीथ-छेदसूत्रम् -१-१/४० उज्जूकरणं जमणं, दंडगमादीण सव्वेसि ।। [भा.७०७] बितियपदमनिउणे वा, निउणे वा केणती भवे असहू । वाघातो व सहुस्सा, परकरणं कप्पी ताहे ॥ [भा.७०८] पच्छाकड साभिग्गह, निरभिग्गह भद्दए य असण्णी । गिहि अन्नतित्थिएण व गिहि पुव्वं एतरे पच्छा। [भा.७०९] उडुबद्ध रयहरणं, वासावासासुपादलेहणिया। वडउंबरे पिलक्खू, तेसि अलंभम्मि अंबिलिया । चू.उदुबद्धे रयहरणेण पादप्पमज्जणंकज्जति, वासासुपायलेहणियाए कद्दमो अवनिज्जति; सा भवति वडमती उंबरमती पिप्पलो "पिलक्खू" तं मई। एतेसिं अलंभे अंबिलियमती॥ [भा.७१०] बारसअंगुलदीहा, अंगुलमेगंतु होति विच्छिन्ना । घणमसिणनिव्वणा विय, पुरिसे पुरिसे य पत्तेयं । चू. “घणा" अज्झुसिरा, “मसिणा" लण्हा, “निव्वणा" खयवज्जिया, पुरिसे पुरिसे य एक्केका भवति॥ [भा.७११] एक्केक्का सा तिविधा, बहुपरिकम्मा य अप्पपरिकम्मा । अप्परिकम्मा य तधा, जलभावित एतरा चेव ।। चू. जलमज्झ उसिते कट्टे जा कज्जति सा जलभाविता । इतरा अभाविता ।। [भा.७१२] अद्धंगुला परेणं, छिज्जंती होति सपरिकम्मा तु । अद्धंगुलमेगं तू, छिज्जंती अप्पपरिकम्मा। [भा.७१३] जा पुव्ववढिता वा, जमिता संठवित तच्छिता वा वि। लब्मति पमाणजुत्ता, सा नातव्वा अधाकडया ॥ [भा.७१४] पढमबितियाण करणं, सुहुममवी जो तु कारए भिक्खू । गिहि अन्नतिथिएण व, सो पावति आणमादीणि ॥ [भा.७१५] घट्टितसंठविताए, पुट्विं जमिताए होति गहणं तु । ___ असती पुव्वकडाए, कप्पति ताहे सयं करणं ॥ [भा.७१६] बितियपदमनिउणे वा, निउणेवा केणती भवे असहू । वाघातो व सहुस्सा, परकरणं कप्पती ताहे ।। [भा.७१७] पच्छाकड साभिग्गह, निरभिग्गह भद्दय य असण्णी। गिहि अन्नतिथिएण व, गिहि पुव्वं एतरे पच्छा ।। [भा.७१८] वेलुमयी लोहमयी, दुविधा सूयी समासओ होति । चउरंगुलप्पमाणा, सा सिव्वणसंघणट्टाए । ___ चू. लोहमती सूती साहुणा न घेत्तव्वा परं आयरियस्स एक्का भवति, सेसाण वेलुमती सिंगमती वा गणणप्पमाणेण एक्केक्का भवति । पमाणप्पमाणेण चतुरंगुलं भवति । किं कारणं घेप्पति? इमं-तुण्णणं उक्कइयकरणं वा सिव्वणं, दुगातिखंडाण संघणं ।। कंठा । [भा.७१९] एकेक्का सा तिविधा, बहुपरिकम्मा य अप्पपरिकम्मा । Page #194 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं- ४०, [ भा. ७१९] [भा. ७२०] [भा. ७२१] अपरिकम्मा य तधा, नातव्वा आणुपुवीए ॥ अद्धंगुल परेणं, छिती होति सपरिकम्मा तु । अद्धंगुलमेगं तू, छिजंती अप्पपरिकम्मा ।। जा पुव्वपड्ढिता वा, पुव्वं संठवित तच्छिता वा वि । लब्भति पमाणजुत्ता, सा नायव्वा अधाकडगा ।। [भा. ७२२] पढमबितियाणकरणं, सुहुममवी जो तु कारए भिक्खू । गिहि अन्नतित्थिएण व, सो पावति आणमादीणि ।। घट्टित संठविताए, पुव्यं जमिताइ होति गहणं तु । असती पुव्वकडाए, कप्पति ताहे सयं करणं ॥ [भा. ७२४] बितियपदमनिउणे वा, निउणे वा केणती भवे असहू । वाघातो व सहुस्सा, परकरणं कप्पती ताहे ।। [भा. ७२५] पच्छाकडसाभिग्गह, निरभिग्गह भद्दए य असण्णी । गिहि अन्नतित्थिएण व, गिहि पुव्वं एतरे पच्छा ॥ [भा. ७२३] मू. (४१) जे भिक्खू पायरस एक्कं तुंडियं तड्डेइ, तर्हेतं वा सातिज्जति ।। चू. "तुंडियं" थिग्गलं, देसी भासाए सामयिगी वा एस पडिभासा, तड्डेति लाए त्ति वृत्तं भवति । [भा. ७२६] लाउयदारुयपादे, मट्टियपादे य तड्डणं दुविधं । तज्जातमतज्जाते, तज्जा एगे दुवे इतरे ॥ चू. लाउ आदि एक्केक्कं दुविधं तडुणं - तज्जातमतज्जातं । लाउस्स लाउयं तज्जातं, ससा - दारुट्टिया दो अज्जाता । एवं सेसाण वि समाणं एक्केक्कं तज्जायं, असमाणा दो अतज्जाया ।। [भा. ७२७] एतेसामण्णयरं, एगतराएण जो उ तडेजा । तिण्हं एगतराए, विज्जंताणादिरणे दोसा ॥ चू. एतेसिं पादाणं एगतरेविविज्रमाणे जो अन्नतरं पादं अन्नतरेणं तड्डेति तस्स आणादिणो दोसा, मासगुरुं च से पच्छित्तं ।। कारणओ तड्डेज्जा वि । किं पुण कारणं ? इमं - संतासंतऽसतीए, अथिर - अपज्जत्तऽलब्भमाणे वा । [ भा. ७२८] पडिसेऽनेसनिज्जे, असिवादी संततो असती ।। चू. "संतं” विज्रमाणं, “असंतं" अविजमाणं, “असती" अभावो । इमा “संततो असती”– “अथिरं” दुब्बलं, जइ भिक्खागहणं कजति तो भजति, पाडिहारियं वा अथिरं, तं अथ उद्दालिजति, अत्थि पादं किं तु अप्पज्जतियं । एसा अप्पनिज्जे संतासती । इमा गारत्थि सु अत्थि अगारत्थिएसु लाउआ, ते न लब्धंति, डंडिएण वा पडिसिद्धं, अनेसनिज्जाणि व लद्धाणि, जत्थ वा विसए अत्थि दोद्धिया तत्थंतरा वा असिवादिएहिं न गम्मति ।। एसा संतासती भणिया । असिवादि वक्खाणं इमं[भा. ७२९] १९१ असिवे ओमोयरिए, रायदुट्टे भएण आगाढे । सेहे चरित सावत भए व असिवादियं एतं । Page #195 -------------------------------------------------------------------------- ________________ १९२ निशीथ-छेदसूत्रम् -१-१/४१ चू. जत्थ भूमीए पादाणि अस्थि तत्थंतरा वा इमे दोसा-असिवं ओमोयरिया वा रायदुटुं वा बोधियभयं वा । आगाढसद्दो पत्तेयं संबज्झति । सेहाण व तत्थ उवस्सग्गो भवति, तत्थ व सेहा पडुप्पणा ततो न गंतव्वं, चरित्तं पडुच्च तत्थ इत्थि दोसा, एसणादोसा वा । सावयभयं वा। अन्नो य परिरयेण पंथो नत्थि। एसा सव्वा संतासती भणिता । इमा असतासती। [भा.७३०] भिन्ने व ज्झामिते वा, पडिणीए तेन सावयादीसु। एतेहिं कारणेहिं, नायव्वाऽसंततो असती॥ चू. “झामिय" वटुं पडिनीएण वा, हरितं, तेणेण वा, आदि सद्दातो भिक्खयरेण वा हरिए । पुव्वापादं एतेहिं कारणेहिं न हूअं, अन्नं च से नत्थि, पादभूमीए वि पादा नत्थि, अनिफण्णत्तणाउ॥ [भा.७३१] संतासंतसतीए, कप्पति तज्जात तड्डणं काउं। तज्जातम्मि असंते, इतरेण वि तड्डणं कुज्जा ॥ चू. एसा संतासंतसतीए दुविहाए असतीए तड्डेजा । एव तंपुन तड्डणं तज्जा-एतर । पुवं दज्जाएण असतीते अतज्जाएण वि॥ मू. (४२) जे भिक्खू पायस्स परं तिण्हं तुंडियाणं तड्डोत, तद्दुतं वा सातिजति ॥ चू. पर चतुर्थेन न तड्डए । अववाउस्सग्गियं सुत्तं । [भा.७३२] तिण्हं तु तड्डियाणं, परेण जे भिक्खु तड्डए पादं । सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ॥ [भा.७३३] संतासंतसतीए, अथिर–अपज्जत्तऽलब्ममाणे वा। पडिसेधऽनेसनिज्जे, असिवादी संततो असती॥ [भा.७३४] असिवे ओमोयरिए, रायदुढे भएण आगाढे । सेहे चरित्त सावय, भए व असिवादियं एतं ॥ [भा.७३५] भिण्णे व झामिते वा, पडिणीए तेन सावयादीसु । एतेहिं कारणेहिं, नायव्वा संततो असती॥ [भा.७३६] संतासंतसतीए, परेण तिण्हं न तड्डए पायं । एवंविहे असंते, परेण तिण्हं पि तड्डेजा ॥ मू. (४३) जे भिक्खू पायं अविहीए बंधइ, बंधेतं वा सातिज्जइ । [भा.७३७] तिविधम्मि विपादम्मी, दुविधो बंधो तु होति नातव्यो। अविधी विधी य बंधो, अविधीबंधो इमो तत्थ ॥ चू. नवरं- “एवंविधे असंते त्ति अच्छिडं लाउआदि तिविहं विहिबंधेण बंधिज्जइ। तत्थ इमो विधि[भा.७३८] सोत्थियबंधो दुविधो, अविकलितो तेन-बंधो चउरंसो। एसोतु अविधिबंधो, विहिबंधो मुद्दि-नावा य ।। दुविहो सोत्थियबंधो वतिकलितो, इतरो अविकलितो समचउरंसो कोणेसु भिण्णो। वातकलितो एगतो दुहतो वा । एते सव्वे अविधिबंधा। विधिबंधो इमो प्रतीतः मुद्दिय संठितो४, नावाबंधसंठितो ६॥ Page #196 -------------------------------------------------------------------------- ________________ १९३ उद्देशकः १, मूलं-४३, [भा. ७३८] [भा.७३९] एत्तो एगतरेणं, जो पादं अविधिणा तु बंधेजा । तिण्हं एगतराणं, सो पावति आणमादीणि ।। चू. कंठा सुत्ते अत्थावत्तितो अनुन्नायं । आयरियो अत्थतो पिडसेघयति[भा.७४०] विहिबंधो विन कप्पति, दोसा ते चेव आणमादीया । तंकप्पती न कप्पति, निरत्थयं कारणं किं तं ॥ चू.विधिबंदो वि न कप्पति, जतो तत्थ विआयसंजमविराहणा दोससंभवो। चोयग आह - ननु सुत्ते अत्थावत्तिअऽभिहियंतं कप्पति? आयरियो आह-नकप्पति चोयगआह - ननु सुत्तं निरत्ययं । आयरियाह - सकारणं सुत्तं । चोयग आह - किं तं ॥ आयरियाह [भा.७४१] संतासंतसतीए, अथिर अपजत्तऽलब्भमाणे वा । पडिसेहऽनेसनिजे, असिवादी संततो असती॥ [भा.७४२] संतासंतसतीए, कप्पति विहिणा तुबंधितुंपादं । दुब्बलदुल्लभपादे, अविधीए वि बंधणं कुज्जा । मू. (४४) जे भिक्खू पायं एगेण बंधेण बंधइ, बंधतं वा सातिजइ ॥ चू. उस्सग्गेण ताव अबंधणं पात्रं घेत्तव्वं । एगबंधणमपि करेंतस्स ते चेव आणादिणो दोसा । शेषं सभाष्यं पूर्ववत्। [भा.७४३] एगेणं बंधेणं, पादं खलु बंधए जे भिक्खू। विधिना व अविधिना वा, सो पावति आणमादीणि॥ [भा.७४४] संतासंतसतीए, परेण तिण्हं न बंधए पायं । एवंविहे असंते, परेण तिण्हं वि बंधेज्जा ।। चू. अहवा - दुब्बल दुल्लभपादे, बंधेणेगेण बंधे वा॥शेषं पूर्ववत् । मू. (४५) जे भिक्खू पायं परं तिण्हबंधाणं बंधइ, बंधतं वा सातिज्जति ॥ चू. अववाउस्सग्गिय सुत्तं, दोसा ते चेव, मासगुरुंच से पच्छित्तं । [भा.७४५] तिण्हं तूबंधाणं, परेण जे भिक्खू बंधती पादं । विहिना वा अविधिना वा, सो पावती आणमादीणि ।। [भा.७४६] संतासंतसतीए, अथिर-अपज्जत्तऽलब्भमाणे वा । पडिसेंधऽनेसनिज्जे, असिवादी संततो असती॥ [भा.७४७] असिवे ओमोयरिए, रायदुढे भएण आगाढे। सेसे चरित्त सावय, भए व असिवादियं एतं ॥ [भा.७४८] भिण्णे व ज्झामिते वा, पडिणीए तेन सावयादीसु। एतेहिं कारणेहिं, नायव्वा संततो असती॥ [भा.७४९] संतासंतसंतीए, परेण तिण्हं न बंधियव्वं तु । एवंविधे असंते, परेण तिण्हं पिबंधिज्जा ।। [15] 13] Jäin Education International Page #197 -------------------------------------------------------------------------- ________________ १९४ निशीथ-छेदसूत्रम् -१-१/४५ चू. एवं ताव दिळं अतिरेगबंधणं, त पुण कवातय कालं अवलक्खण धरेयव्वं ? भतो सुत्तमागयंजे भिक्खू अतिरेगं बंधणं पायं दिग्ड्डाओमासाओ परेणधरेइ,धरंतं वा सातिजति॥ मू. (४६) जे भिक्खू अतिरेगं बंधणं पायं दिवड्डाओ मासाओ परेण धरेइ, धरतं वा सातिज्जति। चू. दिवड्डमासातो परं घरेतस्स आणादिणो दोसो, मासगुरुंच से पच्छित्तं । न केवलमतिरेगबंघणमलक्खणं दिवड्डातो परं न घरेयव्वं । एगबंधेण वि अलक्खणं दिवड्डात परं न घरेयव्वं - कंठा। [भा.७५०] अवलक्खनेगबंध, दुग-तिग-अतिरेग-बंधणं वा वि । जो पायं परियट्टइ, परंदिवड्डाओ मासाओ। चू. कंठा ।।जो एगबंधणादि धरेति तस्स इमे दोसा[भा.७५१] सो आणा अणवत्थं, मिच्छत्तविराधनं तहा दुविहं । पावति जम्हा तेणं, अन्नं पादं वि मगेज्जा ।। चू. तित्थयराणं आणाभंगो, अणवत्था – एगेण घारितं अन्नो वि घरेति, मिच्छत्तं-न जहावातिणो, तहाकारिणो, आयसंजमविराहणा वक्खमाणगाहाहिं ।। अतिरेगबंधण- मलक्खणे अन्ने वि सूतिता अलक्खणा। [भा.७५२] हुंडं सबलं वाताइद्धं, दुप्पुत्तं खीलसंठित चेव । पउमुप्पलं च सवणं, अलक्खणं दड्ड दुव्वण्णं ॥ चू. समचउरंसं जं न भवति तं हुंडं, कृष्णादिचित्तलाणि जस्स तं सबलं, अनिष्फणं वाताइद्धं त्रोप्पडयंत्ति वुच्चति । जं ठविज्जंतं उद्धं ठायति चालियं पुण पलोट्ठति तं दुप्पुत्तं । जं ठविजंतं न ठाति तं खीलसंठितं । जस्स अहो नाभी पउमागिती उप्पलागिती वा तं पउमुप्पलं । कंटकादिखयं सव्वणं । एताणि अलक्खणाणि । दड्डदुवण्णाणिय दडं अग्गिणा, पंचवण्णोववेयं दुव्वण्णं एकस्मिन्नपि न पततीत्यर्थः । अहवा- प्रवालांकुरसन्निभं सुवण्णं सेसा सव्वे दुव्वण्णा अनिष्टा इत्यर्थः । अहवा- अलक्खणं एगबंधनादी जं वा एयवज्जं आगमे अनिळं ॥ इमा चरित-विराधना[भा.७५३] हुंडे चरित्तभेदो, सबले चित्तविब्भमो। दुप्पुत्ते खीलसंठाणे, गणे व चरणे व नो ठाणं ।। [भा.७५४] पउमुप्पले अकुसलं, सव्वाण वणमादिसे। अंतो बहिं च दड्ढे, मरणं तत्थ वि निद्दिसे ॥ चू. उवकरण-विनासो नाण सण-चरित्त-विराधना, सरीरस्स जं पीडा भवणं तं सव्वमकुसलं भवति सेसं कंठं॥ [भा.७५५] दुव्वणम्मि य पादम्मि, नत्थि नाणस्स आगमो। तम्हा एते न धारेज्जा, मग्गणे य विधी इमो॥ [भा.७५६] अवलक्खणेग बंधे, सुत्तत्थकरेंत मग्गणं कुज्जा । दुग-तिग-बंधे सुत्तं, तिण्हुवरि दो विवज्जेज्जा । Page #198 -------------------------------------------------------------------------- ________________ उद्देशक : १, मूलं - ४६, [भा. ७५६] १९५ चू. हुंडादिलक्खणेगबंधपातेण गहिएण सुत्तत्थपोरिसीओ करेंतो जहा भत्तपाणं गवेसेति तहा सलक्खण मभिण्णं च पातं उप्पाएति । दुग-तिग- बंधणे सुत्त-पोरिसिं काउं अत्थपोरिसिवेलाए मग्गति भिक्खं च हिंडतो तिण्हं जं परेणं बद्धं अंतोवहिं वा इडुं नाभिभिण्णं वा जं एतेसु सुत्तत्थपोरिसीओ वजेति, सुरूग्गमाओ जाव भिक्खं पि हिंडतो मग्गति ॥ रिसं पादं ? केण वा कमणे ? तं केत्तियं वा कालं मग्गियव्वं ?[भा. ७५७] चत्तारि अधाकडए, दो मासा होंति अप्पपरिकम्मे । तेन परं मग्गेज्जा, दिवड्डमासं सपरिकम्मं ॥ चू. चत्तारि मासा अहाकडयं पायं मग्गियव्वं, जाहे तं चउहिं वि न लद्धं तदुवरि दो मासा अप्पपरिकम्मं मग्गियव्वं, जाहे तं पि न लब्भति ताहे बहुपरिकम्मं दिवड्डमासं मग्गेज्जा ।। किं कारणं ? जाव तं अद्धमासेण परिकम्मिज्जति ताव वासाकालो लग्गति । कम्हा ? तम्मि परिकम्मणा नत्थि । [भा. ७५८] एवं वि मग्गमाणे, जति पातं तारिसं न वि लभेज्जा । तं चैवऽनुकडेजा, जावऽण्णं लब्भती पादं ॥ चू. जारिसं आगमे भणियं सलक्खणं, जति तारिसं न लभेज्जा तं चेव अनुकड्डेज्जा ।। भणिया परिकम्मणा उस्सग्गेण अववातेण य । इदानिं तस्सेव पायस्स बंधणं जाणियव्वं किं च तं वत्थं ? तेणिम सुत्तं मू. (४७) जे भिक्खू वत्थस्स एगं पडिताणियं देइ, देतं वा सातिज्जइ ॥ चू. • वासयतीति वत्थं, च्छाएति त्ति वृत्तं भवति । पडियाणिया थिग्गलयं छंदंतो य एगहूं, तं जो तज्जातं अतज्जातं वा देति सो आणाति - विराहणं पावति, मासगुरुं च से पच्छित्तं । कतिविहं वत्थं ? निजुत्ती वित्थारेति - [भा. ७५९] जंगिय-भंगिय - सणयं, पोत्तं च तहा तिरीडपत्तं च । वत्थं पंच-विकप्पं, ति-विकप्पं तं पुणेक्के क्कं ॥ चू. जंगिय-भंगिय दो वि वक्खाणेति[भा. ७६० ] उणोट्टे मिलोमे, कुवे किट्टे य कीडए चेव । जंगविधी अतसी पुण, भंगविधी होति नायव्वा ॥ चू. ऊरणीरोमेसु तुण्णियं, उट्टरोमेसु उट्टियं, मियाण लोमेसु मियलोमियं, कुतकिट्टा वि रोमविसेसा चेव देसंतरे, इह अप्पसिद्धा । अन्ने भांति - कुतवो वरक्को तो कट्टिसं एतेसिं चेव अवधाडो । कीडयं वडय पट्टोति । एते सव्वे वि जंगमसत्ताण अवयवेहिंतो निष्फण्णा जंगविही अतसमादि भंगियविही ॥ [भा. ७६१] समाई वागविही, पोत्तविही पोंडयं समक्खातं । पट्टो य तिरीडस्सा, तया विधी सा समक्खाया ॥ चू. सणमादी वागो, पोत्तं पोंडयं वमणिनिप्पन्नमिति वुत्तं भवति, पट्टो तिरीड - रुक्खस्स तया सा तय विही समक्खाया । एतेसिं जो अवकिट्टो तं किट्टिसं । [भा. ७६२] पंचपरूवेऊणं, पत्तेयं गिण्हमाणसंतंम्मि । Page #199 -------------------------------------------------------------------------- ________________ १९६ निशीथ-छेदसूत्रम् -१-१/४७ कप्पासिया य दोन्नितु, उण्णिय एक्को तुपरिभोए । घू. एसा “भद्दबाहु" सामिकता गाहा । पुव्वगाहादुगेण पंचण्ह वि सरूवं परूवितं । तं "संतम्मि"त्ति लब्भमाणेसु “पत्तेयं" पंचसु वि “गेण्हमाणे"त्ति दो कप्पासिया एगो उण्णिओ गेण्हियव्यो । एतेसिं परिभोगे विवचासो न कज्जति । वासत्ताणं मोत्तूण एगस्स उण्णियस्स नत्यि परिभोगो॥ [भा.७६३] कपासियस्स असती, वागयपट्टो य कोसिकारे य। असती य उण्णियस्सा, वागय-कोसेजपट्टे य॥ चू. जो कप्पासियं न लभेजा ताहे कप्पासियट्ठाणे वागमयं गेण्हेजा । तस्सासइ पट्टमयं गिण्हइ । तससासति कोसियारमयं गिण्हति । एवं कप्पासित असतीते भणितं। जाहे उण्णियं न लब्भति ताहे उण्णियहाणे वागमयं घेप्पति, तस्सासति कोसियरामयं, तस्सासति पट्टमयं ॥ इदानिं परिभोगो[भा.७६४] अब्भंतरंच बाहिं, बाहिं अभितरे करेमाणो। परिभोगविवच्चासे, आवज्जति मासियं लहुयं ॥ चू. दो पाउणमाणस्स कप्पासियमब्भंतरे परिभुंजति, उण्णियं बाहिं परिभुंजति । एस विहीपरिभोगो। अविहीपरिभोगो पुण कप्पासियं बाहिं उण्णियंअंतो। एस परिभोग-विवच्चासो असामायारिनिप्फनंच से मासलहं॥ [भा.७६५] एक् पाउरमाणे, तु खोमियं उण्णिए लहू मासो। दोन्नियपाउरमाणो, अंते खोम्मी बहिं उण्णी॥ चू. एक्कं खोमियं पाउणति । उण्णियमेगं न पाउनिज्जति । अह पाउणति मासलहुंच से पच्छित्तं । पच्छद्धं कंठं । खोमियस्स अंतो उण्णियस्स य बहिं परिभोगे इमो गुणो - [भा.७६६] छप्पइयपणगरक्खा, भूसा उज्जायणा य परिहरिता। सीतत्ताणं च कतं, तेन तु खोमं न बाहिरतो॥ चू. कप्पासिए छप्पतिया न भवंति इतरहा बहू भवंति । पणओ उल्लियंतो, उण्णिए पाउनिज्जमाणे मलीमसं, तत्थ मलीमसे उल्ली भवति, सा विहिपरिभोगेण रक्खित्ता भवति।बाहिं खोमिएण पाउ एण वि “भूसा" भवति, विधिपरिभोगेण सा विपरिहरिया । वत्थं मलक्खमं न कंबली, मलीमसाय कंबलीदुग्गंधा, विहिपरिभोगेणसावि “उज्झातिया" पडिहरिया। पडिगब्मा कंबली ति “सीयत्ताणं' कयं भवति । एतेहिं कारणेहिं खोमंन बाहिं पाउनिजति त्ति विकप्पं ॥ तं पुणो वि एक्कक्क त्ति एयस्स इमं वक्खाणं[भा.७६७] जंबहुधा छिज्जंतं, पमाणवं होति संधिजंतं वा । सिव्वेतव्वं जं वा, तं वत्थं सपरिकम्मं तु॥ चू. जं बहुहा छिज्जतं संधिजंतं वा पमाणपत्तं भवति, बहुहा वा जं सिव्वियव्वं, तं वत्थं बहुपरिकम्मं ॥ [भा.७६८] जं छेदेणेगेणं, पमाणवं होति छिज्जमाणं तु। संघण-सिव्वण-रहितं, तं वत्थं अप्पपरिकम्मं ।। Page #200 -------------------------------------------------------------------------- ________________ उद्देशक ः १, मूलं-४७, [भा. ७६८] १९७ चू.जएगच्छेदेण पमाणवं भवति दसाओ वा परिछिंदियव्वातंअप्पपरिकम्मं, “संघणं" दोण्ह खंडाणं सिव्वणं, उक्कुइयं तुण्णणाति ॥ [भा.७६९] जण्णेव छिंदियव्वं, संघेयव्वं व सिव्वियव्वं च । तंहोति अधाकडयं, जहन्नयं मज्झिमुक्कोसं॥ चू. “जं पुण छिंदण-सिव्वण-संघण-रहितं तं अहाकडं । बहुपरिकम्मादि एक्केक्कं जहन्नमज्झिमुक्कोसय भवति।। [भा.७७०] पढमे पंचविधम्मि वि दुविधा पडिताणिता मुणेयव्वा । तज्जातमतजाता, चतुरो तज्जात इतरे वा।। चू.इह पन्नवणंप्रतिबहुपरिकम्मं “पढमं"।तंचजंग-भंगादीपंचविदं ।तत्थकारणमासज्ज गहिते दुविधं पडियाणियं देज्जा तज्जातमतज्जायं । जंगियस्स भंगियादि चउरो अतज्जाता, जगिय असमाणजातित्तणओ, एगा तज्जाया । एवं सेसाणमवि चउरोऽतज्जाया इतरा एगा तज्जाता। अहवा-- एक्ककं वत्थं वण्णो पंचविधं, तत्थ समाणवण्णा तज्जाया, चउरो अतज्जाता । [भा.७७१] एतेसामण्णतरे, वत्थे पडियाणियं तु जो देज्जा । तज्जातमतज्जातं, सो पावति आणमादीणि॥ चू. एतेसिंजंगियादिवत्थाणं किण्हादिवत्थाणवा अन्नतरे, तज्जातमतज्जायंजोपडियाणियं देइ सो आणाति पावति । तम्हा आणादिदोसपरिहरणत्थं अहाकडं घेत्तव्वं । अहाकडस्स[भा.७७२] संतासंतसतीए, अथिर-अपज्जतऽलब्भमाणे वा । पडिसेघऽनेसनिन्जे, असिवादी संततो असती॥ [भा.७७३] असिवे ओमोयरिए, रायदुवै भएण आगाढे। सेहे चरित्तसावय भए व असिवादियं एतं ।। [भा.७७४] भिन्नेव ज्झामिते वा, पडिणीए तेन सावयातीसु। __ एतेहिं कारणेहिं, नायव्वा संततो असती ।। [भा.७७५] संतासंतसतीए, कप्पति पडियाणिता तु तज्जाता । ___ असती तज्जाताए, पडिताणियमेतरं देजा। चू. संतासंतसतिमातिकारणेहिं कप्पति तज्जाया पडियाणिया दाउं । असति तज्जाताए "इतरा" अतजाता दि दायव्वा ॥ मू. (४८) जे भिक्खू वत्थस्स परं तिण्हं परिताणइयआणि देति, देंतं वा सातिजति ।। चू. वत्थेणं परं तिण्हं देति, देंतस्स मासगुरुं पच्छित्तं । दिट्ठा एगा पडियाणिया कारणे, पसंगा बहुइओ दाहिति, तेणिमं सुत्तं भण्णति । [भा.७७६] पडियाणियाणि तिण्हं, परेण वत्थम्मि देति जे भिक्खू । पंचण्हं अन्नतरे, सो पावति आणमादीणि॥ चू.कारणेजाव तिन्नि तावदेया तिण्हंपरतोचउत्थोनदेयो।जंगियातिपंच किण्हवण्णाति वा पंच देंतस्स आणादयो दोसा ।। कारणतो पुण तिण्हं परतो वि दिज्जा । किं तं कारणं उच्यते Page #201 -------------------------------------------------------------------------- ________________ १९८ निशीथ - छेदसूत्रम् - १- १/४८ [भा. ७७७] [भा. ७७८] [भा. ७७९] संता संततीए, दुब्बलहीणे अलब्भमाणे वा । पडिसेधऽनेसनिज्जे, असिवादी संततो असती ॥ असिवे ओमोयरिए, रायदुट्टे भएण आगाढे । सेहे चरित्तसावय, भए व असिवादियं एतं ।। भिण्णे व ज्झामिते वा, पडिणीए तेन सावयादीसु । तेहिं कारणेहिं, नायव्वा संततो असती ॥ संतासंतसतीए, परेण तिण्हं न ताणियव्वं तु । एवंविधे असंते, पण तिन्हं पि तानिज्जा ।। मू. (४९) जे भिक्खू अविहीए वत्थं सिव्वइ, सिव्वंतं वा सातिञ्जति ॥ [भा. ७८० ] चू. दिट्ठा पडियाणिया, सा असिव्विया न भवति, एवं सिव्वणं दिवं । तं पुण काए विहीए एतेनाभिसंबंधेनइमं सुत्तं "जे भिक्खू अविहीए सिव्वति" तस्स मासगुरुं पच्छित्तं । [भा. ७८१] पंचविधम्मि वि वत्थे, दुविधा खलु सिव्वणा तु नातव्वा । अविधिविधीसिव्वणया, अविधी पुण तत्थिमा होति ॥ चू. दुविहा सिव्वणा - अविधिसिव्वणा विधिसिव्वणा य । तत्थ अविहिसिव्वणा इमा[भा. ७८२] गग्गरग दंडिवलित्तग-जालेगसरा- दुखील-एक्का य । गोमुत्तिगाय अविधी, विहि झसंकटा विसरिगा ।। चू. गग्गर सिव्वणा जहा संजतीणं, डंडिसिव्वणी जहा गारत्थाणं । जालगसिव्वणी - जहा वरक्खाइसु एगसरा, जहा संजतीण पयालणीकगसासिव्वणी निब्भंगे वा दिज्जति । दुक्खीला संधिज्जूंते उभओ खीला देति । एगखीला एगतो देति । गोमुत्तासंधिजंते इओ इओ एक्कसिं वत्थं विंधइ | एसा अविधीविधि झसंकंटा सा पंघणे भवति, एक्कतो व उक्कुइते संभवति, विसरिया सरsो भणति ॥ [भा. ७८३] एत्तो एगतरीए, अविधिविधीए तु जो उ सिव्वेज्जा । पंचण्हं एगतरं, सो पावति आणमाईणि ॥ चू. सुत्तत्थपलिमंथो, जं च पडिलेहा न सुज्झति संजमविराहणा । कारणे पुण विधीए, पच्छा अविधीए व सिव्वेज्जा ।। चउरो गाहाओ - मू. (५०) जे भिक्खू वत्थस्सेगं वा फालियगंठितं करेति, करेंतं वा सातिज्जति ॥ चू. जे भिक्खू वत्थे एगमपि फालिगठिं देति, देंतस्स मासगुरुं पच्छित्तं । चउरो गाहाओ अत्य विपुव्व कमेण भणियाओ । [भा. ७८४] पंच अन्नतरे, वत्थे जो फालिगठियं देज्जा । सिव्वणगंठे कमतो, सो पावति आणमाईणि ॥ चू. तं किमत्थं देति सिव्वणं ? गंठि त्ति काउं मा सुद्बुतरं फिट्टिस्सति । जति करेति आणातिणो य दोसा ॥ [भा. ७८५ ] गहणं तु अधाकडए, तस्सऽ सतीए उ अप्पपरिकम्मे । तस्सऽसइ सपरिकम्मे, गहणं तु अफालिए होति ॥ Page #202 -------------------------------------------------------------------------- ________________ १९९ उद्देशक ः १, मूलं-५०, [भा.७८५] [भा.७८६] तस्सऽसति फालितम्मि, गहणं जं एगगंठिणा बज्झे। तससऽसति दुगतिगंपी, तस्सऽसती तिण्हवि परेणं ।। मू. (५१) जे भिक्खू वत्थस्स परं तिण्हं फालिगंठियाण करेति, करेंतं वा सातिञ्जति ॥ मू. (५२) जे भिक्खू वत्थस्स एगं फालियं गंठेइ, गंठेतं वा सातिजति ॥ मू. (५३) जे भिक्खू वत्थस्स परं तिण्हं फालियाणं गंठेइ, गंठेत वा सातिज्जति । मू. (५४) जे भिक्खू वत्थं अविहीए गंठेति; गंठेतं वा सातिजति ।। मू. (५५) जे भिक्खू अतजाएणं गवेसेइ, गवसंतं वा सातिजति ॥ चू. जे भिक्खू वत्थे तिण्ह परं देंतस्स मासगुरुं, आणादिणो दोसा । [भा.७८७] तिण्हुपरि फालियाणं, वत्थं जो फालियं पि संसिब्वे । पंचण्हं एगतरे, सो पावति आणमादीणि ॥ [भा.७८८] संतासंतसतीए, अथिर अपज्जतऽल्भमाणे वा। पडिसेघऽनेसनिज्जे, असिवादी संततो असती॥ च. असिवे ओमोयरिए, “ताओ चेव गाहाओ कंठाओ।।७८८ ॥ [भा.७८९] तंपुण गहणं दुविधं, तज्जातं चेव तह अतज्जातं । एक्कक्के एक्केकं, तजाति चतुरो अतजाए। चू.जंगमादि एक्कक्के समाणजातीयं एक्केकंतजायं । असमाणा चउरो अतज्जाता, वण्णतो वा तज्जातमतज्जातं ॥ [भा.७९०] जंजारिसयं वत्थं, वण्णेणं जारिसं वजं होति । तारिसतज्जातेणं, गहणेणं तं गहेतव्वं ।। [भा.७९१] बितियपदमणप्पज्झे, गहेन अधिकोतितेव अप्पज्झे। जाणंते वा वि पुणो, असती सरिसस्स दोरस्स। चू. खित्तादिचित्तो अणप्पवसो, सेहो वा अविकोविओ, जाणओ वा गीयत्थो । असति सरिसदोरस्स अतज्जाएण गंथेज्जा ।। मू. (५६)जे भिक्खू अइरेगगहियं वत्थं पर दिवड्डाओमासाओघरेति; घरेतं वासातिज्जति। चू.जे भिक्खू अतिरेगगहितं वत्थं परं दिवड्डमासातो घरेज्जा तस्स आणाई, मासगुरुंच से पच्छित्तं। [भा.७९२] अवलक्खणेगहितं, दुग-तिग-अतिरेग-गंठिगहियं वा। जो वत्थं परियट्टइ, परं दिवड्डाओ मासाओ॥ [भा.७९३] सो आणा अणवत्थं, मिच्छत्तविराधणं तधा दुविधं । पावति जम्हा तेणं, अन्नं वत्थं वि मग्गेज्जा ।। चू.अवलक्खणस्स इमे दोसा - कंठा॥ [भा.७९४] अवलक्खणो उ उवधी, उवहणती नाणदंसणचरित्ते। तम्हा न धरेयव्यो, कारण विधिमग्गणा य इमा॥ चू. कारणे पुण धरेयव्यो । इमाए विधीए सलक्खणो उवधी मग्गियव्वो।। Page #203 -------------------------------------------------------------------------- ________________ २०० निशीथ - छेदसूत्रम् - १-१/५६ [भा. ७९५ ] अवलक्खणेगगहिते, सुत्तत्थ करेंति मग्गणं कुज्जा । दुगतिगबंधे सुत्तं, तिण्हुवरिं दो वि वज्जेज्जा ।। [भा. ७९६] चू. दुगतिगगहिते सुत्तं करेति अत्थं वज्रेति । चउरादिसु गहितेसु सुत्तत्थे दो वि वजेत्ता मग्गति । इदानिं अहाकडप्पबहुपरिकम्माणं कालो भण्णतिचत्तारि अहाकडए, दो मासा होंति अप्पपरिकम्मे । तेन पर विमग्गेज्जा, दिवड्डमासं सपरिकम्मं ॥ एवं वि मग्गमाणे, जदि वत्थं तारिसं न वि लभेज्जा । तं चैव नुकडेजा, जावऽण्णं लब्भती वत्थं ॥ [भा. ७९७] मू. (५७) जे भिक्खू गिहधूमं अन्नउत्थिएण वा गारित्थेण वा परिसाडावेइ, परिसाडावेतं वा सातिज्जति ॥ चू. आणादि, मासगुरुं च से पच्छित्तं । कम्हा घर[भा. ७९८] -धूमं सो घेप्पति ? घरधूमोसहकज्जे, दद्दु किडिभेदकच्छु अगतादी । घरधूमम्मि निबंधो, तज्जातिअ सूयणट्ठाए । चू. "दहू” पसिद्धं “किडिभं" जंघासु कालाभं रसियं बहति “कच्छू" पाभा, अगतादिसु वा दुब्भति । घर-घूमे सुत्तणिबंधो, तज्जाइयसूयणट्ठाकतो । तज्जादियगहणातो अन्ने वि रोगा सूतिता, तेसु जे ओसहा तानि अन्नउत्थिए गेण्हावेंतस्स एतदेव पच्छित्तं, अचित्त तज्जाइयसूयणं वा अन्नेसु वि रोगेसु किरिया कायव्वा ।। [भा. ७९९] तं अन्नतित्थिएणं, अहवा गारत्थिएण साडावे । सो आणा अणवत्थं, मिच्छत्तविराधनं पावे ॥ चू. पूर्ववत् । गारत्थि अन्नउत्धिएसु इमे दोसा[भा. ८०० ] हत्थेण अपावेंतो, पीढादि चले जिए सकायं वा । भंडविराघन कणुए, अहि-उंदुर पच्छकम्मे वा ॥ चू. भूमीठितो हत्थेहिं अपावेंतो पीठात्ति चलं ठवेत्तु तत्थारोढुं गेण्डति, तम्मि चले पवडंतो पिपीलियादिजिए विराहेज्जा, सकाए वा हत्थादि विराहेज्जा, भंडगाणि वा विराहेज्जा, अच्छीसु कणयुं पडेज्जा, अहि उंदुरेण वा खजेज्जा, गारत्थऽण्णउत्थिया य पच्छाकम्मं करेज्ज । तम्हा न तेहिं हावे || अप्पणा चेव - [भा. ८०१ ] पुव्वपरिसाडितस्स, गवेसणा पढमताए कायव्वा । पुव्वपरिसाडितासति, तो पच्छा अप्पणा साडे ॥ चू. पुव्वपरिसाडियं न लब्भति तो पच्छा अप्पणा साडेति जयणाए, जहा पुव्वभणिया दोसा न भवति । कारणे पुण तेहिं वि साडावेति - [भा.८०२] वितियपद होज असहू, अहवा वि सहू पवेस न लभेज्जा । अदवा वि लब्भमाणे, होज्जा दोसुब्भवो कोयी ॥ चू. अप्पणा असहू, घरे वा पवेसं न लब्भति, अगारी वा तत्थ पविद्धं उवसग्गेति अन्नो वा को ति हियणट्ठा दिएहिं दोसुब्भवो होज्जा । एवमादिकारणा अवेक्खिउं कप्पति ॥ Page #204 -------------------------------------------------------------------------- ________________ २०१ उद्देशक : १, मूलं-५६, [भा. ८०२] ____ २०१ [भा.८०३] कप्पति ताहे गारथिएण अधवा वि अन्नतित्थीणं । पडिसाडण काउंजे,धूमे जतणा य साहुस्स ।। चू. गारस्थिअन्नउत्थिएण घरधूमं साडावेउं कप्पति ॥ मू(५८) जे भिक्खू पूइकम्मं जति, भुंजंतं वा सातिजति, तं सेवमाणे आवञ्जति मासियं पडिहारट्ठाणं अनुग्घाइयं ॥ चू. दावण्णं विणटुं कुहितं पूति भण्णति । इह पुण समए विसुद्धं आहाराति अविसोधिकोटीदोसजुएणं सम्मिस्सं पूतितं भण्णति । [भा.८०४] पूतीकम्मंदुविधं, दव्वे भावे य होति नायव्वं । दव्वम्मि छगण धम्मिय, भावम्मि य बादरं सुहुमं ॥ चू. “पुती;; कुहितं, “कम्म" मिति आहाकम्मं, समए तस्यानिष्टत्वात्, तत् पूति, यदपि तेन संसृष्टं तदपि पूति, इह तु संसृष्टं परिगृह्यते।तं पिदुविधं-दव्वे भावेय। दव्वे धम्मियदिटुंतो, देवायणे गोट्ठि निउत्तो धम्मितो, तेन उस्सवतिहिनिमित्तं उवलेवणछगणमोहारेंतेण समिति वल्ल -चण-यव तिमीसं माणगपुरीसंगहितं, तव्वतिमिस्सेणछगणेण देवायणमुवलित्तं, गोट्ठियागमो, घाणअग्घायणं, वल्लचणयदंसणं, तंसव्वभवणेत्तुपुण्णमण्णेण लिंपणं।तत्थ छगणंअपूइंसण्णाति पूतितं । पूतिणा संसद्वं तदपि पूतिरित्यर्थः । भावपूतियं दुविधं - वादरं सुहुमं च ॥ तत्थिमं सुहुमं[भा.८०५] इंधणधूमे गंधे, अवयवमदी य सुहुमपूईयं । जेसिं तु एत वजं, सोधी पुण विजते तेसिं । चू. “इंधणं" दारुयं, तस्स धूमो इंदणघूमो, सो आहाकम्मे रंधमाणे लोगं फुसति, तेन छिक्कं सव्वं पूतीयं भवति । गंधपोग्गलेहिं वा छिक्कं सव्वं पूतीतं । घूमगंधवज्जेहिं वा सुहुमावयवेहिं छिक्कं पूतीतं भवति । एयं सव्वं सुहुमं । सीसो पुच्छति-तं कि वजं, अवजं? आयरियाह -जेसिं तु पच्छद्धं । गतं सुहुमं । [भा.८०६] बादरपूतीयं पुण, आहारे उवधि वसधिमादीसु। आहारपूइयं पुण, चउव्विहं होति असनादी। [भा.८०७] अहवाऽऽहारे पूती, दुविधंतु समासतो मुणेयव्वं । उवकरण पूति पढम, बीयं पुण होंति आहारे॥ चू. बादरंतिविधं-आहार, उवहिं, सेजा।आहारपूतितंचउविहं-असणादितं समासतो दुविधं - उवाहारे उवकरणे य । तत्थ जं तं रद्धस्स वा दिज्जंतस्स उवकारं करेति तं उवकरणपूतितं । तं च इमं[भा.८०८] चुल्लुक्खलियंडीए, दव्वी छूढे य मीसियं पूति । __डाए लोणे हिंगू, संकामण फोड संधूमे।। चू. पुव्वद्धे उवकरणपूतितं, पच्छद्धं आहारपूतितं गहितं । तं कहं पुण चुल्लुखलियाण संभवो? संघभत्तेसु संघनिमित्तं चुल्ली कजति, सा ऽऽहाकम्मिया, तेन आहाकम्मित-कद्दमेण अप्पणो पुव्वकताए चुल्लीए फुडगं संठवेति, एसा पूतिया चुल्ली । आहाकम्म-पूतियासु दोसु वि Page #205 -------------------------------------------------------------------------- ________________ २०२ निशीथ-छेदसूत्रम् -१-१/५८ चुल्लीसुअप्पमोवक्खडेति, तत्थ न कप्पति, उवकरणपूतितं काउं, उत्तिण्णं कप्पति। उक्खलिया थाली, जा साधुनिमित्तं घडिया सा आहाकम्मिया, जा पुव्वं आयढे कडा आहाकम्मियकद्दमेण फुड्डतिता उक्किरिउं कप्पति।साहुनिमित्तं छेत्तुं दोअदव्वी घडिया आहाकम्मिया, आयट्ठा घडिया नवा, भग्गो गंडो, साहुनिमित्तं कते गंडे पूतिता, एतेसु विसुद्धभत्तमझे छूढेसु दुढेव नव ति मिस्सत्तातो उवकरणपूतियं । तेसु तत्थ ठिएसु अन्नेणवि देति न कप्पति। अहवा- “छूढेय मीसियं पूर्ति" ति। एयस्स इमं वक्खाणं-दीहिचुल्ली, कतासु उक्खासु पढमउक्खाए आहाकम्मं, बितिय-चउत्थादिसुआयर्ल्ड उवक्खडेति, पढमंदवीए घट्टेउं बितियचउत्थासु छोढुं घट्टेति पूतिमीसं भवति, उवकरणाहारसंभवाउ मीसं । उवकरणपूतितं गतं । इदानिं आहारपूतितं – “डागो" पत्तसागो, सो संघट्टादिकारणा कओ । संघट्टा लवणं वट्टियं, संघट्टा हिंगुपल्लालियं, एतानित्थोवंअप्पणोरद्धमाणेछुब्भति। एतं आहारपूतियं । जत्थाहाकम्म रद्धं तं संकामेउं अप्पणो रंधेति पूतियं भवति । उवरि धूमणेण धोवितं “फोडितं" भण्णति । तं संघट्टा तलियं अप्पणो रद्धेमाणछुभतिपूतितं । “संधूमे''त्ति संघट्टा अंगाल धूवो कतो अप्पणो वि तम्मि चेव भायणं ठवेति, तत्थंबिलादि छुभति तं पूइतं ॥ इदानिं अविसोधिकोडीए अकप्पकरणविधानं भण्णति[भा.८०९] लेलेहिं तीहं पूर्ति, कप्पते सुद्ध तिण्ह व परेण । तेन परंसेसेसुं, जावतियं फासते पूर्ति ।। चू. जत्थुक्खाए आहाकम्मंकयं तत्थेगदिणेणततोवारा अप्पणट्ठा उवक्खडेतिति-दिनेन वा, तिसु वि लेवेसु पूतितं भवति । तं पूतितं जत्थ भायणे गहियं तं कयकप्पं सुज्झति । कप्पपमाणपदरिसणत्यं तिण्ह उपरेणं चउत्थे कप्पे सुज्झति, सह तेन कल्पोदकेनेत्यर्थः । अहवा - 'तिण्ह व परेण", वकारो विकप्पदरिसणे, निरवयवं तिसु, सावयव तिण्ह व परेणेत्यर्थः । "तेन परं" ति चतुर्थकल्पात् परतः, परशब्दोऽत्रआर वाची ति सेसा विपढमकप्पा, तिसु जंपुढे तं सव्वं पूतियं, न केवलं आहाकम्मेण पुढे पूतितं, पूतिएण वि पुढे पूइमित्यर्थः । अहवा- ततः ततियकप्पापरतो सेसेण चउत्थकप्पेण पुढे जाततियंतं सव्वं पूतितं न भवतीति वाक्यशेषः । एष एव गतार्थो । रंधनकल्पेष्वेवं वक्तव्यः ॥ इदानि उवधिपूतितं[भा.८१०] उवही य पूतियं पुण, वत्थे पादे य होति नायव्वं । वत्थे पंचविहं पुण, तिविहं पुण होति पादंमि। चू. उवधिपूतितं दुविहं-वत्थे पादे य । वत्थे जंगिताइ पंचविधं । लाउआति पादे तिविधं वत्थे आहाकम्मकडेण सुत्तेण थिग्गलं वा देति, पाए वि सीवति थिग्गलं वा देति ॥ _इदानिं वसहिपूतियं[भा.८११] वसधीपूतियं पुण, मूलगुणे चेव उत्तरगुणे य । एक्कक्कं सत्तविधं, नेतव्वं आणुपुव्वीए ।। चू. वसहिपतितं दुविधं-मूलगुणे उत्तरगुणेय। मूलगुणे सत्तविहं चउरो मूलवेलीओ, दो धारणा, पट्ठिवंसो य । उत्तरगुणे सत्तविधा-वंसग कडण ओक्पण-छावण-लेवण-दुवारभूमिकम्मे य । एत्थ अन्नतमे छ फासुआ कट्ठा, सत्तमं हाकम्मियं छुब्मति ॥ Page #206 -------------------------------------------------------------------------- ________________ २०३ उद्देशक : १, मूलं-५८, [भा. ८११] एवं पूतितसंभवो। पूतितंगेण्हंतस्ससंजमविराहणा, असुद्धगहणातो देवया पमत्तंछलेज्ज, आयविराहणा अजिण्णे वा गेलण्णं भवेज्ज । बितियपदेणं आहारपूतितं गेण्हेज[भा.८१२] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे। अद्धाण रोहए वा, गहणं आहारपूतीए । चू. पूर्ववत् । उवहिपूतितं इमेहिं कारणेहिं गेण्हेज्जा[भा.८१३] नढे हित विस्सरिते, झाभियवूढे तहेव परिजुण्णे । असती दुल्लहपडिसेवतोय गहणं तु उवधिस्स ।। चू.कंठा । पातपूतितं इमेहिं कारणेहिं गेण्हेज्जा[भा.८१४] असिवे ओमोयरिए रायदुढे भए व गेलण्णे । असती दुल्लहपडिसेवतो य गहणं भवे पादे ॥ चू. वसहिपूइते इमे कारणा[भा.८१५] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे। वसधी-वाघातो वा, असती वा वसहि गहणं तु ।। चू. असिवगहिता वसहिंन लभंति, पूइए हाअंति। ओमे पूइतवसहिट्ठिया भत्तं लभति। रायदुढे निलुक्का अच्छंति । भए वि एवं गेलण्णे ओसहकारणादि ट्ठिया न लब्भति वा अन्ना, सुद्धवसहि-वाघाए पूतिताए ठायति । असति वा सुद्धाए पूइयाए ठायति । एवमादि असिवादिकारणे वहिता सावतादि भए जाणिऊण अंतो पूतिताए ठायंतीत्यर्थः ।। उद्देशक : १ - समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता नीशीथसूत्रे प्रथम उद्देशकस्य (भद्दबाहु स्वामिना रचिता नियुक्ति युत) संघदास गणि विरचिता भाष्यं एवं जिनदास महत्तर विरचिता चूर्णिः परि समाप्ता। (उद्देशकः-२) चू. भणिओ पढमो उद्देसो । इदानिं अवसरपत्तो बितिओ भण्णति । पढम-बितित उद्देसगाण-संबंधकारिणी इमा गाहा[भा.८१६] भणिया तु अनुग्घाया, मासा ओघातिया अहेदाणिं । परकरणं वा भणितं, सयकरणमियाणि बितियम्मि ।। चू. पढमसद्दे सए गुरुमासा भणिता । अह इदानि बितिए लहुमासा भण्णंति । अहवापढमुद्देसे परकरणं निवारियं, इह बितिए सयंकरणं निवारिज्जति ।। अहवा ऽयं संबंध :[भा.८१७] अहव नं हेट्ठऽनंतर-सुत्ते घर-धूमसाडणं भणित । रयहरणेण पमज्जित, तं केरिसमेस संबंधो॥ चू.बिति-उद्देसगपढमसुत्तातोहेट्ठाजंसुत्तंतंच पूइतंसुत्तंतस्स अनंतरसुत्ते घर-घूमसाडणं भणियं, तं रओहरणेण साडिज्जति । तं रओहरणं इमं भण्णति ।। अहवा ऽयं संबंधः- [भा.८१८] उवकरणपूतियं पुण, भणितं अधमवि होति उवकरणं। Page #207 -------------------------------------------------------------------------- ________________ २०४ निशीथ-छेदसूत्रम् -१-२/५६ करकम्मादिपदे वा, इहमवि हत्थस्स वावारो॥ चू. पढमुद्देसगस्स अंतसुत्ते उवकरणपूइतं भणितं । इह बितिय आदिसुत्ते उवकरणं चेव भण्णति । अहवा ऽयं संबंधः – पढमुद्देसग-आदिसुत्ते “करो" हत्थो, तस्स वावारो भणितो। इहावि दारुदंड-पाय-पुंछणकरणं हस्तव्यापार एव ॥ अनेन संबंधेनायातस्य द्वितीयोद्देशकस्येदमादिसूत्रम्मू. (५९) जे भिक्खू दारुदंडयं पायपुंछणयं करेइ; करेंतं वा सातिञ्जति ॥ चू. “जे" त्ति निद्देसे, "भिक्खू" पूर्वोक्त, दारुमओ दंडओ जस्स तं दारुदंडयं, पादे पुंछति जेण तं पादपुंछणं पट्टय-दुनिसिज्जवज्जियं रओहरणमित्यर्थः । तं जो करेति, करेंत वा सातिजति तस्स मासलहुं पच्छित्तं । एस सुततत्थो । एयं पुण सुत्तं अववातियं । इदानिं निज्जुत्ति-वित्थरो[भा.८१९] पाउंछणगं दुविधं, उस्सग्गियमाववातियं चेव । एक्केक्कं पि य दुविधं, निव्वाघातंचा वाघातं॥ चू. “पाउंछणं" रओहरणं, तंदुविधं-उस्सग्गियं चेव । एक्केक्कं पिय दुविधं, निव्वाघातं चा वाघातं ॥ चू. “पाउंछणं" रओहरणं, तंदुविधं-उस्सग्गियंआववातियंच।उस्सग्गियंच।उस्सग्गियं दुविधं- निव्वाघातितं वाघातियं च । आववातितं पियदुविधं-निव्वाघातितं वाघातितंच॥ एतेसिं वक्खाणमिदानि भण्णति[भा.८२०] जंतं निव्वाघातं, तं एगंगियमुण्णियं तु नायव्वं । वाघाते उट्टियं पिय, सणवच्च य भुंज पिच्चं च ।। चू. जं उस्सग्गितं निव्वाघातितं तं एगंगियं । एगंगि उण्णिय भवति । इदानि उस्सग्गे वाघातियंभण्णति-जं तस्सेव अनेगंगाओ उण्णिदसाओ। असति तस्सेव उट्टदसाओ। असति तस्सेव सणसाओ । असति तस्सेव वच्चपिच्चदसओ । वच्चओ, तणविसेसो दर्भाकृतिर्भवति। असति तस्सेव मुंजपिच्चदसा मुंजो पिच्चिउ त्ति वा, विप्पिउ त्ति वा, विप्पिउ त्ति वा, कुट्टितो वा एगढं। असति उण्णियस्स उट्टितपट्टतो एगंगदसो। एगंगासति उण्णिय-उट्ट-सणादिदसा चारेयव्वा । एते उस्सग्गित-वाघातप्रकाराअभिहिता इत्यर्थः।।इदानिं अववातिकं दुविधंभण्णति[भा.८२१] आवातंतधचेव य, तं नवरि दारुदंडगं होति । वाघाते अतिरेगो, इमो विसेसो तहिं होति ।। चू. जहा उस्सग्गितं निव्वाघातं उन्निदसं, वाघातितं च उट्टादिदसं भणितं, आववातितं तथा वक्तव्यमित्यर्थः। रओहरणपट्टयदुण्णिसेज्जवज्जियं दारूदंडयमेव तं भवति । उस्सग्गिय . आववातितवाघाते अइरेगो इमो अन्नी वि दसाविसेसो भवति ॥ [भा.८२२] उवरिं तु मुंजयस्सा, कोसेज्जय-पट्ट-पात्त-पिंछे य । संबंधे विय तत्तो, एस विसेसो तु वाघाते॥ चू. रओहरणपट्टे दारुदंडे वा मुंजदसा भवंति । मुंजदसाऽसति कोसेज्ज दसा, कोसेजा वडओ भण्णति, तस्सासति दुगुल्लपट्टदसा, पट्टदसासति पोत्तदसा, पोत्तदसासति मोरंगपिंछदसा Page #208 -------------------------------------------------------------------------- ________________ २०५ उद्देशक ः २, मूलं-५९, [भा. ८२२] 'संबंधे वियतत्तो' त्ति ततः कोसेतकादिविकप्पेसु विसंबंधासंबंधविकप्पेण रओहरणविकल्पा कार्या, आद्य भेदानाभावादित्यर्थः।। चतुर्भगार्थनिरूपणार्थ गाथाद्वयमाह[भा.८२३] जंतं निव्वाघातं, तं एगं उण्णियं तु धेत्तव्वं । उस्सग्गियवाघातं, उट्टियसणवच्चमुंजं च ॥ चू. पूर्वार्धेन प्रथमभंगार्थ पश्चार्धेन द्वितीयभंगार्थ ॥ [भा.८२४] निव्वाघातववादी, दारुगदंडुण्णियाहिं दसियाहिं । अववातियवाघातं, उट्टियसणवच्चमुंजदसं॥ चू. पूर्वार्धेन तृतीयभंगार्थ । पश्चार्धेन चतुर्थभंगार्थ ॥ एवमेते चउरो भंगा विशेषार्थप्रदर्शनार्थमन्येनाभिधानप्रकारेण प्रदर्श्यन्ते[भा.८२५] अहवा उस्सग्गुस्सग्गियं च उस्सग्गओय अववातं। अहवादुस्सग्गंवा, अववाओवाइयं चेव ॥ चू. उस्सग्गियनिव्वाघातादि चउरोजे भेया त एव चतुरः उत्सर्गोत्सर्गादि द्रष्टव्याः॥ प्रथम-द्वितीयभंगप्रदर्शनार्थं, तृतीय-चतुर्थभंगप्रतिषेधार्थं चेदमाह[भा.८२६] एगंगि उण्णियं खलु, असती तस्स दसिया उ ता चेव । तत्तो एगंगोट्टी, उण्णियउट्टियदसा चेव॥ चू.एगंगियउण्णियंसंबद्धदसागंजंतंउस्सग्गुस्सग्गितं।इदानि उस्सग्गाववातितं भण्णति असति संबद्धदसागस्स उण्णिय-पट्टए उण्णियदसा लातिज्जंति, तस्सासति एगंगियं उट्टियं, तस्सासति उट्टियपट्टए उण्णियदसा, तस्सासति उट्टियपट्टए उट्टियदसा, तस्सासति उण्णियपट्टए सणादिदसा सव्वा नेया॥जओ भण्णति[भा.८२७] एवं सण वच्च मुंज चिप्पिते कोस-पट्ट-दुगुले य । पोत्ते पेच्छेय तहा, दारुगदंडे बहू दोसा॥ चू. असति उण्णियपट्टयस्स उट्टियपट्टए सणादिदसा सव्वा नेया। उट्टियपट्टासति सणयं एगंगियं । तस्सासति शणपट्टए उण्णियादिदसा नेया। वच्चगे वि एगंगियं उण्णियादिदसा सव्वा चारेयव्वा । एवं मुंजादिसु वि । नवरं --पिंछे पट्टयं न भवति। चोदग आह - ननु सणवचगादिपट्टगेसु कोसेजपट्टगादिदसा अणाइण्णा । आयरियाह -ताएव वरं, नदारुडंडयं पादुंछणं। कहं? जतोदारुअदंडे बहूदोसा ॥ केतेदोसा? इमे[भा.८२८] इधरहविताव गरुयं, किं पुण भत्तोग्गहे अधव पाणे। भारे हत्थुवघातो, पडमाणे संजमायाए । धू. “इहरह"त्ति विणा भत्तपाणेण स्वभावेन गुरुरित्यर्थः । “कि" मित्यतिशये, “पुनः" विशेषणे जतोपडिग्गहे भत्तंवापाणंवा गहितंतदा पुव्वंगुरुततोगुरुतरं भवतीत्यर्थः ।गुरुत्वाखस्तोपघातः, पडमाणंगुरुत्वात् जीवोपघातंकरोति, पादोवरिआतोवघातंवा, चसद्दा आणादओ दोसा। तम्हा दारुदंडयं पादपुंछणं न गेण्हियव्वं ॥ कारणओ गेण्हेज्जा । इमे य ते कारणा [मा.८२९] संजमखेतचुया वा, अद्धाणादिसु हिते व नढे वा । पुवकतस्स उगहणं, उण्णिदसा जाव पिच्छंतु॥ Page #209 -------------------------------------------------------------------------- ________________ २०६ निशीथ-छेदसूत्रम् -१-२/५९ चू. जत्थ आहारोवहिसेज्जा काले वा सति सततंअविरुद्धो उवहि लब्भति, तं संजमखेत्तं, ताओ असिवातिकारणेहिं चुता । सेसं कंठं॥ [भा.८३०] वेलुमओ वेत्तमओ, दारुमओ वा वि दंडगो तस्स। रयणी पमाणमेत्तो, तस्स दसा होति भइयव्वा ।। चू. दसा तस्स भाज्जा । कथं ? यद्यऽसो त्रयोविंशांगुल तदा नवांगुल दसा । अथासौ चतुर्विंशांगुल तंदा अष्टांगुला दसा । यद्यसो पंचविंशांगुलः तदा सप्तांगुल दसा । दंडदसाभ्यां अहाकडे अकतमे द्वितीयं भनीयमित्यर्थः। [भा.८३१] तं दारुदंडयं पादपुंछणं जो करे सयं भिक्ख । सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ।। [भा.८३२] नटे हित विस्सरिते, झामियबूढे तहेव परिजुण्णे। असती दुल्लभपडिसेधतो यजतणा इमा तत्थ ।। [भा.८३३] उस्सग्गियस्स पुट्विं निव्याघाते गवसणं कुजा । तस्सऽसती वाघाते, तस्सऽसती दारुदंडमए॥ [भा.८३४] तम्मि वि निव्वाधाते, पुव्वकते चेव होति वाघाते। असती पुव्वकयस्स तु, कप्पति ताहे सयं करणं॥ चू. तम्मि वि आववातिते नि वाघाते पुव्वकए गहणं, पच्छा वाघातपुवकए गहणं । असति पुव्वकतस्स पच्छा सयं करणं॥ मू. (६०) जे भिक्खू दारुदंडयं गेण्हति, गेण्हतं वा सातिजति ॥ मू. (६१) जे भिक्खू दारुदंडयं पादपुंछणं धरेइ, धरेत वा सातिजति ॥ चू. गहियं संतं अपरिभोगेन धारयति। मू. (६२) जे भिक्खू दारुदंडयं पादपुंछणं वितरइ, वितरेंतं वा सातिजति ॥ चू. अन्नमन्नस्स साधोर्ग्रहणं पतिपुढे "वियरति" ग्रहणानुज्ञां ददातीत्यर्थः । मू. (६३) जे भिक्खू दारुदंडयं पादपुंछणं परिभाएति, परिभाएंतं वा सातिजति ॥ च.विभयणंदानमित्यर्थः। मू. (६४) जे भिक्खू दारुदंडयं पादपुंछणं परिभुंजइ, परिभुंजतं वा सातिजति ॥ चू. परिभोगो तेन कार्यकारणमित्यर्थः । [भा.८३५] एसेव गमो नियमा, गहणे धरणे तहेव य वियारे । परिभायण परिभोए, पुव्वो अवरम्मि य पदम्मि॥ [भा.८३६] काउंसयं न कप्पति, पुव्वकतंपि हुन कप्पती धेत्तुं। धरणं तु अपरिभोगो, वितरण पुढे पराणुण्णा॥ [भा.८३७] परिभायणं तु दानं, सयं तुपरिभुंजणं तदुपभोगो। गहणंपुवकतस्स उ, सयं परिकप्पते य धरणादी। चू. गहणं नियमा पुव्वकयस्स, धारणादिपदा पुण चउरो सयं कते, परकते वा भवंति। सूत्राणि पंच॥ Page #210 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-६४, [भा. ८३७] २०७ मू. (६५)जे भिक्खूदारुदंडयंपादपुंछणं परंदिवड्डाओमासाओधरेइ, धरेतं वा सातिजति चू. आणादि, आयसंजमविराहणा, मासलहु पच्छित्तं । [भा.८३८] उस्सग्गित-वाघातं, अहवा तं खलु तहेव दुविधं तु। जो भिक्खू परियट्टइ, परं दिवड्वाउ मासातो॥ चू. उस्सग्गियवाघातादि तिन्नि वि परं दिवड्डातो मासा उवरि कटुंतस्स दोसा इमे[भा.८३९] सो आणा अणवत्थं मिच्छत्तविराधणं तधा दुविधं । पाति जम्हा तेणं, अन्नं पाउंछणं मग्गे ॥ चू, “अन्नं" ति उस्सग्गियनिव्वाघातियं ॥ [भा.८४०] इतरह वि ताव गरुयं, किं पुण भत्तोग्गहे अव पाणे । भारे हत्थुवघातो जति पडणं संजमाताए । चू. पूर्ववत् । तेन गुरुणा दंदपापुंछणेण हत्थोवघाएहिं घेप्पति, पडतं वा पायं विराहेज्जा, तत्थ अणागाढाति विराहणा, छक्कायविराहणा वा करेज्ज ।। तम्हा परं दिवड्डाओ मासातो न वोढव्वं, अन्नं मग्गियव्वं इमाए जयणाए[भा.८४१] उस्सग्गियवाघाते, सुत्तत्थ करेति मग्गणा होति । बितियम्मि सुत्तवज्जं, ततियम्मितु दो वि वजेज्जा ॥ चू. “बितियं" अववायुस्सग्गि, “ततियं" अववाताववातितं ।। [भा.८४२] चत्तारि अधाकडए, दो मासा होंति अप्पपरिकम्मे । तेन पर विय मग्गेजा, दिवड्डमासं सपरिकम्मं ।। [भा.८४३] एवं वि मग्गमाणे, जदि अन्नं पादपुंछणं न लभे । तंचेवऽणुकडढेजा, जावऽन्नं लब्मती ताव ॥ [भा.८४४] एसेव गमो नियमा, समणीणं पादपुंछणे दुविधे । नवरं पुण नाणत्तं, चप्पडओ दडओ तासि ।। चू.दुविहं-उस्सग्गियं उववातितंच। तासिंदंडए विसेसोहत्थकम्मादिपरिहरणत्थंचप्पडओ कज्जति, न वृत्ताकृतिरित्यर्थः ॥ मू. (६६] जे भिक्खू दारुदंडयं पादपुंछणयं विसुयावेइ, विसुयावेंतं वा सातिजति ।। [भा.८४५] विसुआवणसुक्कवणं, तं वच्चय जपिच्चसंबद्धे । तं कढिण दोसकारण, न कप्पी सुक्कवेतुंजे॥ चू. तं विसुआवणं पडिसिज्झंति । वच्चयमुंजयचिप्पिएसु तद्दसिएसु वा, ते य सुक्का अतिकढिणा भवंति पमज्जणादिसु य॥ चोदक आह-तद्दोसपरिहारस्थिणा सव्वहान कायव्वमेव? आचाहि-नइति उच्यते[भा.८४६] नढे हित विस्सरिते, झामियबूढे तहेव परिजुण्णे । ___ असती दुलभपडिसेधतो यजतणा इमा तत्य ॥ चू. एयमादिकारण्णेहिं कायव्वं इमाए जयणाए। [भा.८४७] उस्सग्गियस्स पुब्बि, निव्वाघाते गवेसणं कुज्जा । at तस्सऽसती वाघाते, तस्सऽसती दारुदंडमए । Page #211 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - १-२ / ६६ चू. कंठा ॥ मा जीवविराहणा भविस्सति । अतो न उल्लेति न वा सुक्कवेति । कारण उल्लेजा [भा. ८४८] बितियपदे वासासू, उदुबद्धे वा सिय त्ति तिमेज्जा । विसायाचण छायाए, अद्धातवमातवे मलणा ।। चू. वासाकाले वग्घारियवुट्टिकायम्मि सग्गामपरग्गामे भिक्खादिगतस्स उल्लेजा । उदुबद्धे “वासिय” त्ति स्यात् कदाचित् ॥ कथं ? उच्यते [भा. ८४९] उत्तरमाणस्स नदिं, सोधेंतस्स व दवं तु उल्लेज्जा । पडिनीयजलक्खेवे, धुवणे फिडिते व्व सिन्हाए । २०८ चू. पडिनीएण वा जले खित्ते सव्वोवहि कप्पे वा तं धोतुं पंथातो वा फिडियस्स उप्पहे उत्तरणेसु ओसाए उल्लेख || असुक्खवेंतस्स इमे दोसा [भा. ८५० ] कुच्छणदोसा उल्लेण दावितकज्जपूरणं कुणति । उंडा य पमज्जुंते, मलो य आऊ ततो विसुवे ॥ चू. उल्ले असुक्खवेंतस्स कुहए पमज्जणकज्जं च न करेति । अहउल्लेण पमज्जति तो दसंतेसु गोलया पडिबज्झति, मलिणे य वासासुं आउवधो भवति । एवं दोसगणं नाउं विसुआवे ति छायाए । जति न सुक्खेज्ज तो "अद्धायवे" देति, तह वि असुक्खते "आयवे" सुक्खवेति, अंतरंतरे “मलेउं” पुणो आयवे ठवेति, एवं जाव मुक्खं मृदुकारणत्वात् ॥ मू. (६७) जे भिक्खू अचित्तपइट्ठियं गंधं जिघति जिघंत वा सातिजति ॥ चू. निज्जीवे चंदनादिकट्ठे गंधं जिंघति मासलहुं । [भा. ८५१] जो गंध जीवजढो, दव्वं मीसो य हाति अचित्तो । संबद्धासंबद्धा य, जिंघणा तस्स नातव्वा ॥ मू. (६८) जे भिक्खू पदमग्गं वा संकमं वा आलवण वा सयमेव करेति; करेंतं वा सातिज्जति । चू. पूर्ववत्, नवरं मासलहुं परकरणवज्जणं च । शेषं सनिर्युक्तिकं पूर्ववत् । मू. (६९) जे भिक्खू दगवीणियं सयमेव करेइ; करेंतं वा सातिज्ञ्जति ।। मू. (७०) जे भिक्खू सिक्कगं वा सिक्कगनंतगं वा सयमेव करेइ, करेंतं वा सातिजति ॥ मू. (७१) जे भिक्खू सोत्तियं वा रज्जुयं वा ( चिलिमिलिं वा] सयमेव करेइ, करेंतं वा सातिज्जति ॥ मू. (७२) जे भिक्खू सूईए, उत्तरकरणं सयमेव करेइ; करेंतं वा सातिज्जति ।। मू. (७३) जे भिक्खू पिप्पलयस्स उत्तरकरणं सयमेव करेइ, करेंतं वा सातिजति ॥ मू. (७४) जे भिक्खू नहच्छेयणस्स उत्तरकरणं सयमेव करेइ; करेंतं वा सातिज्जति ॥ मू. (७५) जे भिक्खू कण्णसोहणयस्स उत्तरकरणं सयमेव करेइ; करेंतं वा सातिज्जति ॥ मू. (७६) जे भिक्खू लहुसगं फरुसं वयति, वयंतं वा सातिज्जति ॥ चू. "लहुसं" ईषदल्पं स्तोकमिति यावत् "फरुसं" नेहवज्जियं अन्नं साहुं वदति भाषतेत्यर्थः तं च फरुसं चउव्विहं Page #212 -------------------------------------------------------------------------- ________________ उद्देशकः२, मूलं-७६, [भा. ८५१] २० [भा.८५२] दव्वे खेत्ते काले, भावम्मि य लहुसगं भवे फरुसं । . एतेसिं नाणत्तं, वोच्छामि अहानुपुव्वीए। - चू. एतेसिं दव्वखेत्तकालाणं जहासंखं इमं वक्खाणं । [भा.८५३] दव्वम्मि वत्थपत्तादिएसु खेते संथारवसधिमादीसु। काले तीतमनागत, भावे भेदा इमे होंति ॥ [भा.८५४] वत्थादिमपस्संतो, भणाति को नं सुवती महं तेणं । खेत्ते को मम ठाए, चिट्ठति मा वा इहं ठाहि ॥ चू. आदिग्गहणेणं डगलग-सूतिपिप्पलगादओ वि घेप्पंति । दव्वे वत्थपत्तादिएसु ति अस्यव्याख्या-वस्थपत्तसूइगादिअप्पणोच्चियाअपस्संतोएवंभणति-महंअथितिकाउंइस्साभावेण को निई लभति? इस्साभावेण वा महं तेन हडं एवं दव्वओ लहुसयं फरुसं भासति । खेत्तओ लहुसयं फरुसं तस्स संथारभूमीए कं चिट्ठयं पासित्ता भणति “को ममं संथारभूमीए ठाति अप्पं जाणमाणो"।अहवा-मामम संथारभूमीए ठाहि॥“काले तीतमनागते"त्ति अस्य व्याख्या[भा.८५५] गंतव्वस्स न कालो, सुहसुत्ता केन बोधिता अम्हे । हीणाहियकालं वा, केण कतमिणं हवति काले। घू. ते साहुणो पए गंतुमणा ततो उट्टविजंतो भणति – गंतव्वस्स न कालो, अन्ज वि सुहसुत्ता, केण वेरिएण अधन्नेण पडिबोहिया अम्ह । अहवा – हीणं अधियं वा कालं केण कयमिणं तं च इमं भवति काले “हीनातिरित्ती" ॥ [भा.८५६] गंतव्बोसह-पडिलेह-परिण्णा-सुवण-भिक्ख-सज्झाए। हीणाहि वितहकरणे, एमादी चोदितो फरुसं । चू. गिलाणस्स ओसहठ्ठाए गंतव्वे हीनातिरित्तं । अहवा - आयरियपेसणादिनिमित्ते गिलाणोसहोवओगेव पच्चूसावरण्हेसुपडिलेहणंपडुच्च, “परिणे" तिजेणपोरिसिमादियपच्चक्खयंतस्सपारिउकामस्स भत्तादीशंवागंतुकामस्सउग्धाडानवेत्ति भत्तपच्चक्खायस्सवासमाहिपाणगादि आणेयव्वा हीनाधिकंकतं, पादोसियंवा काउंसुविणे सुविउ कामाणं, भिक्खं वा हिंडिउंकामाणं, सज्झाए पट्टवणावेलं पडुच्च कालवेलं वा, एवमाइसु कारणेसु हीनाधियं करेंतो चोइओ फरुसं वएज्जा ।अहवा इमो फरसवयणुप्पाए प्पगारो[भा.८५७] गच्छसि न ताव कालो, लभसुधितिं किं तडप्फडस्सेवं। . . अतिपच्छासि विबुद्धो, किं ज्झसितंपएतब्बं । घू. गुरुणा पुव्वं संदिट्ठोओसहातिगमणे अन्नंतत्थेव गंतुकामं साधुंपुच्छति-गच्छसि? सो पुच्छितसाधु फरुसं वयति-न ताव कालो, लभशउ धिति, किं तडप्फड सेवं । अहवा-सो चेव पुच्छिओ भणति पच्छद्धं कंठं । एस गाहत्थोपडिलेहणादिपदेसु जत्थ जत्थ जुज्जते तत्र तत्र सर्वत्र योज्यम् ।।अहवा- दव्वादिनिमित्तं एवं फरुसं भासति[भा.८५८] वत्थं वा पायं वा, गुरूण जोगं तु केणिमं लद्धं । किंवा तुमं लभिस्ससि, इति पुट्ठो बेति तं फरुसं॥ 1514 Page #213 -------------------------------------------------------------------------- ________________ २१० निशीथ-छेदसूत्रम् -१-२/७६ चू. एगेण अभिग्गहाणभिग्गहेण साधुणा गुरुपाओग्गं वत्थ पत्तं संथारगादि उग्गमियं, तमन्नेन साहुणा दिटुं, तेन सो उग्गमेंतसाहूपुच्छिओ-केणुगगमितं ? सो भणति-मया, किंवा त्वं क्षमः पाषाणावलद्धो अलद्धिमान् लप्स्यसि, एवं फरुसमाह । इदानि खेत्तं पडुच्च - . [भा.८५९] खेत्तमहायणजोग्गं, वसधी संथारगा य पाओग्गा। केणुग्गमिता एते, तहेव फरुसं वदे पुट्ठो॥ चू. क्षेत्रेऽप्येवम् ॥ इदानि तीतमनागतकालं पडुच्च[भा.८६०] उडुवास सुहो कालो, तीतोत केणेस जो इओ अम्हं । जो एस्सति वा एस्से, तहेव फरुसंवदे अहवा ॥ घू. “उड्ड" ति उड्डबद्धकालो, “वास" त्ति वासाकालो । अहवा – “उडु" त्ति रिउ तस्मिन् वासः सुखेन उडुवाससुखः। शेषं कंठ्यं ॥ दव्वादिसु पच्छित्तं भण्णति[भा.८६१] दव्वे खेत्ते काले, मासो लहुओ उ तीसु विपदेसु । तवकालविसिट्ठो वा, आयरियादी चउण्हं पि ॥ चू. दव्वखेत्तकालनिमित्तंफरुसंवयंतस्स पत्तेयंमासलहुं । अधवा मासो चेव आयरियस्स दोहिं गुरुं । उवज्झायस्स तवगुरु । भिक्खुस्स कालगुरु । खुडगस्स दोहिं लहू॥ इदानिं भाव फरुसं[भा.८६२] भावे पुण कोधादी, कोहादि विणा तुकहं भवे फरुसं । उवयारो पुण कीरति, दव्वाति समुप्पती जेणं॥ चू. पुणसद्दो विसेसणे, किं विशेषयति? भण्णति-दव्वादिएसुविकोहादिभावो भवति; इह तु दव्वादिनिरवेक्खो कोहादिभावो घेप्पति । एवं विसेसयति । दव्वादिसु कोहादिणा विना फरुसं न भवति। .. चोदगआह-तोकिमिति दव्वादि फरुसं भन्नतिभावफरुसमेव न भन्नइ? आचार्याह - द्रव्यादीना उपचारकरणमात्र, यतस्ते क्रोधादयः द्रव्यादिसमुत्था भवतीत्यर्थः ।। भावफरुस-उप्पत्तिकारणभेदा इमे-- [भा.८६३] आलत्ते वाहित्ते, वावारित पुच्छिते निसट्टे य । फरुसवयणम्मि एए, पंचेव गमा मुणेयव्वा॥ घू. "आलत्ते वाहितेवावारित' एषां त्रयाणां व्याख्या[भा.८६४] आलावो देवदत्तादि, किं भो त्ति किं व वंदे त्ति। वाहरणं एहि इओ, वावारण गच्छ कुण वा वि॥ चू. “पुच्छ-निसट्ठाण" दुवेण्ह वि इमा व्याख्या[भा.८६५] पुच्छा कताकतेसुं, आगतवच्चंत आतुरादीहिं । ___ निसिरण हिंडसु गेण्हसु, भुंजसु पिअ वा इमं भंते॥ कंठा। चू.पंचसु आलवणादिपदेस एक्कक्के पदे इमे - छप्पगारा नेया. [भा.८६६] तुसिणीए हुंकारे, किं तिच किं चडकरं करेसि त्ति। किं निव्वुती न देसी, केवतियं वावि रडसि त्ति॥ Page #214 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-७६, [भा. ८६६] २११ चू.पुरिसोपुरिसेणालतोतुसिणीयादिछण्हपदाणअन्नतरंकरेति।एवंवाहितोवि, वावारिओ वि, पुच्छओ वि, निसिट्ठो वि। ते य पुरिसाइमे-आयरिओ, १ उवज्झाओ, २ भिक्खू, ३ थेरो, ४ खुड्डो य ५ एते आलवंतगा आलप्पा विएते चेव । संजतीओ विएंचेव । तं जहा -- पवत्तिणी, १ अभिसेया, २ भिक्खुणी, ३ थेरी, ४ खुड्डी य ५॥ ___ इयाणिं आयरिएण आलवणादिसु जंपच्छित्तं, तं इमाए गाहाए गहितं - [भा.८६७] मासो लहुओ गुरुओ, चउरो लहुगा य होति गुरुगा य । छम्मासा लहुगुरुगा, छेदो मूलं तह दुगंच॥ चू. एयं चेव पच्छित्तं चारणप्पओगेण इमाहिं दोहिं गाहाहिं दंसिञ्जइ[भा.८६८] आयरिएणालत्तो, आयरिए सोच्च तुसिणीए लहुओ। रडसि त्ति छग्गुरंतं, वाहित्ते गुरुयादि छेदंतं ।। [भा.८६९] लहुयादी वावारिते, मूलंतं पुच्छिए गुरू नवमं । निस्सटे छसुपदेसु, छल्लहुगादी उ चरमंतं ॥ [भा.८७०] पप्पायरियं सोधी, आयरियस्सेव एस नातव्वा । एक्केक्कगपरिहीणा, पप्पभिसेगादि तस्सेव ॥ चू. तस्येति आचार्यस्य । तेसं इमो चारणप्पओगो आयरिएणायरिओ आलत्तो जदि तुसिणीओ अच्छति, तोसे मासलहुं । हुंकारं करेइमासगुरुं।किं त्तिभासति चउलहुं । किं चडगरं करेसि त्ति भासति चउगुरुं। किं निब्बुत्तिं न देसि त्ति भासति छल्लहुयं । केवइयं रडसि ति भासति छग्गुरुयं । आयरिएणायरिओवाहित्तोतुसिणीयादिसुमासगुरुगादिछेदे ठाति।आयरिएनायरिओ वावारितो तुसिणीयादिसु छसु पदेसु चउलहुगाइ मूले ठायति । आयरिएनायरिओ पुच्छिओ तुसिणीयादिसुछसुपदसुचउगुरुगादिअणवढेठायति। आयरिएनायरिस्स निसिटुंतुसिणीयादिसु छसु पदेसु चउलहुगाइ पारंचियं ठायति । एवं आयरिओ उवज्झायं आलवति । तत्थ आलवनादिनिसिढ़तेसुपंचसुपएसुचारणियापओगेण गुरुभिन्नमासाढत्तं अणवढे ठायति।आयरिएण * भिक्खु आलत्तो-तत्थ विपंचसु छसुपएसुतत्थ विचारणियप्पओगण लहुअभिन्नमासाढत्तंमूले ठायति। आयरिएण थेरा आलत्ता गुरुअवीसराइंदिए आढत्ते छेदे ठायति। आयरिएण खुड्डा आलत्ता लहुअवीसराइंदियआढत्तं छग्गुरुए ठायति॥ इयाणिं उवज्झाय-भिक्खू-थेर-खुड्डाणं चारणिया भन्नति । तत्थिमा गाहा - [भा.८७१] आयरिआ अभिसेओ, एक्कगहिणो तदेक्किणा भिक्खू। थेरे तु तदेक्केणं, थेरा खुड्डा वि एक्केणं॥ चू. इमाचारणिया-उवज्झाओआयरियंआलवति।एवंउवज्झाओउवज्झायं, उवज्झाओ भिक्खुं, उवज्झाओ थेरं, उवज्झाओ खुटुं । सव्वचारणप्पओगेण एक्केक्कपदहीणं पन्नरसगुरुयराइंदियाढत्तं अणवढे ठायइ । भिक्खू वि तदेगपदहीणो सव्वचारणप्पओगेणं . लहुपन्नरसराइंदियाढत्तं मूले ठायति । थेरो वि तदेक्कपदहीणो सव्वचारणप्पओगेण लहुपन्न Jäin Education International Page #215 -------------------------------------------------------------------------- ________________ २१२ निशीथ-छेदसूत्रम् -१-२/७६ सराइंदियाढत्तं मूले ठायति । थेरो वि तदेक्कपदहीणो सव्वचारणप्पओगेण गुरुदसराइंदियाढतं छेदे ठायति । खुड्डा वि तदेक्कपदहीणा सव्वचारणप्पओगेण लहुदसराइंदियाढत्त छगुरुए ठायति ॥ इदानिं संजतीण पच्छित्तं भन्नति, तत्थिमा गाहा[भा.८७२] भिक्खुसरिसी तु गणिणी, थेरसरिच्छी तु होति अभिसेगा। भिक्खुणि खुड्डसरिच्छा, गुरु लहु पणगादि दो इतरे । चू. आयरिओ पव्वत्तिणिं आलवति सा तुसिणीयादि पदे करेति; तत्थ से पच्छित्तं भिक्खुसरिसं;तंच उवजुजिय दट्ठव्वं ।जहाथेरेआलवंतेआयरियादीण पच्छित्तं, तहाआयरिएणालत्ताए अभिसेयाए पच्छित्तं दट्ठव्वं । जहा खुड्डायरियाईण पच्छित्तं तहा आयरिय भिक्खुणीए दट्ठव्वं । हा आयरिओ थेरि आलवति सा तुसिणीयादिपदेसु सव्वचारणप्पओगेण गुरुअपचदसराइंदियाढत्तं छल्लहुए ठायति। आयरिओ खुड्डिं आलवति तदा सव्वचारणप्पओगेण लहुपंचदसराइंदियाढत्तं चउगुरुए ठायात । उवज्झाओ पव्वत्तिणिमाइयासु सव्वचारणप्पओगेण गुरुदसराइंदियाढत्तं छेदे ठायति तेपव्वततिणिमाइयासु गुरुगपणगाढत्तं छलहुएठायति।खुड्डोपवत्तिणिमाइयासुलहुगपणगाढतं चउगुरुए ठायति इतरग्गहणा थेरी खुड्डी य दट्ठवा। जहा आयरियादओ पव्वत्तिणिमादियासु चारिय तहा पव्वत्तिणिमादियाओ वि आयरियादिसुवारेयव्वा, सव्वचारणप्पओगेण पच्छित्तंतहेव, पव्वत्तिणिमाइयापव्वत्तिणिमाइयासु पच्छित्ता जहायरियव्वत्तिणिमादिसु तहा वत्तव्वा । इत्थं पुण जत्थ जत्थ मासलहुं तत्थ तत्य सुत्तनिवाओ, भिक्खुसध्शी गणिणीरिति वनात् सर्वत्र भिक्षुस्थानात् प्रथमं प्रवर्तते ॥ फरुसवयणे इमे दोसो[भा.८७३] एतेसामण्णयर, जे भिक्खू लहुसगं वदे फरुसं। सो आणा अणवत्थं मिच्छत्तविराधणं पावे ।। चू.कारणओ पुण भासेज्जा वि[भा.८७४] बितियपदमणप्पज्झे, अपज्झे वा वइज्ज खरसज्झे। अनुसासणावएसा, वएज्ज व वि किं चि नहाए॥ घू. खित्ताइचित्तो भणेज्ज वा, आयरियादि खरसज्झो वा भणेज्जा, अन्नहा न वाइ। मृदू वि अनुसासणं पडुच्च भणेन्ज, टक्क-मालव-सिंधुदेसिया सभावेण फरुसभासी पंडगादि वा वि किं चि तीव्वो फरुसवयणेण सोय फरिसावितो असहमाणो गच्छइ॥ मू. (७७] जे भिक्खू लहुसगं मुसंवएति; वए तं वा सातिजति॥ . घू. "मुसं" अलियं, 'लहुसं-अल्पं, तं वदओ मासलहुं । तं पुण मुसं चउब्विहं[भा.८७५] दब्वे खेत्ते काले, भावे य लहुसगं मुसं होति। .. एतेसिं नाणत्तं, वोच्छामि अहानुपुबीए॥ चू. “नाणत्तं' विसेसो, “आणुपुब्बीए" दव्वादिउवन्नासकमेण वक्खाणं ॥ ८७५॥ इमे दव्वादि उदाहरणा मू. (८७६] दव्वम्मि वत्थपत्तादिएसु खेत्ते संथारवसधिमादिसु। Page #216 -------------------------------------------------------------------------- ________________ उद्देश : २, मूलं-७७, [भा. ८७६ ] काले तीतमनागत, भावे भेदा इमे होंति । चू. पढमपादस्स वक्खाणं [भा. ८७७] मज्झ पडो नेस तुहं, न यावि सोतस्स दव्वतो अलियं । गोरस्सं व भणते, दव्वभूतो व जं भणति ॥ २१३ चू. वत्थं पादं च सहसा भणेज्जा, मज्झेस न तुज्झं, सहसा गोरश्वं ब्रुवते, द्रव्यभूतो वा अनुपयुक्त इत्यर्थः ।। अहवा दव्वालियं इमं [भा. ८७८] वत्थं वा पादं वा, अन्नेणुपाइयं तु सो पुट्ठो । भणति मए उप्पाइयं, दव्वे अलियं भवे अहवा ।। चू. वत्थपादादि अन्नेनुग्गमिआ अन्नो भणइ मए उप्पाइया ।। दव्वओ अलियं गयं । खेत्तओ "संथारवसतिमादीसु" अस्य व्याख्या[भा. ८७९ ] निसिमादीसम्मूढो, परसंथारं भणाति मज्झेसो । खेत्तवसधी व अन्नेनुग्गमिता वेति तु मए त्ति ॥ चू. "निसि” त्ति राईए अंधकारे सम्मूढो परसंथारभूमिं अप्पणी भणइ; मासकप्पपाउग्गं वा वासावासपाओग्गं वा खित्तं वसही रिउखमा, अन्नेनुग्गमिया भणाति मए त्ति ।। खित्तओ मुसावाओ गओ । “काले तीतमनागए" त्ति अस्य व्याख्या [भा.८८०] केणुवसमिओ सद्दो, मए त्ति न या सो तु तेन इति तीए । को नु हु तं उबसामे, अणातिसेसी अहं वस्सं ॥ चू. एक्को अभिग्गहमिच्छो एगेण साहुणा उवसामिओ । अन्नो साहू पुच्छिओ केणेस सड्ढो उवसामिओ ? अन्नया विहरंतेण मएत्ति । एवं "तीए” एगो अभिग्गहमिच्छो अरिहंतसाहुपडिणीओ, साहूण य समुल्लावे को नु तं उवसामेज्ज । तत्थ एको साहू अणातिसतो भणति - सो य अवस्सं मया उवस्सं मया उवसामियव्वो एवं एष्यकालं प्रति मृषावादः ॥ अहवा कालं पडुच्च इमो मुसावादो[भा. ८८१] तीतम्मिय अट्टम्मी, पञ्चप्पण्णे यऽनागते चेव । विधिसुत्ते जं भणितं, अन्नातनिस्संकितं भावे ॥ चू. तीतमनागतपडुप्पन्नेसु कालेसु जं अपरिन्नायं तं निस्संकियं भासंतस्स मुसावाता भवति । “विधिसुत्तं” दसवेयालियं, तत्थ वि वक्कसुद्धी, तत्थ जे कालं पडुच्च मुसावादसुत्ता ते इह दट्ठत्व | "भावे भेदो इमो" त्ति अस्य व्याख्या [भा. ८८२] [भा. ८८३] पयला उल्ले मरुए, पच्चक्खाणे य गमण परियाए । समुद्दे संखडीओ खुड्डग परिहारिय मुहीओ ॥ अवस्सगमणं दिस्सासू, एगकुले चेव एगदव्वे य । पडियाक्खित्ता गमणं, पडियाखित्ता य भुंजणं ॥ चू. दोऽविगाहा जहा पेढे पूर्ववत् ॥ दव्यादिमुसावायं भासंतस्स किं भवइ ? आयरियाह[भा. ८८४] एते सामन्नयरं, जो भिक्खू लहुसयं मुसं वयति । Page #217 -------------------------------------------------------------------------- ________________ २१४ निशीथ-छेदसूत्रम् -१-२/७ सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ॥ चू. कंठा । कारणओ भासेजा वि[भा.८८५] बितियपदं उड्डाहे, संजमहेउं व बोहिए तेणे। खेत्ते वा पडिणीए, सेहे वा वादमादीसु॥ चू. उड्डाहरक्खणटुं, जहा केण ति पुट्ठो - तुब्भं लाउएसु समुद्देसी ? न च त्ति वत्तव्यं । “संजमहेउं" अस्थि ते केति मिया दिट्ठा ? दिढेसु वि न दिट्ट त्ति वत्तव्वं । “बोधिता" मिच्छा, तेसिं भीओ भनिज – “एसो खंधावारो एति" त्ति । तेणेसु “एस सत्तो एति" त्ति, “अवसरह" "खेत्ते" धीयार (जाइ] भाविए "बंभणो अहमि" त्ति भासए, जत्थ वा साहू न नजंति तत्थ पुच्छितो भणति सेय परिव्वायगा मो । कोइ कस्सइ साहुस्स पदुट्ठो, सो च तं न जाणति, ताहे भणेज्जा “नाहं सो, न वा जाणे, परदेसं वा गओ"त्ति भणेज्जा ।। सेहं वा सण्णायगा पुच्छंतितत्थ भनिज्जा “नत्थेरिसो न जाणे, गतो वा परदेसं" । वादे असंतेणा विपरवादिं निगिण्हिज्जा ॥ मू. (७८) जे भिक्खू लहुसगं अदत्तमादियइ, आदियंतं वा सातिजति ॥ चू. “लहुसं" थोवं, “अदत्तं" तेण्णं, “आदियणं" गहणं, “साइजणा" अनुमोयणा, मासलहु पच्छित्तं । अदत्तं दव्वादि चउव्विहं - [भा.८८६] दव्वे खेत्ते काले, भावे यलहूसगं अदत्तं तु । एतेसिं पाणत्तं, वोच्छामि अहानुपुव्वीए। चू. दव्व-खेत्त-कालाणं इमं वक्खाणं[भा.८८७] दब्वे इक्कडकढिणादिएसुखेत्ते उच्चारभूमिमादीसु। काले इत्तरियमवी अजाइत्तु चिट्ठमाईसु॥ चू.वणस्सतिभेदो “इक्कडा" लाडाणपसिद्धा । कढिणोवंसोआदिग्गहणातोअवलेहणिया दारुदंडयपादपुंछणमादि एते अणणुनाते गिन्हति । खेत्तओ अदत्तं गिन्हति उच्चारभूमि आदि, आदिग्गहणाओपासवणताउअणिल्लेवणभूमीए अननुनवित्ता उच्चारातीआयइ।खित्तओअदत्तं गतं। काले “इत्वरं" स्तोकं अननुन्नवित्ता चिट्ठति।भिक्खादि हिंडतोजाव वासंवासतिवितिच्छं वा पडिच्छति, अद्धाणे वा, अननुवेत्ता रुक्खहेट्ठासु चिट्ठति, निसियति, तुयट्ठति वा । दव्वातिसु तिसु वि मासलहुं । इदानिं भावे अदत्तं[भा.८८८] भावे पाउग्गस्सा, अननुण्णवणाइ तप्पढमताए। ठायंते उडुबद्धे, वासाणं वुड्डवासे य॥ चू.उडुबद्धे वासासु वा वुड्डावासे वा तप्पढमयाए पायोग्गाऽननुन्नवणभावेण परिणयस दव्वादिसुचेव भावओ लहुसं अदेत्तं । उडुवासबुढेसुजंजोग्गंतं पाउग्गंभण्णति ॥ लहुसमदत्तं गेण्हंतस्स को दोसो? इमो[भा.८८९] एतेसामण्णयरं, लहुसमदत्तं तु जो तु आतियइ। सो आणा अणवत्थं मिच्छत्तविराधणं पावे ॥ चू. कारणतो गेण्हतो अपच्छित्ती अदोसो य Page #218 -------------------------------------------------------------------------- ________________ २१५ उद्देशक : २, मूलं-७८, [भा. ८८९] [भा.८९०] अद्धाणे गेलण्णे, ओमसिवे गामाणुगामिमतिवेला । तेणा सावय मसगा, सीतं वासं दुरहियासं॥ चू.अद्धाणाओ निग्गतो परिसंतो गामवियाले पत्तोताहे अननुण्णवितं इक्कडातिगेण्हेज, वसहीए वि अननुण्णवियाए ठाएज । असिवगहिताणं नकोतिदेतिताहे अदिन्नंतणसंथारगादि गेण्हेज । गामानुगामं दूइज्जमाणा वियाले गामंपत्ता जइयवसही न लब्मति ताहे बाहिं वसंतु, मा अदत्तं गेण्हंतु, अह बाहिं दुविधा तेणा - सिंघा वा सावया, मसगेहिं वा खज्जिज्जति, सीयं वा दुरहियासं, जहा उत्तरावहे अनवरतं वा वासं पडति।। [भा.८९१] एतेहिं कारणेहिं, पुव्वं उ घेत्तुंपच्छणुण्णवणा। अद्धाणनिग्गतादी, दिट्ठमदिटे इमं होति ॥ चू. एतेहिं तेणातिकारणेहिं वसहिसामिए दिढे अनुण्णवणा, अदिढे अद्धाण निग्गयादि सयणसमोसिगाइ अनुण्णवेत्तुं घरसामिण अदिण्णं उ घेत्तुंपच्छा घरसामियमनुण्णवेति ।। इमेण विहाणेण- .. [भा.८९२] पडिलेहणऽनुण्णवणा, अनुलोमण फरुसणा य अधियासे। अतिरिचणंमि दायण, निग्गमणे वा दुविध-भेदो॥ चू. “पडिलेह"त्ति अस्य व्याख्या[भा.८९३] अब्भासत्थं गंतूण पुच्छणा दूरयत्तिमा जतणा। तद्दिसमेत्तपडिच्छण, पत्तम्मि कहिं ति सब्भावं ॥ घू.सोघरसामी जदिखेत्तंखलगंवागतोजति अब्मासे तो गंतुंअनुण्णविज्जति।अह दूरं गतो ताहे संघाडओ नामचिंधेहिं आगमेउं तं दिसं अदूरंगंतुंपडिक्खति आहे सहू (साहू] समीवं ती ताहे सब्भावो कहिज्जति । जहा तुज्झ वसहीए ठियामो त्ति ।। इदानं तुमं अनुजाणसु । जति ट्ठिदिन्ना तो लडं । अह से सुवियत्तं न देति वा ताहे अनुलोमवयणेहिं पन्नविज्जति[भा.८९४] अनुसासणं सजाती, सजातिमेवेति तह वितु अलुते । अभियोगनिमित्तं वा, बंधण गोसे य ववहारो॥ चू. जहा गोजाती गोजातिमंडलचुतो गोजातिमेव जाति; आसण्णे वि नो महिस्सादिसु ठितिं करेति एवं वयं पि माणुसमेवेमो।जति तहवि नदेति फरुसाणिवा भणति, ताहे सो फरुसं न भण्णति; अधिया सिज्जइ । जइ तह वि निच्छुभेज ततो विजाए चुण्णेहिं वा वसी कञ्जति, निमित्तेण वा आउंटाविञ्जति। तस्सासति रुक्खमातिसु बाहिं वसंतु; मा य तेन समं कलहेतु। अह बाहिं दुविहभेओ-आय-संजमाण, उवकरण-सरीराण वा, संजम-चरित्ताण वा, पन्नवणं च अतिरिचते लंघतेत्यर्थः । ताहे भण्णति - अम्हे सहामो, जो एस आगतिमंतो एस रायपुत्तो न सहिस्सति एस वा सहस्सजोही सोवि कयकरणो किं चि करणं दाएति; जहा "विस्सभूतिणा मुट्ठिप्पहारेण खंधम्मि कविट्ठा पाडिया" । एस दायणा । तह वि अट्ठायमाणे बंधिउं ठवेंति जाव पभायं । सो य जइ रायकुलं गच्छति तत्थ तेन समाणं ववहारो कजति । कारणियाणं अग्गतो भणति – अम्हेहिं रायहियं आचिटुंतेहिं बद्धो । जइ अम्हे बाहिं मुसिता Page #219 -------------------------------------------------------------------------- ________________ २१६ निशीथ-छेदसूत्रम् -१-२/७८ सावएहिं वाखजंता तो रन्नोअहियंअयसोयभवंतो।परकृतनिलयाश्चतपस्विनः, रायरक्खियाणि यतवोधनानि, न दोषेत्यर्थः॥ मू. (७९) जे भिक्खू लहुसएण सीतोदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि वा पादाणि वा कण्णाणि वा अच्छीणि वा दंताणि वा नहाणि वा मुहं वा उच्छोल्लेज वा पधोवेज वा; उच्छालेंतं वा पधोवेंतं वा सातिजति॥ चू. “लहुसं" स्तोकं याव तिन्नि पसती सीतोदगं सीतलं, उसिणोदगं उण्हं “वियर्ड" ववगतजीवं । एत्थ सीतोदगवियडेहिं सपडिवक्खेहिंचउभंगो। सुत्तेय पढम-ततियभंगा गहिया दो हत्था हत्थाणि वा, दो पादा पादाणि वा, बत्तीसं दंता दंताणि वा, आसए, पोसए य, अन्ने य इंदियमुहा, मुहाणि वा, "उच्छोलणं" घोवणं, तंपुण देसे सव्वे य । निजृत्तिवित्थरो इमो[भा.८९५] तिन्नि पसती य लहुसं, वियर्ड पुण होति विगतजीवं तु । उच्छोलणा तु तेणं, देसे सव्वे य नातव्वा ।।। [भा.८९६] आइण्णमणाइण्णा, दुविधा देसम्मि होति नायव्वा। - आइण्णा वि य दुविधा, निक्कारणओय कारणओ॥ चू. देसे उच्छोलणा दुविहा-आइण्णा अणाइण्णा य । साधुभिराचयंते या सा आचिर्णा, इतरा तद्विपरीता। आइण्णा दुविधा- कारणे निक्कारणे य॥जा करणे सा दुविधा[मा.८९७] भत्तामासे लेवे, कारणनिक्कारणे य विवरीयं । मणिबंधादिकरेसुं, जेत्तियमेत्तं तु लेवेणं॥ चू. तत्थ भत्तामासे "मणिबंधादिकरेसु" ति असणाइणा लेवाडेण हत्था लेवाडिया ते मणिबंधातो जाव धोवति, एसा भत्तामासे । इमा लेवे “जेत्तियमेत्तं तु लेवेणं"ति असज्झातिय मुत्तपुरीसादिणा जति सरीरावयवेण चलणादि गातं लेवाडितं तस्स तत्तियमेत्तं धोवे । एसा कारणओ भणिता । निक्कारणे तब्विवरीय त्ति॥ [भा.८९८] एतं खलु आइण्णं, तब्विवरीतं भवे अनाइण्णं । चलणादी जाव सीरं, सव्वम्मि होतऽनाइण्णं ।। घू. भत्तमासे लेवे य इमं आइण्णं, तब्विवरीयं- देसे सव्वे वा, सव्वं अनाइण्णं ॥ तत्थ देसे इमं आइण्णं[भा.८९९] मुह-नयन-चण-दंता, नक्क-सिरा-बाहु बत्थिदेसोय। परिडाह दुगुंछावत्तियं च उच्छोलणा देसे॥ चू. मुह-नयनादियाण केसिं चि दुगुंछाप्रत्ययं परिदाघप्रत्ययं वा देसे सव्वे वा उच्छोलणं करतीत्यर्थः॥वक्ष्यमाणषोडशभंगमध्यात् अमी अष्टौ घटमाना; शेषा अघटमानाः [मा.९००] आइण्ण लहुसएणं, कारणनिक्कारणे वऽनाइण्णे। . देसे सव्वे य तधा, बहुएणेमेव अट्ठपदा ॥ चू. आइण्णलहुसकारणदेसे एष प्रथमः । एष एव निक्कारणसहितः द्वितीयः । अनाचीर्णग्रहणात् तृतीय-चतुर्थो गृहीतौ । लहुसनिक्कारण देसेत्यनुवर्तते, चतुर्थे विशेषः सर्वमिति वक्तव्यम् । जहा लहुसपए चउरो भंगा तहा बहुएण वि चउरो सब्वे अट्ठ । एव-शब्दग्रहणात् Page #220 -------------------------------------------------------------------------- ________________ २१७ उद्देशकः २, मूलं-७९, [भा. ९००] तृतीय चतुर्थ पंचम षष्ठ भंगविपर्यासः प्रदर्शितः ॥ वक्ष्यमाणषोडशभंगक्रमेण घटमानाघटमानभंगप्रदर्शनार्थ लक्षणम्[भा.९०१] जत्थाइण्णं सव्वं, जत्थ व कारणे अनाइण्णं । ___ भंगाण सोलसण्हं, ते वज्जा सेसगा गेज्झा॥ चू. यस्मिन् भंगो आचीर्णग्रहणं दृश्यते तत्रैव यि सर्वग्रहणं दृश्यते ततः पूर्वपरविरोधान्न घटते असौ भंगः । यत्र वा कारणग्रहणे दृष्टे अनाचीर्ण श्ये असावपिन घटते । एते वर्जयित्वा शेषा ग्राह्याः।।सोलसभंगरयणगाहा इमा[भा.९०२] आइण्णे लहुसकारण, देसेतरे भंग सोलस हवंति। एत्थं पुण जे गेज्झा, ते वोच्छं सुण समासेण ॥ चू. इतरग्रहणात् अणाइण्णबहुसणिक्कारणसव्वमिति एते पदा दट्ठव्वा । अमी ग्राह्या-पढमो[भा.९०३] पढमो ततिओ एक्कारोबारो तह पंचमो य सत्तमओ। पन्नर सोलसमो विय, परिवाडी होति अट्ठण्हं । चू.पढमो, ततिओ, एक्कारसो, बारसो, सत्तमोय, दोचरिमाययथोद्दिष्टक्रमेण स्थापयितव्या इमं ग्रंथमनुसरेज ॥ [भा.९०४] आइण्णलहुसएणं, कारणणिक्कारणे वितत्थेव । नाइण्ण देससव्वे, लहुसे तहिं कारणं नत्थि ॥ चू.आइण्ण लहुसएणंकारणे इतिप्रथमः निक्कारणेतत्थेवत्तिआइण्ण लहुसे अनुवर्तमाने निक्कारणं द्रष्टव्यम् । द्वितीयो भंगः । पढम-बितिएसु देसमिति अर्थाद् द्रष्टव्यम् । पश्चार्द्धन तृतीयचतुर्थभंगो गृहीतौ ।अनाइण्णंतृतीयेदेसे, चतुर्थे सर्वं । लहुसमित्यनुवर्तते । ततियचउत्थेसु कारणं नस्थि॥इदानिं पंचमादि भंग प्रदर्शनार्थ गाथा[भा.९०५] आइण्णे बहुएणं, कारणनिक्कारणे वितत्थेव। नाइण्णदेससव्वे, बहुणा तहि कारणं नत्थि॥ चू. पंचमे बहुएणं आइण्णं कारणं । “तत्थेव"त्ति आइण्णबहुएसु अनुवट्टमाणेसु छठे निक्कारणं द्रष्टव्यमिति। पंचमछट्टेसुदेसमितिअर्थादद्रष्टव्यमिति।सप्तमाष्टमेसुअनाइण्णं । सप्तमे देसं । अष्टमे सर्वं । बहुसमित्यनुवर्तते, कारणं नास्त्येवेत्यर्थः॥ प्रथमभंगानुज्ञार्थं शेषभंगप्रतिषेधार्थ च इदमाह[भा.९०६] आइण्णलहुसएणं, कारणतो देसे तं अनुण्णातं । सेसा नाणुण्णाया, उवरिल्ला सत्तवि पदा उ॥ . __घू. आइण्णलहुसएणं कारणे देसे । एस भंगो अनुन्नातो । उवरिमा सत्त विपडिसिद्धा भंगा ।। द्वितीयादिभंगप्रदर्शनार्थ इदमाह[भा.९०७] आइण्ण लहुसएणं, निक्कारण देसओ भवे बितिओ। णाइण्ण लहुसएणं, निक्कारण देसओ तइओ॥ [भा.९०८] णाइण्ण लहुसएणं, निक्कारण सव्वतो चउत्थो उ। Page #221 -------------------------------------------------------------------------- ________________ २१८ निशीथ-छेदसूत्रम् -१-२/७९ एवं बहुणा वि अन्ने, भंगा चत्तारि नायव्वा ॥ .. . आइण्णे लहुसएणं निक्कारणे देसे एस बितियभंगो । अनाइण्णे लहुसे निक्कारमे देसे ततियभंगो । अनाइण्णे लहुसे निक्कारणे सव्वतो चउत्थभंगो । एवं बहुणा वि अन्ने चउरो भंग कायव्वा ।। पढमभंगो सुद्धो, सेसेसु इमं पच्छित्तं[भा.९०९] सुद्धो लहुगा तिसुदुसु, लहुओ चउलहू य अट्ठमए। पच्छित्ते परिवाडी, अट्ठसुभंगेसु एएसु॥ [भा.९१०] सुत्तनिवातो बितिए, ततिए य पदम्मि पंचमे चेव । छठे य सत्तमे विय, तं सेवंताऽऽनमादीणि ॥ चू. बितिय-ततिय-पंचम-छट्ठ-सत्तमेसु भंगेसु सुत्तणिवातो मासलहुं । चउत्थऽहमेसु चउलहुं । तमिति देसस्नानं वा सेवंतस्स आणा अणवत्थ मिच्छत्तविराधणा भवति ।। ण्हाणे इमे दोसा[भा.९११] छक्कायाण विराधण, तप्पडिबंधो य गारव विभूसा।। परिसहभीरुत्तं पिय, अविस्सासो चेव ण्हाणम्मि॥ घू. हायंतो छज्जीवणिकाए वहेति । हाणे पडिबंधो भवति-पुनः पुनः स्नायतीत्यर्थः अस्नानसाधुशरीरेभ्यः निर्मलशरीरो अहमिति गारव कुरुते, स्नान एव विभूषा अलंकारेत्यर्थः । अण्हाणपरीसहाओ वीहतितं न जिनातीत्यर्थः लोकस्याविश्रम्मणीयो भवति॥ एते सस्नानदोषा उक्ता । इदानिं कप्पिया[भा.९१२] बितियपदं गेलण्णे अद्धाणे वा तवादिआयरिए। मोहतिगिच्छभिओगे, ओमे जतणा य जा जत्थ॥ चू.गिलाणस्स सिंचणादि अंते वा सर्वस्नानं कर्तव्यं । अद्धाणे श्रान्तस्य पादादिदेसस्नानं सर्वस्नानं वा कर्तव्यं । वादिनो वादिपर्षदं । गच्छतो पादादि देसस्नानं सर्वस्नानं वा आचार्यस्य अतिशयमिति कृत्वा देसस्नानं सर्वस्नानं वा । मोहतिगिच्छाए किढियादि सड्डियाभिगमे वा देसादिस्नानं-सर्वस्नानं वा करोति । रायाभियोगे सुटुल्लसियातिकारणेसु रायंतेउरादि अभिगमे देशादिस्नानं कर्तव्यम्।ओमे उज्जलवेसस्स भिक्खा लब्भतिरंको वामा भण्णिहिति।जा जतणा, जत्थ पाणए ण्हाणपाणे वा, सा सर्वा कुज्जा ॥ मू. (८०) जे भिक्खू कसिणाइं चम्माइंधरेति; धरेतं वा सातिजति ॥ घू. कसिणमत्र प्रधानभावे गृह्यते। तं च कसिणं इमंचउविहं[भा.९१३] सकल-प्पमाण-वण्णं, बंधण-कसिणं चतुत्थमजिनं तु। अकसिणमट्ठादसगं, दोसु वि पादेसुदो खंडा॥ ... चू.कसिणंचउव्विहं-सकलकसिणं, पमाणकसिणं, वण्णकसिणं, बंधणकसिणंनातव्वं भवति । एवं चउव्विहं वि न कप्पइ पडिग्गहिउं । चोदगआह -जइएवं तोजं अकसिणंचम्मतं अट्ठदसखंडं काउं दोसु विपादेसु परिहाअव्वं । एस दारगाधा अत्यो॥ सकलकसिणाए वक्खाणं[भा.९१४] एगपुड-सगल-कसिणं, दुपडादीयं पमाणओ कसिणं । Page #222 -------------------------------------------------------------------------- ________________ उद्देश : २, मूलं - ८०, [भा. ९१३] कोसग खल्लग वग्गुरी, खपुसा जंघऽद्धजंघाय ॥ चू. एगपुडं - एगतलं अखंडियं सकलकसिणं भण्णति । दोमादि तला जीए उवाहणाए, एसा पमाणतो कसिणा । पमाणकसिणाधिकारे इमे वि अन्ने कसिणा तलपडिबद्धा - अर्द्ध जाव खल्लया जीए उवाहणाए सा अद्धखल्ला, एवं समत्तखल्ला । खवुसा पदाणि चक्कपादिगा च, वग्गुरी छिण्णपुडी, सुक्कजंघाए अद्धं जाव “कोसो अद्धजंघा, जाणुयं जाव समत्तजंघा ॥ पादस्स जं पमाणं, तेन पमाणेण जा भवे कसणी । मज्झम्मि तु अक्खंडा, अन्नत्थ व सकलकसिणं तु ॥ चू. पमाण-वण-बंध - कसिणाण वक्खाणं [भा. ९१६] [भा. ९१५] वण्णड्ड–वण्णकसिणं, तं पंचविधं तु होनि नातव्वं । बहुबंधणकिणं पुण, परेण जं तिण्ह बंधाणं ॥ चू. यच्चर्यं वर्णेनाऽढयमुज्ज्वलमित्यर्थः तद्वर्णकृत्स्नं । स कृष्णादि पंचविधः ॥ वग्गुरि-खस - अद्धजंघा - समत्तजंघाए अ वक्खाणं इमं [भा. ९१८] [ भा. ९१७] दुगपुड - तिगपुडादी, खल्लग - खपुस- द्वजंघ - जंघाय । लहुओ लहुया गुरुगा, वग्गुरि गुरुगा य जति वारे ॥ वरिंतु अंगुलीओ, जा छाए सा तु वग्गुरी होति । खवुसा उ खलुगमेत्तं, अद्धं सव्वं च दो इतरा ॥ चू. “दो इतरा” अद्धजंघ - समत्तंजंघा य ॥ इदानिं पच्छित्तं भण्णति सकलकसिणं गाहा ॥ [भा. ९१९] लहुओ लहुया दुपडादिएसु गुरुगा य खल्लगादीसु । आणादिणो य दोसा विराहणा संजमायाए । २१९ चू. सकलकसिणे मासलहुं । दुपडादिसु चउलहुआ । चउगुरुगा इमेसु अद्धखल्ला समत्तखल्ला खवुसा वग्गुरी अद्धजंघा समत्तजंघा य; सव्वेसु चउगुरुगा ।। ( आणाइआ य दोसा, संयमविराहणा आयविराहणा य । तत्थ कमणीहिं परिहिआहिं पीपीलिआदिअविराहणा संयमविराहणा वद्धे छिन्ने खलणा आयविराहणा पमत्तं वा देवया छज्जा ।] ।। उवाणहाधिकारे इमेसु पच्छित्तं भण्णति[भा. ९२०] अंगुलिकास पणगं, सकले सुक्के य खल्लए लहुओ । बंधणवण्णपमाणे, लहुगा तह पूर पुण्मे य ॥ चू. अंगुठ्ठेगुलिकोसे पणगं । उवाणहाए अपडिबद्धे सुक्कखल्लाए मासलहुं । पूरपुण्णाए चहुं । वण्ण चउलहुं । बंधणकसिणे य चउलहुं अद्धखल्लादिसु चउगुरुगमभिहितं ।। तद्विशेषणार्थमिदमाह [भा. ९२१] अद्धेसमत्तखल्लग, वग्गुरि खपुसा य अद्धजंघा य । गुरुगा दोहि विसिट्ठा, वग्गुरिए अन्नतर एवं ॥ चू. अद्धखल्ला, समत्तखल्ला, खबुसा, अद्धसंमत्तजंघा य दो वि एक्कं चेव द्वाणं, एतेसु चउसु तवकालविसिद्धं चउगुरुगं । वग्गुरिए तवकालाणं अन्नतरं गुरुअं दायव्वं ।। Page #223 -------------------------------------------------------------------------- ________________ २२० निशीथ-छेदसूत्रम् -१-२/८० इदानिं प्रायश्चित्तवृद्धिप्रदर्शनार्थ इदमाह[भा.९२२] जत्तियमित्ता वारा, तुबंधए मुंचए तु जतिवारा। सट्ठाणं ततिवारे, होति विवड्डी य पच्छित्ते॥ चू. अंगुलिकोसगं जत्तिया वारा बंधति मुयति वा तत्तिया चेव पंचरातिंदिया भवंति। एवमन्यत्रापि सट्ठाणं तत्तिया वारा भवति। "होति विवट्ठीयपच्छित्ते"त्ति एकंपणगादि सट्टाणं, बितियं आणाभंगप्रत्ययंङ्क-४ गुरु। तइयमनवस्था प्रत्ययं । चतुर्थ मिथ्यात्वजननप्रत्य-यं का । डंकणादि आयविराहणादि प्रत्ययं-का। संजमे कायविराहणा निप्फण्णं च एवं पच्छित्तस्स वुड्डी अहवा - अभिक्खपडिसेवणातो उवरिट्ठाणंतरवुड्डी भवति ॥ सुत्तनिवातप्रदर्शनार्थं इदमाह[भा.९२३] सुत्तनिवातो सगलकसिणं मतं जो तु गेण्हती भिक्खू । सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ॥ चू. इदानि, उपानत्क दोषप्रदर्शनार्थं इदमाह[भा.९२४] गव्वो निम्मद्दवता, निरवेक्खो निद्दओ निरंतरता । भूताणं उवघातो, कसिणे चम्ममि छ दोसा॥ चू. “गव्वो निमद्दवे" त्ति दो दारा।। [भा.९२५] आसगतो हत्थिगतो, गविज्जति भूमितो तु कमणिल्लो । पादो तु समाउक्को, कमणी तु खरा अधियभारा॥ चू. जहा पदचारिलं पडुच्च आसगतो गब्विजति, तं पडुच्च हस्त्यावढो गव्विजति, एवं अनुवाहतो कमणिल्लो गविज्जति । पादो मृदुत्वान्न तथा जीवोपघाताय यथा उपानका कठिणा अधिकभाराक्रान्ता जीवोपघाताय भवंति ।। इदानि “निरवेक्ख"त्ति दारं[भा.९२६] कंटादी पेहंतो, जीवे विहु सो तहे पेहेजा। अस्थि महं ति य कमणी, नावेक्खति कंटए न सिए । घू.अनुवाहणो कंटादी पेहंतो जीवा विपेहेज्जा ।स-उवाहणो पुण निरपायत्वदात्मनोन कंटकाद्यपेक्षते, अतो जीवेष्वपि निरपेक्षः॥ इदानि “निद्दए"त्ति दारं[भा.९२७] पुव्वं अदता भूतेसु, होति बंधति कमेसुतो कमणी । जायाति हु तदब्भासा, सुदआलुस्सा वि निद्दयता॥ चू. “पुव्वं" आदौ “अदया" निर्दयत्वं यदा आत्मनो मनसि कृतं भवति । तदा कमेसु कमणीओ बंधति । “तदब्भासा" सुदयालुस्स वि पुरिसस्स एवं निद्दयता जायति ॥ इदानि “निरंतर" ति दारं[भा.९२८] अवि अंबखुज पादेण पेल्लितो अंतरंगुलगओ वा। मुच्चेज कुलिंगादी, न य कमणीपेल्लिओ जियइ॥ घू. “अवि" संभावणत्थे, “अंबकुज' पादतलमध्यं, तेन “पेल्लितो" आक्रान्तः, अंगुष्ठांगुल्यंतरं अंतरंगुलं अपि च, अनुवाहणस्स एतेसु एतेसु पदेसु ठितो न मारिजति, न य उवहणाहिं निरंतरं भूमिफुसणाहिं अवकंतो जीवति ॥ इदानि “भूयाणं उवघातं" त्ति दारं Page #224 -------------------------------------------------------------------------- ________________ २२१ उद्देशक ः २, मूलं-८०, [भा. ९२८] [भा.९२९] किह भूतानुवघातो, न होहिति पगतिदुब्बलतणूणं । सभराहि पेल्लिताणं, कक्खलफासाहिं कमणीहिं॥ चू. “किह" त्ति केन प्रकारेण, "भूता" जीवा, “उपघातो" पीडा व्यापादनं वा पगति सभावं, दुब्बलं अदढं "तनुः" शरीरं, “सभराहि" पुरुषभाराक्रान्ताभि, “पेल्लितो" आक्रान्तः कठिनस्पर्शन देहाभि उपनत्काभि। शिष्यो वक्तव्यः “त्वरितं आख्यायतां", "कथं उपघातोन भविष्यतीत्यर्थः?" ॥अववादे पुण कारणे घेत्तव्वा, जतो भण्णति[भा.९३०] अद्धाणे गेलण्णे, अरिसा असहू य घट्टभिण्णेयं । दुब्बलचक्खूबाले, अजाणं कारणज्जाए। चू. “अद्धाणे गेलण्णे"त्ति वक्खाणेति[भा.९३१] कंटाहिसीतरक्खट्टता विहे खउसमादि जा गहणं । ओसह-पान गिलाणे, अहुणुट्ठित भेसयट्ठा वा ॥ . चू. अद्धाणपडिवण्ण कंटक-अहि-सीय-रक्खठ्ठता कोस जाव खवुसअद्धजंघसमत्तजंघातो वि घेतब्वातो। अहवा-अनानुपुवीए खवुसं आदिकाउं सव्वे विभेदा घेत्तव्वा । गिलाणोसहं पाउं पुढवीए न ठवेति पाए, मा सीतानुभावा तो जीरेन्ज, अहुणुट्टितो गिलाणो, अग्गिबलनिमित्तं, गिलाणट्टा वा तुरियं ओसहढें गंतव्वं ।। इदानि “अरिसिल्लादीणि" तिन्नि दाराणि[भा.९३२] अरिसिल्लस्स व अरिसा, मा खुब्भे तेन बंदए कमणी । असहुमवंताहरणं, पाओ घट्टो यगिरिदेसे ।। चू. अरिसिलस्स मा पादतलदौर्बल्यादर्शक्षोभो भवेदिति । असहिष्णुः राजादि दीक्षितः सुकुमारपादःअसक्तः उपानत्काभिर्विना गंतुं। एत्थ दिटुंतो-उज्जेणीए अवंतिसोमालो।गिरिदेसे चंकमओतलाइंघट्टयंति गिरिदेसे वान संस्कृति विणा उवाणहाहिंचकमिउं । “भिराण" कुट्ठाति तिन्नि दारा युगवं वक्खाणेति[भा.९३३] कुट्ठिस्स सक्करादीहि वा विभिण्णो कमो तु मधुला वा। बालो असंवुडो पुण, अज्जा विह दोच्च पासादी। चू.भिण्णकुट्ठियस्सपादा कट्ठसक्रकंटगादीहिंदुक्खविजंति, पादे गंडं “महुला" भण्णति, सा वा उद्विता । बा असंवुडो जत्थ तत्थ वा पादे छुब्भति । विह अद्धाणं तत्थ जता अज्जाओ निजंति, दोच्चं चोरातिभयं तत्थ वसभा कमणीओ कमेसु काउं पंथं मोत्तूणं पासहिता गच्छन्ति । सव्वाणि वा उप्पहेण गच्छंति ! आइसद्दाओ सव्वे वि उम्मग्गेण गच्छंति। जो चक्खुस्सा दुब्बलो सो वेजोवएसेण कमेसु कमणीओ पिणध्रि।जं पाएस अब्भंगणोवाहणाइ परिकम्मं कज्जति तं चक्खूबगारगं भवति । जओ उत्तं __ "दंताना मंजनं श्रेष्ठं, कर्णानां दन्तधावनम् । शिरोऽभ्यंगश्च पादानां, पादाभ्यङ्गश्च चक्षुषाम् ।।" घू.इदानि कारणजाए त्ति दारं[भा.९३४] कुलमादिकज्ज दंडिय, पासादी तुरियधावणट्ठा वा। Page #225 -------------------------------------------------------------------------- ________________ २२२ निशीथ - छेदसूत्रम् - १-२ / ८० कारणजाते वण्णे, सागारमसागरे जतणा ।। . कुल - गण - संघकजेसु, दंडिया वा ओलग्गणे, तुरियघावणे स्मरणाचारभृतवत् कमणी कमेसु बंधति, अन्यत्र वा कारणे आयरियपेसणे वा, तुरिए वा सद्दाओ दारगाहत्थ । चसद्दसूइए सम्मद्ददारे उदगागणि-चोरसावयभएसु वा नस्संतो, जत्थ सागारियदोसो नत्थि तत्थ जयणा । जत्थ पुण सागारिया उड्डाहंति तत्थ अवणउं गामादिसु पविसंति । अहवा - मोरंगादि चित्तियाओ सागारियाउ ति काउं न गेण्हति, उणुब्भडातो गेण्हति ।। एवं अद्धाणादिकारणेसु गेण्हमाणस्स वण्णकसिणे कमो भण्णति[भा. ९३५] पंचविह-वण्ण-कसिणे, किण्हं गहणं तु पढमओ कुज्जा । किण्हम्मि असंतम्मी, विवन्नकसिणं तहिं कुज्जा ।। घू. पंचविहे वण्णकसिणे पुव्वं कण्हं गेण्हति । तम्मि असंते लोहियादि गेण्हति । तस्स वि असते तेल्लमादीहिं विवण्णकरणं करेति, मा उड्डाहिस्सति लोगो रागो वा भविस्सति ॥ सगलप्पमाणबंधणकसिणेसु विही भण्णति [भा. ९३६ ] कसिणं पि गेण्हमाणो, झुसिरगहणं तु वज्जए साहू । बहुबंधणकसिणं पुण, वज्रेयव्वं पयत्तेणं ॥ चू. सकलकसिणं पमाण कसिणं गेण्हमाणो झुसिरं वज्जते । बहुबंधणकसिणं पयओ वज्रते ।। तं बंधणमिमं [भा. ९३७] दोरेहि व वज्झेहि व, दुविहं तिविहं च बंधणं तस्स । कित- कारित - अनुमोदित, पुव्वकतम्मी अहिकारो । चू. दोरेण वा वज्रेण वा दो तिन्नि वा बंधे करेति । कसिणं वा अकसिणं वा सयं न करेति, अन्नेन वा न कारवेति, कीरंतं नानुमोदति ॥ “पुव्वकत" अहाकडए अधिकारो ग्रहणमित्यर्थः ॥ ते पुण दो तिन्नि वा बंधा भवंति - [भा. ९३८] खलुगे एक्को बंधो, एक्को पंचंगुलस्स दोण्णेते । खलुगे एक्को अंगुट्टे, बितिओ चउरंगुले ततिओ ॥ चू. खलुगे गले वध्र्बंधो एगो, अंगुट्ठअंगुलीणं च एगो, एते दोन्नि । कलुहए एगो, अंगुट्टे बितिओ, चउरंगुलीए ततिओ ॥ पुण सयं करेति कारवेति अनुमोदेति वा तत्थ पच्छित्तं[भा. ९३९] सयकरणे चउलहुआ, परकरणे मासियं अनुग्घायं । अनुमोदणे विलहुओ, तत्थ वि आणादिणो दोसा ।। चू. आणादिणो य दोसा सयंकरणे अ उड्डाहो पदकरः संभाव्यते ॥ [भा. ९४०] अकसिणसगलग्गहणे, लहुओ मासो तु दोस आणादी । बितियपदघेप्पमाणे, अट्ठारस जाव उक्कोसा ।। चू. सकलादिचउप्पएसु सोलसभंगा । तत्थेस अट्टमो भंगो पमाण - वण्ण- बंधणेहिं अकसिणं सगलकसिणं पुण । एत्थ से मासलहुं । स्पष्टः सूत्रनिपातः । गेण्हंतस्स आणादिणो दोसा । अद्धाणकारणेसु बितियपदेण घेप्पमाणे सोलसभंगो ग्रहीतव्यो मध्ये खंडिता इत्यर्थः । अवाह Page #226 -------------------------------------------------------------------------- ________________ उद्देश : २, मूलं - ८०, [भा. ९४०] २२३ चोदक - दुखंडादि उवकोसेणं जाव नव खण्डा एगा, दोसु वि अट्ठारस ।। इदमेवाभिप्रायं चोदकः व्याख्यानयति [भा. ९४१] दि दोसा भवंतेते, जहुत्ता कसिणाऽजिणे । अत्थावत्तीए सूमो, एरिसं दाइ कप्पति ॥ चू. "अजिनं” चर्म, तम्मि कसिणे धरिज्जमाणे जदि एवं दोसा भवंति, तो अत्यावत्तीए "सूएमो" जानामो, “दाइ" त्ति अभिप्रायदर्शनं, ईध्शं कल्पते ।। [भा. ९४२ ] अकसिणमट्ठारसगं, एगपुडविवण्ण एगबंधं च । तं कारणंमि कप्पति, निक्कारणधारणे लहुओ ।। चू. एष षोडशभंगो गृहीतः पूर्वार्धन, तदपि कारणे निक्कारणधरणे लहू ॥ चोदग एवाह [भा. ९४३] जति अकसिणस्स गहणं, भागे काउं कमे तु अट्ठरसा । एग पुड विवण्णेहि य, तेहिं तहिं बंधए कज्जे ॥ चू. जति अकसिणं घप्पति तो जहाहं भणामि हा घेप्पउ । दो उवाहणाओ अट्ठारसखंडे काउं एगपुडविवण्णं च जत्थ जत्थ पाद-पदेसे आबाहा तहिं तहिं कजे एगदुगादिखण्डे बंधति ॥ कहं पुण अट्ठारसखण्डा भवंति, भण्णति[भा. ९४४] पंचगुलपत्तेयं, अंगुट्ठमय छट्ठखंडं तु । सत्तममग्गतलम्मी, मज्झट्ठमपहिगा नवमं ॥ चू. पंचंगुलपत्तेयं पंचखंडा ।। अंगुट्ठगस्स अहो छट्टं खंडं । अग्गतले सत्तमं खडं । मज्झतले अट्ठमं खंडं । पण्डियाए नवमं खंडं । एवं बितिउवाहणाए वि नव । एवं सव्वे वि अट्ठारसखण्डा भवंति ।। एवं चोदकेनोक्ते आचार्याह [भा. ९४५ ] एवंतियाण गहणे, मुंचते वा वि होति पलिमंथो । बितियपदधिप्पमाणे दो खंडा मज्झपडिबद्धा | चूः एवंतियाण खंडाणं गहणमोयणे सुत्तत्थाणं पलिमंथो भवति ॥ पुव्वद्धस्स वक्खाणं [भा. ९४६ ] पडिलेहा पलिमंथो, नदिमादुदए य मुंच बंधते । सत्य- फिट्टण तेणा, अंतरवेधे य डंकणता ॥ चू. जाव अट्ठारसखंडा दुसंझं पडिलेहेति ताव सुत्तत्थे पलिमंथो, नदिमादिउदगेण उत्तरंतो जाव मुयति उत्तिणो य जाव बंधति ताव सत्यातो फिट्टति । तओ तेणेहि ओदुब्मति, अदेसिको वा अडविपण गच्छति, तत्थ वि तरच्छ-वग्घ- अत्यभिल्लादिभय बहुखंडंतरेसु वा कंटगेसु विज्झडितं किज्जति वा । बहुबंधघस्सेण वा डंको होजा || चोदगाह - ता कहं खंडिज्जति ? आचार्याह-पच्छद्धे-बितियपदे जता घेप्पति तदा मज्झतो दो खंडा कीरति । एवं अधिकरणादिदोसा जढा । तम्मज्झे बंधनं दुविधं [भा. ९४७ ] तज्जातमतज्जातं, दुविधं तिविधं च बंधनं तस्स । तज्जातम्मि व लहुओ, तत्थ वि आणादिणो दोसा ।। Page #227 -------------------------------------------------------------------------- ________________ २२४ निशीथ-छेदसूत्रम् -१-२/८० चू. तं पुण तलबंधनं पादबंधनं वा दुविधं-तज्जातमतज्जातं । तज्जातं वद्धेहिं, अतज्जातं दोरेहिं । अतजाएण बंधमाणे मासलहुं निक्कारणे तज्जाएण वि मासलहुं, आणादिणो य दोसा भवंति॥ मू. (८१) जे भिक्खू कसिणाई वत्थाई घरेइ, घरेतं वा सातिजति ।। चू. सहसंप्रमाणातिरिक्तं कृत्स्नं भवति । एष सूत्रार्थः । इदानं नियुक्तिविस्तरः[भा.९४८] दव्वे खेत्ते काले, भावे कसिणं चउव्विहं वत्थं । दव्वकसिणं तु दुविधं, सगलं च पमाणकसिणं च ॥ चू. दव्वकसिणं दुविहं - सगलकसिणं पमाणकसिणंच॥ तत्थ सगलकसिणं इमं[भा.९४८] घण-मसिणं निरवहतं, जंवत्थं लब्भए सदसियागं। एगंतु सगलकसिणं, जहन्नयं मज्झिमुक्कोसं ॥ चू. “घणं" तंतुहि समं, “मसिणं" कलं मोडियंवा, “निरुवहतं" नअंजणखंजणोवलित्तं वा अग्गिविढं मूसगखइयं वा । जं एरिसं सदसं लब्भति तं सगलकसिणं । तं पुण “जहन्न" मुहपोत्तियाइ, “मज्झिमं" पडादि, “उक्कोसं" कप्पादि ॥इदानि पमाणकसिणं[भा.९५०] वित्थारायमेण, जंवत्यं लब्मते समतिरेगं। एवं पमाणकसिणं, जहन्नियं मज्झिमुक्कोसं ॥ चू. “वित्थारो" पोहचं, “आयामो" देघत्तं, जं वत्थं जहाभिहियपमाणओ समतिरेगं लब्मति तं पमाण कसिणं भण्णति । तं पितिविहं जहन्नइ । इदानं खेत्तकसिणं[भा.९५१] जंवत्थं जंमि देसम्मि, दुल्लभं अग्घियं च जंजत्थ । तं खेत जुअंकसिणं, जहन्नयं मज्झिमुक्कोसं॥ चू.जंवत्थं जम्मि खेत्तेदुल्लभं, जत्थ वाखेत्ते गतं अग्घितं भवति, अग्घियं नाम बहुमोल्लं, तं तेन कसिणं भवति । यथा पूर्वदशजं वस्त्र लाटविषयं प्राप्य दुर्लभं अर्धितं च । तदपि त्रिविधं जघन्यादि ॥ इदानि कालकसिणं- . [भा.९५२] जंवत्थं जम्मि कालम्मि, अग्घियं दुल्लभं चजम्मि। तं कालजुअंकसिणं, जहन्नंगं मज्झिमुक्कोसं ।। घू. जंवत्थं जम्मि काले अग्घितं, जम्मिकाले दुल्लभ, तम्मिचेव काले कालकसिणं भवति तदपि त्रिविधं- जघन्यादि। गिम्हे जहा कासाइ, सिसिरे पावाराति, वावासुकुंकुमादिखचितं॥ इदानि भावकसिणं[भा.९५३] दुविधं च भावकसिमं, वण्णजुअंचेव होति मोल्लजुअं। वण्णजुअंपंचविधं, तिविधं पुण होति मोल्लजुअं॥ चू. भावकसिणं दुविधं-वण्णतो मोल्लतो य । वण्णेणं पंचविधं । मोल्लओ जहन्नमज्झिमुक्कोसं ॥ तत्थ वण्णतो इमं[भा.९५४] पंचण्हं वण्णाणं, अन्नतराण जंतु वण्णहूं। तंवण्णजुअंकसिणं, जहन्नयं मज्झिमुक्कोसं ।। Page #228 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं - ८०, [भा. ९५४] " चू. वर्णाढ्यं यथा- कृष्णं मयूरग्रीवसन्निभं नीलं सुकपिच्छसन्निभं रक्तं इन्दगोपसन्निभं पीतं सुवर्णवत् शुक्लं शंखेंदुसन्निभं । तमेवंविधं वण्णकसिणं । तदपि त्रिविधं जघन्यादि ॥ इदानिं दव्व-खेत्त-कालकसिणेसु पच्छित्तं भण्णति [भा. ९५५] चाउम्मासुक्कोसे, मासिय मज्झम्मि पंच य जहन्ने । तिविधम्मि वि वत्थम्मि, तिविधा आरोवणा भणिता ।। चू. उक्कोसेसु, दव्व-खेत्त-काल-कसिणेसु पत्तेयं चउलहुआ । मज्झिम- दव्वखेत्त-काल-कसिणे पत्तेयं मासलहुं । जहन्नेसु दव्व-खेत्त-काल-कसिणेसु पत्तेयं पनगं, तिविहे जहन्नादिगे, तिविधा दव्वादिगा आरोवणा भणिया ।। अहवा - तिविधा आरवणा चउलहुमासो पणगं । [भा. ९५६ ] दव्वादि तिविहकसिणे, एसा आरोवणा भवे तिविधा । एसेव वण्णकसिणे, चउरो लहुगा व तिविधे वि ।। चू. पूर्वार्ध गतार्थम् । एसेव वण्णकसिणे भणिता । अहवा - वण्णकसिणे जहन्नमज्झिमुक्कोसए तिविधे विरागमिति कृत्वा चउलहुअं चेव । अहवा - विसेसो एत्थ कज्जति । उक्कोसे दोहिं गुरु, चउलहुँ । मज्झिमे तवगुरु जहन्ने दोहिं लहुं । इदानिं मुल्लकसिणंमोल्लजुतं पुण तिविधं, जहन्नयं मज्झिमं च उक्कोसं । [भा. ९५७] जहन्ने अट्ठारसगं, सतसाहस्सं च उक्कोसं ॥ २२५ चू. मुल्लभावकसिणं तिविधं - जहन्न - मज्झिमुक्कोसं । जस्स अट्ठारस रूवया मुल्लं तं जहन्न-कसिणं । सतसहस्समुल्लं उक्कोस-कसिणं । सेसं वि मज्झं मज्झिमकसिणं ॥ इमं पुण कतमेण रूवएण पमाणं ? भण्णति [ भा. ९५८] दोसा भरगा दीविच्चगाउ सो उत्तरापधे एक्को । दो उत्तरापधा पुण, पाडलपुत्ते हवति एक्को । चू. "साहरको' नाम रूपकः, सो यदीविच्चिको । तं च दीवं सुरट्ठाए दक्खिणेण जोयणमेत्तं समुद्दमवगाहित्ता भवति, तेहिं दोहिं दिव्विच्चगेहिं एक्को उत्तरापहको भवति, तेहिं एक्को पाडलिपुत्तगो भवति ।। अहवा [भा. ९५९] दो दक्खिणापहावा, कंचीए नेलओस दुदुगुणो उ । एक्को कुसुमणगरओ, तेन पमाणं इमं होति ॥ चू. दक्खिणापहगा दो रूपगा कंचिपुरीए एक्को नेलओ भवति, “नेलको" रूपकः, स नेलओ दुगुणो एगो "कुसुमपुरगो" भवति, कुसुमपुरं "पाडलिपुत्तं", अनेन रूपकप्रमाणेन अष्टादशकादिप्रमाणं ग्रहीतव्यम् । मूलवडीओ पच्छित्तवड्डी भवति ॥ [भा. ९६०] [भा. ९६१] 15 15 अट्ठारसवीसा य, अउणपन्ना य पंच य सयाई । एगूनगं सहस्सं, दस पन्नासा सतसहस्सं ॥ चत्तारि छच्चलहुगुरु, छेदो मूलं च होति बोधव्वं । अणवठप्पो यता, पावति पारंचियं ठाणं ॥ Page #229 -------------------------------------------------------------------------- ________________ २२६ निशीथ-छेदसूत्रम् -१-२/८० [भा.९६२] अट्ठारसवीसा य, सतमड्डातिजा य पंच य सयाई। सहसंच दस सहस्सा, पन्नास तहा सतसहस्सं॥ चू. एतेसुजहासंखेण पच्छित्तं[भा.९६३] लहुओ लहुया गुरुगा छम्मासा होति लहुगगुरुगा य। छेदो मूलं च तहा,अणवठ्ठप्पोय पारंची ।। [भा.९६४] (अहवा)-अट्ठारसबीसा य, पन्नास तधा सयं सहस्सं च । पन्नासं च सहस्सा, तत्तो य भवे सयसहस्सं ॥ [भा.९६५] चउगुरुग छच्च लहु, गुरु छेदो मूलं च होति बोद्धव्वं । अणवठ्ठप्पो य तहा, पावति पारंचियं ठाणं ।। चू. अष्टादशक रूपकमूल्ये चतुर्गुरवः, विंशतिमूल्येषट्लघवः, पंचाशत् मूल्ये षट्गुरवः, शतमूल्ये छेदः, सहस्रमूल्ये मूलं, पंचाशत् सहनमूल्ये अनवस्थ्याप्यं । शतसहस्रमूल्ये पारांचिकं । [भा.९६६] एयं तु भावकसिणं, केण विसेसो उ दव्वभावाणं । भण्णति सुणसु विसेसं, इणमो फुडपागडं एत्थं ।। चू. एयं मुल्लकसिणं । एवं दव्वादिकसिणे वक्खाए चोदगाह - द्रव्यभाववस्त्रयोर्विशेषं नोपलभामहे कुतः ? उच्यते - यो द्रव्यस्य वर्ण स भाव उच्यते, न च भावमन्तरेण अन्यद् द्रव्यमस्तीति, अतो नास्ति विशेषः॥आचार्याह - [भा.९६७] कज्जकारणसंबंधो, दव्ववत्थं तु आहितं । भावतो वण्णमायुत्तं, लक्खणादी य जे गुणा ।। चू. कार्यपटः, कारणतंतवः तयोः संबंधः, यत् तंतुभिरातानवितानत्वं, तद्र्व्यवस्त्रमुच्यते कृष्णादिवर्णमृदुत्वश्लक्षणादयश्च गुणाभाववस्त्रमुच्यते।इदंद्रव्यनयाभिप्रायादुच्यतेद्रव्ये आधारभूते वर्णादयो गुणा भवन्तीत्यर्थः ।। इमं वा भाववत्थं[भा.९६८] अहवा रागसहगतो, वत्यं धारेति दोससहितो वा।। एवं तु भावकसिणं, तिविधं परिनामनिष्फण्णं ॥ घू. रागेण वा धरेति दोसेण वातंभावकसिणं, परिनामतोतिविधं-रागदोसेहिंजहन्नेहिं जहन्न, मज्झिमेहिं मज्झिमं, उक्कोसेहिं उक्कोसं । इहापि पच्छित्तं पूर्ववत् ।। सुत्तनिवातप्रदर्शनार्थम्[भा.६६९] सुत्तनिवातो कसिणे, चतुविधे मज्झिमम्मि वत्थम्मो । जहन्ने य मोल्लकसिणे, तं सेवंतम्मि आणादी। चू. चउबिहेमज्झिमेदव्व-खेत्त-कालवण्ण-भावकसिणेयजहण्मेय मुल्लकसिणेमासलहुं वेव ।। सकल-कसिणे य प्रमाणातिरित्ते य इमे दोसा[भा.९७०] भारो भयपरियावण, मारणमधिकरण अधियकसिणम्मि। पडिलेहाणालोवे, मनसंतावो उवादानं ॥ चू. भारो भवति पमाण-कसिणेण ।अद्धाण पवण्णस्स अप्पणो चेव भयं भवति, भारेण वापरिताविज्जति । पमाणकसिणेयवत्थणिमित्तेमारिज्जति।हरिएअहिकरमंभवति।अधिकसिणे Page #230 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं - ८१, [भा. ९७० ] एते दोसा । सगलकसिणे य एते चेव । इमे अन्ने सागारियभया न पडिलेहिज्जति तया तित्थकराणाए लोवं करेति, हरिते मणसंतावो, सेहस्स उन्निक्खमंतस्स उवादाणं भवति ।। गोमियगहणं अन्ने, सिरुंभणं धुवणकम्मबंधो य । ते व हुंति तेणा, तन्निस्साए अहव अन्ने ॥ [भा. ९७१] चू. गोमिया सुंकिया, कसिण-वत्थ - णिमित्तं तेहिं घेप्पंति । एतेसिं पि अत्थि त्ति अन्ने वि साहुणो रुब्भंति । घुवणकाले य मंहतो आयासो तत्थ परितावणादि दोसा । बहुणाऽतिद्रवेण घोव्वति, अनुवएसकारिणो कम्मबंधो य । एते चेव गोम्मियादि अन्नपहेण गंतु, तेणा भवंति । तन्निस्साए - तेहिं वा पेरिया अन्ने भवंति । अधवऽन्ने चेव तेणया सगलकसिणस्स भवंति ॥ एत्थ दिट्टंतो- विधिप्रदर्शनार्थ इदमाह [मा. ९७२] कसिणे चतुव्विधम्मी, इति दोसा एवमादिणो होंति । उप्पते तम्हा, अकसिणगहणं ततो भणितं ॥ २२७ चू. दव्वादिगे चउव्विहे कसिणे जतो एवमादिदोसा उप्पज्जंति तम्हा न घेत्तव्वं, अकसिणं गहियव्वं ॥ तं च इमं - [भा. ९७३ ] भिण्णं गणणाजुत्तं च दव्वतो खेत्त-कालतो उचियं । मोल्ललहुवण्णहीणं, च भावतो तं अनुण्णातं ॥ चू. "भिन्न' मिति अदसागं । गणाए तओ कप्पा । जं च जस्स गणणापमाणं वृत्तं तं तेन जुत्तं गेहति । अहवा - जुत्तमिति स्वप्रमाणेन दव्वतो त्थूरं अगरहियं, खेत्तकालाओ जने उचियं सब्वजनभोग्गं । मुल्लओ अप्पमुल्लं । वण्णहीणं भावतो एरिसं अनुण्णायं ॥ कारणे कसिणं पि गेहेज्जा [भा. ९७४] बितियपदे जावोग्गहो, गणचिंतगउचियदेस गेलण्णे । तब्भाविए य तत्तो, पत्तेयं चउसु वि पदेसु ।। घू. "बितियपदे'' त्ति अववादपदेण, "जावुग्गहो” त्ति चिरा चरियाए निग्गतो आयरिओ जा न नियत्तति ता दसाओ न छिज्जूंति । गणचिंतगो वा धरेति, ओमादिसु केवडियहेउं घतादि घेप्पति । दव्वतो अववातो गतो । इदानिं खेत्तओ “उचितदेसे" तस्मि देसे उचित कसिणं, सव्वजणो तारिसं परिभुंजंति । कालओ अववाओ "गेलण्णे" जाव गिलाणो ताव कसिणं घरेति तं पाउनिज्जंतं २ न ण्हसति । भावतो अववाओ 'तब्भाविए य तत्तो" रायादि दिक्खिओ, ओढण-परिहासु कसिणवत्थभाविओ न तस्स खंडिज्जति । दव्वादिएस चउसु वि पदेसु पत्तेयं अववाओ भणिओ || मू. (८२) जे भिक्खू अभिन्नाइं वत्थाइं धरेति, धरेंतं वा सातिज्जति । मू. (८३) जे भिक्खू लाउयपायं वा दारुयपायं वा मट्टियापायं या सयमेव परिघट्टेइ वा संठवेइ वा जमावेइ वा परिघट्टेतं वा संठवेंतं वा जमावेंतं वा सातिज्जति ।। . भाष्यं यथा प्रथमोद्देशके तथऽत्रापि । तत्र परकरणं प्रतिषिद्धं । इह तु स्वयं करणं प्रतिषिध्यते । Page #231 -------------------------------------------------------------------------- ________________ २२८ निशीथ-छेदसूत्रम् -१-२/८१ [भा.९७५] लाउय-दारुय-पादे, मट्टिय-पादे यतिविधमेक्के क्के । बहु-अप्प-अपरिकम्मे, एक्कक्कं तं भवे कमसो॥ [भा.९७६] घट्टितसंठविताणं, पुब्बि जमिताण होतु गहणं तु । __असती पुवकताणं, कप्पति ताहे सयं करणं ।। मू. (८४) जे भिक्खू दंडगंवा लट्ठियं वाअवलेहणं वा वेणुसूइयं वा सयमेव परिघट्टेइ वा, संठवेइ वा, जमावेइ वा, परिघट्टेतं वा, संठवेंतं वा, जमातं वा सातिजति ।। चू. इदमपि प्रथमोद्देशकवद् वक्तव्यम् । [भा.९७७] इंडग विडंडए वा, लट्ठि विलट्ठी य तिविध तिविधा तु। वेलुमय वेत्त-दारुग, बहु-अप्प-अहाकडे चेव ॥ मू. (८५) जे भिक्खू नियग-गवेसियं पडिग्गहगंधरेइ, धरेतं वा सातिजति ॥ चू.नियकः स्वजनः, ससाधुवचनाद् गवेषयति, तेनान्विष्टं याचितंगवेसियं गृहातीत्यर्थः एस सुत्तत्थो । अघुना नियुक्तिविस्तरः । [भा.९७८] संजतनिए गिहिनिए, उभयणिए चेव होइ बोधव्वे । एते तिन्नि विकप्पा, नियगम्मी होति नायव्वा । घू. जो गिहत्थो पादं गवेसाविञ्जति सो निजत्वेनान्विष्यते । साधोर्यस्य तत् पात्रमस्ति गृहिणः (वा] संजतणिए नो गिहि-नीए, एवं ठाणकमेण चउभंगो कायव्यो । चतुर्थ शून्यः । ततियभंगे जइ वि संजयस्स निओतहावि गिहिणा मग्गावेति । इमेहिं कारणेहिं[भा.९७९] आसण्णतरो भयमायतीतकारोवकारित चेव । इति नीयपरे वा वी नीएण गवेसए कोयी॥ चू. स्वजनत्वेनासन्नतरो भजस्वितरो वा भाति, वा आयतिं सयस्स करेति, उपकारेण प्रत्युपकारेण वा प्रतिबद्ध; इति कारणोपप्रदर्शने, परशब्द एष्यत्सूत्रस्पर्शने आद्यत्रयभंगप्रदर्थिः ॥ [भा.९८०] एत्तो एगतरेणं, नितिएणं जो गवेसणं कारे। भिक्खू पडिग्गहम्मी, सो पावति आणमादीणि॥ घू. तिण्हं भंगाणं एगतरेणावि जो पडिग्गहं गवसइ सो पावति आणमादीणि ।। दाउमप्रियं तथाप्येवं ददाति[भा.९८१] लज्जाए गोरवेण व, देइ नं समूहपेल्लितो वा वि । मित्तेहि दावितो वा, निस्सो लुद्धो विमं कुजा ॥ घू.बहुजणमझेमग्गितो लज्जाए ददाति।जेण मग्गितो तस्स गोरवेण देति।बहुजनमज्झे मग्गितो बहुजनेन वुत्तो देति । मित्ताण पुरओमग्गिओ मित्तेहिं भणिओदेति । “निस्सो" दरिद्रः, तम्मि वा भायणे लुद्धो इमं कुज्जा ॥ [भा.९८२] पच्छाकम्मपवहणे, अचियत्ता संखडे य दोसे य। एगतरमुभयतो वा, कुञा पत्थारतो वा वि॥ घू. तं दाउं अप्पणा विसूरंतो अन्नस्स मुहकरणं कोरणाति पच्छाकम्मं करेति । अन्नं वा अपरिभोगं पवाहेजा, संजए गिहत्थे वा अचियत्तं करेज्ज, अचियत्तेण जहासंभवं वित्तिवोच्छेद Page #232 -------------------------------------------------------------------------- ________________ २२९ उद्देशक ः २, मूलं-८५, [भा. ९८२] करेज, साहुणा गिहत्थेण वा सद्धिं दाविउ त्ति तो असंखडं करेज, साहुस्स गिहत्थस्स वा उभओ वा पउसेज, पत्थारओ वा सव्वसाहूणं पदुसेज्ज । पत्थारओ वा डहण-धाय-मारणादि सयं करहेज कारवेज वा ॥कारणओ पुण गिहिणा मग्गावेउं कप्पेज्ज[भा.९८३] संतासंतसतीए, अथिर अपज्जत्तलब्भमाणे वा। पडिसेधऽनेसनिजे, असिवादी संततो असती॥ चू. “संतं" विजमानं, "असंतं" अविजमानं। संतेसुचेव विसूरति, असंतेसुवा विसूरेइ तत्थ संतासंती इमा अथिरं हुंडं अपज्जत्तं वा अस्थि गिहकुलेसु वा न लब्भंति, रायादिणा वा पडिसेधिए न लब्मंति, अनेसनिजा वा लब्भंति, असिवादीहिं वा, संततो असती॥ असिवादी इमं[भा.९८४] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे। असती दुल्लहपडिसेवतो य गहणं भवे पादो। चू. भाणभूमीए अंतरावा असिवं, एवंओमरायदुट्ठभया वि, गिलाणोन सक्केतिपादभूमि गंतुं, दुल्लभपत्ते वा देसे, राइणा वा पडिसिद्धा, परिसाए संतासंतीए गिहिगविट्ठस्स गहणं भवे ।। असंतासंती इमा[भा.९८५] भिण्णे व ज्झामिते वा, पडिनीए साणतेणमादीसु। एएहिं कारणेहिं, नायव्वाऽसंततो असती॥ चू. भिण्णं, “झामियं" दडं, पडिणीयसाणतेणमादीहिं हडं, अन्नं व नत्थि, एवं असतो असंतासंती गया॥दुविहा ऽसतीए इमं विधिं कुजा[भा.९८६] संतासंसतीएष गवसणं पुव्वमप्पणा कुज्जा। तो पच्छा जतणाए, नीएण गवेसणं कारे। चू. दुविहा ऽसतीए पुव्वमप्पणा गवसेणं कुजा, सयमलब्भमाणे पच्छा जयणाए नितेण गवेसावते ॥अहवा गविढे अलद्धे इमा विही[भा.९८७] पुव्वोवट्ठमलद्धे, नीयमपरं वा वि पट्ठवे तूणं । पच्छा गंतु जायति, समणुप्वूहतिय गिही वि॥ चू. पुव्वं संजएण गविट्ठन लद्धं ताहे संजतो नियं परं वा पुव्वंतत्थ पट्टवेति, गच्छतुमंतो पच्छा अम्हे गमिस्सामो, तुज्झयपुरओतं मग्गिस्सामो, तुमं उववूहेज्जासि- “जतीणं पत्तदानेन महंतो पुण्णखंधो बज्झति," उववूहिते जति न लब्भति पच्छा भणेज्जासु वि “देहि" त्ति एवं पदोसादयो दोसा परिहारिया भवंति ॥ मू. (८६) जे भिक्खू पर-गवेसियं पडिग्गहगंधरेइ, धरेंतं वा सातिज्जति॥ चू. “परः" अस्वजनः भंगचतुष्कादि शेषं पूर्वसूत्रवत् द्रष्टव्यम् । [भा.९८८] संजयपरे गिहिपरे उभयपरे, चेव होति बोद्धव्वे । एते तिन्नि विकप्पा, नायव्वा होति उ परंमि ॥ मू. (८७) जे भिक्खू वर-गवेसियं पडिग्गहगंधरेइ धरेतं वा सातिञ्जति॥ चू. “वर" शब्दप्रतिपादनार्थमाह Page #233 -------------------------------------------------------------------------- ________________ २३० [भा. ९८९] जो जत्थ अचित्तो खलु, पमाणपुरिसो पधाणपुरिसो वा । तम्मी वरसद्दो खलु, सो गामियरट्ठितादी तु ।। चू. जो पुरिसो जत्थ गामनगरादिसु अर्च्यते, अर्चितो वा, खलुशब्दः अवधारणाथ, गामनगरादि कारणेसु पमाणीकतो, तेसु वा गामादिसु घणकुलादिणा पहाणो, एरिसे पुरिसे वरशब्दप्रयोगः । सोय इमो हवेज "गामिए " त्ति गाममहत्तरः "रट्ठिए "त्ति राष्ट्रमहत्तरः । आदिसद्दातो भोपुरिसो वा शेषं पूर्ववत् ॥ [भा. ९९०] संता संतसतीए, गवेसणं पुव्वमप्पणो कुज्जा । तो पच्छा जयणाए, वरं गविट्टं पि कारेज्जा ।। मू. (८८) जे भिक्खू बल- गवेसियं पडिग्गहगं धरेइ; धरेंतं वा सातिज्जति ॥ चू. "बलं" सारीरं जनपदादि वा [भा. ९९१] जो जस्सुवरिं तु पभू, बलियतरो वा वि जस्स जो उवरिं । एसो बलवं भणितो, सो गहवति सामि तेणादि ।। चू. "जो" त्ति यः पुरुषः यस्य पुरुषस्योपरि प्रभुत्वं करोति सो बलवं भण्णति । अहवाअप्रभू वि जो बलवं सो वि बलवं भण्णति । सो पुण गृहपति गामसामिगो वा तेणगादि वा । शेषं पूर्ववत् ॥ [भा. ९९२] निशीथ-छेदसूत्रम् - १-२/८६ मू. (८९) जे भिक्खू लवगवेसियं पडिग्गहगं धरेइ, धरेंतं वा सातिज्जति ॥ चू- दानफलं लविऊणं पडिग्गहं मग्गति [भा. ९९३] संतासंतसतीष गवेसणं पुव्वमप्पणो कुज्जा । तो पच्छा उ बलवता, जयणाए गवेसणं कारे ।। दानफलं लवितूणं, लावावेतु गिहिअन्नतित्थीहिं । जो पादं उप्पा, लव-गविट्टं तु तं होति ॥ चू- दानफलं अप्पणा कहेति । गिहिअन्नतित्थिएहिं वा कहावेत्ता जो पादं उप्पादेति एवं लव-गविट्टं भण्णति ।। तस्सिमे विहाणा भा. ( ९९४ ] लोइय लोउत्तरियं, दाणफलं तु दुविधं समासेणं । लोइयनेगविधं पुण, लोउत्तरियं इमं तत्थ । - समासतो दुविधं दानफलं - लोइयं लोउत्तरियं च । लोइयं अनेगविहं गोदानं भूमीदानं भक्तप्रदानादि । लोउत्तरियं इमं ॥ [भा. ९९५] अन्ने पाने सज्ज -पत्त-वत्थे य सेज संथारे । भोजविधे पानरोगे, भायण भूसा गिहा सयणा ॥ चू- अन्नपानादियाण सत्तण्हं पच्छद्धेण जहासंखं फला - अन्नदाने भोजविही भवति, पानकदाने द्राक्षापानकविधी, भेसजदाणे आरोग्यविधी, पत्तदानेन भायणविधी, वत्थदानेन विभूसणविधी, सेज्जादानेन विविहा गिहा, संधारगदाणेण भोगंगादि सेज्जाविहाणा भवंति ॥ संखेवओ वा फलं इमं - Page #234 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं-८९, [भा. ९९६] २३१ [भा.९९६] अधवा वि समासेणं, साधूणं पीति-कारओ पुरिसो। इह य परत्थ य पावति, पीतीओ पीवरतरीओ। घू- अहवासद्दो विकप्पवायगो, “समासो" संखेवो, साधूणं भत्तपाणेहि पीतिमुप्पाएंतो इहलपोए परलोए यपीवरातो पीतीओपावति। “पीवरं" प्रधानं, 'तर' शब्दः आधिक्यतरवाचकः, सर्वजनाधिक्यतराप्रीतीः प्राप्नोतीत्यर्थः ।। शेषं पूर्ववत् । [भा.९९७] संतासंतसतीए, गवेसणं पुव्वमण्णो कुजा। एतो पच्छा जयणाए, लवं-गविलु पि कारेज्जा । [भा.९९८)नवरं - एसेव गमो नियमा, दुविधे उवहिम्मि होति नायव्वो। पुव्वे अवरे य पदे, सेजाहारे वि यत्तहेव ॥ चू-दुविहे उवकरणे-ओहिए उवग्गहिएय। उस्सग्गववाएहिं एसेव गमो । सेज-आहारेसु एसेव विही भाणियव्यो॥ मू. (९०) जे भिक्खू नितियं अग्गपिंडं भुंजंतं वा सातिजति ॥ चू- "नितियं" धुवं सासयमित्यर्थः, “अगं" वरंप्रदानं । अहवा-जंपढमं दिनति सोपुण भत्तट्ठो वा भिक्खामेत्तं वा होजा, एस सुत्तत्थो । अधुना नियुक्तिविस्तरः[भा.९९९] नितिए उ अग्गपिंडे, निमंतणोवीलणा य परिमाणे । साभाविए य एत्तो, तिन्नि य कप्पंति तु कमेणं ॥ चू- नितियऽग्गा सुत्ते वक्खाया । गिहत्यो निमंतेति, साहू उपीलण्णं करेति, साहू चेव परिमाणं करेति, साभावियं गिहत्थो देति । तिन्नि आइल्ला न कप्पंति, साभावियं कप्पति ॥ निमंतणोवीलणपरिमाणाणं इमाओ तिन्नि वक्खाणगाहाओ[भा.१०००] भगवं! अनुग्गहंता, करेहि मज्झं ति भणति आमंति। किं दाहिसि जेणट्ठो, गतस्स तं दाहि तिन वत्ति ।। [भा.१००१] दाहामि त्ति य भणिते, तं केवतियं व केचिरं वा वि । दाहिसि तुमं न दाहिसि, दिन्नादिन्ने य किं तेन ॥ [भा.१००२] जावतिएणडे भे, जच्चिय कालं च रोयए तुब्भं । तंतावतियं तच्चिर, दाहामि अहं अपरिहीणं॥ धू- गिही निमंतेति "भगवं ! अनुग्गहं करेह, मज्झ घरे भत्तं गेण्हह" । साहू भणति "करेमिनुग्गहं, किं दाहिसि?" गिही भणति “जेण भे अट्ठो"। साहू उवीलणं करेमाणो भणति -घरं गयस्स तं दाहिसि न वा ।गिहिणा "दाहामि"त्तिय भणिते साहू परिमाणं कारवेंतो भणति "तं परिमाणओ केवतियं केवचिरं वा कालं दाहिसि ? प्रथमपादोत्तरं आह" दाहिसि तुम, न दाहिसि?" दत्तमपितत्अदत्तवद्रष्टव्यम्, स्वल्पत्वात्। गृहस्थः द्वितीयपादोत्तरमाह “जावतिएण भत्तेण अट्ठो भे जावतियं वा कालं तुभट्ठो।" गिही पुणो भणति - किं बहुना भणिएणं जंतुब्भं रोयते दव्वं जावतियं जत्तियं वा कालं तमहमपरिहीणं अपरिसंतो दाहामि त्ति ॥ निमंतपोप्पीलणपरिमाणसु विमासलहुं पच्छित्तं । चोदग आह__ [भा.१००३] साभावितंच उचियं, चोदगपुच्छाण पेच्छमो कोयि । Page #235 -------------------------------------------------------------------------- ________________ २३२ दोसो चतुव्विधम्मी, नितियम्मि अग्गपिंडम्मि ।। चू- सामावियं जं अप्पणो अट्ठा रद्धं, उचितं दिने दिने जत्तियं रज्झतं । चोदको भणति - एरिसे साभाविए निमंतणोपीलणपरिमाणे य चउव्विहे वि अग्गपिंडे दोसं न पेच्छामो । आचार्याह[भा. १००४] सामादि नितियकप्पति, अनिमंतणोवीलअपरिमाणे य । निशीथ - छेदसूत्रम् - १-२ / ९० जं वा वि सामुदाणी, तं भिक्खं दिज साधूणं ॥ चू- साभावियं अत्तट्ठा रद्धं, तं नितितं दिने दिने अनिमंतियस्स अनोपीलियं अपरिमाणकडं च । जं वा वि सामुदाणीसामान्यं गृहपाकपक्वं तं निमंतणोपीलणादीहि भिक्खामेत्तवि अकप्पं, अन्नहा साहूणं कप्पं । साभावियउचिए वि निमंतणाकप्पंतिएहिं इमे दोसा [भा. १००५] निष्फण्णो वि सअट्ठा, उग्गमदोसा उठवितगादिया । उप्पते जम्हा, तम्हा सो वज्जणिज्जो उ ॥ चू- अप्पट्ठा वि निष्फण्णे ठवियगादि उग्गमादि दोसा भवंति । निकाचितोऽहमिति अवश्यं तादव्यं, कुंडगादिसु स्थापयति । तस्मान्ममंत्रणादि पिण्डो वयः ॥ [भा. १००६] ओसक्कणं अहिसक्कण, अज्झोयरए तहेव नेक्कंती । अन्नत्थ भोयणम्मिय, कीते पामिच्चकम्मे य ॥ चू- अवस्सं दायव्वे अतिप्पए साहुणो आगच्छंति, रंधियपुव्वस्स उसक्कणं करेज्ज, उस्सूरे आगच्छंति त्ति अहिसक्कणं करेज । अज्झोयरयं वा करेज्ज । निक्काउ त्ति काउं जति ते अन्नत्थ निमंतिया तहा वि तदट्ठाए किंणेज्ज वा पामिच्चेज वा आहाकम्मं वा करेज्ज ।। कारणे पुण निकायणापिंडं गेण्हेज । इमे कारणा[भा. १००७] - असिवे ओमोरिए, रायदुट्टे भये व गेलण्णे । अद्धाण रोहए वा, जयणा गहणं तु गीतत्थे ॥ चू- असिवग्गहितो न लब्भति, निमंतणाइएसु वि गेण्हेज्ज | अथवा - असिवे कारणठितो असिवग्गहिय कुलाणि परिहरंतो असिवाओ असंथरंतो अगहियकुलेसु अपावंतो, निमंतणा वीणादिसु वि गेहेज । ओमे वि अप्फंचंतो। एवं रायदुट्टे भएसु अच्छंतो गच्छंतो वा गिलाणपाउग्गं वा निमंतणादिएसु गेण्हेज्जा । अद्धाणे रोहए वा अप्फञ्चंतो गीतत्थो पणगपरिहाणीए जाहे मासलहुं पत्ते ताहे नीयग्गपिंडं गेण्हति ॥ मू. (९१) जे भिक्खू नितियं पिंडं भुंजइ; भुंजंतं वा सातिजति ।। मू. (९२) जे भिक्खू नितियं अवड्डभागं भुंजइ; भुंजंतं वा सातिजति ॥ मू. (९३) जे भिक्खू नितियं भागं भुंजइ, भुंजंतं वा सातिज्जति । मू. (९४) जे भिक्खू नितियं अवडभागं भुंजइ, भुंजंतं वा सातिज्जति ।। चू- “पिंडो” भत्तट्ठो, “अवड्डो” तस्सद्धं, “भागो" त्रिभागः, त्रिभागद्धं “ अवड्ड” भागो । [ भा. १००८] एसेव गमो नियमा, निइते पिंडम्मि होतऽवड्डेय । भागे य तस्सुवड्ढे, पुव्वे अवरम्मि य पदम्मि ॥ [ भा. १००९] पिंडो खलु भत्तट्ठो, अवड्ढपिंडो उ तस्स जं अद्धं । भागो तिभागमादी, तस्सद्धमुवडभागो य ॥ मू. (९५) जे भिक्खू नितियं वासं वसति; वसंतं वा सातिज्ञ्जति ।। Page #236 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं- ९५, [भा. १००९] [ भा. १०१०] चू-उडुबद्ध वासासु अतिरिक्तं वसतः नितियवासो भवति । इदानिं निर्युक्तिमाहदव्वे खेत्ते काले, बावे नितियं चउव्विहं होति । एतेसिं नाणत्तं वोच्छामि अहाणुपुव्वी ।। चू- दव्व-खेत-काल-भावेसु नितियं चउव्विहं । एतेसिं "नानात्वं" विशेषं तमानुपूर्व्या वक्ष्ये || संजोगचतुष्कभंग्रदर्शनार्थमाह [भा. १०११] दव्वेण य भावेण य, नितियानितिए चतुक्कभयणा उ । एमेव कालभावे, दुस्स व दुए समोतारो ॥ चू- दव्वतो नितिए, खेत्ततो नितिए, एवं चउभंगो कायव्वो । तत्थ पढमभंगभावमा - संथारगाइ दव्वाणि कालदुगातीताणि तम्मि चेव खेत्ते परिभुंजंतो नितितो भवति, पढमभंगो । संथारगाति दव्वाणि कालदुगातीताणि अन्नम्मि खेत्ते नेउं परिभूंजति, बितियभंगो। तम्मि चेव खेत्ते अन्ने संथारगादि गेण्हति, ततियभंगो। नितियं पडुच्च चउत्थभंगो सुण्णो । एवं कालभावेसु वि चउभंगो कायव्वो । कालओ वि नियए भावओ वि नियए । ङ्क । तत्थ पढमभंगो कालदुगातीतं वसति सङ्घादिसु भावपडिबद्धो पढमभंगो। कालदुगातीतं वसति न सङ्कादिसु रागपडिबद्धो बितिय - भंगो । कालदुगणिग्गतस्स वि सङ्घातिसु भावपडिबद्धो, ततियभंगो । चतुर्थ शून्यः । “दुयस्स व दुवे समोयारो' त्ति - कालभाव - दुगस्स दव्व-खेत्तदुए समोतारः ॥ २३३ [ भा. १०१२] कालो दव्वऽवतरती, जम्हा दव्वस्स सो तु पज्जाओ । भावो खेत्ते जम्हा, ओवासादीसु य ममत्तं ॥ - कालो दव्वे समोतरति, जम्हा सो दव्वपज्जातो । एत्थ दव्वकालेसु चउभंगो भावेयव्वो । भावो खेत्ते समोतरति, जम्हा ओवासाइसु भावपडिबंधो भवति । एत्थ वि खेत्तभावेसु चउभंगो भावेयव्वो । खेत्तकालचउभंगे इमा भावणा तम्मि य खेत्ते मासातीतं वसति; पढमभंगो; चरिमं उडुबद्धितं जत्थ मासकप्पं ठिया तत्थेव वासं ठियाणं बितियभंगो । अन्यकाल (ला] प्राप्तेरिति । अन्नं भागं पडिवसभं वा संकमंतस्स सच्चेव भिक्खायरिया ततियभंगो । चतुर्थ शून्यः ॥ जो दव्वनितितो सो इमे पडुच्च [ भा. १०१३ ] परिसाडिमपरिसाडी, संथाराहारदुविहमुवधिम्मि । डगलग-सरक्ख-मल्लग, मत्तगमादीसु दव्वम्मि ॥ - संथारो दुविहो - परिसाडी अपरिसाडी य, आहारेंतेसु चेव कुलेसु गेण्हति, दुविहो य उवह - ओहितो उवग्हितो य, सापवण - खेल - सप्णाणं तिन्नि मत्तया । [भा. १०१४ ] कालदुगातीतादीणि, संथारादीणि सेवमाणा उ । एसो तु दव्वनितिओ, पुण्णेवंतो वहिं नेतो ॥ धू- एते संथारगादिदव्वे कालदुगातीते अपरिहरंतो नितितो भवति । सबाहिरियंसि वा खेत्ते अंतो मासकप्पे पुण्णे ते चेव संथारगादि बहिं णितो दव्वनितितो भण्णति ॥ इदानिं खेत्तनितितो [भा. १०१५] ओवासे संथारे, विहार-उच्चार-वसधि - कुल गामे । Page #237 -------------------------------------------------------------------------- ________________ २३४ निशीथ - छेदसूत्रम् - १-२/९५ नगरादि देसरज्जे, वसमाणो खित्ततो नितिए । चू- संथारगो वासे । अहवा- संथारो पृथक् परिगृह्यते, विहारो सज्झायभूमी, उच्चारो सन्नाभूमि, (वसति] कृलगामादी न मुञ्चति, पुनः पुनः तेष्वेव विहरति । एस खेत्ते नितिओ ।। इदानिं कालनितिओ [भा. १०१६ ] चाउम्मासातीतं, वासानुदुबद्ध मासतीतं वा । वुड्डावासातीतं वसमाणे कालतोऽनितिते ।। चू-उदुवासकालातीतं वसंतो कालनितिओ, बुड्ढनिमित्तं बहुकालेण वि नितिओ न भवति वुडकार्यपरिसमाप्तो उपरिष्टाद्वसन् नितिओ भवति ।। इदानिं भावनितिओ [भा. १०१७ ] - ओवासे संथारे, भत्ते पाणे परिग्गहे सड्ढे । सेहेसु संथुसु य, पडिबद्धे भावतो नितिए । चू- जे सेहा न तावत् प्रव्रजंति पूर्वापरेम संयवेण संधुताओ वासादिसु सव्वेसु रागं करेंतो भावपडिबद्धो भवति ॥ [भा. १०१८ ] वसधी न एरिसा खलु, होहिति अन्नत्थ नेव संथारे । न य भत्त मणुन्नविधि (विही] सड्ढा सेहादि वऽन्नत्थ ॥ चू- अन्नत्थ एरिसा वसधी नत्थि त्ति रागं करेति । एवं संथारगभत्तपाणसडुसेहादिसु वि ॥ इदानिं दव्व-खेत्त-काल-भावेसु पच्छित्तं भण्णति [भा. १०१९] उक्कोसोवधिफलए, देसे रज्जे य बुढवासे य । लहुगा गुरुगा भावे, सेसे पणगं च लहुगो तु ॥ चू- दव्वं पडुच्च उक्कोसोवहीए फलए य चउलहुआ । खेत्तं पडुच्च देसरज्जेसु चउलहुआ । कालं पडुच्च वासातीते वुड्ढवासातीते य चउलहुआ । रागेण भावे सव्वत्थ चउगुरुगा । संथारगवज्जेसु तणेसु डगलछार-मल्लएसु य पणगं । सेसेसु दव्वादिएसु प्रायसो मासलहुयं ॥ [ भा. १०२०] सुत्तनिवातो नितिए, चतुव्विधे मासियं जहिं लहुगं । उच्चारितसरिसाई, सेसाई विगोवणट्ठाए ॥ चू- चउव्विहे दव्वादिणियते जत्थ मासलहुं तत्थ सुत्तणिवातो । सेसा पच्छित्ता शिष्यस्य विकोवणट्ठा भणिता ॥ कारणओ पुण दव्वादि चउव्हं पि नितियं वसेज्ज । ते इमेकारणाअसिवे ओमोयरिए, रायदुट्ठे भए व आगाढे । गेलण्ण उत्तमट्ठे, चरित्तसज्झाइए असती ॥ [भा. १०२१] धू- बाहिं असिवं वट्टति अतो कालदुगातीतं पि एगखेत्ते वसेज्ज, बहिं ओमरायदुट्ठबोहियभए वा आगाढे वसेज्ज । उत्तिमट्ठफडियरगा वा वसेज्ज, बहिया चरगादिसु चरित्तदोसा अतो वसेज, बहिं वा सज्झातो न सुज्झति, अतो सज्झायनिमित्त वसेज्ज । असति वा बहिं मासकप्पपायोग्गाणं खित्ताणं तत्थेव वसे ।। चोदगाह - एगखित्ते कालदुगातीतं वसमाणा कहं सुद्धचरणा ? आचार्याह [ भा. १०२२] एगक्खेत्तनिवासी, कालातिक्कंतचारिणो जति वि । तह विय विसुद्धचरणा, विसुद्धमालंबणं जेणं ॥ चू- एगखेत्ते कालदुगातिक्कतं पि वसमाणा तहावि निरइयारा जतो विसुद्धालंबणावलंबी, Page #238 -------------------------------------------------------------------------- ________________ उद्देशकः २, मूलं-९५, [भा. १०२२] २३५ ज्ञानचरणाचं वाऽऽलंबनम् ।। किंच[भा.१०२३] आणाए ऽमुक्कधुरा, गुणवड्डी जेण निजरा तेणं । मुक्कधुरस्स मुणिणो, न सोधी संविज्जति चरित्ते॥ चू- आण त्ति - तित्थकरवयणं, जहा तित्थकरवयणातो नितितं न वसति, तहा तित्थकरवयणाओचेव कारणानियतंवसति। स एवंआणाएसंजमेअमुक्कधुरोचेव।अमुक्कधुरस्स यनियमा नाणादिगुणपरिवुड्डी, जेण य तस्स गुणपरिवुड्डी तेन निजरा विउला भवति । जो पुण तप्पडिपक्खे वट्टति तस्स सोही चरित्तस्सम विजति ।।१०२३॥ इदानिं गतोऽप्यर्थ स्फुटतरः क्रियते[भा.१०२४] गुणपरिवुड्डिनिमित्तं, कालातीते न होंति दोसा तु । जत्थ तु बहिता हाणी, हविज्ज तहियं न विहरेज्जा ।। चू-कालदुगातिक्रान्तं ज्ञानादिगुणपरिवृद्धिनिमित्तं वसतोन दोषः । जत्थ पुणबहिं विहरतो नाणादीणं हाणी हवेज न तत्थ विहरेज्ज इत्यर्थः ॥ मू. (९६जे भिक्खू पुरे संथवं पच्छ संथवं वा करेइ; करेंतं वा सातिजति ।। चू-“संथवो" थुती, अदत्ते दाणे पुव्वसंथवो, दिन्ने पच्छासंथवो । जो तं करेति सातिजति वा तस्स मासलहुं । अहवा- सयणे पुव्वपच्छसंथवं करेइ। अत्र नियुक्तिमाह[भा.१०२५] दव्वे खेत्ते काले, भावम्मि य संथवो मुणेयव्वो। आत-पर-तदभए वा, एक्केके सो पुणो दुविधो॥ घू-साहूआत्मसंस्तवं करोति, साहू परस्यसंस्तवं करोति, साहू उभयस्यापिसंस्तवं करोति। अहवा - आत्मना संस्तवं करोती ति आत्मसंस्तवः । साहू गिहत्थं युणति, एष आत्मस्तवः । गिहत्यो साधं थुणति एष परस्तवः । दो वि परोप्परं एष उभयस्तवः । एतेसिं एक्केक्को पुण दुविहो -संतासंतो य॥ दव्वे खेत्ते काले संथवो इमो[भा.१०२६] दव्वे पुट्ठमपुट्ठो, परिहीणधणा तु पव्वयंती उ। खेत्ते कतरा खेत्ता, कम्मि वएते दिक्खितो काले ॥ धू-दव्वसंथवो परेण पुच्छितो “तुमं सोईसरो?" आणं ति भणाति । सो पुणतहा संतो वा असंतो वा पुच्छितोभणाति “अमुकणामधेयं तुमंइस्सरंन याणसितो एवं भणसि" परिहीणधणा "पव्वंति" ति।परिहीणधणो दरिद्रेत्यर्थः । एवं परेण निंदितो समुत्तइतो परं निभं काउं अप्पाणं पिथुणातियथाभवानैश्चर्ययुक्तः तथाअहमप्यासी।खेत्तसंथवो- “कतरातोतुमखेत्ततोपव्वतितो" एवं पुट्ठो भणति तुज्झ चेव सहदेसी, कुरुक्षेत्राद्वा । इदानि कालतो - कम्मि वदे दिक्खितो । भणातितुमंचेवसरिसव्वतोऽहं ।अहवा-प्रथम वयंसि निविट्ठो निविस्समाणो वा॥भावेसंथवो दुविधो - सयणे वयणे य, सयणे ताव इमो। [भा.१०२७] सयणे तस्स सरिसओ, आणं तुसिणीए पुच्छितो को वा। __ आउट्टणा निमित्तं, वयणे आउट्टिओ वा वि॥ घू-केणइ पुच्छिओ “जो सो इंददत्तभाया पव्वइतो सो तुमं सरिसो दीससि।" सो भणाति -आमं, तुसिणीओ वा अच्छति । भणति वा-क एरिसाणि पुच्छति । इदानिं वयणसंथवो-अदत्ते Page #239 -------------------------------------------------------------------------- ________________ २३६ निशीथ-छेदसूत्रम् -१-२/९६ दाने पुव्वं करेति, आउट्टणानिमित्तं वरं मे आउट्टिता इट्टदाणं देहिति । दानेन वा दत्तेण आराहितो पच्छा वयणसंथवं करेति॥एस संखेवो भणितो । इदानं वित्थरो, संखेवभियस्स वाइमं वक्खाणं । तत्थ दव्वसंथवो इमो चउसट्टिप्पगारो - [भा.१०२८] धन्नाइं रतणथावर, दुपद चतुप्पद तहेव कुवियं च । चउवीसं चउवीसं, तिय दुग दसहा अनेगविधं ॥ चू-धन्नादियाणं कुविय-पज्जवसाणाणं छण्हं पच्छद्धेण जहासंखं संखा भणिता॥ [भा.१०२९] धन्नाइ चउव्वीसं, जव-गोहुम-सालि-वीहि-सट्ठिया । कोद्दव-अणया-कंगू, रालग-तिल-मुग्ग-मासा य॥ चू-बृहच्छिरा कंगू, अल्पतरशिरा रालकः॥ [भा.१०३०] अतसि हिरिमंथ तिपुड, निष्फाव अलसिंदरा य मासा य। इक्खू मसूर तुवरी, कुलत्थ तह धाणग-कला य॥ चू-“अतसि" मालवेपसिद्धा, “हिरिमंथा" वट्टचणगा, "त्रिपुडा" लंगवलगा, "णिप्फाव" चावल्लाअलिसिंदाचवलगाराय, “मासा" पंडरचवलगा, “धाणगा" कुशुंभरी, “कला' वट्टचणगा [भा.१०३१] रयणाइ चतुव्वीसं, सुव्वण्ण-तवु-तंब-रयत-लोहाइं। सीसग-हिरण्ण-पासाण-वेरमणि-मोत्तिय-पवाले॥ घू- “रयतं" रुप्पं, “हिरण्मं" रूपका, “पाषाणः" स्फटिकादयः, “मणी' सूरचन्द्रकान्तादयः॥ [भा.१०३२] संख-तिणिसागुलु चंदणाई वत्थामिलाई कट्ठाई। तह दंत-चम्म-वाला, गंधा दव्वोसहाइंच॥ चू- “तिणिस" रुक्खकट्ठा, “अगलु" अगरुं, यानि न म्लायन्ते शीघ्रं तानि अम्लातानि वस्त्राणि, “कट्टा'शाकादिस्तंभा, "दन्ता" हस्त्यादीना, “चम्मा" वग्घादीणं, “वाला" चमरीणं, गंधयुक्तिकृता गंवा, एकांगं औषधं द्रव्यं । बहुद्रव्यसमुदायादौपधं ॥ निविधंथावरं[भा.१०३३] भूमि-घर-तरुगणादि, तिविधं पुण थावरं समासेणं । चक्कारबद्धमाणुसदुविधं पुण होति दुपयंतु॥ धू-भूमी पक्खेल्ला, घरंखात्तोसियमुभयं, “तरुगणा" आम्रवणारामादि तिविधं, दुपदंदुविधं, रहादि अरगवद्धं, मानुषं च । दसविधं चउप्पदं ।। [भा.१०३४] गावी उट्टी महिसी, अय एलग आस आसतरगा य। घोडग गद्दभ हत्थी, चतुप्पदा होति दसधा तु॥ घू-कुप्पोवकरणं नाणाविहं आसतरगा वेसरा[भा.१०३५] नानाविहं उवकरणलक्खण कुप्पं समासतो होति । चतुसट्ठिपडोगारा, एवं भणितो भवे अत्थो॥ चू-कुप्पोवकरणं "नानाविहं" अनेगलक्खणं । तच्च कंसभंडं लोहभांडं ताम्रमयं मृन्मयादि च। एष सर्वोऽपि संपिंडितो चतुःषष्टिप्रकारोऽभिहितः॥ आत्म-पर-संथवोपसंहार - निमित्तमाह Page #240 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-९६, [भा. १०३६] २३७ [भा.१०३६] चउसट्ठिपगारेणं, जधेव अटेण उवचितो सि त्ति। किं अप्पसंथवेणं, कतेण एमेव अह यं पि॥ चू-यथा त्वं चतुःषष्टिप्रकारेणोपपेतः तथाऽहमप्यासम्, किं चात्मसंस्तवेनेति ॥ इदानि खेत्तसंथवो[भा.१०३७] तं अम्ह सहदेसी, एगग्गामेग-नगरवत्थव्वो। पुण्णाओ खेत्ताओ, अम्हे मो वञ्चिमो व त्ति ॥ चू-गिहिणा पुच्छितो, कम्मि देसे अज्जो ! उप्पन्नो?, साहू भणति-कुरुखेत्ते । गिही भणाति अम्ह सहदेसी, एगगाम-नगर-उप्पन्नो । गिहिणा पुच्छिओ कहिं गम्मति-साहू भणति-कुरुखेते ।। [भा.१०३८] जइ भणति लोइयं तू, पुण्णं खेत्तं तहिं भवे गुरुगा। अह आरुहतं अम्ह वि, जणजम्मादी तहिं लहुओ॥ चू-एवं जइ लोइयं पुण्णखेतंभणाति तो चउगुरुं । लोउत्तरे लहुओ। [मा.१०३९] एवइयं मे जम्मं, परियाओ वा वि मज्झ एवतिओ। मयणसमत्थो निविट्ठो, निविस्समाणो पसूतो वा॥ घू- एवइ मे जम्मो, पव्वजाए वा एवतितो, मयणसमत्थो वा पव्वइतो, “णिविट्ठो" परिणीओ "णिव्विसमाणो" विवाहदिने ठविए, “पसूओ" पुत्तो जाओ ॥ इदानिं भावसंथवो[भा.१०४०] दुविधो उ भावसंथवो, संबंधी वयणसंथवो चेव। एकेको विय दुविधो, पुट्विं पच्छा व नातव्वो॥ चू-दुविहो भावसंयवो-वयणे सयणे य । पुण एक्केको दुविहो-पुब्बि पच्छा य॥ सयणसंथवो इमो[भा.१०४१] मातपिता पुव्वसंथवो, सासू ससुरादियाण पच्छा तु । गिहिसंथवो संबंधं, करेति पुट्विं व पच्छा वा ॥ चू-एतं पुव्वावरसंथवंदाणकालाओ पुब्बि वा पच्छा वा करेज्जा ।। तं सयणसंथवं वयणानुरूवं करेति । [भा.१०४२] आतवयं च परवयं, नातुं संबंधए तदणुरूवं । मम एरिसया माया, ससा व सुण्हा व नत्तादी॥ घू-आयवयं परवयं च नाऊणं घडमाणं तदणुरूवं करेति ।जारिसी तुमं, एरिसी मम माया “ससा' - भगिनी, पुत्तस्स पुत्तो नत्तुओ॥ एत्थ इमे दोसा__ [भा.१०४३] अद्धिति दिट्टी पण्हय, पुच्छा कहणं ममेरिसी जननी। थणखेवो संबंधो, विधवा सुण्हा य दानं च॥ धू-साहू गिहयभिक्खो विअद्धितिं पुणो विपण्हुत-णयणोअगारिं निरिक्खमाणो पुच्छिओ भणति तुमे सरिसीमे माता, सातुमे दटुंसुमरिया" ।साभणाति-अहंतेमाता । एस मातीसंबंधो। तीसे य सुण्हा घरे विहवा अच्छति । ताहे संबंधं करेज्ज । गिहत्थी वा साहुं दर्दु अधितिं करेति, साहुणा पुच्छिता भणति - तुमे सरिसओ मे पुत्तो घराओ निग्गओ, तुणं दटुं मे सुमरितो" साहू भणति - अहं ते पुत्तो; अहं वा सो । एवं सव्वसयणसंथवेसु वत्तव्वं ॥ Page #241 -------------------------------------------------------------------------- ________________ २३८ निशीथ - छेदसूत्रम् - १-२/९६ [भा. १०४४] पच्छा संथवदोसा, सासू विधवादि धूतदानं च । भज्जा ममेरिसित्ति य, सज्जूं घातो व भंगो वा ॥ चू-सासूसंथवे विधवं धूतं ददाति । भज्जासंथवे सज्जघातं लभति । चरित्तभंगो वा भवति ॥ सयणसंथवे इमे अन्ने दोसा भवंति - [भा. १०४५ ] मायावी चडुयारो, अम्हं ओभावणं कुणति एसो । गणच्छुभाती पंतो, करेज भद्देसु पडिबंधो ॥ चू- अमायं मायमिति भणमाणो मायावी, भिक्खनिमित्तं वा चाडुं करेति, न नज्जति को वि दासादी मातिसंबंध करेमाणो लोगे अम्हं ओभावणं करेति । पंतो रुट्ठो निच्छुभणाति करेज्ज । भद्दो पुण पडिबंध करेज ।। १०४५ ।। इदानिं वयणसंथवो [भा. १०४६ ] गुणसंथवेण पुब्बि, संतासंतेण जो थुणेज्जाहि । दातारमदिन्नम्मी, सो पुव्वो संथवो होति ॥ चू-संतेण असंतेण वा गुणेण जो दाणे अदिन्ने थुणति सो पुव्वसंथवो ॥ सो पुण इमो[भा. १०४७] सो एसो जस्स गुणा, वियरंति अवारिया दसदिसासु । इह कहासु सुनिमो, पच्चक्खं अज्जदिट्ठो सि ।। चू-जाणतो अजाणतोय तस्समक्खं अन्नं पुच्छति सो एसो इंददत्तो । गिहत्थो भणति जो कयो ? साहू भणति - जस्स दाणादिगुणा अणिवारिया वियरंति । “इहरा" इति अज्जाहनि प्रत्यक्षभावमुक्का कहासु सुनिमो अजं पुण जणवयस्स देंतो पञ्चक्खं दिट्ठोसि ॥ पच्छासंथवो पुण इमो - [भा. १०४८ ] गुणसंथरेण पच्छा, संतासंतेण जो थुणिज्जाहि । दातारं दिन्नम्मी, सो पच्छासंथवो होति ।। चू-कंठा । दाणदिन्ने इमो गुणसंथवो [भा. १०४९] विमलीकतऽ म्ह चक्खू, जधत्थतो विसरिता गुणा तुज्झं । आसि पुरा ने संका, संपति निस्संकितं जातं ॥ - अज तुमे दिट्ठे विमलीकयं चक्खू । जहत्थया य दानादिगुणा विसरिया तुझं, पुरा दाणादिगुणे संका आसि, इदामिं निस्संकियं जायं ॥ पच्छित्तमियाणिं एतेसु [भा. १०५० ] सुत्तनिवातो नियमा, चतुव्विधे संथवम्मि संतम्मि । मोत्तूण सयणसंथव, तं सेवंतंमि आणादी ॥ चू-सुत्तनिवातो दव्वादि चउव्विहे संथवे संतम्मि मासलहुं, मोत्तूण सयणसंथवं । सयणसंथवे पुण इमं पुरिस-संथवे चउलहुं, इत्थी-संथवे चउगुरुं । चउव्विहे वि दव्वातिए संधवे आणादिया दोसा ।। १०५० ।। कारणे पुण संथवं करेजा वि [ भा. १०५१] अधिकरणरायदुट्ठे, गेलण्णऽद्धाणसंभमभए वा । पुरसित्थी संबंधे, समणाणं संजतीणं च ॥ चू-गिहत्थेण समं अहिकरणं उप्पन्नं तस्स उवसमणट्ठताए, पुण पुव्वं चउव्विहं पि दव्वातियं संतं करेति, पच्छा असंतं पि । एवं रायदुट्ठे वि उवसमणट्ठता । गिलाणोसहनिमित्तं वा, Page #242 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-९६, [भा. १०५१] २३९ अद्धाणसंभमभएसु संताणठ्ठया वा, “पुरिसिस्थि" त्ति एएहिं कारणेहिं संजताण संजतीण वा पुरिसित्थिसंबंधो भवेज ॥वय-सयणक्रमप्रदर्शनार्थ इदमाह[भा.१०५२] वयसंथवसंतेणं, पुव्व थुणे पुरिससंथवेण ततो। तो नातिथिगतेण व, भोइयवजं च इतरेणं ॥ चू-पुचि वयसंथवेण संतेणं, पच्छा पुरिससंथवेणपुव्वावरेणसंतेणं, तोपच्छा नातिथिगतेणं संतेणं, ततो भोयवजं इतरेण पच्छासंथवेणं संतेण, ततो पच्छा वयणादि असंतेण ॥ [भा.१०५३] पुव्वे अवरे य पदे, एसेव गमो उ होइ समणीणं । जह समणाणं गरुई, इत्थी तह तासिं पुरिसा तु ॥ चू-संजतीणं एसेव गमो । जहा समणाणं इत्थी गरुगी तहा समणीणं पुरिसा गुरुगा ।। मू. (९७) जे भिक्खू समाणे वा वसमाणे वा गामाणुगामं वा दुइज्जमाणे पुरे संथुयाणि वा पच्छा संथुयाणि वा कुलाइंपुवामेव भिक्खायरियाय अनुपविसइ, अनुपविसंतं वा सातिजति। चू-भिक्षुपूर्ववत् समाणोनाम समधीनः अप्रवसितः कोऽसौ वुड्डावासः? वसमाणोउदुवद्धिए अट्ठमासे वासावासंचनवमं, एयं नवविहं विहारं विहरंतो वसमाणो भण्णति । अनु पश्चादभावे जामातोअन्नोगामोअनुगामो दोसुपाएसुसिसिरगिम्हेसुवा रीइज्जतित्ति।पुरेसंधुता मातापितादी, छासंथुता ससुराती, कुलशब्दः प्रत्येकं, भिक्खाकालातो पुट्विं, अप्राप्ते भिक्खाकालेत्यर्थः । अनुप्रवेशोपच्छा, भिक्खाकाले अतिक्रान्तेइत्यर्थः। एवं अप्राप्ते अतिक्रान्ते च पविसंतं साइज्जति अनुमोदते, मासलहुं से पच्छित्तं । एस सुत्तत्थो । इदानि नित्तिवित्थरो- . [भा.१०५४] समाणे वुड्डवासी, वसमाणे नवविकप्पविहारी। - दूतिजंता दुविधा, निक्कारणियाय कारणिया॥ ध-कारण-निक्कारणे वक्ष्यति।शेषं गतार्थमेव ॥ इमे निक्कारणिया[भा.१०५५] आयरियसाधुवंदन, चेतिय नीयल्लगा तहासण्णी । गमनं च देसदंसन, निक्कारणिए य वइगादि । चू-आयरियसाहुचेइयाण च वंदणनिमित्तं गच्छंति, सण्णीणं दंसणत्यं, भोयणवत्थाणिवा भिसंतिगच्छति, अपुव्वदेसदसणत्थं गच्छंति, वजितादिसुवाखीराचं लभिस्सामि तिगच्छति। आयरिय माह[भा.१०५६] अप्पुव्व-विचित्त-बहुस्सुता य परिवारवंच आयरिया। परिवारवज्जसाहू, चेतियऽपुव्वा अभिनवा वा ।। धू- अपुव्व मे आयरिया विचित्ता निरतिचारचरित्ता बहुस्सुया विचित्तसुया य बहुसाहुनिवुडा य, एरिसे आयरिए वंदामि । साहुस्स वि एते चेव गुणा । नवर-परिवारो वजिज्जति । लिया चिरायतणा अपुव्वा य । अहवा अभिनवा कया॥१०५६॥ [भा.१०५७] इत्थी हामि व नीए, सण्णीसूय भोयणादि लब्भामो । देसो व मे अपुव्वो, वइगादिसु खीरमादीणि ॥ चू-कंठा । निक्कारणे विहरंतस्स इमे दोसा[मा.१०५८] अद्धाणे उव्वाता, भिक्खूवहि तेन साण पडिनीए । Page #243 -------------------------------------------------------------------------- ________________ २४० निशीथ-छेदसूत्रम् -१-२/९७ ओमाण अभोज्जघरे, थंडिल्लऽसती यजे जं च ॥ चू-अद्धाणे समो भवति, भिक्खा वसहिंनलब्भंति।उवहिसरीरतेणाभवंति।साणपडिनीएसु खज्जए (अ]हंमए वा हिंडताणं सपक्खपरक्खोमाणं भवति ।अभोजघरे पवयण-हीलना भवति। असति थंडिल्लस्स पुढवी मादिजीवे विराहेति । जे दोसा, जं च एतेसु परितावणादिनिष्फण्णं पच्छित्तं, सव्वं उवउजिउं वक्तव्यम्॥ [भा.१०५९] संजमतो छक्काया, आत कंटट्टिवातखुलगाय। उवधि अपेह हरावण, परिहाणी जायतेन विणा ॥ चू-निक्कारणओ अडतो छक्कायविराहणं कुणति। एस संजमविराधा । कंटहिहिं वा विज्झति, वावखुला वाभवंति, एसआयविराहणासागारियभयापरिस्संतोवापमादेणवाउवहिनपडिलेहेति, हरावेइ वा । उवहिम्मि अवहरिए यजातेण विना परिहाणी तणअग्गिगहणसेवणादिजंकरिस्सति तं सव्वं पच्छित्तं वत्तव्वं ॥ [भा.१०६०] वेलातिक्कमपत्ता, अनेसणादातुरा तुजं सेवे। पडिनीयसाणमादी, पच्छाकम्मं च वेलम्मि।। धू-भिक्खावेलाअतिक्कंतपत्ताअप्फवंताअनेसणंपिलेज्जा,तंनिष्फण्णंपच्छित्तं।पढमबितिएसु वापरीसहेसुआउराजंसेवेतंनिष्फण्णं । पडिनीतेण हते साणेणवाखतिए आयविराहणानिप्फण्णं। अवेले भिक्खं हिडंतस्स पच्छाकम्मदोसा भवंति । संकातिया य दोसा तेणढे मेहुणढे वा भवंति॥ इदानि कारणिया भण्णंति[भा.१०६१] कारणिए वि यदुविधे, निव्वाघाते तहेव वाघाते। निव्वाघाते खेत्ता, संकंती दुविधकालम्मि॥ घू-कारणिओ दुविहो-निव्वाघाते वाघाते या तत्थ निव्वाघाते इमो-उदुवासकप्पे वा वासा कप्पे वा समत्ते खेत्तातो खेत्तसंकंती॥ इदमेवार्थं दर्शयन्नाह[भा.१०६२] दोन्नेगतरे काले, जं खेत्ता खेत्तनंतरंगमणं । एतं निव्वाघातं, जति खेत्तातिकमे लहुगा। धू- “जति खेत्तातिक्कमे"ति निक्कारणे जत्तिया मासकप्पपायोग्गा खेत्ता लंघेति तत्तिया चउलहुआ भवंति। इदानं वाघातेण मासकप्पपाओग्गंवोलेगं अन्नं खेत्तं संकमइ, न य दोसो, इमे यते वाघायकारणा[भा.१०६३] वाघाते असिवाती, उवधिस्स व कारणा व लेवस्स। बहुगुणतरं च गच्छे, आयरियादी व आगाढे ॥ चू-असिवगहियं खेत्तं वोलंति।आदिसद्दाओ वा सज्झाओ तत्थणसुज्झति, उवही वा तत्व नलब्मति लेवो वा, अन्नतो अन्नम्मि लब्भति त्ति वोलंति । गच्छे वा बहुगुणतरं साणपडिणीय नत्थि, तिन्नि वा भिक्खावेलाओ अस्थित्ति, अतो वोलंति । आयरियादीण वा इह पाउगगं नत्यि, अतो वोलंति । आगाढेहिं वा कारणेहि वोलंति॥तेच आगाढकारणा इमे[भा.१०६४] दव्वे खेत्ते काले, भावे पुरिसे तिगिच्छ असहाए। सत्तविहं आगाढं, नायव्वं आनुपुव्वीए॥ Page #244 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-९७, [भा. १०६४] २४१ [भा.१०६५] दव्वं जोगं न लब्भति, खेत्ते खलु खेत्तपडिनिमादीया। कालम्मिन रितुक्खमं, भावे गिलाणादीण नविजोग्गं॥ [भा.१०६६] पुरिसो आयरियादी, तेसिं अजोग्गं तिगिच्छिगा नत्थि । नत्थि सहाया व तहिं. आगाढं एव नातव्वं ॥ चू-दव्वं स्वतंत्रअविरुद्धंजोग्गंनलब्भति, खेत्ततोतं अतीवखुल्लखेत्तं, कालतोतंअरितुक्खमं, भावे गिलाणादिजोग्गं न लब्मति । पुरिसा आयरियमाती तेसिंतं अकारगं खेत्तं । तिगिच्छा तत्थ वेजा नत्थि। “असहाय"त्तिसहाया तत्थ नत्थि।सत्तविह आगाढकारणेण वोलेउंमासकप्पजोग्गं अन्नं गच्छंतीत्यर्थः ॥ [भा.१०६७] एतेहिं कारणेहिं, एगदुगंतर-तिगंतरं वा वि । - संकममाणो खेत्तं, पुट्ठो विजती न ऽतिक्कमति ॥ चू- कारणेण संकेतो पुट्ठो वि दोसेहिं न दोसिल्लो भवति, यतो यस्मात् तीर्थकराज्ञां नातिकामंतीत्यर्थः॥ [भा.१०६८] निक्कारणगमणमि, जे च्चिय आलंबणा तु पडिकुट्ठा। कजम्मि संकमंतो, तेहिं चिय सुद्धोजतणाए। घू-निक्कारणगमणेजे आलंबणा आयरियादी पडिसिद्धा, कज्जे तेहिं चेव जयणाए संकमंतो सुज्झतिअपच्छितिभवति॥एत्थजेकारणियातेहिं अधिकारो, निक्कारणिया गच्छंताचेव लग्गति। एवं विहरंताणं संथवो इमो[भा.१०६९] कुलसंथवो तु तेसिं, गिहत्थधम्मे तहेव सामण्णे । एक्कक्को वि यदुविहो, पुट्विं पच्छा य नातव्वो॥ चू-तं कुलं संथुतं, संथुयं नाम लोगजत्ता परिचियं । गिहिधम्मे वा ठितस्स, सामण्णे वा ठितस्स । एक्केको दुविहो-गिहिधम्मे ठिस्स पुब्बिं पच्छावा, सामण्णे ठितस्स पुट्विं पच्छा वा ॥ अस्यैव व्याख्या[भा.१०७०] अम्मा पितुमादी उ, पुव्वं गिहिसंथवो य नायव्यो । सासूसुसरादीओ, पच्छा गिहसंथवो होति ।। धू-कंठा । सामण्णे ठियस्स पुट्विं पच्छा संथुता इमे[भा.१०७१] सामण्णजे पुट्विं, दिट्ठा भट्ठा व परिचिता वा वि। ते हुंति पुव्वसंयुय, जे पच्छा एतरा होंति॥ घू-सामण्णप्रतिपत्तिकालात् पूर्वपश्चाद्वा ।। अहवा सामण्णकाले चेव चिंतिज्जंति॥ [भा.१०७२] अन्नया विहरंतेणं, संथुता पुव्वसंधुता । संपदं विहरंतेणं, संथुता पच्छसंथुता ॥ घू-अतीतवर्तमानकालं प्रतीत्य भावयितव्यम् । [भा.१०७३] एतेसामण्णतरं, कुलम्मि जो पविसति अकालम्मि । __अप्पत्तमतिकंते, सो पावति आणमादीणि ।। [15] 16 Page #245 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१-२/९७ चू- एतेसि पुव्यपच्छसंधुयकुलाणं अन्नतरं कुलं अपत्ते भिक्खाकाले, अतिकंते वा भिक्खाकाले पविसत्ति, सो आणादि दोसे पावति ।। दुविहविराहणा य । तत्थ संजमे इमा[भा.१०७४] सड्डी गिहि अन्नतित्थी, करेज तं पासितुं अकालम्मि । उग्गमदोसेगरतं, खिप्पं से संजतट्ठाए ॥ २४२ धू- सड्डी श्रावकः, गिही अधाभद्रकः, रत्तपडादि, पुव्वपच्छसंथुतो वा । एते अपर्याप्त काले पर्यन्त तं दृष्ट्वा उग्गमदोसेगतरं खिष्पं संजयट्ठाए करेज ।। कहं पुण उग्गमदोसा भवे ? [भा. १०७५] पुव्वपयावितमुदएष चाउलछुभणोदणो व पेजा वा । आसण्णपूवि सत्तुअ, कयण उच्छिण्ण समिमादी ॥ - साधू आगमनकालातो पुव्वं तत्तमुदगं साहुणो आगते दट्टं तम्मि चेव तत्तोदए चाउले छुभेज सिग्वं ओदणं पेजं वा, एवं कम्मं करेज्ज । आसण्ण पूवियधराओ वा पूर्व किणेज्ज, सत्तू कूरं वा किणेज्जा । सव्वणि वा उच्छिंदेज्जा पुव्वो सुअकणिकाए वा समितिमे करेज्ज ॥ कम्मं इमं । अतिक्कंते [भा. १०७६ ] एमेव अतिक्कंते, उग्गादी तु संजमे दोसा । संकाइ दुविधकाले, कोई पदुट्ठो व ववरोवे । चू-पुबद्धं कंठं दुविहकाले अपत्तमवकंते अकालेत्ति काउं संकति । तेणं चारियं मेहुणट्टे वा दूतित्तणेण वा, पट्ठो ववरोवेज वा हणेज वा भत्तोवहिसेज्जाण वा वोच्छेयं करेज ॥ इदानिं उपनयनिमित्तमाह [भा. १०७७] अप्पत्तमइक्कते, काले दोसा हवंति जम्हेते । तम्हा पत्ते काले, पविसिज कुलं तहारूवं ॥ चू- अप्पत्तमतिक्कते जम्हा पविसंते एते दोसे पावति तम्हा पते भिक्खाकाले तहारूवं कुलं पविसेज्ज । एए वि पत्ती तेसिं दरसावं न देति, अन्नत्थ ठायति । भवे कारणं अवेलाए वि पविसेज्ज । [भा. १०७८] बितियपदमणाभोगे, अतिक्कमंते तहेव गेलण्णे । असिवे ओमोदरिते, रायदुट्ठे भए व आगाढे ॥ चू- अनाभोगो अज्ञानं, सो साधून जाणइ एत्थ गामे मम पुव्वसंधुता अत्थि, अतो पविसति । अहवा- सो वोलेउमणो सिग्घं दोसिणातिनिमित्तं प्रविसेज्ज । गिलाणस्स वा तेसु परं लब्भति तं च खीराति अतो पविसति । ओमे अपत्ते दोसीणनिमित्तं अप्फच्चितो वा अइक्कंते संधुयकुलेसु हिंडति । रायदुट्टे मा दीसिहि ति तेन अकाले हिंडति । बोहिगादिभए वा दोसीणातिधेत्तुं नस्सति, st वा उस्सूरमागतो गेहति ।। अन्नत्थ वा आगाढे अनाभोगपविट्ठो इमं विहाणं करेति[भा. १०७९ ] संथरमाणमजाणंतपविट्ठो कुणति तत्थ उवओगं । मा पुव्वुत्ते दोसे करेज इहरा उ तुसिणीओ ॥ धू- जति अजाणतो संधुयकुले पविट्ठो, जति य संथरति तो उवओगं करेति । पुव्वुत्तदोसपरिहणदृतःए सजयट्ठा कीरंतं वारेति परिहरति वा । इहरा असंथरंतो संजयट्ठा कीरंतं दडुं पि न वारेति, तुसिणीओ अच्छति ॥ म. (९८) जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा परिहारिए वा अपरिहारिएण सद्धिं Page #246 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-९८, [भा. १०७९] २४३ गाहावतिकुलं पिंडवायपडियाए निक्खमति वा अनुपविसति वा निक्खमंतं वा अनुपविसंतं वा सातिजति॥ धू-अन्नतीर्थिकाश्चरक-परिव्राजक-शाक्याजीवक-वृद्धश्रावकप्रभृतयः, गृहस्था-मरुगादि भिकखायरा, परिहारिओ मूलुत्तरदोसे परिहरति । अहवा-मूलुत्तरगुणे धरेति आचरतीत्यर्थः । तत्प्रतिपक्षभूतो अपरिहारी ते य अन्नतित्थियगिहत्था । [भा.१०८०] नो कप्पति भिक्खुस्सा गिहिणा अहवा वि अन्नतित्थीणं । परिहारियस्स अपरिहारिएण सद्धिं पविसिउंजे॥ चू-“सद्धिं" समानं युगपत् एकत्र ।। [भा.१०८१] आधाकम्मादीणिकाए सावज्जजोगकरणं च । परिहारित्तपरिहरं, अपरिहरंतो अपरिहारी ।। धू-षड्जीवनिकाए सावजं मनादियोगत्रयं करणत्रयं च ॥ गाहावतिकुलं अस्य व्याख्या[मा.१०८२]गाह गिहं तस्स पती, उ गहपत्ती सुत्तपादे जधा वणिओ। पिंडपादे वितधा, उभए सण्णातु सामयिगी॥ धू-गाहत्तिवा गिहतिवाएग, तस्येतिगृहस्यपतिप्रभुःस्वामी गृहपतीत्यर्थः।दारमपत्यादि समुदाओ "कुलं पिंडवायपडियाए"त्तिअस्य व्याख्या "पिंडो" असनादी, गिहिणादीयमाणस्स पिंडस्य पात्रे पातः अनया प्रज्ञया॥ __एत्थ दिटुंतो-जहा बालंजुअ वणिउ बलंजं घेत्तुंगामं पविठ्ठो । अन्ननणपुच्छि किं निमित्तं गामं पविट्ठोसि ? भणाति- सुत्तपायपडियाए धण्णपायपडियाए त्ति । तहेव पिंडवायपडियाए त्ति । किं च-इदं सूत्रं लोग-लोगोत्तर उभयसंज्ञाप्रतिबद्धं किंचित् स्वसमयसंज्ञाप्रतिबद्धं भवति । "अनुपविसति" अस्य व्याख्या[भा.१०८३] चरादिनियट्टेसुं, पागेवकते तु पविसणंजंतु। तं होतणुप्पविसणं, अनुपच्छा जोगतो सिद्धं ॥ धू-“अनु" पश्चाद्भावे, चगादिसु सण्णियट्टेसु पच्छा पागकरणकालतो वा पच्छा । एवं अनुशब्दः पश्चायोगे सिद्धः॥ [भा.१०८४] एतो एगतरेणं, सहितोजो पविसती तु भिक्खस्स। सो आणाअणवत्थं, मिच्छत्तविराधणं पावे ॥ घू- एत्तो एगतरेण गिहत्येण वा अन्नतित्थिएण वा समं पविसंतस्स आणातिया दोसा आयसंजमविराहणा॥ [भा.१०८५] ओभावणा पवयणे, अलद्धिमंता अदिन्नदाना य । जाणंति च अप्पाणं, वसंति वा सीसगणिवासं॥ __चू-पंडरंगादिएसुसद्धिं हिंडंतस्स पवयणोभावणा भवति।लोगो वयतिपंडरंगादिपसायओ लभंति। सयं न लभंति । असारप्रवचनप्रपन्नत्वात् । अधवा लोगो वदति-अलद्धिमंता य परलोगे वाअदिन्नदानाआत्मानंन विदंति । सूद्रा इति पंडरंगादिशिष्यत्वमभ्युपगता वसंति, अतो एभिः Page #247 -------------------------------------------------------------------------- ________________ २४४ निशीथ-छेदसूत्रम् -१-२/९८ सा पर्यटते । किं चान्यत ।। [भा.१०८६] अधिकरणमंतराए अचियत्ता संखडे पदोसे य। एगस्सऽट्ठा दोण्हं, दोण्ह व अट्ठाए एगस्स ।। चू-गिही अयगोलसमाणो न वट्टति भणितुंएहि, निसीद, तुयट्ट, वयाहि वा । भणतो अधिकरणं । गिहत्थो अलद्धी साहू लद्धी तो साहुस्स अंतरायं, अह संजतो अलद्धी तो गिहत्थस्स अंतरायं जेण समं हिंडति, दातारस्स वा अच्चियत्तं । किं मया समं हिंडसि त्ति अधिकरणं भवे । असंखडे उण पदुट्ठो।अवस्सं अगणिणा हिंडेज्ज, पंतावणादि वा करेज्ज, एगस्स गिहिणा नीणिओ दोण्ह वि देज, तं चेव अंतरायं अचियत्ताए संखडाती य साहुस्स करेज्ज, दातारस्स वा करेज, उभयस्स वा कुज्जा । दोण्ह वा अट्ठा नीणियं एगस्स देज्ज, साहुस्स गिहत्थस्स वा तेचेव अंतराताती दोसा ॥जतो भण्णति[भा.१०८७] संजयपदोसगहवति, उभयपदोसे अनेगधा वा वि। नट्टे हित विस्सरिते, संकेगतरे उभयतो वा ॥ धू-संजयगिहिउभयदोसा इतिगतार्थ एव । अनेंगहा वत्ति अस्य व्याख्या-नटेदुपचतुष्पद अपए वा एतेसुचेव हडेसु वत्थादिएसु वा विसुमरिएसु साधुंगिहिं वा एगतरं संकेज उभयं वा । किह पुणाति संकेज ? एते समणमाहणा परोप्परं विरुद्धा एगतो अडंति, न एतेजे वा ते वा, नूनं एतेचोराचारियावाकामीवा, दुपयादिवाअवहडमेएहिं ।जम्हाएते दोसा तम्हागिहत्थऽण्णतित्थीहिं समं भिक्खाए न पविसियव्वं ।।बितियपदेण कारणे पविसेज्जा वि जतो[भा.१०८८] बितियपदमंचियंगी, रायदुट्ठो सहत्थगेलण्णे । उवधीसरीरतेणग, पडिणीते साणमादीसु॥ धू-“अंचियं" दुभिक्खं । एतेसुअचियादिसु एतेहिं गिहत्थण्णतित्थीहि समंभिक्खालब्मति अन्नहा न लब्मति, अतो तेहिं समाणं-अडे । सो य जति अहाभद्दो निमंतेइ वा अहाभद्दएण पुण समाणं दो तिन्निघराअन्नहातेचेवसंखडादी। रायदुढेसोरायवल्लभो गिलाणस्सोसह-पत्थभोयण तिसोदव्वावेतिअन्नहानलब्भति।भिक्खायरियंवा वचंतस्स उवहिसरीरतेणारक्खपडिणीयसाणे वा वारेति । आदिसद्दातो गोणसूयराती ।। पविसतो पुण इमा विहि[भा.१०८९] पुव्वगते पुरओ वा, समगपविट्ठो व अन्नभावणं। पच्छाकडादि मरुगादिणाति पच्छा कुलिंगीणं॥ घू-गिहत्थ अन्नतिथिएसु पुव्वपविढे सयं वा पुव्व पविठ्ठो “अन्नभावे"त्ति एरिसं भावं दरिसति जेण न नजति, जहा एतेण समाणं हिंडंति । ___अडतस्स य इमो विही- पुव्वं पच्छाकड-मरुएसु, तओ पच्छाकड-अन्नलिंगीसु, तओ अहाभद्दमण्णलिंगिणा । अहाभद्दए वि एस चेव कमो॥ मू. (९९) जे भिक्खू अन्नउत्थिएण वा गारस्थिएण वा परिहारिए वा अपरिहारिएण सद्धिं बहिया विहारभूमिवावियारभूमिंवा निक्खमइवा पविसइ वा; निक्खमंतंवा पविसंतंवा सातिजति। घू- सण्णावोसिरण वियारभूमी, असज्झाए सज्झायभूमी जा सा विहारभूमी, मा. Page #248 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं-९९, [भा. १०८० ] उभामगपोरिसी भण्णति । [भा. १०९०]नो कप्पति भिक्खुस्सा गिहिणा अधवा वि अन्नतित्थीणं । परिहारियस्स ऽपरिहारिएण गंतुं वियाराए ॥ २४५ [ भा. १०९१] एत्तो एगतरेणं सहितो जो गच्छती वियाराए । सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ॥ [ भा. १०९२] वीयारभूमिदोसा, संका अपवत्तणं कुरुकुयाय । दव अप्पकलुसगंधे, असती व करेज्ज उड्डाहं ॥ चू-वियारभूमीए पुरिसापातसंलोअदोसा । संकाए वा न पवत्तति । अपवत्तंतेय । मुत्तनिरोहो०गाहा । त्रयः शल्या० श्लोकः । मट्टियाए बहुदवेण य कुरुकुया कारेयव्वा । एत्थ उच्छोलणउप्पीलणादीदोसा । अह कुरुकुयं न करेति उड्डाहो । अप्पेण वा दवेणं कलुसेण वा दवेणं निल्लेवेंतं दद्धुं चउत्थ रसियादिणा वा गंधिल्लेण अभावे वा दवस्स अनिल्लेविते जनपुरओ उड्डाहं करेज | जम्हा एते दोसा तम्हा तेहिं सद्धिं न गंतव्वं । अववादपए पत्ते वच्चेज्ज [भा. १०९३] वीयारभूमि असती, पडिनीए तेणसावतभए वा । यदु रोग - जताए कप्पते गंतुं ॥ - अन्नओ वियारभूमी असति जतो ते गिहत्थअन्नत्थिया वट्टंति ततो वज्जा जतो अनावातमसंलोअंतओ पडिनीततेणसावयबोधितदोसा अंतरे तत्थ वा थंडिल्ले गतस्स, अतोगिहत्थेहिं समं गच्छे, ते निवारेति । रायदुट्टे रायवल्लभेण समाणं गम्मइ । रोहए एगा चेव सण्णाभूमी, एरिसेहिं कारणेहिं जयणाए गम्मति ॥ सा य इमा जयणा [भा.१०९४] पच्छाकड-वत- दंसण- असंणि- गिहिए तहेव लिंगीसु । पुव्वमसोए सोए, पउरदवे मत्तकुरुया य ॥ चू-पुव्वं पच्छाकेसु गिहियाणुव्वएसु तेसु चेव दंसणसावएसु, ततो एसु चेव कुतित्थिएसु, ततो असण्णिगिहत्थेसु, ततो कुलिंगिएसु असण्णीसु सव्वासु, सव्वेसु पुव्वं असोयवादिसु, पच्छा सोयवादीसु, दूरं दूरेण परम्मु हो वेलं वज्जूंतो पउरदवेणं मट्टियाए य कुरुकुयं करेंतो अदोसो ॥ [ भा. १०९५ ] एमेव विहारम्मी, दोसा उड्डुंचगादिया बहुधा । असती पडिणीयादिसु, बितियं आगाढ- जोगिस्स ।। - विहारभूमीए विप्रायसः एत एव दोषा, उड्डुं चकादयश्च अधिकतरा, बहवः अन्ये उड्ड चका कुट्टिदा उड्डाहंति वा वंदनादिसु । प्रत्यनीकादि द्वितीयपदं पूर्ववत् । चोदगो भणति - जत्थेत्तिया दोसा तत्थ तेहिं समाणं गंतुं बितियपदेण वि सज्झाओ मा कीरउ । आयरियो भणति - आगाढजोगिस्स उद्देससमुद्देसादओ अवस्सं कायव्वा उवस्सए य असज्झाइयं बहिं पडिनीयादि अतो तेन समाणं गंतुं करेंतो सुद्धो ॥। १०९५ ।। मू. (१००] जे भिक्खू अन्नउत्थिएण वा गारत्थिएण वा परिहारिओ अपरिहारिएहिं सद्धिं गामाणुगाणं दूइज्जति; दूइजंतं वा सातिज्जइ ॥ चू- ग्रामादन्यो ग्रामः ग्रामानुग्र मं । शेषः सूत्रार्थ पूर्ववत् । [भा. १०९६ ] नो कप्पति भिक्खुस्सा, परिहारिस्सा तु अपरिहारीणं । Page #249 -------------------------------------------------------------------------- ________________ २४६ निशीथ - छेदसूत्रम् - १-२ / १०० गिहि अन्नतित्थिएण व, गामणुगामं तु विहरिता ॥ [ भा. १०९७] एत्तो एगतरेणं, सहितो दूइज्जति तु जे भिक्खू । सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ॥ धू- दुड्डु गतौ, “दूइज्जति" त्ति रीयति गच्छतीत्यर्थः । रीयमाणो तित्थकराणं आणं भंजेति । अणवत्थं करेति । मिच्छत्तं अन्नेसिं जनयति । आयसंजमविराधणं पावति ॥ इमं च परिसविभागेण पच्छित्तं [भा. १०९८] मासादी जा गुरुगा, मासो व विसेसिओ चउण्हं पि । एवं सुत्ते सुत्ते, आरुवणा होति सट्ठाणे ॥ -अगीयत्थभिक्खुणो गीयत्थभिक्खुणो उवज्झायस्स आयरियस्स एतेसिं चउण्ह वि मासादि गुरुगंत अहवा - मासलहुं चेव कालविसेसियं । अहवा - अविसेसियं चेव मासलहुं । चोदगाह - किं निमित्तमिह सुत्ते पुरिसविभागेण पच्छित्तं दिन्नं ? आचार्याह सर्वसूत्रप्रदर्शनार्थं । सुत्ते सुत्ते पुरिसाण सट्ठाणपच्छित्तं दट्ठव्वं ॥ इमा संजम विराधना [भा. १०९९] संजतगतीए गमणं, ठाण-निसीयणा तुअट्टणं वा वि । वीसमणादि यणेसु य, उच्चारादी अवीसत्था ॥ - जहा संजओ सिग्घगतीए मंदगतीए वा वच्चति तहा गिहत्थो वि तो अधिकरणं भवति । तण्हाछुहाए वा परिताविज्जति तं निप्फण्णं । वीसमंतो सचित्तपुढवीकाए उद्धट्ठाणं निसीयणं तुयट्टणं वा करेति । भत्तपाणादियणे उच्चारपासवणेसु य सागारिउ त्ति काउ अवीसत्थो । साहु- णिस्साए वा गच्छंतो फलादि साएजा अहिकरणं । साहू वा तस्स पुरओ बितियपदेण गेहेजा, परितावणानिष्फण्णं पादपज्जणादि वा करेज्जा, तत्थ वि सट्ठाणं । अह करेति उड्डाहो । भाष्यकारेणैवायमर्थोउच्यते [भा. ११०० ] मासादी जा गुरुगा, भिक्खु वसभाभिसेग आयरिए । मासो विसेसिओ वा, चउण्ह वि चतुसु सुत्तेसु ।। अत्थंडिलमेगतरे, ठाणादी खद्ध उवहि उड्डाहो । [ भा. ११०१] धरणनिसग्गे वातोभयस्स दोसा Sपमज्जरओ ।। - साहुनिस्साए गिहत्थो गिहत्थनिस्साए वा साहू अथंडिले ठाएज, खद्धोवहिणा भारंदुदुहु त्ति उड्डाहंकरेति, धरणणिसग्गे वायकाइयसण्णाएण उभयहा दोसो, पमज्जंतस्स उड्डाहो अपमजंताण य विराहणा । जम्हा एते दोसा तम्हा न गच्छेज्जा ।। [भा. ११०२] बितियपदं अद्धाणे, मूढमयाणंतदुट्ठणठ्ठे वा । उवधी सरीरतेणग, सावतभय दुल्लभपवेसो ॥ चू-अद्धाणे सत्थिएहिं समं वच्चति, पंथाओ वा मूढो दिसातो वा मूढो साहू-जाव-पंथे उयरंति । पंथमयाणंतो वा जाणगेहिं समं गच्छेज्ज, रायदुट्टे वा रायपुरिसेहिं समं गच्छे, बोधिकादिभया नट्ठो वातेहिं समाणं निद्दोसो हवेज्ज, तेणगभए वा गच्छे, सावयभए वा अणम्मि वा गरदेसरज्जे दुल्लभपवेसे तेहिं समं पविसेज, अन्नहा न लब्भति । जत्थ पुण नगरादिसु विहरति तत्थ अच्छंतो नितितो भवति । तेहिं समाणं गच्छतो इमा जयणा Page #250 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं-१००, [भा. ११०३ ] [ भा. ११०३ ] निब्भए पिट्ठतो गमणं, वीसमणादी पदा तु अन्नत्थ । सावत- सरीर-तेणग-भएसु तिट्ठाणभयणा तु ॥ चू- निभए पिट्ठणो गच्छंति, पिट्ठतो ठिता सव्वं पमज्जणाति सामायारि पउंजंति, वीसमणाती पदा जति असंजंतो थंडिले करेति तो संजया अन्नथंडिले ठायंति, तेन सावयभयं जइ पिट्ठतो तो मज्झतो पुरतो वा गच्छंति ॥ मू. (१०१) जे भिक्खू अन्नयरं पाणगजायं पडिगाहित्ता पुप्फगं पुप्फगं आइयइ, कसायं कसायं परिद्ववेइ; परिद्ववेंतं वा सातिज्जति ॥ २४७९ - अन्यतरग्रहणात् अनेके पानकाः प्रदर्शिता भवंति, खंड- पानक- गुल- सक्करा-दालिममुद्दिता- चिंचा- दिपाने जातग्रहणात् प्रासुकं, पडीत्युपसर्गं । ग्रह आदाने, विधिपूर्वकं गृहीत्वा, पुष्पं नाम अच्छं वण्णगंधरसफासेहिं पघाणं, कसायं स्पर्शादिप्रतिलोममप्रधानं कलुषं बहलमित्यर्थः । स्वसमयसंज्ञाप्रतिबद्धं इदं सूत्रम् । एवं करेंतस्स मासलहुं । एस सुत्तत्थो । अहुणा निज्ज़ुत्ती[भा. ११०४] जं गंधरसोवेतं, अच्छं व दवं तु तं भवे पुष्कं । दुभिगंधमरसं कसं वा तं भवे कसायं ॥ [ भा. ११०५ ] घेत्तूण दोन्नि वि दवे, पत्तेयं अहव एक्कतो चेव । जे पुप्फमादिइत्ता, कुञ्ज कसाए विगिंचणतं ॥ धू- दोन्नि वि पुष्पं कसायं च एगम्मि व भायणे पत्तेगेसु वा भायणेसु पुप्फमाइत्ता कसायपरिट्ठवणं करेज्ज तस्स मासलहुं । इमे दोसे पावेज [भा. ११०६ ] सो आणा अणवत्थं, मिच्छत्तविराधणं तहा दुविधं । पावति जम्हा तेणं, पुव्व कसाए तरं पच्छा ।। चू- आयसंजमविराहणा-पुव्वं कसायं पिवे, इतरं पुष्पं पच्छा ॥ जो पुष्पं पुव्विं पिवे कसायं परिदृवेति तस्सिमे दोसा [ भा. ११०७ ] तम्मिय गिद्धो अन्नं, नेच्छे अलभंतो एसणं पेल्ले । परिठाविते य कूडं, तसाण संगामदिट्ठतो ॥ - अच्छदवे गिद्धो अन्नं कसायं नेच्छति पातुं तं कसायं परिट्ठवेतु पुणो हिंडतस्स सुत्तादिपलिमंथो । अच्छं अलभंतो वा एसण पेल्लेज्ज आयविराहणातिता य बहुदोसा, कलुसे य परिट्ठविए कूडदोसो, जहा कूडे पाणिणो वज्झंति तहा तत्थ वि मच्छियाती पडिवज्झंति, अन्ने य तत्थ बहवे पयंगाणि पतंति । पिपीलिगाहि य संसज्जति । एवं बहु तसघातो दीसति । एत्थ संगामदिट्टंतो- तत्थ कलुसे परिट्ठविए मच्छियाओ लग्गंति, तेसिं घरकोइला धावति, तीए वि मज्जारी, मज्जारीए, सुणगो, सुणगस्स वि अन्नो सुणगो, सुणगनिमित्तं सुणसामिणो कलहेंति । एवं पक्खापक्खीए संगामो भवति । जम्हा एते दोसा तम्हा नो पुप्फं आदिए कसायं परिट्ठवेति । इमा सामायारी-वसहिपालो अच्छंतो भिक्खागयसाहु आगमणं नाउं गच्छमासज्ज एक्कं दो तिन्नि वा भायणे उग्गाहति तो जो जहा साधुसंघाडगो आगच्छति तस्स तहा पाणभायणाउ अच्छंतेसु भायणेसु परिग्गालेति । एवं अच्छं पुढो कज्जति कलुषं पि पुढो कज्जति । तं कसायं भुत्ते वा अभुत्ते वा पुव्वं पिवंति तम्मि निट्ठितै पच्छा पुष्कं पिवंति ॥ पुप्फस्स इमे कारणा Page #251 -------------------------------------------------------------------------- ________________ २४८ निशीथ - छेदसूत्रम् - १-२ /१०१ [भा. ११०८] आयरियअभावित पाणगट्ठता पादपोसधुवणट्ठा । होति य सुहं विवेगो, सुह आयमणं च सागरिए । चू- आयरियस्स पाण-यतणा । एवं अभावियसेहस्स वि उत्तरकालं पाणट्ठता पायपोसं अपानद्वारम्, एतेसिं धुवणट्ठा। उच्चरियस्स य सुहं विवेगो कज्जति । न कूडाति दोसा भवंति । सागारिए य आयमणादि सुहं कज्जति ।। [भा. ११०९] भाणस्स कप्पकरणं, दवणं बहि आयमंता वा । ओभावणमग्गहणं, कुजा दुविधं च वोच्छेदं ॥ चू- अच्छं भायणकप्पकरणं भवति । बहले पुण इमे दोसा- वसहीए बहिं चंकमणभूमीए वा वहिं आयमंते दहुं सागारिओ लोगमज्झे ओभावणं करेज्ज, सव्वपासंडीणं इमे अहम्मतरा, असुचित्वात् । अग्गहणं वा करेज्ज सर्वलोगपाखंडधर्मातीता एते अग्राह्याः । अनादरो वा अग्गहणं । दुविहं वोच्छेदं करेज- तद्द्रव्याण्यद्रव्ययोः । तदद्रव्यं पानकं, अन्यद्रव्यं भक्तवस्त्रादि । अहवातस्य साधोः, अन्यस्य वा साधोः, ।। अववाएणं पुण परिट्ठवेंतो वि सुद्धो, जतो [भा. १११०] बितियपद दोन्नि वि बहू, मीसे व विगिंचणारिहं होज्जा । अविंगिचणारिहे वा, जवणिज्ज गिलाणमायरिए ॥ - दो वि बहू पुप्फं कसायं वा नजति जहा अवस्सकायं परिट्ठविज्जति । जइ वि तं पिज्जति ताहे तं न पिवति, पुष्कं पिवति । तस पत्तेयगहियाणं विही । अह मीसं गहियं, तत्थ गालिए पुष्कं बहु कसायं थोवं, ताहे तं परिट्ठविजति पुष्पं पिवति । अहवा कसायं विगिंचणारिहं हो जा अनेसणिज्जति, ताहे परिट्ठविजति | अहवा - अविगिंचणारिहं पि जं आयरियातीणं जा (ज) वणिज्जं न लभति । एवं परिट्ठवेंतो सुद्धो ॥ विगिंचणारिहस्स वक्खाणं इमं - [भा. ११११] जं होति अपेज्जं जं वऽनेसियं तं विगिंचणरिहं तु । विसकतमंतकतं वा, दव्वविरुद्धं कतं वा वि ॥ - - चू- “अपेयं” मज्जमांसरसादि, “अणेसणियं” उगुगमादि दोसजुत्तं । अहवा - अपेयं इमं पच्छध्येण विससंजुत्तं, वसीकरणादिमंतेण वा अभिमंतियं । दव्वविरुद्धं - जहा खीरंबिलाणं ॥ मू. (१०२) जे भिक्खू अन्नयरं भोयणजायं पडिगाहित्ता सुबिंभ सुब्भि भुंजइ, दुब्भिदुभि परिट्ठवेइ, परिट्ठवेतं वा सतिज्जति ॥ , - सुभं सुब्भी, असुभं दुब्भी, शेषं पूर्ववत् । भा । ( १११२] वण्णेण य गंधेण य, रसेण फासेण जं तु उववेतं । तं भोयणं तु सुभि, तव्विवरीयं भवे दुडिंभ ॥ चू-जं भोयणं वण्णगंधरसफासेहिं सुभेहि उववेतं तं सुबिंभ भण्णति, इतरं दुब्भि ॥ [भा. १११३] अहवा - रसालमवि दुग्गंधिं, भोयणं तु न पूइतं । सुगंधमरसालं पि, पूइयं तेन सुबिंभ तु ॥ चू-रसेण उववेयं पि भोयणं दुब्मिगंधंन पूजितं दुब्भिमित्यर्थः । अरसालं पि भोयणं सुभगंधजुत्तं पूजितमित्यर्थः ॥ [ भा. १११४] घेत्तूण भोयणदुगं, पत्तेयं अहव एक्कतो चेव । Page #252 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-१०२, [भा. १११४] २४९ __जे सुभि भुंजित्ता, दुभि तु विगंचणे कुजा ॥ चू- सुब्भि दुभि च भोयणं एक्कतो, पत्तेय वा घेत्तुं जो साहू सुभि भोच्चा दुमि परिट्ठवेति तस्स मासलहुं ॥ इमे य दोसा[भा.१११५] सो आणा अणवत्थं, मिच्छत्तविराधणं तधा दुविधं । पावति जम्हा तेणं, दुभि पुव्वेतरं पच्छा ।। [भा.१११६]इमे य दोसा-रसगेहि अधिक्खाए, अविधि सइंगालपक्कमे माया। ___ लोभे एसणघातो, दिटुंतो अज्जमंगूहिं ।। घू-रसेसु गेही भवति । अन्नसाहूहिं तो अहिगं खायति । भोयण-पमाणतो अहिगं खायति। एगओ गहियस्स उद्धरित्तुं सुखं खायति इतरं छड्डेति । कागसियालअखइयं० कारग गाहा । एव अविही भवति। इंगालदोसोय भवति।रसगिद्धोगच्छेअधितिअलभतो गच्छाओपक्कमतिअपक्रमतीत्यर्थः। मायीमंडलीए रसालं अलभंतो भिक्खागओरसालं भोत्तुमागच्छति। “भद्दकं-भद्दकंभोच्चा विवण्णं विरसमाहारेत्यादि" । रसभोयणे लुद्धो एसणं पि पेल्लेति। एत्थ दिटुंतो-अज्जमंगूआयरिया बहुस्सुया बहुपरिवारा मथुरंआगता।तत्थ सड्ढेहिंधरिजंति ता कालंतरेण ओसण्णाजाता। कालं काऊण भवणवासी उववण्णो साहुपडिबोहणट्ठाआगओ। सरीरमहिमाए अद्धकताएजीहं निल्लालेति।पुच्छिओ को भवं? भणाति-अज्जमंगूहं । साधूसड्ढा यअनुसासिउंगतो । एते दोसा । पडिपक्खे अज्ञसमुद्दा । ते रसगिद्धीए भीता एक्कतो सव्वं मेले भुंजंति,तंच “अरसंविरसंवावि, सव्वं जेणछडुए"।सूत्राभिहितंचकृतंभवति॥ “रसगिहि"त्ति अस्य व्याख्या[भा.१११७] सुब्मी दढग्गजीहो, नेच्छति छातो विभुंजिउं इतरं। __ आवस्सयपरिहाणी, गोयरदीहो उ उज्झिमिया॥ घू- “इतरं" दुभि, तं लभंतो वि सुभि भत्तनिमित्तं दीहं भिक्खायरियं अडसि । सुत्तत्थमादिएसुआवस्सएसु परिहाणी भवति । दुब्मियस्स “उज्झिमिया" परिठ्ठावणिया । अधिक्खाए" त्ति अस्य व्याख्या[भा.१११८] मणुण्णं भोयणजायं, भुंजंताण तु एकतो। अधियं खायते जो उ, अहिक्खाए स वुच्चति ॥ चू-मनसो रुचितं मनोज्ञं, “भोअणं" असनं, जातमिति प्रकार-वाचकः, साधुभिः सार्धं भुंजतः जो अधिकतरं खाए सो अधिक्खाओ भण्णए ॥जम्हा एते दोसा[भा.१११९] तम्हा विधीए भुंजे, दिन्नम्मि गुरूण सेसे रातिणितो। भयति करंबेऊणं, एव समता तु सव्वेसि ॥ चू-का पुण विही? जाहे आयरियगिलाणबालवुड्डआदेसमादियाणं उक्कट्ठियं पत्तेयगहियं वादिन्न सेसंमंडलिरातिणिओ सुब्भि दुब्भिदव्वाविरोहेण करंबेउं मंडलीए भुंजति । एवं सव्वेसि समता भवति । एवं पुबुत्ता दोसा परिहरिया भवंति ।। कारणओ परिवेजा [भा.११२०] बितियपदे दोन्नि वि बहू, मीसे व विगिचणारिहं होज्जा । For Page #253 -------------------------------------------------------------------------- ________________ २५० निशीथ-छेदसूत्रम् -१-२/१०२ ___ अविगिंचणारिहे वा जवणिज्जगिलाणमायरिए। [भा.११२१] जं होज्ज अभोज्जं जं, चऽणेसियं तं विगिचणरिहंतु। विसकयमंतकयं वा, दव्वविरुद्धं कतं वा वि ।। पूर्ववत् ।। मू. (१०३) जे भिक्खु मणुण्णं भोयणजायं पडिगाहेत्ता बहुपरियावन्नं सिया, अदूरे तत्थ साहम्मिया संभोइयासमणुन्ना अपरिहारिया संतापरिवसंति, तेअनापुच्छियाअनिमंतियापरिहवेति, परिट्ठवेंतं वा सातिजति ॥ __चू-जं चेव सुमिसुत्ते सुब्भिभोयणं वुत्तं तं चेव मणुण्णं । अहवा - भुक्खत्तस्स पंतं पि मणुण्णंभवति।अट्ठम-छट्ट-चउत्थ-आयंबिलोगासणियाणओमच्छगपरिहाणीए हिंडताणंअसहू, सहूण जहाविधीए दिन्नुचरियं । बहुणा प्रकारेण परित्यागमावन्नं बहुपरियावन्नं भण्णति । न दूरे अदूरे आसण्णमित्यर्थः । “तत्थ"त्ति स्ववसघीए स्वग्रामे वा संभुंजते संभोइया, समगुण्णा उज्जयविहारी। चोदगाह-संभोइयगहणातोचेवअपरिहारिगहणंसिद्धं, किं पुणोअपरिहारिगहणं? आचार्याह - चउभंगे द्वितीयभंगे सातिचारपरिहरणार्थं । “संत" इति विद्यमानः। [भा.११२२] जंचेव सुमिसुत्ते, वुत्तं तं भोयणं मणुण्णं तु । अहवा वि परिब्भुसितस्स मणुण्णं होति पंतं पि ॥ चू-“परिब्भुसितो" बुभुक्षितः । शेषं गतार्थम् ।। आचार्यो विधिमाह[भा.११२३] जावतियं उवयुञ्जति, तत्तियमेत्ते तु भोयणे गहणं । अतिरेगमणट्ठाए, गहणे आणादिणो दोसा॥ चू-परिमाणतो जावतित्तं उवउज्जति तप्पमाणमेव घेत्तव्वं । अतिरेगं गेण्हते लोभदोसो, परिट्ठावणियदोसो य, आणाइणो य दोसा, संजमे पिपीलियादी मरती, आयाए अतिबहुए भुत्ते विसूचियादी, तम्हा अतिप्पमाणं न घेत्तव्वं ।। चोदग आह[भा.११२४] तम्हा पमाणगहणे, परियावण्णं निरत्ययं होती। अधवा परियावण्णं, पमाणगहणं ततो अजुतं ।। धू-तस्मादिति जति प्पमाणजुत्तं घेत्तव्वं तो परियावम्णगहणं नो भवति, सुत्तं निरत्थयं । अह परियावण्णगहणं तो पमाणगहणमजुत्तं अत्तो निरत्थतो। अह दोण्ह वि गहणं । [भा.११२५] एवं उभयविरोधे, दो वि पया तू निरत्थया होति। जह हुंति ते सयत्था, तह सुण वोच्छं समासेणं॥ घू-अहवा-दो वि पदा निरत्थया । आचार्याह - पच्छद्धं ॥ [भा.११२६] आयरिए य गिलाणे, पाहुणए दुल्लभे सहसदाणे। पुव्वगहिते व पच्छा, अभत्तछंदो भवेजाहि॥ धू-जत्थ सड्ढाइठवणा कुला नस्थि तत्थ पत्तेयं सव्वसंघाडया आयरियस्स गेण्हंति । तत्थ य आयरिओ एगएगसंघाडगाणीतं गेण्हति, सेसं परिट्ठावणियं भवति । एवं गिलाणस्स वि सब्वे संदिट्ठा सव्वेहिं गहियं । एवं पाहुणे वि।अहवा-को इसंघाडतो दुल्लभ-दव्वखीरातिणा निमंतितो सहसा दातारेण भायणं महंतं भरियं । एवं अतिरित्तं । अहवा - भत्ते गहिए पच्छा अभत्तछंदो Page #254 -------------------------------------------------------------------------- ________________ २५१ उद्देशक : २, मूलं-१०३, [भा. ११२६] जातो । एवं वा अतिरेगं होज्ज ।। [भा.११२७] एतेहिं कारणेहिं, अतिरेगं होज्ज पज्जयावण्णं । . तमणालोएत्ताणं, परिवेंताण आणादी॥ चू-जंतुमे चोइयं पज्जतावण्णं कारणेहिं हवेज्ज । तमेवपज्जत्तावण्णंअनालोएत्ताअनिमंतेत्ता परिवेति तस्स आणादी मासलहुंच पच्छित्तं ॥ इमे य परिचत्ता[भा.११२८] बाला वुड्डा सेहा, खमग-गिलाणा महोदरा एसा । सव्वे विपरिच्चत्ता, परिहवेंतेण ऽणापुच्छा ।। धू-बाला वुड्डा ऽभिक्खछुहा पुणो विजेमेज, सेहा वा अभाविता पुणो वि जेमेज्जा, खमगो वा पारणगे पुणो जेमेज, गिलाणस्स वा तं पाउगं, महोदरा वा मंडलीएण उवउट्टा जेमेज्जा, आदेसा वा तेहि आगता होज, अद्धाणखिन्ना वा न जिमिता पुणो जेमेज्ज । तत्थ अनापुच्छित्तुणं परिटेंतो एते सव्वे परिच्चत्ता ॥ इमं पच्छित्तं[भा.११२९] आयरिए य गिलाणे, गुरुगा लहुगा य खमग-पाहुणए। गुरुगो य बाल-वुड्ढे, सेहे य महोयरे लहुओ॥ चू-जति तेणा भत्तेण विणा आयरिय-गिलाण-विराधणा भवति तो आनिंतस्स अनापुच्छा परिहवेतस्स चउगुरुगा, खमए पाहुणए य चउलहुगा, बाले वुढे गुरुगो, सेहे महोदरे लहुओ॥ चोदग आह[भा.११३०] जदि तेसिं तेन विना, आबाधा होज्ज तो भवे चत्ता।। नीते विहु परिभोगो, भइतो तम्हा अनेगंतो।। धू-“जति तेसिं" आयरियादीणं तेन भत्तेण विणा परितावणाती पीला हवेज्ज तो ते चत्ता हवेज, जति नीए परिभोगः स्यात्, तस्मादनेकान्तत्वात् तेषामानीयमानेनावश्यं दोष इत्यर्थः ॥ आचार्याह[भा.११३१] भुंजंतु मा व समणा, आतविसुद्धीए निजरा विउला। तम्हा छउमत्थेणं, नेयं अतिसेसिए भयणा॥ धू-अभुक्तेऽपि साधुभिः आत्मविसुद्धया नयतः विपुलो निर्जरालाभो भवत्येव । छद्मनि स्थितःछद्मस्थ अनतिशयी तेनावश्यं नेयं । सातिसतोपुण जाणित्ता "भुंजइ" तो नेति, अन्नहान नेति॥ चोदग आह -आयविसुद्धीए अपरिभुंजते कहं निर्जरा ? आचार्यो दृष्टान्तमाह[भा.११३१] आतविसुद्धीए जती, अविहिंसा-परिणतो सति वहे वि। सुज्झति जतणाजुत्तो, अवहे विहु लग्गति पमत्तो॥ धू-यथा आत्मविशुद्ध्या यति प्रव्रजितः न हिंसा अहिंसा तद्भावपरिणतः यद्यपि प्राणिनं बाधयति तथापि प्राणातिपातफलेन न युज्यते, यतनानयुक्तत्वात् । पमत्तो पुण भावस्स अविशुद्धत्वात् अवहेंतो वि पाणातिपातफले लग्गति त्ति ॥ दिलुतोवसंहारमाह[भा.११३३] एमेव अगहितम्मि वि, निजरलाभो तु होति समणस्स । अलसस्स सोन जायति, तम्हा निज्जा सति बलम्मि॥ धू- अगहिते वि भत्तपाणे आयविसुद्धीओ नेंतस्स निजरा विउला भवति । जो पुण Page #255 -------------------------------------------------------------------------- ________________ २५२ निशीथ-छेदसूत्रम् -१-२/१०४ अलसदोसजुत्तो तस्स सो निज्जरालाभो न भवति । तस्मानिर्जरालाभार्थिना सति बले नेयं ॥ तथिमो कमो भणति[भा.११३४] तम्हा आलोएज्जा, सक्खेतेसालए इतरे पच्छा। खेत्तंतो अन्नगामे,खेत्तबहिं वा अवोच्चत्थं ॥ चू-“आलोएति" कहयति, “सक्खेते" स्वग्रामे, “सालए" स्वप्रतिश्रये जेट्ठिया संभोतिया ते भणाति - इमं भत्तं जइ अट्ठो मे तो घेप्पउ । जइ ते नेच्छंति ताहे अन्ने भणाति । “इतरे पच्छा" स्वग्रामे वा अन्नप्रतिश्रये, जति ते वि नेच्छंति ताहे सखेत्ते अन्नगामे, जति ते पि नेच्छंति ताहे खेत्तबहि अन्नगामें कारणतो निजति । एवं अवोच्चत्थं नेति । कारणे अन्नसंभोतिएसुविएस चेव कमो॥ उक्कमकरणप्रतिषेधार्थम्[भा.११३५] आसन्नुवस्सए मोत्तुं, दूरस्थाणं तु जो नए। तस्स सव्वे व बालादी, परिच्चायविराधना ।। चू-आसन्ने मोत्तुं जो दूरत्थाणं पखवाएण नेति तस्स सा चेव बालातिविराहणा पुव्वुत्ता॥ स्वजनममीकारप्रतिषेधार्थम्[भा.११३६] न पमाणं गणो एत्थं, न सीसो नेव नाततो। समणुण्णता पमाणं तु, कारणे वा विवजओ। घू- मूलभेदो गणो, गच्छो वा गणो, सो अत्र प्रमाणं न भवति । मम सीसो मम स्वजनः इदमपि प्रमाणं न भवति। समुण्णता संभोगो सोऽत्र प्रमाणं । कारणे पुणआसण्णे मोत्तुं दूरे नेति, संभोतिए वा मोत्तुं अन्नसंभोतियाण वि नेति । तं पुण गिलाणाति कारणं बहुविहं ।। अववाएण अनेंतो सुद्धो[भा.११३७] बितियपद होज्जमणं, दूरद्धाणे सपच्चवाए य । कालो वाऽतिक्कमता, सुब्भी लंभे व तंदुभि ।। घू- “अप्पं" स्तोकं अनेंतो विसुद्धो, दूरं वा अद्धाणं दूरे आसण्णे वा सपञ्चवाए न नेति, जाव आदिचो अत्यमेति, तेहिं वा सुमि लद्धं, तं च पारिट्ठावणियं दुब्भि, एवमादिकारणेहिं अनेंतो विसुद्धो अपच्छित्ती॥ मू. (१०४) जे भिक्खू सागारियं पिंडं गिण्हइ, गिण्हतं वा सातिज्जति॥ मू. (१०५) जे भिक्खू सागारियं पिडं भुंजति, भुंजंतं वा सातिजति ।। घू-सागारिओ सेज्जातरो, तस्सपिंडो न भोत्तव्यो । जो भुंजति तस्स मासलहुं । [भा.११३८] सागारिउ त्ति को पुण, काहे वा कतिविधो व सो पिंडो। असेज्जतरो व काहे, परिहरितव्वो व सो कस्सा ॥ . [भा.११३९] दसा वा के तस्सा, कारणजाते व कप्पते कम्हि । जतणाए वा काए, एगमनेगेसु घेत्तव्वो॥ चू-एताओ दारगाहाओ “सागारिउ" त्तिं अस्य व्याख्या। [भा.११४०] सागारियस्स नामा, एगट्ठा नाणवंजणा पंच । Page #256 -------------------------------------------------------------------------- ________________ उद्देश : २, मूलं- १०५, [भा. ११४०] २५३ सागारिय सेज्जायर, दाता य धरे तरे वा वि ।। चू- एगट्ठा एकार्थ-प्रतिपादका शक्रेन्द्रपुरन्दरादिवत् । "वंजणा” अक्खरा ते नानाप्पगारा सिं अभिधाणाणं ते अभिधाणा नानावंजणा, जहा - घडो पडो। एते पंच पश्चार्द्धेनाभिहिता ॥ कः पुनः सागारिको भवतीति चिन्तनीयम् । कदा वा स शय्यातरो भवति । कतिविधो वा "से" तस्स पिंडः । अशय्यातरो वा कदा भवति । कस्य वा संयतस्य संबंधी स सागारिकः परिहर्तव्यः । के वा तस्य सागारिकपिण्डस्य ग्रहणे दोषाः । कस्मिन् वा कारणे जाते असी कल्पते । कया वा यतनया सपिण्डः । एकस्मिन् वा सागारिके ग्रनेकेषु द्विव्यादिषु सागारिकेषु ग्रहीतव्यः । इति द्वारगाथाद्वयसमासार्थः । सागरिय - सेज्जाकर- दातारा तिन्न वि जुगवं वक्खाणेति [ भा. ११४१] अगमकरणादगारं, तस्स हु जोगेण होति सागारी । सेज्जा करणा सेज्जाकरो उ दाता तु तद्दाना ॥ चू- " अगमा” रुक्खा, तेहिं कतं “अगारं” घरं, तेन सह जस्स जोगो सो सागारिउत्ति भण्णति । जम्हा सो सिज्जं करेति तम्हा सो सिज्जाकरो भण्णति । जम्हा सो साहूणं सेज्जं ददाति तेन भणति सेज्जादाता । इदानिं “धरेति" त्ति [ भा. ११४२] जम्हा धरेति सेजं, पडमाणीं छज्ज-लेप्पमादीहिं । जं वा तीए धरेती, नरगा आयं धरो तेन ॥ चू-जम्हा सेज्जं पडमाणि छज्ज-लेप्पमादीहिं धरेति तम्हा सेज्जाधरो । अहवा सेज्जादाणपाहण्णतो अप्पाणं नरकादिसु पडतं धरेति त्ति तम्हा सेज्जाघरो ॥ इदानिं "तरे" त्ति [भा. ११४३] गोवाइतूणं वसधिं, तत्थ ठिते यावि रक्खितुं तरती । तद्दानेन भवोधं, तरति सेज्जातरो तम्हा ॥ - सेज्जा संरक्खणं संगोवणं, तेन तरति काउं तेन सेज्जातरो । अहवा - तत्थ वसहीए साहुणो ठिता ते वि सारक्खिउं तरति, तेन सेज्जादाणेण भवसमुद्रं तरति त्ति सिज्जातरो ॥ सेज्जारो त्ति दारं गतं । इदानिं " को पुण त्ति" दारं [ भा. ११४४ ] सेज्जातरो पभू वा, पभुसंदिट्ठो व होति कातव्वो । एगमनेगो व पभू, पहुसंदिट्ठो वि एमेव ॥ - को सेज्जातरो पहू, सो दुविहो - पभू वा पभुसंदिट्ठो वा । पहू एगो अनेगे वा । पहुसंदिट्ठो एगो अनेगा वा ॥ [भा. ११४५] सागारियसंदिट्ठे, एगमणेगे चतुक्कभयणा तु । एगमनेगा वज्जा, नेगेसु तु ठावए एक्कं ॥ चू- एत्थ सादेस्संतए य संदिट्ठेसु य चउरो भंगा। १ एक्को पहू एक्कं संदिसति । २ एगो पहू अनेगे संदिसति । एवं चउभंगो । एगो वा सेज्जातरो अनेगा वा सेज्जातरा वज्रेयव्वा । अववाए अनेगेसु ठावए एगं । एतं उवरि वक्खमाणं ।। " को पुण' त्ति दारं गतं । इदानिं 'काहे त्ति" - [भा.११४६] अनुण्णवितउग्गहंऽगण - पाउग्गाणुण्ण अइगए ठविए । सिज्जाय भिक्ख भुत्ते, निक्खित्ताऽऽवासए एक्के ॥ • एत्थ नेगमनय-पक्खासिता आहु। एक्को भणति - अनुण्णविए उवस्सए सागारिओ भवति । Page #257 -------------------------------------------------------------------------- ________________ २५४ निशीथ-छेदसूत्रम् -१-२/१०५ अन्नो भवति-जतासागारियस्स उग्गहं पविट्ठा।अन्नो भणति-जताअंगणंपविट्ठा ।अन्नोभणतिजता पाउग्गं तणडगलादि अनुण्णवितं । अन्नो भणति-जता वसहिं पविठा। अन्नो भणति-जदा दोद्धियादिभंडयं दाणाति कुलट्ठवणाए वा ठवियाए । अन्नो भणति-जता सज्झायं आढत्ता काउं । अन्नो भणति-जता उवओगे काउं भिक्खाए गता। अन्नो भणति-जता भुंजिउमारद्धा । अन्नो भणति-भायणेसु निक्खित्तेसु । अन्नो भणति-जता देविसियं आवस्सयं कतं । एकशब्दः प्रत्येकंयोज्यः॥ [भा.११४७] पढमे बितिए ततिए, चउत्थ जामम्मि होति वाघातो। निव्वाघाते भयणा, सो वा इतरो व उभयं वा। अन्नो भणति-रातीए पढमे जामे गते । अन्नो भणति - बितिए । अन्नो भणति-ततिए। अन्नो भणति-चउत्थे । आयरियो भणति-सव्वे एते अनादेसा एव होति । “वाघातो"त्ति "अनुण्णवितउग्गहंऽगणादिसुजाव-निक्खित्तेसु" दिवसतो चेव । वाघाएणअन्नं वाखेत्तंगताणं सो कस्स सागारिओ भवति? ___ आवस्सगादिएसुरातोपढम-बितिय-ततिय चउत्थजामेसुतव्वसहिवाघाएबोहिताति भएसु य तत्थ अवसतो न सागारिओ भवतीत्यतः सर्वे अनादेशा इत्यर्थः । “निव्वाघाए भएण" त्ति जति न गता निव्वाघाए, रत्तिं तत्थेव वुत्था, तो भयणा, सो वा सेजायरो, इतरो वा अन्नो उभयं वा॥ “सो वा इतरोव" त्ति अस्य व्याख्या[भा.११४८] जति जग्गंति सुविहिता, करेंति आवासगंतु अन्नत्थ । सेज्जातरोन होति, सुत्ते व कते व सो होति ।। धू-“यदि" इत्यभ्युपगमे, रातीए चउरो वि पहरे जग्गंति, सोभणविहिता "सुविहिता" साधव इत्यर्थः । अहोरत्तस्स चरमावस्सगं अन्नत्य गंतुं करेंति स सेज्जातरोन भवति । जत्थ राउ हिता तत्थेवसुत्ता तळे चरिमावस्सयं कयं तो सेज्जातरो भवति॥ “उभयं वा" अस्य व्याख्या[भा.११४९] जति जग्गंति सुविहिता, करेंति आवासगंतु अन्नत्थ । सेज्जातरो न होति, सुत्ते व कते व सो होति॥ धू- “यदि" इत्यभ्युपगमे,रातीए चउरो वि, पहरे जग्गंति, सोभणविहित्ता “सुविहिता" साधव इत्यर्थः । अहोरत्तस्स चरमावस्सगं अन्नत्य गंतुं करेति स सेज्जातरो न भवति । जत्थ राउ द्विता तत्थेव सुत्ता तत्थेवचरिमावस्सयं कयंतो सेज्जातरो भवति ॥ "उभयं वा" अस्य व्याख्या[भा.११४९] अन्नत्थ वसीऊणं, आवासग चरिममन्नहिं तु करे। दोन्नि वितरा भवंती सत्यादिसु अन्नहा भयणा ॥ चू-अन्नत्य वसिउंचरिउं आवस्सयंजदि करेंतिअन्नत्थ तो दो विसेज्जातरा भवंति।इदंच आयसः सार्थादिषु संभवति “अन्नह" ति गामादिसु वसंतस्स भयणा ॥ सेज्जायरस्स सा य भयणा इमा[भा.११५०] असति वसधी य वीसुं, वसमाणाणं तरा तु भइतव्वा । Page #258 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-१०५, [भा. ११५०] २५५ तत्थ ऽन्नत्थ व वासे, छत्तच्छायं च वजेति ॥ चू- जत्थ संकुडा वसही न सव्वे साहवो मायंति तत्थ वीसुं अन्नवसहीए अद्धतिभागादि आगच्छंति । एवं वसमाणाणं सेज्जातरा भइयव्वा । सा य भयणा इमा - जे सुए आगता ते जति तत्थेव कल्लदिने सुत्तपोरिसिं काउंआगच्छति त दो वि सेज्जायरा । अह मूलवसहिं आगम्म करेंति तो सेज्जातरो न भवति । लाटाचार्याभिप्रायात् तत्थ वा अन्नत्थ वा वसंतु । “छत्तो" आयरिओ, तस्स छायं वजेति-जत्थायरिओ वसति स सेज्जायरो वजो । सेसा असेज्जातरा ॥ “काहे"त्ति दारं गतं । इदानि “कतिविहो व सो पिंडोत्ति"[भा.११५१]दुविह चउव्विह छउव्विह, अट्ठविहो होति बारसविधो वा। सेज्जातरहस्स पिंडो, तव्वतिरित्तो अपिंडो उ॥ धू-दुविहं चउव्विहं छव्विहं च एगगाहाए वक्खाणेति[भा.११५२]आधारोवधि दुविधो, विदु अन्न पान ओहुवग्गहिओ। - असनादि चउरोओहे, उवग्गहे छविधो एसो॥ घू-आहारो उवकरणं च एस दुविहो । बे दुया चउरो त्ति, सो इमो - अन्नं पानं ओहियं उवग्गहियं च । असनादि चउरो ओहिए उवग्गहिए य, एसो छविहो । इमो अट्ठविहो[भा.११५३] असने पाने वत्थे, पाते सूयादिगा यचउरट्ठा। असनादी वत्थादी, सूयादि चउक्कगा तिन्नि ॥ धू-असने पाने वत्थे पादे, सुती आदि जेसिं ते सूतीयादिगा - सूती पिप्पलगो नखच्छंदनी कण्णसोहणयं । इमो बारसविहो - असणाइया चत्तारि, वत्थाइया चत्तारि, सूतियादिया चत्तारि, एते तिन्नि चउक्का बारस भवंति ॥ इमो पुणो अपिंडो[भा.११५४] तण-डगल-छार-मल्लग, सेज्जा-संथार-पीढ-लेवादी। सेज्जातरपिंडेसो, न होति सेहोव सोवधि उ॥ धू-लेवादी, आदिसद्दातो कुडमुहादी, एसो सम्बो सेज्जातरपिंडो न भवति।जति सेज्जायस्स पुत्तो धूया वा वत्थपायसहिता पव्वएजा सो सेज्जातरपिंडो न भवति॥ इदानि “असेज्जातरो वकाहे"त्ति दारं[भा.११५५] आपुच्छित-उग्गाहित, वसधीतो निग्गहोग्गहे एगो। . पढमादी जा दिवसं, वुच्छे वज्जेज्जऽहोरत्तं ।। धू-एत्य नैगमनय-पक्षाश्रिता आहुः । एगो भणति-जदाखेत्तपडिलेहएसुगएसुआयरिएणं अन्नोवदेसेण पुच्छितो भवति । उच्छू वोलंति त्ति गाहा । तदा असेज्जातरो भवति । अन्नो भणति - निग्गतुकामेहि उग्गाहिएहिं असेज्जातरो । अन्नो भणति - वसहीओ जाहे निग्गता । अन्नो भणति - सेज्जायरोग्गहातो जाहे निग्गता । एगशब्दः प्रत्येकं । “पढमाति जाव दिवस" ति - अनुग्गए सूरिए निग्गता सूरोदयाओ असेज्जातरमिच्छति । अन्नो भणति - सूरुग्गमे निग्गताण जाव पढमपहरो ताव सेज्जातरो बितियाइसु असेज्जातरो । अन्नो भणति - जाव दो जामा ताव सेज्जातरो, परतो असज्जातरो।अन्नो भणति-जाव दोजामा ताव सेजातरो, परतो असज्जातरो। अन्नो भणति - जाव दिवसंताव सेज्जातरो परतो असेज्जातरो। अन्नो भणति-जाव दिवसंताव Page #259 -------------------------------------------------------------------------- ________________ २५६ निशीथ-छेदसूत्रम् -१-२/१०५ सेज्जातरोपरतो असेज्जातरोभवति । पढमातिजावदिवसंअस्य व्याख्या “वच्छे वज्जेज्जा" येनोक्तं “पढमपोरिसीए सूरोदयाओ आरब्म-जाव-चउत्थो पहरो ताव न कप्पति परतो रातीए अचिंता"। अस्माकं आचार्याह - कुत एतत् ? चोदगाह[भा.११५६] अग्गहणं जेण निसिं, अनंतरेगंतरा दुहिं च ततो। गहणंतु पोरिसीहिं, चोदग! एते अनाएसा॥ चू-यस्मात् रात्रौ अस्माकंतस्मादचिंता।अनंतर-एगंतर-दुअंतरपोरिसीहिं जे गहणमिच्छंति एते सव्वे एवंवादी।अहवा-अन्यथाऽभीधीयते "आपुच्छियउग्गाहिय वसहीओ निग्गतोग्गहे" जंति गमणविग्घमुप्पन्नं ठिएसु य कहं असेज्जातरो भवति ? जे पुण पढमादि पहरविहागेण असेज्जातरमिच्छंति तेसिं सूरत्थमणविणिग्गयाण। आचार्याह - चोदक ! एते सव्वे अनाएसा, इमो आदेसो वुच्छे - वज्जेज्जऽहोरत्तं, न पहरविभागपरिकप्पणाए विसेसो को वि अस्थि । जतो भण्णति “अग्गह"- आचार्याह - अतो जेण अनंतर-एगंतर-दुअंतराहिं पोरिसीहिं गहणमिच्छति । हे चोदक ! अस्मात् कारणा एते सर्वे अनादेशा । एतं आयरियवयणं । इमो आएसो-जावतिएणं असेज्जातरो भवति । जहन्नेण चउजामेहिं गतेहिं उक्कोसेणं बारसहिं । कहंचउरोजामा? सूरत्थमणे राओ निग्गता रातीए चउरोजामा, पभाए दिवसस्स चत्तारि जामा, बीयरातिए चत्तारि, एवं बारसण्हं जामाणं अंते उक्कोसेण असेज्जातरो । एस एक्को आदेसो । इमो बितिओ “वुच्छे वज्जेज्ज अहोरत्तं" ति अस्य व्याख्या - "दिननिग्गय बितिय सा वेला" । सूरुदए दिवसतो निग्गता बितिय - दिवसे ताए चेव वेलाए असेज्जातरो, एवं अहोरत्तं वज्जियं भवति । असेज़ातरो काहे त्ति दारंगयं ॥ इदानि “परिहरियव्वो व सो कस्से" ति दारं[भा.११५८] लिंग्थस तु वजो, तं परिहरतो व भुंजतो वा वि । जुत्तस्स अजुत्तस्स व, रसावणो तत्थ दिटुंतो।। चू-साधुगुणवजिओ जो लिंगंधरेति तस्स जो सेज्जातरो तस्स पिंडं सो मुंजउ, मा वा भुंजउ तहावि वजो । चोदगो भणति - साहुगुणेहि अजुत्तस्स कम्हा परिहरिजिइ ? आयओ भणइ . साहुगुणेहिं जुत्तस्स वा अजुत्तस्स वा वज्जणिज्जो । एत्थ दिटुंतो “रसावणो' रसावणो नाम मज्जावणो । मरहट्टविसए रसावणे मज्जं भवतु मा वाभवतुतहावितत्थ ज्झयो बज्झति, तंज्झयंदटुंसव्वे भिक्खायरियादी परिहरंति “अभोज्जमि" तिकाउं । एवं अम्ह वि साधुगुणेहिं जुत्तोवा अजुत्तोवा भवति, रयहरणज्झओजतो दीसतित्ति काउंपरिहरंति दारं ॥ “दोसा वा के तस्स"त्ति दारं[भा.११५९] तित्थंकरपडिकुट्ठो, आणा-अन्नाय-उग्गमो न सुन्झे। - अविमुत्ति अलाघवता, दुल्लभ सेजा य वोच्छेदो॥ चू-"तित्थकरपडिकुट्ठो त्ति"अस्यव्याख्या-तित्थगरा ऋषभादयःतेहिं पडिकुट्ठो प्रतिषिद्धः।। [भा.११६०] पुर-पच्छिमवज्जेहिं, अवि कम्मं जिनवरेहिं लेसेणं। भुत्तं विदेहएहि य, न य सागरियस्स पिंडो तु॥ चू- "पुरिमो' रिसभो, “पच्छिमो' वद्धमाणो, एते दो वि मोत्तुं, "अवि" संभावने, तेसिं Page #260 -------------------------------------------------------------------------- ________________ २५७ उद्देशक ः २, मूलं-१०५, [भा. ११६०] मज्झिमेगाणं बावीसाए, जिणिंदाणं आहाकम्मं भुत्तं “लेसेणं"ति सुत्तादेसेणं, महाविदेहे खेत्ते जेसाहू तेहि असुत्तादेसेण कम्मं भुत्तं, न यसागारियस्स पिंडो। एवमसौ प्रतिषिद्धः । “आणाए" व्याख्या[भा.११६१] सव्वेसि तेसि आणा, तप्परिहारीण गेण्हता न कया। __ अन्नातंच न जुज्जति, जहिं ठिता तत्थ गिण्हतो॥ चू-तं सेज्जातरपिंडं परिहरंतिजेतेतप्परिहारी । तेय तित्थकरा । तेसिं सव्वेसिं सेज्जायरपिंडं गेण्हता आणा न कता भवति । “अन्नाय उंच्छंति" अस्य व्याख्या-पच्छद्धं जेसिं चेवघरे ठितो तेहिं चेव घरे ठितो तहिं चेव गेण्हंतस्स अन्नायउँछं न घडतीत्यर्थः॥ “उग्गमो न सुज्झति" अस्य व्याख्या[भा.११६२] बाहुल्ला गच्छस्स तु, पढमालियपाणगादिकज्जेसु । सज्जायकरणआउडिया करे उग्गमेगतरं ॥ चू-गच्छाणं बहुत्तेणं बाहुल्ला, गच्छे माहु-बहुत्तणेण वा बाहुल्ला, पढमालियपाणमट्ठता पुणो पुणो पविसंतेसु उग्गमदोसेगतरं करेज । अहवा स्वाध्यायमंता साधवो करणचरित्तमंतासाहवो एवं आउट्टिया उग्गमदोसे करेज ॥ “अविमो त्ति" व्याख्या - अविमो त्ति भावः अविमुक्ति गृद्धिरित्यर्थः । [भा.११६३] दव्वेभावेऽविमुत्ती, दव्वे वीरल्ल हारुबंधणता। सउणग्गहणाकड्डण पइद्धमुक्के वि आणेति॥ छू-अविमुक्ति दुविधा - दव्वे भावे य । दव्वे वीरल्लसउणिदिटुंतो वीरल्लो ओलायगो सो ण्हारुं तंतीति पायबद्धो जत्य तित्तिराति सउणो दीसति तत्थ मुंचति, तम्मि सउणे गहिते जदा उप्पत्तिओतदातंतीउ आगड्डियागयस्स हत्थतले मंसं दिज्जति । एवं सुभाविओ मंसपरिद्धो २ वि नाविण्हारुणीए संउणंघेत्तुंआगच्छति ॥इयाणि भावाविमोत्ती[भा.११६४] भावे उक्कोस-पणीत-गेहितोतं कुलं नछड्डेति । हाणादी कज्जेसु वि, गतो विदूरं पुणो एति ॥ -“भावे"त्ति भावअविमुत्ती उक्कोसदव्वे खीरातिए “पणीतं" घृतंजेसु कुलेसुलभइते कुले न छड्डेइ गेहिओ। अहवा-तित्थगर-पडिमाणंण्हवणपूया रहजत्ताइसुकुलाइकजेसु वा दूरं पिगओ पुणो ते कुले एतिगेहिओ॥इयाणिं “अलाधवे"त्ति अस्य व्याख्या - लघुभावो लाघवं, न लाघवं अलाघवं, बहूपकरणमित्यर्थः ।तंअलाघवं इमं दुविहं[भा.११६५] उवधी-सरीरमलाघव, देहे निद्धादिविहितसरीरो। संघसण सासभया, न विहरति विहारकामो वि॥ चू- उवही सरीरे य अलाघवशब्दः प्रत्येकं योज्यः । “देहे"त्ति सरीरालाघवं भण्णतिघयखीरातिनिद्दज्झवहारेणं अविहरतो परिवूढसरीरो निसज्जण संघसणभया सासभया वान विहरति विहरणकामो वि॥उवकरणालाघवं इम[भा.११६६] सागारिपुत्त-भाउग-नत्तुग-दानमतिखद्ध भारभया। नविहरति ओम सावत निय-ऽगणि-भाणए दोत्ति॥ 15/17 Page #261 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - १-२ / १०५ धू- सागारिओ सेज्जातरो, पुत्त भाय पुत्तस्स पुत्तो नत्तुओ, “दानं” ति एतेहिं बहु सूवकरणं दत्तं, तब्भारभया तेणभया वा वोढुमसमत्यो य न विहरति विहारकामो वि । “ओमं” ति अन्नया दुभिक्खं जातं, सोय साहून विहरति । सावगेण चिंतियं “अम्हे ता बहुपुत्तनत्तुयादिपडिबद्धा न विहरामो एस साहू किं न विहरति ?" नूनं बहुवकरणपडिबद्धो तेन न विहरइ । तओ तेन सावएण साहुस्स भिक्खादिविणिग्गयस्स सव्वोकरणं संगोवेउं मायाविणा होउं उवस्सओ अगणिणा पलीविओ । साहू आगओ हा कट्टं करेति, बहूवकरणं दडुं । " सावगं पुच्छति - किं चि अवणीयं ? सो भणति - न सक्कियं परं दो भायणे अवनीते । बितियदिने साहू भइ - गच्छामि नं जओ सुभिक्खं । सावएण भणियं - अवस्सं सुभिक्खीभूते पुणो जसु । पडिवण्णो । पुणो आगयस्स सब्भावो कहिओ । उवकरणं च से दिन्नं । एते दोसा अलाघवे ।। इदानिं “दुल्लभसेज "त्ति अस्य व्याख्या [भा. ११६७] वासा पयरणगहणे, दोगच्चं अन्न आगते न देमो । पयरण नत्थि न कप्पइ, असाधु तुच्छे य पन्नवणा ॥ - एगम्मि नगरे सेट्ठिघरे एगनिवेसणे पंचसइओ गच्छो वासासु ठितो । सो य सेज्जातरो अपन्नविओ पन्नविओ वा घरे भणाति - जति साहू घरातो भिक्खकाले पढमं तुच्छेण रिक्केण भायणेण निग्गच्छंति तो अमंगलं भवति । ततो सव्वसाहूणं दिने दिने भिक्खं देज्जाहि । ते साधवो ओमकारणे तम्मि सेट्ठिसैज्जायरकुले दिने दिने एक्केको साहुसंघाडओ पढमं पयरणं भिक्खं गेहति । ते साहु पुणे वासाकाले गता । तस्स य कालेण दोगच्चं दरिद्दता जाता । अन्ने साहवो आगया वसहिं मग्गति । सो भणाति अत्थि वसी, न पुण देमो । २५८ साधुहिं भणियं किं कारणं न देसि ? सो भणाति - पयरणं नत्थि, तेन न देमो । साहू भणति न कप्पति अम्हं पयरणं घेत्तुं । सो भणाति - जइ साहू मम घराओ तुच्छेण रिक्वेण भायणेणं निग्गच्छंति अमंगलं भवति । ताहे सो पन्नविओ, वसही य दिन्ना । एते दोसा ॥ इदानं "वोच्छेदे "त्ति अस्य व्याख्या [भा. ११६८ ] थल- देउलियट्ठाणं, सति कालं दट्टु ट्टु तहिं गमणं । निग्गते वसही भुंजण, अन्ने उब्मामगा ऽऽउट्टा ॥ चू- एगो गामो तस्स मज्झे थलं । तम्मि थले गामेण मिलित्तु देउलं क्तं । तत्थ साहू टिता, सो सव्वो गामो सेज्जातरो । ते य साहू भिक्खाकालं पडियरंता जत्थ जत्थ घरे सति कालं देक्खंति तत्थ तत्य गच्छति । एवं न किं चि कुलं दिने दिने छुट्ठति । एवं ते गिहत्था निव्विण्णा । गतेसु तेसु साहुसु देवकुलिया भग्गा । मा अन्नो वि कोवि ठाहिति । एवं सेज्जाविच्छेदो भवति । अन्नम्मि एरिसे थलग्गा अन्ने साहू ठिता । ते सग्गामे न हिंडंति, बहिं भिक्खायरियं करेंति सज्झायपरा य अच्छंति । आउट्टो लोगो, निमंतेति, साहू भांति - बालादीण कज्जे य घेच्छामो। एवं कज्जे सुलभं भवति, न य वसहि - वोच्छेओ । “दोसा वा के तस्स” त्ति दारं गतं । इदानिं कारणजाते च कप्पति कम्हि " त्ति अस्य व्याख्या [ भा. ११६९ ] दुविधे गेलण्णम्मि, निमंतणा दव्वदुल्लभे असिवे । ओमोयरियपदोसे, भए य गहणं अनुण्णायं ॥ Page #262 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं-१०५, [भा. ११६९] २५९ चू-दुविधं आगाढानागाढं गेलण्णं ।। तत्थ[भा.११७०] तिपरिरयमनागाढे, आगाढे खिप्पमेव गहणंतु। कजम्मि छंदिया घेच्छिमो त्ति न य वेंति उ अकप्पं ॥ घू-अनागातिनिवाराआहिँडिउंजतिनलद्धंगिलाणपाउग्गंततोचउत्थवाराए सेज्जातरपिंडं गेण्हंति । आगाढे पुण गेलण्णे - खिप्पमेव सेज्जातरपिंडगहणं करेंति । “निमंतणे"त्ति दारं - "छंदिता" नाम निमंतिता भणंति "जया कजं तया घिच्छामो" न य साहू भणंति - जहा तुम्ह पिंडो अम्हंन कप्पति ।।अहवा-छंदिया एवं भणंति। [भा.११७१] जंवा असहीणं तं, भणंतितं देहि तेन ने कज्जं । अतिनिब्बंधे व सतिं (सइं], घेत्तूण पसंग वारेति॥ चू-जं द्रव्यं, वा विकल्पप्रदर्शने, “असहीणं"ति घरे नस्थि तं, साहू भणंति - अमुगं दव्वं देहि तेन दव्वेण अम्ह भारियं कजं । अहवा - सेजातरस्स आहं प्रति अतिणिबंधे “सई" तु सकृद्ग्रहणं कुर्वन्ति । तमेव कारणे सकृद् गृहीत्वा प्रसंग निवारयंतीत्यर्थः॥ “दव्वदुल्लभे"त्ति अस्य व्याख्या[मा.११७२] दुल्लभदव्वे च सिया, संभारघयादिघेप्पते तंतु। असिवोमे पणगादिसु, जति ऊणमसंथरे गहणं॥ धू-दुल्लभदव्वं अन्नत्य न लब्मति, स्याद् अवधारणार्थे, बहुदब्व-संभारेण कतं घृतं तेल्लंवा खोरादि वा गिलाणट्ठा सेज्जातरघरे घेप्पज्ज । “असिवे ओमेसु" अन्नओपणगादि जतिऊण जाहे न संथरेति ताहे सेज्जातरकुले गहणं करेति॥ “पदोसे" ति रायदुढे अस्य व्याख्या[भा.११७३] उवसमणट्ठ पउढे सत्यो वा जाव न लभते ताव। अच्छंता पच्छण्णं गेण्हंति भये विएमेव ॥ घू-पउट्ठस्स रण्णो उवसमणट्ठा अच्छता भत्तपडिसेहे सेज्जातरपिंडं गेहंति । निव्विसताण वा जाव सत्यो न लब्मति ताव पच्छन्ना अच्छंता मा अडते राया रायपुरिसा वा दच्छिति, अतो अंतो सेजातरकुले गेण्हंति।बोधियतेणेसुसग्गामे अलमंते भिक्खायरियंचगंतुंन सकंतिअतो सेन्जातरकुले गेण्हंति ॥"जयणाए वा काए"त्ति अस्य व्याख्या[भा.११७४] तिक्खुत्तो सक्खेत्ते, चउद्दिसिं मग्गिऊण कडजोगी। दव्वस्स तदुल्लभया, सागारि निसेवणा दव्वे ॥ धू-सक्कोसजोयणमंतरे सग्गामपरग्गामेसु ततो वारा तिक्खुत्तो मग्गिऊण एवं समंततो कएजोगे जाहे नलब्मति भिक्खंदुल्लभदव्वंवाताहे सागारियदववं निसेविजति भुजते इत्यर्थः॥ एगस्स सेज्जातरस्स विहाणं गतं । इदानि एगमणेगेसु घेत्तव्यो" त्ति अस्य व्याख्या[भा.११७५] नेगेसु पिता-पुत्ता, सवत्ति वणिए घडा वए चेव । एतेसिं नाणत्तं, वोच्छामि अहानुपुबीए ।। धू-अनेगसेज्जातरेसु इमे विहाणा - पितापुत्ताणं सामण्णं घरं देवकुलं वा तम्मि पउत्थे, २ सवित्तिनीसामण्णं वा, बहुवणीयसामण्णं वा, एगम्मिवा अनेगहा ठितेत्ति। घडागोडी सामण्णं, Page #263 -------------------------------------------------------------------------- ________________ २६० व गोकुले गोवालगधणियसामण्मं खीरादी, एतेसिं पियापुत्तादियाण सरूपं, वक्ष्ये ॥ पितापुत्त त्ति एते दोवि दारा जुगवं वच्चंति । एतेसिं इमे दारा[ भा. ११७६] पियपुत्तथेरए वा, अप्पभुदोसा य तम्मि तु पउत्थे । ट्ठादि अनुण्णवणा, पाहुणए जं विहिग्गहणं ।। निशीथ - छेदसूत्रम् - १-२ /१०५ चू-पियपुत्तरए वा अस्य व्याख्या [भा. ११७७] दुप्पभिति पितापुत्ता, जहिं होंति पभू तोत भणति सव्वे । नातिक्क मंति जं वा, अपभुं व पभुं व तं पुव्वं ॥ चू- दुष्पभिति पितापुत्ताणं जे पभू दो तिन्नि वा ते सव्वे अनुण्णवेंति, जं वा पभुं वा नातिक्कमंति तं पुव्वं अनुण्णवेंति । "अप्पभुदोसा य" अस्य व्याख्या [भा. ११७८ ] अप्पभु लहुओ दिय निसि चउ निच्छूढे विनास गरहा य । अधीणम्मि भुम्मि तु, सघीण जेट्ठादणुण्णवणा ॥ चू- जइ अप्पभुं अनुण्णवेंति मासलहुं, दिया जइ पभू निच्छुब्भति चउलहुं, राओ चउगुरुं, राओ निच्छूढा तेन सावएहिं विनासं पावेज्जा, दिया रातो वा निच्छूढा अन्नतो वसहिं मग्गंता लोगेण रहिजंति किं वो सुभेहिं कम्मेहि घाडिया । अम्हे वि न देमो । “तम्मि उ पउत्थे जेठ्ठादि अनुण्णवणा” अस्य व्याख्या - पश्चार्द्धं । पभू पिता जदि असहीणो पविसितो जो जेट्ठो पुत्तो सो अनुण्णविज्जति । ततो अनुजेट्ठादि सव्वे वा पभू तो जुगवं । जं वा जातिक्कमंति तं पुव्वं । एवं बहुभेदे तहा अनुण्णवेति जहा दोसो न भवति ।। "पाहुणए "त्ति अस्य व्याख्या [भा. ११७९] पाहुणयं च पउत्थे, भांति मित्तं व नातगं वासे । . तं पि य आगतमेत्तं, भणति अमुगेण ने दिन्नं ॥ चू- पभुम्मि पउत्थे तस्स य “अब्मरहितो पाहुणओ आगओ सो अनुण्णविज्जति । अहवा - मित्तो अनुण्णविज्जति । स्वजनो वा से अनुण्णविज्जइ । तं पि य पभुं आगयमेत्तं एवं भणति - अम्हट्ठा गो अमुगेण दिन्नो । सो य इट्ठनामग्गहणे कते न धाडेति ।। अप्पभुम्मिइमा विधी[भा. ११८०] अप्पभुणा तु विदिन्ने, भांति अच्छामु जा पभू एति । पत्ते तु तस्स कहणं, सो तु पमाणं न ते इतरे ॥ चू- अप्पभू अनुण्णविओ भणति - अहं न याणामि, ताहे साहू भांति जा पभू एति ता अम्हं ठागं पयच्छ । एवं अप्पभुणापि दिन्ने अच्छंति आगते पहुम्मि तस्स जहाभूतं कहेंति, कहिए तो सो घाडेति वा देति वा स तत्र प्रमाणं भवति, न ते इतरे - अप्पभुणो प्रमाणमित्यर्थः । “जे विहिगहणं" ति-जं विहीते गहण तं अनुण्णातं अविहि-गहणं नाणुन्नायं । [भा. ११८१] इति एस अनुण्णवणा, जतणा पिंडो पभुस्स वज्जो त्तु । साणं तु अपिंडो, सो चिय वज्जो दुविधदोसा ॥ चू- एस अनुण्णवणा, जयणा भणिया । इदानिं सेज्जातरपिंडजयणा - जो पभू तस्स सेज्जातरो त्ति काउं घरे भिक्खापिंडो वज्जो । सेसाणं अपहूण घरे न सेज्जातरपिंडो तो वि सो वज्जो, भद्द-पंतदोसपरिहरणत्थं ॥ "पियापुत्त" त्ति गयं । इदानिं “सवित्तिणि” त्ति दारं [ भा. ११८२ ] एगे महाणसम्मी, एगतो उक्खित्त सेसपडिणीए । जेट्ठादि अणूण्णवणा, पउत्थे सुतजेट्ठ जाव पभू । Page #264 -------------------------------------------------------------------------- ________________ उद्देशकः२, मूलं-१०५, [भा. ११८२] २६१ चू-अस्या पश्चार्धस्य तावत् पूर्व व्याख्या-पभुम्मि पउत्थेजा जेट्टतरी भज्जा तमणुण्णवेति । तस्सासति अनुजेहाती । जस्स वा सुतो जेट्ठो । अपुत्तमाया वि जा पभू तं वा अनुण्णवेति ॥ इणमेवत्थं किंचि विसेसियं भण्णति[भा.११८३] तम्मि असधीणे जेट्टा, पुत्तमाता वजाव से इट्ठा। अध पुत्तमायसव्वा, जीसे जेट्ठो पभूवा वि ।। घू-तम्मि धरसामिए असहीणे पवसिते जा जेट्ठा पुत्तमाता सा अनुण्णविज्जति । अह दो वि जेट्ठा पुत्तमाताओयजा इट्टतरा साअनुण्णविज्जति। अह सव्वातोजेट्ठाओ, सपुत्ताओ, इट्ठाओय तोजीसेपुत्तोजेट्ठोसाअनुण्णविज्जति।अहजेट्ठोविअप्पभुतोकणिट्ठयपभूमाता विअनुण्णविनति। ___ अहवाजेट्ठा वाअजेट्ठा वा पुत्तमाता इतरा वा जीए दिन्न नातिक्कमति तमणुण्णवेति । एसा अनुण्णवणा ।। इमा पिंऽगहणे विही[भा.११८४] असधीणे पभुपिंडं, वजंती सेसएसु भद्दादी। साधीणे जहिं भुंजति, सेसेसु व भद्दपंतेहिं ॥ घू- असहीणे सेजातरे जा पभुसवित्तिणी तीए पिंडं वज्जेति । सेस-सवित्तिणि-घरेसु न सेज्जातरपिंडो, भद्द-पंतदोसनिमित्तंतेसुविपरिहरंति। अहवा-साहिणो सेज्जातरोतोजत्थ भुंजति तत्थ वजणिज्जो, सेसेसु न पिंडो, दुदोसाय परिहरंति । एवं पच्छद्धं गाहाते वक्खाणियं । इदानि पुव्वद्धं वक्खाणिज्जति “एगे महाणसम्मि एगतो उक्खित्त सेसपडिणीए" ति । इमा भंगरयणाएगत्थ रद्धं, एगत्थ भुत्तं । एगत्थ रद्धं, वीसुंभुत्तं । वीसुंरद्धं, एगत्थ भुत्तं । वीसुंरद्धं, वीसुंमुत्तं । एक्के महाणसम्मि एक्कतोत्तिएगओ रद्धं, एगओत्ति भुत्तं, एस पढमभंगो। उक्खित्तसेसपडिनीते त्तिउक्खित्तंअतिनीयं भोजनभूमीएवीसुरद्धं । एसततियभंगो। बितिय-चउत्था भंगाअवजणिज्ज त्ति काउंन गहीता ।। एतेसुभंगेसु इमा गहणविधी[भा.११८५] एगत्थ रंधणे भुंजणे य वजंति भुत्तसेसं पि। एमेव विसूरद्धे भुंजंति जहिं तु एगट्ठा ॥ चू-पढमभंगे मुत्तसेसं घरं पडिनीयं तं पि वजेंति, “एमेव विसू रद्धे"त्ति ततियभंगे विएवं चेव । एवं असहीणे भत्तारे॥ साहीणे पुण इमो विही[भा.११८६] निययं च अनिययं वा, जहिं तरो भुंजती तुतं वज्जं । सेसेसुन गेण्हंती, संछोभगमादि पंता वा ॥ चू-नितियंएगभजाए घरे दिने दिने जति, अनितियंवारएणभुंजति।एवं नितियंअनितिय वा जहिं सेज्जातरो भुंजति तं वज्जणिज्जं, सेसभन्जाघरेसु न सेजातरपिंडोतहावि न गेहंति, मा भद्दपंतदोसा होज्जा । भद्दो संछोभगाती करेज्ज, पंतो दुद्दिधम्मा निच्छुभेज्ज ।। सवत्तिणि त्ति गतं । इदानि “वणिए" त्ति दारं[मा.११८७] दोसु वि अव्वोच्छिन्ने, सव्वं जंतम्मिजंतुपायोग्गं । खंधे संखडि अडवी, असती य घरम्मि सो चेव ॥ चू-एस पुरातणा दारत्थगाहा । सेज्जातरो वणिज्जेणं गंतुकामो सकोस-जोयणखेत्तस्स अंतो ___ Page #265 -------------------------------------------------------------------------- ________________ २६२ निशीथ - छेदसूत्रम् - १-२/१०५ बहिं वा निग्गमएण ठिओ, दोसु वि घरेसु ज्थ वा ठितो भत्तादी अव्वोच्छिन्नं आनिज्जति निजति य तदा सेज्जातरपिंडोत्ति न घेत्तव्वं । “जंतम्मि" पट्ठिते तद्दिनमन्नदिण-नीयं वा सव्वं घेप्पति, सर्वशब्दस्यातिप्रसंगाद्यत्प्रायोग्यमित्यर्थः ।। इणमेवत्थं विसेसियमाह [ भा. ११८८] निग्गमणादि बहिठिते, अंतो खेत्तस्स वज्जए सव्वं । बाहिं तद्दिननीतं, सेसेसु पसंगदोसेणं ॥ चू- " दोसु वि" त्ति अस्य व्याख्या- सेज्जातरो निग्गमएण खेत्तस्स अंतो बहिं ताव ठितो, अंतो ठियस्स तद्दिननीअमननदिननीयं वा सव्वं सेज्जातरपिंडउ त्ति वज्जते । खेत्तबहिं ठियस्स सेज्जायरो त्ति काउं तद्दिननीयं सेज्जातरपिंडो । सेसदिननीयं जं परियासियं तत्थ वा उवसाहियं न सेज्जायरपिंडो, न पुन गेहंति, भद्दातिदोसनिवृत्त्यर्थम् ॥ "अव्वोच्छिन्न "त्ति अस्य व्याख्या : [भा. ११८९] ठितो जदा खेत्तबहिं सगारो, असनादियं तत्थ दिने दिने य । अच्छिन्नमाणिज्जति निज्जते वा, गिहा तदा होति तहिं विवज्जं ॥ चू- खेत्तबहिठियस्स सेज्जायरस्स असनादी तं दिने दिने अव्वोच्छिन्नं आनिजति घराओ, ततो य घरं निज्जति तदा सव्वं वज्जणिज्जं । “सव्वं जंतम्मि" अस्य व्याख्या [भा. ११९०] बाहिठितपट्ठितस्स तु, सयं च संपत्थिता तु गेण्हंति । तत्थ तु भद्दगदोसा, न होंति न य पंतदोसा तु । चू-खेत्तबहिट्ठतो जाए वेलाए संपट्ठितो तद्दिनमन्नदिननीतं वा देंतस्स सव्वं घेप्पति, सयं वा साहुणो पट्ठिता सव्वं गेहंति, न य तत्थ भद्दपंतदोसा भवंति, पुनर्गहणाभावादित्यर्थः ॥ खंधेसंखडि - अडवी तिन्नि वि एगगाहाते वक्खाणेति [भा. ११९१] अंतो बहि कच्छ-पुडादि ववहरंते पसंगदोसा तु । देउल झण्णगमादी, कट्ठादऽडविं च वच्चंते ॥ चू- सेज्जातरो खेत्तस्स अंतो बहिं वा गहियलंजो कच्छपुडओ होउं कक्खपदेसे पुडा जस्स स कच्छपुडओ - "गहिओभयमुत्तोलि'' त्ति वृत्तं भवति, संबलं जेण ववहरंतो साहूणं जइ दधिखीरादि दवावेति, जइ खेत्तंतो बहिं वा जनवदसामण्णं पत्तेयं वा संखडिं वा करेज्जा; देवउलजण्णगतलागजण्णगादि एत्थ वा देज्ज अडविं वा कट्ठच्छेदणादि निमित्तं गहिय-पच्छयणो गच्छंतो अंतो बहिं वा खेत्तस्स देज, एतेसु तिसु वि सेज्जातरपिंडनिद्धारणत्थं भण्णति ।। [भा. ११९२ ] तद्दिनमन्नदिनं वा, अंतो सागारियस्स पिंडो तु । सव्वेसु बाहि तद्दिण, सेसेसु पसंगदोसेणं ॥ चू-तिसु विखेत्तब्धंतरे तद्दिनमन्नदिनं वा नीयं सव्वं सेज्जायरपिंडो भवति । “सव्वेसु” त्ति खंधसंखडिअडविद्दारेसु बाहिं खेत्तस्स तद्दिणसंतयं सेज्जायरपिंडो, सेसदिनसंतयं न पिंडो । पसंगदोसा पुन न घेप्पति । असती य घरम्मि सो चेव"त्ति अस्य व्याख्या - "असति'' त्ति सयं सपुत्तबंधवो घरे नत्थि त्ति अन्नविसयट्ठितो वि सो चेव सेज्जातरो " अन्नविसयट्ठितस्स वा सो चेव घरे पिंडो" एसेवत्थो भण्णति । [भा. ११९३ ] दाऊण गेहं तु सपुत्तदारो, वाणिजमादी जदि कारणेहिं । तं चेव अन्नं च वदेज देसं, सेज्जातरो तत्थ स एव होति ॥ Page #266 -------------------------------------------------------------------------- ________________ उद्देशकः २, मूलं-१०५, [भा. ११९३] २६३ चू-घरं साहूण दाउंसपुत्तपसुदारो वाणिज्जमादिकारणे तं वा देसं अन्नं वा देसं गतो तत्थ वि ठितो, जति तस्स घरस्स सो सामी तया सो चेव सेज्जातरो । इदानि “घड"त्ति दारं[भा.११९४] महतरअनुमहयरए, ललितासण-कुडुग-दंडपतिए य। एतेहिं परिगहिता, होति घटाओ तया कालं॥ चू-"महत्तरअनुमहत्तरे"त्ति अस्य व्याख्या[भा.११९५] सव्वत्थपुच्छणिज्जो, तु महत्तरो जेट्टमासणधुरे य। तहियं तु असण्णिहिते, अनुमहतरतो धुरे ठाति॥ चू-सव्वेसु उप्पज्जमाणेसु गोट्टिकज्जेसु पुच्छणिज्जो, गोट्ठिभत्त-भोयणकाले जस्स जेट्टमासणं धुरे ठविज्जति सो महत्तरो भण्णति । मूलमहत्तरे असण्णिहिते जो पुच्छणिज्जो धुरे ठायति सो अनुमहत्तरो। ललिय-कडुय-दंडपतिए य इमं वक्खाणं[भा.११९६] भोयणमासणमिटुं, ललिते परिवेसिता दुगुणभागो। कडुओ उ दंडकारी, दंडपती उग्गमे तंतु ॥ चू-ललियासणियस्स आसणं ललियंदटुंकज्जति, परिवेसिया इत्थियाकञ्जति, इट्ठभोयणस्स दुगुणो भागो दिज्जति।दोसावण्णस्स गोट्टियस्सदंडपरिच्छेयकारी कडुगो भण्णति।तंदंडं उग्गमेति जो सो दंडपती भण्णति, सो चेव दंडओ भण्णति । एतेहिं पंचहिं परिग्गहिता तदा पुव्वकाले घडातो आसि । घडाए अनुण्णविही भण्णति[भा.११९७] उल्लोमाणुण्णवणा, अप्पभुदोसा य एक्कओ पढमं । जेहादि अनुण्णवणा, पाहुणए जं विधिग्गहणं ॥ चू-दंडग-कडुय-ललियासणियादिप्पडिलोमंअनुण्णवेतस्स अप्पभुदोसा भवंति, तम्हा सव्वे एक्कतो मिलिया अनुण्णविजंति, महत्तरादि वा पंच । एवं चत्तारि तिन्नि दो जति मिलिया न लब्भंति तो पढमं जेट्टमहत्तरं, पच्छा अनुमहत्तरादि अनुण्णविज्जति । महत्तरादिसु घरे असंतेसु जो वा जस्स पाहुणओ अब्भरहितो मित्तो न यगो वा सो अनुण्णविज्जति । जं विहीए गहियं, तं अनुण्णायं, अविधीए नो॥अस्यैवार्थस्य व्याख्या[भा.११९८] उल्लोम लहु दीय निसि तेणेक्क-पिंडिते अनुण्णवणा। असहीणे जिहादि व जति व समाणा महत्तरं वा॥ चू-जति पडिलोमं अनुण्णवेति तो मासलहुं, पहू जति दिवसतो । निच्छुडमति तो चउलहू, रातोचउगुरु, जम्हाएतेदोसा तम्हातेसव्वे एक्कतोमिलिए अनुण्णवए।असहीणेत्ति-सव्वपिंडियाणं असतीए जेट्टमहत्तरादिगिहेसु अनुण्णवेइ, तिप्पभितिं वा मिलिया अनुण्णवए, महत्तरं वा एक्क।। इदानि “वए" त्ति दारं[भा.११९९] बाहिं दोहणवाडग, दुद्ध-दही-सप्पि-तक-नवनीते। आसण्णम्मिन कप्पति, पंचपदे बाहिरे वोच्छं॥ चू-जति सेज्जातरस्स गामतोवहिं वाडगेगावीओजस्थ दुझंति दोहण-वाडगोतत्थदोहणवाडए दुद्धं दहियं नवनीयं सप्पि तक्कं च एतेपंच दव्वा आसण्णखेत्तब्भंतरे सेज्जायरंपिंडो त्तिन कप्पंति।। एते चेव खीरातीपंचपदे गहणविधी भण्णति Page #267 -------------------------------------------------------------------------- ________________ २६४ निशीथ-छेदसूत्रम् -१-२/१०५ [भा.१२००] निजंतं मोत्तूणं, बारगमति दिवसए भवे गहणं । छिन्नो भतीय कप्पति, असती य घरम्मि सो चेव ॥ चू-निजंतं सेजातरगोउलातोदुद्धातीणिपंच दव्वाणि घरंनिजंताणितानि मोत्तुंसेजांतरपिंडो त्ति काउं,जंअन्नं तत्थेव गोउले परिभुज्जतितं न होतिसेज्जातरपिंडो, नपुण कप्पति, भद्दातिदोसा उ।जद्दिवसंपुण भयगस्सवारगोतद्दिवसंसेज्जातरपिंडोन भवति, तहाविसेज़ातरस्सअवेक्खातो अग्गहणं। गोवालग "भती" वृत्ति, ताएछिनो विभागो गोवसत्तोत्ति काउंकप्पति । “असतीय घरे"त्तिजइ नगराइसुसाहूण सेज्जंदाऊण सेज्जातरोअप्पणोघरंमोत्तुंसपुत्तदारो वइयाए अच्छेज्ज तहावि सो चेव सेज्जातरो॥ पूर्वगाथार्थोच्यते[भा.१२०१] बाहिरखेत्ते छिन्ने, वारगदिवसे भतीय छिन्ने य । सोऊण सागरिपिंडो, वज्जे पुण भद्दपंतेहिं॥ घू-खेत्तस्स बाहिरओजो छिण्णो-विभागो सेज्जातरघरे न निजति, गोवालगवारगदिवसेवा सव्वोदोहो प्रतिदिवसंवा वृत्तिभागो छिण्णो । एते सेजातरपिंडा न भवंति, भद्दपंतेहिं पुणवजो॥ अनेगेसु जइ निक्कारणे एगं कप्पागं ठवेंति तो इमे दोसा[भा.१२०२] एगंठवे निविसए, दोसा पुण भद्दए य पंते य । नीसाए वा छुभणं, विनास-गरिहं व पावेति ।। चू-निक्कारणे एगंकप्पागं ठवेत्तु सेसे जति पविसंतितोभद्दपंतदोसा।भद्दो निस्साएछुभेज, पंतो वज्जितोमि त्ति वसहीओ वा गरहेज ॥ [भा.१२०३] सड्डेहिं वा वि भणिता, एग ठवेत्ताण निव्वेसे सेसे। . गण-देउलमादीसुवा, दुक्खं खु विगिंचितुंबहुआ॥ चू-जे सड्डा साहु-सामायारिंजाणंति तेहिं भणिया “एक्कं सेजातरं ठवेह मा सव्वे परिहरह" ताहे एकं ठवेत्तु, सेसेसु निव्विसंति । गणदेउलमादिसु वा ठिता अवुत्ता वि सयमेव एकं कप्पागं ठवेज्ज । कहं ? असंथरंता दुक्खं बहुया वजिउंसक्किजंति॥ अहवा बहुएसु इमो गहणविही[भा.१२०४] गेण्हंति वारएणं, अनुग्गहत्थीसुजह रुयी तेसिं । पक्कण्णे परिमाणं, संतमसंतयरे दव्वे ॥ चू-दोसु सेजातरेसु एगंतरेण वारओ भवति । तिसु ततिए दिने सेज्जावरत्तं भवति । चउसु चउत्थे एवं वारएणं गेण्हंति । अनुग्गहत्थीसु जहा तेसु रुती तहा गेण्हंति । पक्के अन्ने जाणति परिमाणं, तदपि संतं, जहा सुरट्ठाए कंगु, असंतं तत्थेव साली, जति पुव्वपरिमाणेण संतं घरंति तो कप्पं अन्नहा भयणिज्जं । एवं सेज्जातरदव्वे उवजिऊण भयणा, अनुवउत्तस्स उग्गमातिदोसा भवंति॥ ___ मू. (१०६) जे भिक्खू सागारियं कुलं अजाणिय अपुच्छिय अगवेसिय पुव्वामेव पिंडवायपडियाए अनुप्पविसति; अनुप्पविसंतंवा सातिजति॥ ____ चू-सागारिओ पुव्ववण्णिओ, कुलं कुटुंब, भिक्खाकालाओ पुव्वं, पुवदिढे पुच्छा, अपुब्वे गवेसणं, तं साहुसमीवे अपुच्छिऊण पविसंतस्स मासलहुं । गवेसणे इमो कमो Page #268 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-१०६, [भा. १२०४] २६५ [भा.१२०५] सक्खेत्ते सउवस्सए, सक्खेत्ते परउवस्सए चेव । खेत्तंतो अन्नगामे, खेत्तबहि सगच्छ परगच्छे ।। सखेत्तग्गहणा स्वग्रामो गृहीतः, । सग्गामे सउवस्सए सगच्छे गवेसति । सग्गामे सउवस्सए परगच्छे गवेसति । पढमपादे दो भंगा । सग्गामे अन्नुवस्सए सग्चछे सग्गामे परउवस्सए परगच्छे । बितीयपादे दो भंगा । खेत्तंत सकोसजोयणब्भंतरे। खित्तंतो अन्नगामे सगच्छे, खित्तंतो अन्नगामे परगच्छे । ततीयपाए वि दो भंगा। खेत्त-बहि अन्नगामे सगच्छे, खेत्तबहि अन्नगामे परगच्छे । एवं चउत्थपाए वि दो भंगा इति शेषः॥ [भा.१२०६] सागारियं अपुच्छिय, पुव्वं अगवेसितूणजे भिक्खू । पविसति भिक्खस्सट्ठा, सो पावति आणमादीणि ॥ चू-सागारियंपुवामेव अपुच्छियअगवेसियजेभिक्खट्टाएपविसइतस्सआणाती, उग्गमादी, भद्दपंतदोसा य भवंति ॥ जम्हा एते दोसा[भा.१२०७] तम्हा वसधीदाता, सपरियणो नाम-गोत्त-वयगोय। वण्णेण य चिंधेण य, गवेसियव्वो पयत्तेणं॥ चू- तस्मात् कारणात् वसहीए दाता परिजनः स्वजनः, नामं इन्द्रदत्तादि, गोत्रं गोतमादी, वततो तरुण-मज्झिम-थेरो, वण्णओ गोरादि, चिंधं व्रणादि, एवं प्रयत्नेन गवेसियव्यो ।। [भा.१२०८] को नामेकमनेगा, पुच्छा चिंधंतु होति वणमादी। अहव न पुव्वं दिट्ठो, पुच्छा उ गवसणा इतरे ।। चू-नामतोकिमेगनामो, अनेगनामो, एगोनेगावा सेञ्जातरा, एवमादिपुच्छति।तस्यैवान्वेषणा गवसणा । अहवा-पुव्वदिढे पुच्छा, अपुव्वदिढे गवेसणा॥ कारणओ न पुच्छेज्जा[भा.१२०९] बितियपदमणाभोगे, गेलण्णद्धाण संभमभए वा । सत्यवसगे व अवसे, परव्वसे वा वि न गवेसे ॥ चू-अनाभोगओविस्सरिएणं, गिलाणट्ठावा, तुरियकज्जेअद्धामपडिवण्णावातुरियंवोलेउमणा उच्चाओवा, न गवसति।उदगागणिसंभमे किंचिसाहम्मियंअपासंतो, बोधियभए वा, सत्थवसगो वा, अडविं पविसंतो वा, अवसो वा रायदुढे रायपुरिसेहिं निजंतो, परव्वसो खित्तचित्तादि, न गवेसे ।। मू. (१०७) जे भिक्खू सागारियणीसाए असनं वा पानं वा खाइमं वा साइमंवा ओभासिय ओभासिय जायति; जायंतं वा सातिजति ॥ चू-सेजायरंपरघरे दटुंदाविस्सतित्तिअसणातिओभासति एसा निस्सा । एवं ओभासंतस्स मासलहं। [भा.१२१०] सागारियसण्णातग पगते सागारितं तहिं दटुं। दावेहिति एस महंति, एवं ओभासए कोई॥ चू- सागारियस्स जो सयणो तस्स पगरणे तत्थ सेज्जातरं दटुं एश ममं एत्तो दावेहि त्ति एवं सागारियणिस्साए कोति साहू तं संखडिय त्ति ओभासेज ॥ Page #269 -------------------------------------------------------------------------- ________________ २६६ निशीथ-छेदसूत्रम् -१-२/१०७ [भा. १२११] सागारियनिस्साए, सागारियसंधुते व सागारी । जो भिक्खू ओभासति, असनादानादिनो दोसा ॥ चू- सागारियणिस्साए त्ति गतार्थं । सागारियं पुव्वपच्छासंधुते गतं दद्धुं तमेव सागारियं ओभासति, दव्वावेहि एत्तातो म्हं सागारियस्स वा पुव्वपच्छासंथुयस्स निस्साए ओभासति एतस्स गोरवेणं दाहिति त्ति, पुव्वपच्छसंथुयं वा ओभासति, मम नियस्स घरट्ठियस्स दावेहि त्ति । एतेसिं चउण्हं पगाराणं जे भिक्खू असनादि ओभासति तस्स आणादओ दोसा भवंति ॥ इमेय दोसा[ भा. १२१२] पक्खेवयमादीया, सेज्जावोच्छेदमादिग तरम्मि । उगमदोसादीया, अचियत्तादी इतरम्मि ॥ चू- भद्दो पक्खेवयं करेज, पंतो सेज्जातिवोच्छेदं करेज्ज । “तरम्मि"त्ति सेज्जातरम्मि एते दोसा । इतरम्मि पुव्वपच्छसंधुते उग्गमदोसा, अचियत्तादिदोसा य । उग्गमअयत्तादिया एते सेज्जातरे विभवंति ॥ सेज्जातरदोसे इमे - [भा. १२१३ ] सण्णातसंखडीसू, भद्दो पक्खेवयं तु कारेज्जा । ओभाति महाणे, ममं ति पंतो व छेज्जाहि ॥ चू- भद्दो सेज्जातरो संधुयसंखडीसु अप्पणए तंडुलादि छुभेज्जा, रद्धं वा पक्खेवेज्ज । पंतो महाजन मज्झे ओभावंति, कि ममेतं घरे नत्थि । अहो अहं एतेहिं घरसितो, जत्थ जत्थ वच्चामि तत्थ तत्थ पिट्ठओ एते आगता ओभासंति, एवं पदुट्ठो दिवा रातो वा निच्छुभेज्ज, एगमनेगाण वा वोच्छेयं करेज्ज । पुव्व-पच्छसंधुयदोसा इमे [भा. १२१४] नीयरस अम्ह गेहे, एते ठिता उग्गमादि भद्दो तु । दोच्छेदपदोसं वा, दातुं पच्छा करे पंतो ।। चू- सेज्जायरस्स जे पुव्वपच्छसंथुता ते परघरेसु ओभासिजमाणा एवं करेज्ज- "जीयस्स अम्ह गेहे ठिय'त्ति । जे भद्दा ते उग्गमादि देसा करेज्ज। पंतो पुण दाउमदाउं वा वोच्छेय-पदोसं वा करेज्ज । वा विकप्पे । पंतावेज वा, ओभासेज वा, उक्कोसेज वा फरुसेज वा । जम्हा एते दोसा तम्हा सागारियरस वा सागारियसंधुयाण वा निस्साए न ओभासेज ।। [भा. १२१५] बितियपयं गेलण्णे, निमंतणा दव्वदुल्लभे असिवे । ओमोयरिय-पदोसे, भए व गहणं अनुष्णायं ।। [भा. १२१६ ] एतेहिं कारणेहिं, विसेसतो छिंदिता तु तं विंति । सण्णातगस्स पगते, दावेज्जा जं तुमे दिन्नं ॥ चू- एतेहिं गिलाणतिकारणेहिं निस्साए ओभासेज्ज । विसेसओ छंदिया नाम निमंतिया । जता सेज्जातरो निमंतेति तया भण्णति सण्णातपगते दावेहि तं तुमे चेव दिन्नं भवति । एवं जयणाए गेहति ॥ मू. (१०८) जे भिक्खू उडुबद्धियं सेज्जा- संथारयं परं पञ्जोसवणाओ उवातिणाति, उवातिर्णतं वा सातिजति ॥ चू-उडुबद्धगहितं सेज्जासंथारयं पज्जोसवणरातीओ परं उवातिणावेति, तस्स मासलहुं पच्छित्तं ।। Page #270 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं-१०८, [भा. १२१६] २६७ सेज्जासंथारविशेषज्ञापनार्थमाह[भा.१२१७] सव्वंगिया उसेज्जा, बेहत्थद्धं च होति संथारो । अहसंथडा व सेज्जा, तप्पुरिसो वा समासो तु॥ चू-सव्वंगिया सेजा, अड्डाइयहत्यो संथारो । अहवा-अहासंथडा सेज्जा अचला इत्यर्थः । चलो संथारतो । अहवा तप्पुरिसो समासो कजति-शय्यैव संस्तारकः शय्यासंस्तारक;॥ संस्तारो दुविधो[भा.१२१८] परिसाडिमपरिसाडी, दुविधो संथारतो उ नायव्यो। परिसाडी विय दुविधो, अज्झुसिर-ज्झुसिरोय नातव्यो । चू-जत्थ परिभुञ्जमाणो किं चि परिसडति सो परिसाडी, इतरो अपरिसाडी। जो परिसाडी सो दुविहो-अज्झुसिरो ज्झुसिरो य ।। [भा.१२१९]सालितणादिज्झुसिरो, कुसतिणमादी उ अज्झुसिरोहोति । एगंगिओ अनेगंगिओ य दुविधो अपरिसाडी। चू-सालितणादी झुसिरो, कुसवप्पगतणादी अझुसिरो।जोअपरिसाडीसोदुविहो-एगंगिओ अनेगंगितोय ॥ [भा.१२२०] एगंगितो उ दुविधो, संघातिय एतरो तु नायव्वो। दोमादी नियमा तू, होति अनेगंगिओ एत्थ ॥ चू-एगंगिओ दुविधो-संघातिमो असंघातिमो य । दुगाति पट्टाचारेण संघातिता कपाटवत्, एस संघातिमो । एगंचेव पृथुफलकं असंघातिमो । दुगातिफलहा असंघातिता, वंसकंबियाओ वा अनेगंगिओ॥ [भा.१२२१] एते सामण्णयरं, संथारुदुबद्धे गेण्हती जो तु। सो आणा अणवत्थं, मिच्छत्तं विराधनं पावे ॥ चू-एतेसिं संथारगाणं अन्नतरं जो उडुबद्धे गेण्हति सो अतिक्कमे वट्टति, अनवत्थं करेति, मिच्छत्तं जणेति, आयसंजमविराधनं पावति, इमे दोसा ॥ [भा.१२२२] सज्झाए पलिमंथो गवेसणानयणमप्पिणंते य। झामित-हित-वक्खेवो, संघट्टणमादि पलिमंथो॥ चू-उडुबद्धे काले निक्कारणे संथारगंगेवसमाणस्स आणेतस्स पुणो पञ्चप्पिणंतस्स सज्झाए पलिमंथो भवति । कहंचि झमितो हितो वा संथारगसामी अनुण्णवेंतस्स सुत्थत्थेसु वक्खेवो, संसत्ते-तससंघट्टणाति निष्फण्णं, संजमे पलिमंथोय।अह सामी भणेज्जा- “जओ जाणह ततो मे अन्नं देह" ताहे अन्नं मग्गंताणं सोचेवपलिमंथो। पच्छित्तं दाउकामो भेदानाह-झुसिरेतर एतेसु इमे पच्छित्तं । परिसाडिमे परिसाडियअज्जुसिरे मासलहुं झुसिरे, परिसाडी, एगंगिए, संघातिमे, . असंघाइमे, अनेगंगितेय, एतेसुचउसुविचउलहुअ, ज्झामिते हितेवाअन्नंदव्वाधिंज्जति, वहतं साहूण दाउं अवहंतयं पवाहेज, ओभासियो वा साहूअट्ठाए आहाकम्मं करेति, आदिसद्दाओ कीयकडादिवखेवो॥ सुत्तादिम गाहा-गतार्था रिवकेन दधिमंथनवत्-चोदगाह Page #271 -------------------------------------------------------------------------- ________________ २६८ निशीथ-छेदसूत्रम् -१-२/१०८ [भा.१२२३] एवं सुत्तनिबंधो, निरत्यओ चोदओ यचोदेति । जह होति सो असत्थो, तं सुण वोच्छं समासेणं ॥ चू-संथारग्गहणं उडुबद्धं अत्थेण निसिद्धं, एवं सुत्तं निरत्थयं, जतो सुत्ते पजोसवणरातिअतिक्कमणं पडिसिद्धं, तंगहिते संभवति । एवंचोदकेनोक्त आचार्याह-जहा सुत्तत्थो सार्थको भवति तहाऽहं समासतो वोच्छे॥ [भा.१२२४] सुत्तनिवातो तणेसु, देसे गिलाणे य उत्तमढे य। चिक्खल्ल-पान-हरिते, फलगाणि अकारणज्जाए॥ चू-उद्धारगाहा। देसं पडुच्च तणा घेप्पेज्ज । [भा.१२२५]असिवादिकारमगता, उवधी-कुच्छण-अजीरग-भये वा । अझुसिरमसंधबीएष एककमुहे भंगसोलसगं ।। चू-जो विसओ वरिसारत्ते पाणिएण प्लावितो सो उडुबद्धे उब्मिजति, जहा सिंधुविसए ऊसभूमी वाजहारिणकंठं, तंअविसातिकारणेहिंगता “माउवही “कुच्छिसति"त्तिअजीरणभया वातत्थतणाघेप्पेज्जा ।अझुसिरा, असंधिया, अबीया, एगतो मुहा, एतेसुचउसुपदेसुसोलसभंगा कायव्वा । पढमो भंगो सुद्धो। सेसेसुजत्थ झुसिरं तत्थ चउलहुं । बीएसुपरित्ताणतेसु लहुगुरुपनगं । सेसेसु मासलहुं । असंधियापोरवज्जिता । जेसिं एक्कओ नालाण मुहा ते एक्कतो मुहा॥ [भा.१२२६] कुसमादिअझुसिराई, असंधिबीयाई एक्कओ मुहाई। देसीपोरपमाणा, पडिलेहा वेहासे ॥ चू-पूर्वार्धगतार्थम् । “देसीपोरपमाणा" अस्य व्याख्या[भा.१२२७] अंगुट्ठ पोरमेत्ता, जिणाण थेराण होंति संडासो। भूसीए विरल्लेत्ता, पमज्जभूमी समुक्खेत्तुं। चू-पदेसिणीए अंगुट्ठपोरहिताएजेघेप्पंतितत्तिया जिनकप्पिया न] घेप्पंति । पदेसिणिअंगुट्ठ अग्गमिलिएसुसंडासो। थेराण संडासमेत्ता घेप्पंति । “पडिलेहा तिन्नित्ति अस्य व्याख्या[भा.१२२८] भत्तपरिण्णगिलाणे, अपरिमितसइंतु वट्ट जयणाए। निकारणमगिलाणे, दोसा ते चेव य विकप्पे । चू.गिलाणभत्तपरिण्णीणंअत्थुरणढता तणाघेप्पंति।सतित्तिएक्कसिंचेवपत्थरिय अच्छंति, असतिंतु वट्टो वा अच्छति ॥ “जयणाए"त्ति अस्य व्याख्या[भा.१२२९] उभयस्स निसिरणट्ठा, चंकमणं वा य वेजकज्जेसु । . उद्वितै अन्नो चिट्ठति, पाणदयत्था व हत्थो वा ।। चू-“उभयं"ति काइय सण्णा यतं निसिरणट्ठताए जति उठेति, कुडिउ वा चंकमणट्ठता उतुति, वातविसरणकज्जेण वा उठेति, वेज-कज्जेण वा, एवमाइसु कज्जेसु उडेति, अन्नो तत्य संथारए चिट्ठति । किमर्थम् ? प्राणिदयार्थम् । अहवा- सो गिलाणो, गुरुतो हत्थो संथारे दिज्जति जाव पडिएति, मा आसादना भविस्सति । एतेहिं कारणेहिं उडुबद्धे संयारओ घेप्पेज । एय वजं जइ गेण्हति तो पुव्वुत्ता ते चेव दोसा विकल्पश्च भवति । विकल्पग्रहणा कल्पो प्रकल्पश्च सूचितः॥ ELLER Page #272 -------------------------------------------------------------------------- ________________ उद्देशकः २, मूलं-१०८, [भा. ९९६] [भा.१२३०] संथारुत्तरपट्टो, पकप्प कप्पो तु अत्थुरणवज्जो । तिप्पमितिं च विकप्पो, निक्कारणतो य तणभोगो॥ चू-थेरकप्पिया संथारुत्तरपट्टेसु सुवंति एसपकप्पो, जिनकप्पियाण अत्थुरवणवज्जो कप्पो, तेन सुवंति। उक्कुटुया चेव अच्छंति।थेरकप्पिया जति तिन्नि अत्थुरंति, निक्कारणतो वातणभोगं करेंति, तो विकप्पो भवति ।। अहवा इमा व्याख्या[भा.१२३१]अहवा अझुसिरगहणे, कप्पो पकप्पोतु कज्जे झुसिरे वि। झुसिरे व अझुसिरे वा, होति विकप्पो अकज्जम्मि। चू- जिनकप्प थेरकप्पिएसु कज्जेसु अज्झुसिरगहणे कप्पो भवति । थेर-कप्पियाण कज्जे झुसिरगहणे पकप्पो भवति । झुसिराणा वा अझुसिराण वा अकज्जे विकप्पो भवति ।। [भा.१२३२] एवं ता उडुबद्धे, कारणगहणे तणाण जतणेसा । अधुना उडुबद्धे चिय, चिक्खल्लादिसु फलगगहो॥ घू-एवंता उडुबद्धे कारणगहिताण तणाणजतणाए परिभोगो भणिओ । इदानितु उडुबद्धे चेव चिखल्लाइसु कारणेसु फलगगहो भण्णति[भा.१२३३] अझुसिरमवद्धमफुडित, अगरु-अनिसिट्ठ वीणगहणेणं । आता संजमगरुए, सेसाणं संजमे दोसा ।। चू-अन्झुसिरो जत्थ कोट्टरं नत्थि, जो पुण कीडएहिं न विद्धो । जस्स दालीउ न फुडिया। अगरुउत्ति लहुओ । न निसृष्टः अनिसृष्टः परिहारिकमित्यर्थः । एतेहिं पंचहिं पदेहिं बत्तीसं भंगा कायव्वा । पढमो अनुण्णातो, सेसा एक्कत्तीसं नाणुण्णाता । पढमभंगो अनुण्णातो सो एरिसो हलुओजहावीणादाहिणहत्थेण घेत्तुं निजति । एवं सो वि । गरुए आयविराहणा संजमविराहणा य । सेसेसु झुसिरेसु प्रायशः संजमविराधनैव भवति ॥ एरिसं जति अंतो न लभेज्ज[भा.१२३५] अंतोवस्सय बाहिं, निवेसणे वाड साहितो गामे । खेत्ते तु अन्नगामे, खेत्तबहिं वा अवोच्चत्थं । चू-अंतोवस्सयस्सअलब्ममामेबाहिंअलिंदातिसुगेण्हति।असति निवेसणे, असतिवाडगाउ, असति सग्गामे गेण्हति । असतिखेत्तब्भंतरे अन्नगामे गेण्हति । असति खेत्तबहियादि आणेति। अवोच्चत्थं गेण्हति । २ वोच्चत्थं गेण्हमाणस्स चउलहुआ। मग्गणे वेला-नियमो भण्णति[भा.१२३६]सुत्तं व अत्यं च दुवे वि काउं, भिक्खं अडतो उ दुए विएसे। ____ लंभे सह एति दुवे वि घेत्तुं, लंभासती एग-दुए व हावे ॥ चू-सुत्तत्थपोरिसीए काउंभिक्खाए अडतो ३दुए विएसलि-भत्तं संथारगंच । लद्धे संथारए जो सहू सो दुवे विभत्तं संयारगंघेत्तुमागच्छति। एवं अलभंतो अत्थपोरिसिंहावेउंगवसति।एवं पि अलभंतो दुवे वि सुत्तत्थपोरिसीओ हावेति॥ [भा.१२३७] एवं अलब्भमाणे, काउंजोगं दिने दिने। कारणे उडुबद्धम्मि, खेत्तकालं विभासए। चू-एवंसखेत्तेदिने दिनेजोगं करेंतस्सअलब्भमाणे उडुबद्धे अवस्संघेत्तव्वं, कारणे खेत्तओ ___ Page #273 -------------------------------------------------------------------------- ________________ २७० निशीथ-छेदसूत्रम् -१-२/१०८ जावबत्तीसंजोयणा, कालतो पंचाहं जाव वा लद्धो ताव गवेसति ।। [भा.१२३८] उडुबद्धिगमेगतरं, संथारंजे उवातिणे भिक्खू । पज्जोसवणातो परं, सो पावति आणमादीणि ॥ चू-उडुबद्धे परिसाडेतरंवाकारणगहितंजोएगतरंसंथारगंउवातिणावेतिपजोसवणरातीतो परंसो आणादी दोसे पावति ॥ अन्झुसिरं परिसाडी उवातिणावेति मासलहुं । सेसेसु चउलहुं । इमे दोसा - [भा.१२३९] मायामोसमदत्त, अप्पच्चय खिंसणा उवालंभो। वोच्छेदपदोसादी, दोसाति उवातिणं तस्स ॥ चू-अमग्गितो कहं निजति त्ति । एवं धरेतस्स माया भवति । उडुबद्धिउं मग्गिऊणं वासासु पडिभुंजति मोसं अदत्तं च भवति । जहा भासियं अकरेंतो अप्पच्चओ, अन्नेसि पि न देति । धीरत्युते भो समणा ! एरिसस्स ते पव्वज्जा । एवं निप्पिवासंभणंतस्स खिंसा जुत्तं नाम ते अलियं वोत्तुं, सप्पिवासं भणंतस्स उवालंभो । तस्स वा अन्नस्स वा साहुस्स तं दव्वं अन्नं वा दव्वं न देति । एस वोच्छेओ तस्स वा अन्नस्स वा पदोसं गच्छति । एवमादी उवातिणावेंतस्स दोसा॥ कारणे उवातिणाविज्ज। [भा.१२४०] बितियं पभुणिव्विसए, नटुट्टितसुण्णमयमणप्पज्झे। असहू संसत्ते या, तक्कज्जमनिट्टिते दोघं । चू-संथारगपभूरन्ना निव्विसतो कतो, नट्ठो सामी, उहितो गामो,सुण्णो, पवसितो,मतो वा संथारग-सामी, साधूवामतो, संथारगसामी, अणप्पज्झो, साधूवा खित्तादिचित्तो,असहू अप्पणा वा जातो न तरति नेउं, संथारतो वा संसत्तो, तिन्नि पडिलेहणकाला धरिजइ । तिन्नि वा दिने जाव पाउस्सं सजति । जेण वा कज्जेण कहितं तं कजं नो समप्पइ । एत्थं दोच्च अणुनविज्जति ॥ एतेसुकारणेसु इमा जयणा[भा.१२४१] मुय निव्विसते नद्रुट्टितै व कज्जे समत्ते उज्झंति। वचंता वा दटुं, भणंति कस्सऽप्पिणेजामो॥ चू-मुए निव्विसए नटे उद्वितै एतेसु चउसु विपदेसुअप्पणो कज्जे समत्ते उज्झति । अहवानिब्धिसयादिसु तिसुजइ वच्चंत पेक्खति तो नं भण्णति- “अम्हे तुब्मं संथारतो गहितोतं कस्स अप्पिनेजामो" एवं भणितो जं संदिसति तस्स अप्पियव्वो॥ [भा.१२४२] सुण्णे एंतं पडिच्छए, वच्चंता वासएज्ज नीयाणं । ____ असहूजाव न हट्ठो, संसत्ते पोरिसी तिन्नि। कू-पवासितेएतंपडिक्खतिजावसोएति।अहते साहुणो गंतुकामातरंतिताहेसमोसितगाण तस्स वा नीयल्लगाण अपेंति, भणंति य तम्मि आगते अप्पेज्जसु । असहू जाव न हट्ठो ताव नप्पेति । हट्ठीभूतो अप्पेति । कारणंच दीवेति । संसत्ते तिन्नि पोरुसिओ धरेति॥ "तक्कजमनिहितै दोच्चं" अस्य व्याख्या[भा.१२४३] पुनरवि पडिते वासे, तम्मि व सुक्खंते दोच्चणुण्णवणा। अब्भागमे व अन्ने, अलद्धे तस्सेवऽणुन्नवणा ।। Page #274 -------------------------------------------------------------------------- ________________ २७१ उद्देशकः २, मूलं-१०८, [भा. १२४३] चू-जति पजोसवणकाले पुनो वासंपडति तम्मिवापुव्वपडिते असुक्खंते, अन्नो यसंथरओ न लब्मति ताहे तमेव दोच्चं अनुण्णवेति । अहवा - "तम्मि वा"त्ति तम्मि संथारए उल्लूभूमीए असुक्खमाणीए जाव सुक्खइ ताव अनुण्णवेंति “सुक्खे आमेहामो" ति भणंति । “अब्भागमे" आसण्णवासे अन्नो संथारगो न लब्मति ताहे तमेव अनुण्णवेति । अहवा - अप्पणो लद्धो, अब्भागमिगा अन्ने साहवो आगया, ते सड्ढाय अन्नम्मि अलब्भमाणे तमेव अमुण्णवेंति॥ मू. (१०९) जे भिक्खू वासावासितं सेजा-संथारयं परं दसरायकप्पाओ उवातिणाति; उवातिणतं वा सातिजति ॥ चू- दसरायकप्पगहणं जहाववायतो वासातीतं वसंति, तहा संथारगं पि घरेति । उक्कोसं तिन्नि दसरातिया, ततो परं मासलहुँ। [भा.१२४४] वासासु अपडिसाडी, संथारो सो अवस्स घेत्तव्यो । मणिकुट्टिमभूमी अवि, अगेण्हणे गुरुग आणादी। चू-वासावासे अपरिसाडी संथारओ अवस्सं घेत्तव्यो, जति विमणिकोट्टिमभूमी । अह न गेण्हति चउगुरुं, आणादि य दोसा ।। इमे य दोसा[भा.१२४५] पाणा सीतलकुंथू, उप्पातग-दीह-गोम्हि सुसुणाए। पणए य उवधिकुच्छण, मलउदगवधो अजीरादी ।। चू- सीयलाए भूमीए कुंथुमादी पाणा समुच्छंति, सीयलाए वा भूमीए अजीरणादी दोसा भवंति । उप्पायगा भूमीए उप्पज्जंति, एसा संजमविराहणा । इमा आयविराधणा-दीहो इसति, गोम्ही कण्णसियालीया कण्णे पविसति, सुसुणागो अलसो, सो वावातिजति, पणतो समुच्छति सन्नेहभूमीए उवही कुच्छंति, सन्नेहभूमीए वा सुवंतस्स उवही मलेणघेप्पति, ताहे भिक्खातिगस्स वासे पडते उदगविराहणा भवति । मलिणोवहीए छप्पया भवंति । सीयले छप्पयासु य निद्दा न लभति, ततो अजिण्णं भवति, ततो गेलण्णं, एवमादी दोसा॥ [भा.१२४६] तम्हा खलु घेत्तव्वो, भेदा गहणे तु तस्सिमा पंच। गहणे य अनुण्णवणे, एगंगिय अकुय पाउग्गे ॥ चू- जम्हा एते दोसा तस्मात् कारणात् खलु अवधारणे अवश्यमेव गृहीतव्यं । तस्य ग्रहणे इमे पंच भेदा भवंति । गहणं अनुण्णवणं एगंगियं अकुय पाउग्गे त्ति एत पंच पदा।। तत्थ गहणे त्ति दारं[भा.१२४७] गहणं व जाणएणं, जतणुण्णवणा य गहिते जतणा य । मम तत्थ पास तत्थेव, उक्खित्ते जंजहिं नेति ॥ चू-पूर्वार्धस्य व्याख्या[भा.१२४८] सेज्जा-कप्प-विहिण्णू, गेण्हति परिसाडिवेजमप्पेहं । छण्णपहम्मिय ठवणं, कस्सप्पिणणं च पुच्छंति॥ चू-आयारग्गेसु सेजाए संथारग्गहणं भणित । जेण सा सुत्तओ ऽधीया अत्थओ सुआ सो सेज्जाकप्पविहिण्णू।तेन संथारगो घेत्तव्यो।इयाणि “जयणाणुण्णवणे"त्तिजयणाए अनुण्णवेयव्यो । कह? जाहेलद्धोताहेभण्णति-“परिभुज्जमाणे" जंपरिसडति, तं वजेसुअप्पिनिस्सामो, Page #275 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - १-२ /१०९ पाडिहारियं च गेण्हामो, निव्वाघाएणं एवतियकालेणं अप्पिनिस्सामो जति एवं पडिवज्जति तो घेप्पतिं । अह नो पडिवज्जति ताहे अन्नं मग्गंति । जइ अन्नो मग्गिजमाणो न लब्भति ताहे तं चेव गेहति । इदानिं गहिते जतण"त्ति गहियसंथारगो जति नेउं न तरति ताहे छन्ने प्रदेशे ठवेति, मा वरिसंते उवरि सेज्जति मे । २७२ - इमं पुच्छंति - ‘“सम्मत्ते अम्हेहिं कस्स अप्पेतव्वो" । सो भणाति “मम चेव अप्पेयव्वो” । ततो भण्णति “जइ कहंचि तुब्भे घरे न दीसह ताहे कस्स अप्पेयव्वो" । सो भणाति तत्थेव घरे आजह, ताहे भाणियव्वो "कतरम्मि ओगासे ठवेज्जामो,” । अहवा भणेज्जा "तत्थेव घरे छन्नपदेसे ठाएज ।” अहवा भणेज्ज “जतो गहितो ठाणातो एयस्स पासे ठवेज्ज । अहवा भणेज्ज “जतो गहितो ठाणातो तत्सेव ठवेज” । अहवा भणेज्ज “उक्खित्ते "त्ति वेहासे ठवेज्जह, " । अहवा - जं संथारयं जहिं घरे भण्णति तं तहिं संथारयं नेति । एवं अभिग्गहितेसु भणितं ॥ [भा.१२४९] अभिग्गहियस्सासति, वीसुं गहणं पडिच्छिउं सव्वे । दाऊण तिन्नि गुरुणो, गेण्हंतणे जहा वुड्ढा ॥ चू- आभिग्गहियसंघाडयस्स असति सव्वे संघाडया वीसुं गेण्हंति । वंदेण वा सव्वे गेहंति एत्थ वि सव्वा सेव जयणाणुण्णवणा जाव कस्सपपिणणंति दट्ठव्वं । जो जहा आनेति सो तहा गणावच्छेतियस्स अप्पेति । साधुप्पमाणाओ य अतिरित्ता ताहे जे सुहा सेज्जा ते तिन्नि गुरुणो दिजंति, सेसा गणावच्छेइओ अहारातिणियाए भाए त्ति गेण्हंति वा । एयं सगणे भणितं ॥ [ भा. १२५०] नेगाण उ नाणत्तं, सगणेतरऽभिग्गहीण वण्णगणो । दिट्ठोभासण-लद्धे, सण्णायग-उड्ड-पभू चेव ॥ चू-नेगाण गणाण एगखेत्तट्ठियाण “नाणत्तं” विशेषः तं सगणिच्चयाणं, इतरे य परगणिच्चा, सगणे अभिग्गही अनभिग्गही वा, अन्नगणे वि अभिग्गही अनभिग्गही वा, समणे परागणे वा संघाण वा वंदे वा अडंताणं आरुव्वं तव्ववहारो भण्णति । इमेहिं दारेहिं - दिट्ठे ओभासण लद्धे सण्णायग- उड्ड - पभू चेव । तत्थ दिट्ठ त्ति दारं । एयस्स इमाणि दाराणि - [भा. १२५१] दवणव हिंडतेण वा, निउं तस्स वा वि वयणेणं । विप्परिणामणकहणे, वोच्छिण्णे जस्स वा देति ॥ चू-एसा चिरंतनगाहा ।। दङ्कणदारस्स वक्खाणं [भा.१२५२] संथारो दिट्ठो न य, तस्स जो पभू तओ अकहणे गुरूणं । कहिते व अकहिते वा, अन्नेन वि याणिओ तस्स ॥ · चू- साधुसंघाइएण हिडंतेण संथारओ दिट्ठो । पुच्छितोऽणेण "कस्सेस संधारतो ? " ताहे केणतिभणितं "नत्येत्थ सो जस्सेस संथारओ।" ताहे सो साधुसंघाडओ चिंतेति "जाहे संथारगसामी एहिति ताहे मग्गिहामो ।” तेन संघाडएण गुरूण आलोयव्वं "मए अमुगगिहे संथारगो दिट्ठो नय तस्स जो पभू" । एवं अनालोयंतस्स मासलहुं । तं जाणित्ता अन्नेन संघाडएण चिंतियं “जाव एस न जायति तावऽहं मग्गाभि ।” मग्गितो लद्धो य । कस्स भवति ? पुव्वसंघाडएण गुरूण कहिए वा अकहिए वा तस्सेवाभवति । न जेण पच्छा मग्गितो लद्धो य ॥ “दट्ठूण व "त्ति दारं गतं । इदानिं "हिडंतेण वा निउ "त्ति अस्य व्याख्या Page #276 -------------------------------------------------------------------------- ________________ २७३ उद्देशक ः २, मूलं-१०९, [भा. १२५२] [भा.१२५३] संथारं देहतं, असहीण पभूतु पासए पढमो । बितितो उ अन्नदिटुं, असढो आनेतनाभोगा ।। चू- पूर्वार्धं पूर्ववत् । तथाप्युच्यते एक्केण साधुसंघाडएण संथारतो दिट्ठो, न तस्स पभू । “पढमो” त्ति बितियसंघाडावेक्खाए पढमो भण्णति । अन्नहा एस बितियप्पगारो बितिओ साहुसंघाडओ अन्नदिलृ संथारयं । “असढभावो" - अमायावी अनाभोगादज्ञानात् न याणति "जहाअन्नेन साहुसंघाडएणएस दिह्रो" एवं मग्गितो लद्धो आणिओ यकस्साभवति? पुरिमस्स चेव न जेण आणिओ । अन्ने भणंति - साहारणो॥ “तस्स वा वि वयणेणं" ति अस्य व्याख्या[भा.१२५४] ततिओ उ गुरुसगासे, विगडिजंतं सुणेत्तु संथारं । अमुयत्थ मए दिट्ठो, हिंडतो वण्णसीसंतं ॥ चू-"ततिओ"त्ति ततियप्पगारो तह चेव (अ] दिढे सामिम्मि मग्गीहामो । आगतो गुरुस्स आलोएति “अमुअत्थ मए संथारओ दिह्रो" ति ।अहवा- भिक्खं हिंडतेण चेव अन्नसंघाडस्स “सीसंतं" कथ्यमानमित्यर्थः, तमेवं दोण्हं पगाराणं अन्नतरेणं सुणेत्तु “विप्परिणामेणं"ति एवं विप्परिणामंतो मग्गति ।। [भा.१२५५] दिट्ठोवण्णेणम्हं, न कप्पती दच्छिवे तमसुगो तु। मा दिज्जसि तस्सेतं, पडिसिद्धे तम्मि मज्झेसो॥ चू-मग्गणट्ठा संथारगसामि भणति - “अम्हं एरिसो सिद्धंतो दिट्ठो अन्नेन ओभासिस्सामि त्ति सोसंथारओअन्नस्सन कप्पति, “दच्छिवेतमसुगो" त्तिद्दष्टवत्सोतंमग्गंतंतुमंपडिसेहेज्जासि, मा तस्स एतं देजसि, पडिसिद्धे तम्म य मज्झे सो भविस्सति ।" सो य स्सादिन्नो । कस्स आभवति? पुरिमस्स, न जेण लद्धो । “कहणे"त्ति अस्य व्याख्या[भा.१२५६]अधवा सो तु विगडणं, धम्मकधा पणियलोभितं भणति । अमुगं पडिसेवेत्तुं, तो दिज्जसि मज्झमा अज्ज । चू-तहेव आलोएंतस्स सोउं तत्थ गंतुंतस्स धम्मं कहेति । जाहे आखित्तो धम्मकहाए ताहे भणातिजेण सोदिट्ठो संथारओ तस्सय नामंघेत्तूण भणाति-“जाहे सोमग्गतिताहे तंपडिसेहिउं, अज्ज दिनं वोलावेउं अन्नादिने मज्झं देज्जसि" ।सो एवं आणितो । कस्स आभवति? पुरिमस्स, नजेणलद्धो।एवं विप्परिणामेंतस्स जइसगच्छेल्लओविपरिणामेतितोचउलहुं, अह परगच्छेल्लओ तो चउगुरुं । “वोच्छिन्ने जस्स वा देइति"त्ति अस्य व्याख्या[भा.१२५७] विप्परिणतम्मि भावे, तिक्खुत्तो वा वि जाइतमलद्धे । अन्नो लभेज फलगं, तस्सेव य सो न पुरिमस्स ।। चू-जेण दिट्ठो तस्स जति तम्मि संथारए भावो विप्परिणामितो। एवं वोच्छिन्ने साहुस्स भावे सोसंथारगसामीजस्सचेवदेति तस्सेव सो, नजेणपुरा दिट्ठो।अथवा -जेण पुरा दिट्ठोतेन तिन्नि वारा मग्गितो, न लद्धो । तस्स वोच्छिण्णे वा अवोच्छिण्णे वा भावे अतो परं अन्नो जति लभेज्ज मग्गितं फलगं तस्सेव तं, न जेण पुरा दिटुं । “दिढे"त्ति दारं गतं । इदानि “ओभासणे"ति दारं [15] 18 Page #277 -------------------------------------------------------------------------- ________________ २७४ निशीथ-छेदसूत्रम् -१-२/१०९ भण्णति । जहा दिट्ठदारं दटूण एवमादिएहिं छहिं दारेहिं वक्खाणियं, तहा ओभासणदारं पिछहिं दारेहिं वक्खाणेयव्वं । ते य इमे दाराभा (१२५८] सोउं हिंडण-कधणं, वोच्छिण्णे जस्स अन्नोअन्नं वा। विगडितो भासंतं, च सोतुमोभासति तहेव ॥ चू-सोउंहिंडणविपरिणामणकहणवोच्छिण्णेजस्सअन्नोअन्नंवा। एत्थ विप्परिणामणगाहाए न गहियं । एगेण साधुसंघाडएणं संथारओ दिट्ठो । संथारगसामी ओभट्ठो, न लद्धो । तस्स साहुसंघाडगस्स तम्मि संथारगे भावो न वोच्छिज्जति । आगतेहिं य गुरूणं आलोइयं । अन्नो साहुसंघाडओ विगडिज्जंतं-ओभासिज्जंतं वा सोउंओभासइ तहेव जहा दिट्ठदारे । दुट्ठभावः स तेन मग्गितो लद्धो आणिओ। कस्स आभवति? जेण पुरा ओभासितो, न जेण पच्छा नोतो । सोउं गतं। एक्केणंसाहुसंघाडएणंसंथारओ दिट्ठो, ओभासितो, नलद्धो । अच्छिन्नभावे अन्नो संघाडओ अहा भावेण अट्ठभावो हिंडतो आणेति । कस्स आभवति ? परिमस्स, पच्छिमस्स न । अन्ने साहारणं भणंति । एवं विप्परिणामण-कहण-वोच्छिण्णदारावि जहा दिट्ठद्दारे । नवरं - एत्थ "ओभासण"त्ति वत्तव्वं ॥अन्नोन्नं वा अस्य व्याख्या[भा.१२५९] अन्नो वा, ओभट्ठो, अन्नं से देति सो व अन्नं तु। कप्पति जो तु पणइतो, तेन व अन्नेन वन कप्पे ॥ धू- एक्केण साहुसंघाडएण एक्कंसि घरे संयारओ दिट्ठो, पणइओ, न लद्धो । अव्वोच्छिण्णे भावेअन्नेन साहुसंघाडएणतम्मिघरे अन्नोपुरिसोओहट्ठो, अन्नंसे संथारं देति, कप्पति।सो वा पुरिसोजोपुव्वसंघाडएणपणतिओअन्नसंथारयं देति, कप्पति।जोपुणपुव्वसंघाडएणपणतितो संथारगो सो तेन वा पुरिसेण अन्नेण वा पुरिसेण दिजमाणो पुव्वसंघाडगस्स अव्वोच्छिण्णे भावे अन्नस्सन कप्पति॥"ओभासण"त्तिगतं । इदानं "लद्धति" - इक्केण साहुसंघाडएणसंथारओ दिट्ठो ओभट्ठो लद्धो य, न पुन आणिओ इमेहिं कारणेहिं[भा.१२६०] काले वा घेच्छामो, वियावडा वा विन तरिमो नेत्तुं। लद्धे विकहण विपरिणामण वोच्छिण्णे जस्स वा देति॥ चू-जेण लद्धो सो चिंतेति - न ताव एयस्स संथारगस्स परिभोगे कालो । अच्छउ लद्धो, पजोसवणकाले उछत्तं चेव घेच्छामो । अथवा - भत्तपाणभरिया वियावडा न तरामो नेउं । एवं लद्धे विनोआणेति।तत्येको गुरुसमीवेवियडिजंतं सोउंगंतुंमग्गति। संथारगसामिणा भणितोस एस मए अन्नस्स दिन्नो, तहा वि तुमं गेण्ह, अन्नो वा देति । बितिओ अहाभावेण आणेति, तस्स पुण तेन संथारगसामिणा विस्सरिएणं दिन्नो । ततितो धम्मकह काउं आणेति । चउत्यो विप्परिणामेउं आनेति। पंचमो वोच्छिण्णे भावे । छट्ठो अन्नेनं वा । व्याख्या व्यवहारश्च पूर्ववत् । नवरं-सामी कहेति - "मय अन्नस्स दिन्नो"त्ति ॥ इदानिं “सन्नायए"त्ति[भा.१२६१] सन्नातगे ति वध चेव कह विपरिणामणासुतु विभासा। अब्मासतोर गेण्हति, मित्तो वण्णो विमं वोत्तुं॥ चू-केण इसाहुणा सण्णायगधरे संथारहओ दिट्ठो, सो यमग्गितो।तेहिं दिन्नो, भणिओय Page #278 -------------------------------------------------------------------------- ________________ उद्देश : २, मूलं - १०९, [भा. १२६१] २७५ - "गेण्ह" । साहुणा भणियं - “जहा कज्जं तदा गेण्हिस्सामि, ताव एत्थेव अच्छउ" । तेन गंतूण गुरूण आलोइयं । अन्न तं सोउं तत्थ गंतु मग्गिउं आणेति । बितिओ अहाभावेण आनेति, न जाति - "एस साणा मग्गितो, सण्णायगा वा एते साधुस्स" । अन्नो तह व धम्मकहविष्परिणामणासु आनेति । अन्नो वोच्छिण्णे भावे आणेति । अन्नो सण्णायगेण भणितो -“अहं ते संथारगं देमि" । एतेसु द्वारेसु विभासा व्यवहारश्च पूर्ववत् । जो विप्परिणामेति साहू सो तस्स गिहत्थस्स आसण्णतरो, सो विष्परिणामेत्तु गेण्हति, अब्भरहिओ मित्तो वा । अन्नो इमं वोत्तुं गेण्हति ॥ [भा. १२६२] अन्ने वि तस्स नीया, देहिह अन्नं पि तस्स मम दातुं । दुल्लभलाभमणातुंछियम्मि दाणं हवति सुद्धं ॥ - चू- जेण एस संथारगो गहितो तस्स अन्ने वि निया मित्ता वा अत्थि, सो तओ लभिस्सति । मम पुण तुब्भे चेव अन्नतो न लभामि । अहवा सो तुब्भं आसण्णो अहं पुण दूरेण तो मम दाउं पि तस्स लज्जाए अन्नं देहिह । किं चान्यत्- जे अन्नायउंछिओ दुल्लभ-लाभो साहू तत्थ दानं दिन्नं भवति सुद्धं-बहुफलमित्यर्थः । इमा सण्णायग-कुल- सामायारी [भा.१२६३] सण्णातगिहे अन्नो, न गेण्हती तेन असमणुण्णातो । सति विभवे सत्ती यव, सो वि हु न तेन निव्विसती ॥ चू- जत्थ गामे साहुणो ठिता तम्मि गामे जस्स साहुस्स सण्णायगा तेन साहुणा अन्नुण्णाया, अन्ने साहुणो न किंचि संथारगादि गेण्हंति । “सो वि सति विभवे", विभवो नाम अन्नतो संथारगादि लद्धं, ‘“सत्ती” नाम अहमन्यत्रापि उत्पादयितुं समर्थः । सो एवमप्पाणं जाणिऊण “न निव्विसति” द्विप्रतिषेधः प्रकृतं गमयति- विशत्येव न वारयतीत्यर्थः । इदानिं "उड्डे"त्ति दारं । संघाडएण संथारओ दिट्ठो, ओभट्ठो, लद्धो य, काले वाघेच्छामो, भत्तादि वियावडा वा नेउं असमत्था, इमं वक्ष्यमाणं चिंतेंति - [भा. १२६४] वरिसेज मा हु छण्णे, ठवेति अन्नो य मा वि मग्गेज्जा । तं चेव उड्डकरणे, नवरिं पुच्छाए नाणत्तं ॥ चू- वरिसेज्ज मा हु तम्मि वरिसमाणे उवरि सिज्जिहिति तेन छन्ने अवारादिसु उद्धं ठवेति, अन्नो वा साधू मा विमग्गिहिति उङ्घं करेति । तेन गंतुं गुरुणो आलोइयं जं दिट्ठादिसु द्दारेसु भणितं सोउं अहाभावविप्परिणामादिएहिं तं चैव उड्डकरणे वि, नवरि पुच्छाए “नाणत्तं" - विशेषः ॥ [भा. १२६५ ] छण्णे उड्डो व कतो, संथारो होज्ज सो अधाभावा । तत्थ वि सामायारी, पुच्छिज्जति इयरहा लहुओ ॥ चू-केण इ साहुणा छण्णे कतो संथारओ दिट्ठो । सो चिंतेति - एस संथारओ संजयकरणे ठिओ । किं मन्ने न साहुणा उद्धं कतो संथारओ होज उय गिहिणा अहाभावेण कओ होज ? एत्थ इमा सामायारी - पुच्छिज्जति, इयरहा मासलहुं पच्छित्तं । एवं संदिद्धभावे पुच्छिज्जति ॥ [भा.१२६६] उड्डे केण कतमिणं, आसंका पुच्छितम्मि तु अ सिट्ठे । अन्ना असढमाणीतं, पुरिल्ले के ति साधारं । चू-उहुं संथारगो एस केण कतो ? आसंकाए पुच्छियम्मि गिहत्थेण कहितो सण आनितो, Page #279 -------------------------------------------------------------------------- ________________ २७६ निशीथ - छेदसूत्रम् - १-२ / १०९ पुरिल्ले अह गिहत्थेण असिद्धे अन्नेण असढमाणितो पुरिल्ले भवंति । के ति पुण साहारणं भणति । उत्ति गतं । इदानिं "पभु" त्ति- एगेण संघाडएण पहूजातितो संथारगं। तं नाऊण एगो सढभावेण आनेति । बितिओ अहाभावेण । ततिओ विप्परिणामेउ । चउत्थो धम्मकहाए लोभेउं । पंचमो वोच्छिण्णे भावे । छट्टो सो व ऽन्नो व तंवऽन्नं वा । व्याख्या व्यवहारश्च पूर्व-वत् । नवरं - पभू भण्णति ॥ [भा. १२६७] पुत्तो पिता व जाइतो, दोहिं वि दिन्नं पभूहिं (न) वा जस्स । अपभुम्मि लहू आणा, एगतरपदोसओ जं च ।। चू- एगेण साहुणा पुत्तो जाइतो, अन्नेण पिता जाइओ । तेहिं दोहिं वि एगो संथारगो दिन्नो । जति ते दो पभू दोण्ह वि साहरणो, जेण वा पुव्वमग्गितो तस्स आभवति । जो अपहुं अनुण्णवेति तस्स मासलहुं । आणादिणो य दोसा। एगतरस्स देंतस्स साहुस्स वा पदोसं गच्छति, जं च रुट्ठो तालणाति करेस्सति तं पावति साहू || “दिट्ठादिएसु पदेसु जाव पहू" सव्वेसु इमं पच्छित्तं [भा. १२६८ ] अन्ने अनुण्णविते, अन्नो जति गेण्हती तहिं फलगं । गच्छम्म सए लहुया, गुरुगा चत्तारि परगच्छे ।। चू- इक्केण साहुसंघाडएण एगम्मि घरे एगो संथारगो अनुण्णवितो, तं जति अन्नो गेहति तह घरे तमेव फलगं, सगच्छिल्लगाण चउलहुगा, गुरुगा परगच्छे। एसा संघाडगविही भणिया ॥ [ भा. १२६९ ] एगासति लंभे वा, नेगाण वि होति एस चेव गमो । दिट्ठादीसु पदेसुं, नवरमप्पिणणम्मि नाणत्तं ॥ चू- जदि एगेगो संघाडगो न लभति तो नेगाण वि वंदेण अडंताणं एसेव गमो । दिट्ठादिएसु पएसु-जावपभू परूवणा आभवं दव्ववहारो य पूर्ववत् । नवरं-अप्पिणणे नाणत्तं ॥ जाहे लद्धी ता तेहिं इमं वत्तव्यं [ भा. १२७०] सव्वे वि दिट्ठरूवे, करेहि पुण्णम्मि अम्ह एगतरो । अन्नो वा वाघाते, अप्पेहिति जं भणसि तस्स ।। चू- सव्वे अम्हे वण्ण-वण-तिलगातिएहिं दिट्ठरूवे करेह, पुण्णे काले अम्हं एगतरो अप्पेहिति । अह अम्हं कोति वाघातो होज्ज तो अन्नो वि अप्पेहिति । तुमम्मि असहीणे अम्हे वा अन्ने वा जं भणसि तस्स अप्पेहामो || संघाडगेण वंदेण वा गेण्हंताणं इमो कमो [भा. १२७१] सज्झायं काऊणं, भिक्खं काउं अदिट्ठे वसितूणं । खेत्तम्मि उ असतं, आनयणं खेत्तबहियातो ॥ चू-सुत्तत्थपोरिसीओ काउं भिक्खं हिंडता मग्गंति । जे पुण वंदेण २ते नियमा अत्थपोरिसिं वज्रेत्ता मग्गति । पहु दिट्ठेत्ति पहुत्ति गतं । इदानिं “अदिट्ठे" त्ति दारं । जति सग्गामे न लभेज ताहे अन्नगामे मग्गिजति । तत्थ संधारगो दिट्ठो, न संथारगसामी, जओ खेत्तमादी गतो । एवं अदिट्ठे वसिऊण गोसे संथारगं घेत्तुमागच्छंति । जति सो खेत्ते अन्नगामे वि न लब्भति ताहे आनयणं खेत्तबहितातो वि ॥ "गहणे "त्ति मूलदारं गतं । इदानिं "अनुण्णवणे "ति[ भा. १२७२ ] सव्वेसु वि गहिएसु संथारो वासगे अनुण्णवणा । जो जस तु पाउग्गो, सो तस्स तहिं तु दातव्वो । Page #280 -------------------------------------------------------------------------- ________________ उद्देश : २, मूलं - १०९, [भा. १२७२] ते चू- जता सव्वेसु साहुसु हंथारगा पडिपुण्णा गहिआ तदा जत्थ संथारगे ठविज्जहिति, संथारोवासगा अहारातिणियाए अमुण्णविनंति ।। अववातो भण्णति । “जो जस्स उ" पच्छद्धं अस्य व्याख्या [भा. १२७३] खेल-पवात-निवाते, काले गिलाणे य सेह-पडियरए । सम-विसमे पडिपुच्छा, आसंखडीए अनुष्णवणा । 4 चू- जस्स खेलो संदति तस्स मज्झे ठातो आगतो, ततो तेन जो अंतो साहू सो अनुण्णवेयव्वोइच्छाकारेण मम खेलो संदति, अहं तुब्भच्चए ठागे ठामि, "तुमं ममच्चए गाहि "त्ति । एवं अहं पित्तलोपवाते, वातलो निवाते, कालग्राही कालग्रहणभूमीसमीवे, गिलाणपडियरगो गिलाणसमीवे, सेहो तप्पडियरगसमीवे, जो सामायारिं गोहेति । जस्स विसमा संथारगभूमी सो अणधियासेमाणो पासाणि वा जस्स दुक्खंति सो जस्स समा संथारगभूमी तं अनुण्णवेति अधियासगं । आसंखडीओ सूरगस्स मूले ठविज्जति जो वा जं सुत्तत्थे पुच्छति सो तस्स पासे ठागं अनुण्णवेति ।। इदानं "एगंगिए" त्ति "अकुए"त्ति दो दारा एगगाहाते वक्खाणेति [ भा. १२७४ ] एगंगियस्स असती, दोमादी संतरंतु नममाणे । कुयबंधणंमि लहुगा, तत्थ वि आणादिणो दोसा ।। चू- एगंगितं फलगं असंधातिमं घेत्तव्वं । असति एगंगियस्स दो पच्चरा संघातिगा गहेयव्वा । असति दिगादी संघातिगा गहेयव्वा । एगंगियस्स असति अनेगंगियो दोमादिफलगेहिं घेत्तव्वो । फलगासति कंबियमयो विपुव्वसंघातितो, असति असंघातितो वि संतरंतु । “नममाणि "त्ति जे नमंति संतराओ कंबिओ बज्झति मा पाणजातिविराहणा भविस्सति । अहवा नममाणे “अंतरा” अड्डया कंबिया बज्झति । इदानिं "अकुए" त्ति दारं पच्छद्धं । “कुच" परिस्पंदने, अकुचो वंधेयव्वो निश्चलेत्यर्थः । इतश्चेतश्च जस्स कंबिओ चलति स कुचः । ताद्दग्बंधने चतुलहुं । आणादिणो य दोसा भवंति । चले वा पडंति, पडते वा आयसंजमविराहणा || इदानिं “ पाउग्गे "त्ति दारं २७७ [ भा. १२७५ ] उग्गममादी सुद्धो, गहणादी जाव वण्णिओ एसो । एसो खलु पायोग्गो, गुरुमादीणं च जो जोग्गो ॥ चू-जो उग्गमउप्पादणएसणाहिं सुद्धो सो पाउग्गो । अहवा - गहणादिदारेहिं जो एस वण्णिओ एस पाउग्गो । अहवा - जो गुरुमादीपुरिसविभागेण जोग्गो सो पाउग्गो भवति ।। एवं गहियस्स परिभोगसामायारी भण्णति - - [भा. १२७६ ] तद्दिवसं पडिलेहा, बंधा पक्खस्स सव्व मोत्तूणं । लहुगा अनुमुयंते, ते चेव य अपडिलेहाए । चू-जहा उवकरणस्स तहा संथारगस्स वि । “तद्दिवस” दिवसे उभयसंज्झं पडिलेहा, पक्खिए सव्वे बंधे मोत्तुं पडिलेहंति । जति पक्खिए बंधणा न मुयति तो चउलहुं । दिने दिने अपडिलेहंतस्स, ते चेव चउलहू भवंति ।। तस्स पुण इमा पडिलेहणविधी - [भा. १२७७] अंकम्मि व भूमीए व कातूणं भंडगं तु संथारं । रयहरणेण पमज्जे, ईसि समुक्खेत्तु हेडुवरि ॥ Page #281 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - १-२/१०९ चू-मुहपोत्तियादिसव्वोवकरणं पडिलेहेउं ताहे तं उवकरणं अंकम्मि वा ठवेंति, भूमीए वा ठवेंति । ताहे संथारगं रयहरणेण पमज्जति, हेदुवरिं ईसिं समुक्खविय ॥ [भा. १२७८ ] वासाण एगतरं, संथारं जो उवादिने भिक्खू । दसरातातो परेणं, सो पावति आणमादिणि ॥ चू- वासाकाले जो गहितो एगतरो परिसाडी वा अपरिसाडी वा जो तंभिक्खू मग्गसिरदसराईतो परं वोलावेति । पुणो कारणे उप्पन्ने वा जाव तिन्नि दसराई । इयरहा कत्तियचाउम्मासियपाडिवरा अप्पेयव्वे । जो न पच्चप्पिणइ तस्स आणादयो दोसा ॥ इमे य [भा. १२७९] माया मोसमदत्तं, अप्पच्चयो खिंसणा उवालंभो । वोच्छेदपदोसादी, दोसा तु अणप्पिणंतम्मि ॥ [भा.१२८०] बितियं पभुणिव्विंसए, नटुट्ठितसुण्णमतमणप्पज्झे । असह संसत्ते वा, रट्टुट्ठाणे य हितदड्ढे । पूर्ववत् मू. (११०) जे भिक्खू उदुबद्धियं वा वासावासियं वा सेज्जासंथारगं उवरि सिज्जमाणं पेहाए न ओसारेइ, न ओसारेतं वा सातिञ्जति ॥ २७८ चू- जो वासेणोवरि सेजमाणं न तस्मात् प्रदेशात् अपनयति तस्य मासलहुँ । [भा. १२८१] परिसाडिमऽ परिसाडी, अंतो बहिता व दुविधकालम्मि । उवरिसंतं पासिय, जो तं न ऽवसारे आणादी ॥ चू- अंतो वसहीए बहिता वा वसहीए दुविधकाले उडुबद्धे वासाकाले वा उवरि सज्जतं सिच्चमाणं जो साहू पेक्खंतो अच्छति “नावसारे त्ति” अनोवरिसे न करेति तस्स आणादी ।। इमं च पच्छित्तं [भा. १२८२] उवरिसंते लहुगं, अवस्स वरिसेस्सति त्ति लहुओ उ । लहुया लहुओ व कते, निक्काण-कारणे बाहिं ।। चू- उवरि सिजमाणे चउलहुअं, “अवस्सयं वरिसिस्सति "त्ति नो अनोवरिसे मासलहुँ, अवस्स वरिसिस्सति त्ति तहावि निक्कारणे बाहिं करेति चउलहुं, आसण्णं वासं पाऊण कारणे वि बाहिं नीति मासलहुं । किं पुण तं कारणं जेण बाहिं नीणिजति ? पडिलेहणट्ठा असंसत्तो वा आतावणट्ठा ॥ उवरि सिज्जमाणे इमे दोसा [भा. १२८३] तं दद्दूण सयं वा, अधवा अन्ने वि अंतिए सोच्चा । ओहावणमग्गहणं, कुज्जा दुविधं च वोच्छेदं ॥ चू- तं उवरि सिज्जमाणं "सयं" संथारगसामी दहुं । अहवा - अन्नेसिं "अंतिए" अब्मासे सोच्चा ओभावणं अग्गहणं दुविधं वोच्छेयं वा कुज्जा ।। [भा. १२८४] अन्ने वि होंति दोसा संजम पणए य जीव आताए । बंधाण य कुच्छणता, उल्लक्कमणे य तब्भंगो ॥ - उल्ले पणओ कुंथू वा समुच्छंति, संजमविराहणा । सीयले वा भत्तं जीरति, गेलणं, आतविराहणा । बंधा वा कुहंति, ते कुहिया तुट्टंति, उल्लो वा अक्कंतो भज्जति ॥ [भा. १२८५] बितियपदे वसधीए, ठिए व उच्छेदओ भवे अंतो । पडिलेहणमप्पिणणे, गिलाणमादीसुविहिया ? तु । Page #282 -------------------------------------------------------------------------- ________________ उद्देशकः २, मूलं-११०, [भा. १२८५] २७९ चू-वरिसते वि अनोवरिसे न कज्जति, वसही समंततो गलति त्ति अंतो वि ठवितो वसहीए तिम्मइत्ति नावसारेइ, पडिलेहणट्टा वा नीणितो, अप्पिणणट्ठा वा नीणितो॥ [भा.१२८६] एवं ता नीहरणं, हवेज अध नीणियं पिन विसारे। गेलण्ण-वसहीपडणे, संभम-पडिणीय-सागरिए॥ चू- एवमादिसु कारणेसु, वसहि-नीहरणं हवेज्ज । अह नीणियं उवरि सिजमाणं नावसारेति इमेहिं कारणेहिं । “गिलाणमादिसुविहिया उ" अस्य व्याख्या “गेलण्ण" पच्छद्धं । गिलाणकारणे वावडो, सयंगिलाणोनावसारे।वसहिपडणे वाअंतोनप्पवेसति । उदगागनिमादिसएसुसंभमेसु नावसारेति, अतिव्याकुलत्वात् । पडिनीओ वा बाहिं पडिक्खति जति एस समणो निग्गच्छति तो नं पंतावेमि, सेहस्स बाहिं सागारियं । एतेहिं कारणेहिं अनोवरिसे अकरेंतो सुद्धो ।। मू. (१११) जे भिक्खू पाडिहारियं सेजासंथारयं अणणुन्नवेत्ता बाहिं नीणेति, नीणेतं वा सातिजति ॥ ___ चू-भिक्खू पूर्ववत् । पाडिहारको प्रत्यर्पणीयो । असेज्जातरस्स सेजातरस्स वा संतितो जति पुण्णे मासकप्पे दोच्चं अणणुण्णवेत्ताअंतोहिंतो बाहिनीणेति, बाहिंतो वाअतो अतिनेतितहा वि मासलहुं । एस सुत्तत्थो । इमा निजुत्ती[भा.१२८७] परिसाडिमपरिसाडी, सागरियसंतियं च पडिहारी। दोच्चंअनुण्णवेत्ता, अंतो बहि नेति आणादी॥ चू-कुसातिततणसंथारए परिभुजमाणेजस्स किंचि परिसडति सोपरिसाडी।वंसकंबिमादी अपरिसाडी । दोच्चं अणणुण्णवेत्ता जो नेति तस्स आणा अणवत्थादि दोसा भवंति ।। चोदगाह - ननु सुत्ते अणणुण्णवेंतस्स वि मासलहुं वुत्तं निक्कारणे? आचार्याह - निकारणे सुत्तं । अत्थो तु कारणे विधिं दरिसेति । अविधीए इमे दोसा[भा.१२८८] ताई तणफलगाई, तेनाहडगाणि अप्पणो वा वि। निजंता गहियाई, सिट्ठाणि तहा असिठ्ठाणि ।। चू-ते तणफलया तस्स तेनाहडा वा, अप्पणो वा । तेनाहडेसु निजंतेसुअंतरे पुव्वसामी दटुं गहितेसुसाधूपुच्छितोजति कहेतिजस्स तेन कहेतिवातो उभयहा विदोसा, तम्हा दोसपरिहरणत्थं विही भण्णति-सपरिक्खेवेठिताणंअंतोमासोबहिं मासो।अंतोमासकपंकाऊण बहिं निगच्छंतो तत्थेव तणफलगा गेण्हंतु, अह नलब्भंति अन्नगामंवयंतु।अह तेसुअसिवातिकारणा अस्थि तो ते सव्वे तणफलयानीणंतु ।।इमा विही___ [भा.१२८९] अन्नउवस्सयगमणे, अणपुच्छा नत्थि किंचि नेतव्वं । जो नेति अनापुच्छा, तत्थ उ दोसा इमे होति ॥ चू-सपरिक्खेवेअन्नउवस्सयंवयंताअनापुच्छाएन किंचिनेयव्वं । “नथि"त्तिअनापृच्छय नास्ति किंचिन्नेयमिति । जो पुण अनापुच्छाए नेति तस्सिमे दोसा[भा.१२९०] कस्सेते तणफलगा, सिढे अमुगस्स तस्स गहणादी। निण्हवति व सो भीओ, पच्चंगिरलोगमुड्डाहो ॥ चू-तेनाहडा अनापुच्छाए निजंता पुव्वसामिणा दिट्ठा, साहू पुच्छितो, कस्सेते तणफलगा? Page #283 -------------------------------------------------------------------------- ________________ २८० निशीथ-छेदसूत्रम् -१-२/१११ साहू भण्णति - अमुगस्स । तस्स गेण्हण कड्ढणादिया दोसा । अह निण्हवेति सो भीतो संतो साहूतो पञ्चंगिर दोसो पदोषः तस्मिन् संभाव्यत इति, प्रत्यंगिरा । लोगे वि उड्डाहो- “साधवो वि परदव्यावहारिणो" त्ति ।। गहमादिपदस्स इमा वक्खा [भा. १२९१] नयणे दिट्ठे सिट्ठे, कड्डण ववहार ववहरितपच्छकत्ते । उड्डाहे य विरुंभण, उद्दवणे चेव निव्विसिए ॥ चू-तणफलया अनापुच्छाए नेति । तेनाहडा निजमाणो पुव्वसामिणा दिट्ठा पुच्छिएण साहुणा सिअमुगस्स । सो रायपुरिसेहिं हत्थे गहिउं कड्डिओ । “ववहारमेव 'त्ति पुव्वसामिणा सद्धिं ववहारो त्ति वृत्तं भवति । “ववहारिए”त्ति ववहरितुमारद्धे पच्छाकडे त्ति जिते । “उड्डाहविरुंभणे” एक्कं पदं । “उद्दविते निव्विसए" एक्कं पदं ॥ एतेसु नवसु पदेसु इमं पच्छित्तं । I [ भा. १२९२] मासगुरुं वज्रिता, पच्छित्तं होइ नवसु एवं तु । लहुओ लहुगा गरुगा, छल्लहु छग्गुरुग छेदमूलदुगं ॥ चू- निण्हवति त्ति पच्छद्धस्स इमा वक्खा [भा.१२९३] अहवा वि असिट्ठम्मि य एसेव उ तेन संकणे लहुया । निस्संकियम्मि गुरुगा, एगमनेगे य गहणाई ॥ चू- अहवेत्ययं निपातः अविशब्दः प्रकारवाची, “असिट्टे” अनाख्याते, एसेव तु तेनो त्ति संकिते लहुआ, निस्संकिते एस तेनो त्ति चउगुरुगा, तस्सेवेगस्स । अनेगाणं - अनेगेसिं साहूणं गहणादी इमे दोसा [भा. १२९४] नयणे दिट्ठे गहिते, कड्ड विकड्डे ववहार विवहरिए । उड्डाय विरुंभण, उद्दवणे चेव निव्विसए । चू तेनाहडादीण तणफलयाणं अनापुच्छाए नयणे पुव्वसामिणा दङ्कं तणफलयाणि साहुस्स वा गहणं कयं, विकोपयित्वा कड्डणं, त्वं चोर इति विकोवणं, साहुस्स रायपुरिसेहिं कड्डणं कतं, साहू ते रायपुरिसे प्रतीपं कड्डति त्ति विकडणं । सेसा ते चैव पदा तं चैव पच्छित्तं ॥ शिष्यः प्राह- किमस्तीध्शस्य संभवः ? आचार्याह [भा. १२९५] दंतपुरे आहरणं, तेनाहऽवप्पगादिसु तणेसु । छावणमीराकरणे, पत्थरण फला तु चंपादी ॥ चू-"दंतपुरे" दंतवक्के आख्यानकं पसिद्धं । ततू यथा तत्र तेनाहडवप्पगादिसु तणेसु संभवो भवे । तानि पुनः किमर्थं साधवो नयंति ? उच्यते - छावणनिमित्तं वा, मीराकरणं वा । मीरा मेराकडणमित्यर्थः । पत्थरणत्थं वा । फलगा वि मीराकरण पत्थरणनिमित्तं । ते पुण चंपगपट्टादी भवंति ।। इदानिं अतेनाहडगाहा भाणियव्वा [भा.१२९६] अतेनाहडाण-नयने, लहुओ लहुगा य होंति सिट्ठम्मि । अप्पत्तियम्मि गुरुगा, वोच्छेद पसजणा सेसे ॥ चू-अतेनाहडतणाई जदि नेति अनापुच्छाए तणेसु लहुगो । अन्नेन से सिद्धं तुज्झच्चया तणा फलया साधूहिं वाहिं नीणिता एत्थ लहुगा । अनुग्गहो त्ति एतम्मि वि चउलहुगा । अप्पत्तियम्मि Page #284 -------------------------------------------------------------------------- ________________ २८१ उद्देशक : २, मूलं-१११, [भा. १२९६] गुरुगा । वोच्छदं वा करेजा । तस्स साधुस्स तद्दवस्स वा पसज्जणा । सेसेत्ति अन्नेसि पि साधूणं असनादियाण य दव्वाणं वोच्छेदो । तणफलगविशेषज्ञापनार्थमाह[भा.१२९७] एसेव गनो नियमा, फलएसु वि होति आनुपुव्वीए । नवरं पुण नाणत्तं, चउरो लहुगा जहन्नपदे ।। चू- जो तणेसु विधी भणति फलगेसु वि एसो चेव विधी । नवरि नाणत्तं-चउरो लहुगा जहन्नपदे । जत्थ तणेसु मासलहुं । तत्थ फलगेसु चउलहु भवंतीत्यर्थः ।। [भा.१२९८] बितियं पहुणिब्बिसए, नछुट्टितसुण्णमतमणप्पज्झे। खंधारअगणिभंगा, दुल्लभसंथारए जतणा। __ चू-अनापुच्छाए वि नेज्ज । संथारपगपभू निव्विसतो कतो, नट्ठो वा, उद्वितो उव्वसितो वा, सुण्णोपवसितो, मतोवा, अणप्पज्झोवा जातो, खंधावारभया वा बहिंतोअंतोअतिनेति, अग्गिभये वा नेति, विसय-भंगे वा नेति दुल्लभसंथारए वा जतणाए नेति ॥ इमा सा जतणा[भा.१२९९] तम्मितु असधीणे वा, पडिचरित्तुं वा सहीण वक्खिते। पुव्वावरसंफासु य, नयंति अंतो व बाहिं वा ।। चू-गहे संथारगमासीजदाअसहीणोतदानयंति, सहीणेवा पडिचरितुंजदा वक्खित्तचित्तो तदा नयंति, पुव्वसंझाए अवरसंझाए वा अंतातो बाहिं, बाहिंतो वा अंतो नयंति ॥ ____ मू. (११२) जे भिक्खू सागारियसंतियं सेजा-संथारयं अनुण्णवेत्ता बाहिं नीणेति; नीणेतं वा सातिजति॥ मू. (११३)जे भिक्खूपाडिहारियंसागारिय-संतियंवा सेज्जा-संथारयंदोच्चं पिअणणुण्णवेत्ता बाहिं नीति; नीणेतं वा सातिजति ॥ मू. (११४) जे भिक्खू पाडिहारियं सेजा-संथारयं आताय अपडिहटु संपव्वयइ; संपव्वयंतं वा सातिजति।। चू-आदाय गृहीत्वा, अप्पडिहटु नाम अणप्पिणित्ता, सम्म एगीभावेण प्रव्रजति संप्रव्रजति तस्स मासलहुं । एस सुत्तत्थो । इदानिं निज्जुत्ती अत्थं वित्थरेति[भा.१३००] पडिहरिणी पडिहारिओ य आताय तं गहेऊणं । अप्पडिहट्ठमणप्पित्तु संपव्वए सम्मगमणं तु ॥ चू- मासकप्पे पुण्णे जम्मि कुले गहितो संथारयो तस्स पच्चप्पिणंतस्स त्ति जं धारणं सो पाडिहारितो भण्णति । एरिसीए कडाएतं आदायगृहीत्वा पुण्णे मासकप्पे अपडिहटुमणप्पिनित्तु न प्रतीपं अर्पयतीत्यर्थः । सं एगीभावे व्रज । “व्रज" गतौ सम्यक् प्रव्रजनं संप्रव्रजनं ।। संथारगो दुविहो[भा.१३०१] सेज्जासंथारो ऊ, परिसाडि अपरिसाडिमो होति। परिसाडि कारणम्मि, अणप्पिणणे मासो आणादी ॥ चू- सव्वंगी सेजा, अड्डातियहत्थो संथारो । अहवा - सेज्जा एव संथारगो सेज्जासंथारगो। एक्कक्को दुविहो - परिसाडी अपरिसाडी । उडुबद्धे परिसाडी कारणे घेप्पति, तं मासकप्पे पुण्णे Page #285 -------------------------------------------------------------------------- ________________ २८२ निशीथ-छेदसूत्रम् -१-२/११४ अणप्पेतुं वयंतस्स मासलहुं आणादयो दोसा ॥ इमे य अन्ने दोसा[भा.१३०२] सोच्चा गत त्ति लहुगा, अप्पत्तिय गुरुग जंच वोच्छेदो। कप्पट्ठखेलणे नयण डहण लहु लहुगजे जंजत्थ ।। चू-सुतं तेन संयारगसामिणा जहा ते संजता संथारगं अणप्पिणितुं गता, चउलहुगा पिच्छत्तं । परियणो य से भणति - "किं च संजताण दिन्नेन" । सो भणति - “अणप्पिते वि अनुग्गहोअम्हं" ।एवं पत्तिए विचलहुं। अहअप्पत्तियं करेति ।तणा मेसुण्णा हारिता विणासिता वा चउगुरुगं ।जंच वोच्छेदं करेति तस्स वा अन्नस्स वा साहुस्स, तद्दव्वस्स वा अन्नदव्वस्स वा, एत्थ वि चउगुरुगं । अहवा - तम्मि संथारये सुण्णे कप्पट्ठाणि खेलंति, मासलहुं । अह तुवटुंति मासगुरूं।अहअन्नतोनयंतिनासलहुँ।अह दहति चउलहुँ।डझंतेसुय-अन्नपाना-जातिविराधना, जातिनिप्फण्णं च ॥ [भा.१३०३] कप्पट्ट-खेल्लण-तुयट्ठणे य लहुओ य होति गुरुगाय। इत्थी-पुरिस-तुयट्टे, लहुगा गुरुगा य अनायारे । चू-पुव्वद्धंगतार्थम् । तम्मि सुण्णे संथारगेपुरिसित्थिसुतुयढेसुचउलहुं।अनायारमायरंतेसु चउगुरुगं । अहवा - सोउंगते इमं फरुसवयणं भणेन्ज ।। [भा.१३०४] दिजंते वि तदा नेच्छित्तणं अप्पेसु ति त्ति भणिऊणं। कतकज्जा जणभोगं, कातूण कहिं मणे जत्थ ।। चू-गहणकाले नदेनंतं पिदिज्जमाणं नेच्छिऊणं पुण्णे मासकप्पे “अप्पेसु"त्तिएवं भणित्ता नेऊण अप्पणो कते कज्जे सुण्णे जणभोग करेऊण “कहिं" त्ति कं गामं नगरं वा “मन्ने" ति - पुनः शब्दो द्रष्टव्यः, यथेत्ति-निट्ठरं, किं पुण गाम नगरं वा गतेत्यर्थः॥ संथारगस्स गहणकाले इमा विही - [भा.१३०५] संथारेगमनेगे, भयणट्ठविधा तु होति कायव्वा । पुरिसे घर-संथारे, एगमनेगे य पत्तेगे। चू-संथारो घेप्पमाणो एगाणेगवयणे अट्ठविहभंगरयणा कायव्वा । सा इमेसु तिसु पदेसु पुरिस-घर-संथारयेसु । एगेण साधुणा - एगातो घरातो एगो संथारो । पढमो भंगो । एवं अट्ठभंगा कातव्वा । “एगमनेगे'"त्ति - एग - गणे अनेगगणेसुवा । साधारणपत्तेगेसु खेत्तेसु एस विधी भणितो । इमो अप्पिणंतेसु विधी "आणयणे" गाहा भणियव्वा[भा.१३०६] आणयणे जा भयणा, सा भयणा होति अप्पिणते वि। वोच्चत्थ मायसहिते, दोसा य अप्पिणंतम्मि॥ चू-आणयणे जा अट्ठिया भंगभयणा कता अप्पिणते वि सा चेव अट्ठिया भंगभयणा कातव्वा । अह विवरीतं अप्पेति, मायं वा करेति; न वा अप्पेति वोच्छेदादयो दोसा भवंति।जे पढमा चत्तारि भंगा तेसु जह चेव गहणं तह चेव अप्पिणं ति । पंचमभंगे गहमकाले “अम्ह अन्नतरो अप्पेहिति"त्ति । एस विधी न कतो, एगप्पणे वोच्चत्थं भवति । छट्ठभंगे एगो साधू, पच्चप्पिणिउं पिट्ठतो अवरो साहू चिंतेति “मज्झया वितणकंबीओ तत्थेव नेयव्वा, तस्स चयाणं मज्झे छुभति । अयानंतस्स, नेच्छति नेउं ति, एवं माया भवति । सत्तमभंगे ततियभंगे वा Page #286 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं - ११४, [भा. १३०६ ] २८३ ओहारकंबीओ तणा वा एगधरे समप्पेत्तस्स अणप्पिणणं संभवति । जम्हा एते दोसा तम्हा सव्वेहिं सव्वे वीसुं अप्पेयत्तव्वा ।। कारणे पुण विवरीतं अप्पेति, न अप्पेति वा । इमे य ते कारणा[भा. १३०७] बितियपदज्झामिते वा देसुट्ठाणे व बोधिगादीसु । अद्धाणसीसए वा, सत्थो व्व पधावितो तुरितं ॥ चू- सो संथारगो ज्झामितो, देसुट्ठाणेसु वा सो संथारगसामी कतो वि गतो, बोहियभए संथारगसामी साधू वा नट्ठा, अद्धाणसीसए वा सत्यो लद्धो तुरितं पहाविता, जाव ऽप्पिणंति ताव सत्थातो फिट्टंति ताव अन्नो दुल्लभो सत्थो ॥ [भा. १३०८] एतेहिं कारणेहिं, वच्चंते को वि तस्स तु निवेदे । अप्पाहेंति सागारियादि असतऽन्नसाधूणं ॥ चू- न पञ्चप्पिणंति, विकरणं पुण करेंति । अन्ने साधू सत्थेण वयंति । एगो साधु तस्सेव निवेदयति सत्थो तुरितं पधावितो, तेन न आनीओ, तुम्मे इयं संथारयं आणेज्जह । अन्ने वा साधू भांति - तुब्भे इम संथारयं अमुगे कुले अप्पेज्जह । असति साहूण सागारियादिण अप्पाहेंति । इमं संथारयं अप्पेज्जाह, निवेदण वा करेज्जह। एस तणकंबीणं विधी भणिता ॥ [भा. १३०९] पयेच गमो नियमा, फलगाण वि होति आनुपुव्वीए । चतुरो लहुया माया अनत्थि एतत्थ नाणत्तं ॥ चू- फलगेसु सव्वो एसेव विधी, “नवरं”- विसेसो, पच्छित्तं चउलहुगा । माया य नत्थि - जहा तणो कंबीसु वा अन्ने तणा कंबीओ वा पक्खिवंति तहा फलगाण नत्थि पक्खेवो ॥ मू. (११५) जे भिक्खू सागारियं संतियं सेज्जा-संथारयं आयाए अविगरणं-कट्टुअणप्पिणित्ता संपव्वयति; संपव्वयंतं वा सातिज्जति ।। चू- अविकरणं नाम जं संजतेण कयं, तणाण वा संथरणं, कंबीण वा बंधो, फलगस्स वा ठवणं । एस अफोडित्ता अणप्पिणित्ता वयति मासलहुं । इमा निजुत्ति [भा.१३१०] परिसाडिमपरिसाडि य, सागारिय संतियं तु संथारं । अविकरणं कातूणं, दूतिज्जंतम्मि आणादी ॥ चू-दोसु सिसिर - गिम्हासु रीइज्जति, दूइज्जति वा, दोसु वा पदेसु रीइज्जति ।। अधिवकरणे इमे दोसा - [भा. १३११] किड्ड तुयट्ट अनाचार नयणे डहणे य होति तह चेव । विगरण पासुवा, फलगतणेसु तु साहरणं ।। चू-कप्पट्ठगाणं किड्डुणं, तुअट्टणं, थीपुरिसाणं तुयट्टणे अनायारसेवणं वा, अन्नत्थ वा नयणं, डहणं वा, एतेसु चेव जे दोसा पच्छित्तं च पूर्ववत् । फलगस्स विकरणं पासल्लियं करेति, उड्डुं वा करेइ तणेसु साहरणं, कंबीसु बंधण छोडणं वा ॥ किं च [भा. १३१२] पुंज पासा गहितं, तु जं जहिं तं तहिं ठवेतव्वं । फलगं जुत्तो गहितं, वाघाते विकरणं कुज्जा ।। चू. जे तणा पुंजातो गहिता ते पुंजे ठवेयव्वा । जे पासातो गहिता ते तहिं ठवेयव्वा । जं वा जत्तो गहियं तं तहियं ठवेयव्वं ति । कंबीमादी फलगं जतो पदेसातो गहितं तं तहिं ठवेयव्वं । Page #287 -------------------------------------------------------------------------- ________________ २८४ निशीथ-छेदसूत्रम् -१-२/११५ मासकप्पे वापुण्णे अंतरा वाघाते उप्पन्ने नियमा विकरणं कायव्यं, न करेजा वि विकरणं, न य पावेज्जा पच्छित्तं॥ [भा.१३१३] बितियपदमधासंथड देसुट्ठाणे व बोहिगादीसु। __ अद्धाणसीसए वा, सत्थो व पधावितो तुरितं । चू-अहासंथडं नाम निप्पकंपं पट्टादि । शेषं पूर्ववत्॥ मू. (११६)जे भिक्खू पाडिहारियं वा सागारिय-संतियंवा सेजा-संथारंय विप्पणटुंनगवेसति, न गवसंतं वा सातिञ्जति॥ चू-वि इति विधीए, पइति प्रकारेण, रक्खिज्जमाणो नट्ठो विप्पनट्ठो । शेषं पूर्ववत् । [भा.१३१४] संथारविप्पनासे बसधीपालस्स मग्गणा होति । सुण्णे बाल-गिलाणे, अव्वत्तारोवणा भणिता ॥ चू-सुत्ते संथारविप्पणासो दिट्ठो । सो पुण नासो अरक्खिते संभवति, कुरक्खिते वा । अंतो वसहीपालगस्स मग्गणा कजति, सुण्णं वा वसहिं करेति, बालं वा वसहीपालं ठवेति॥ एते, पदेसु गणाधिपतिणो आरोवणा भणति[भा.१३१५] पढमम्मिय चतुलहुगा, सेसाणं मासिगंतु नाणत्तं । दोहि गुरू एगेणं, चउत्थपदे दोहि वी लहुओ॥ चू- पढमं सुण्णपदं, तत्थ चउलहुगा । सेसेसु तिसु बाल-गिलाण-अव्वत्तेसु मासलहुं । "नाणत्त"मिति विसेसितंतवकालेहिंचउलहुअं, तवकालेहिं गुरुगं, बाले तवगुरुं, गिलाणेकालगुरुं, अव्वत्ते दोहिं वि लहुं ।। सुण्णे इमे दोसा - [भा.१३१६] मिच्छत्त-बडुय-चारण-भडे य मरणं च तिरियमनुयाणं । आदेस-वाल-निक्केयणे य सुण्णे भवे दोसा। चू-मिच्छत्तदारस्स वखाणं- सुण्णं वसही करेंताणं सेज्जायरो मिच्छत्तं वएज्ज ।। [भा.१३१७] सोचाऽपत्तिमपत्तिय, अकतण्णु अदक्खिणा दुविधछेदो। भतिभरागमधाडण, गरहा न लब्भंति वऽन्नत्थ ।। चू-ते साहू सुण्णं वसहिं काउं गया सव्वभंडगमादाय । सागारिएणंसुण्णा वसही दिट्ठा-सो पुच्छति कहिं गता साहू ? अन्नेहिं से कहियं - न याणामो । अहवा भणंति - सव्वभंडगमाताय गता।ते संतिए सोच्चा जति तस्सऽप्पत्तियं अप्पीतिमुप्पाणा तो साहूण चउलहुं । अह से अप्पतियं जातं, अप्पत्तिओ य भणाति - अहो! अकयण्णू साधवो, अदक्खिण्णा, निण्णेहा, अनापुच्छाए गया, लोगोवयारं पि न जाणंति, लोगोवयारविरहितेसु वा कुतो धम्मो । एवं अप्पत्तिए चउगुरुं । दुविध-वोच्छेदं वा करेज्जा । तस्स वा साहुस्स । अन्नस्स वा तद्दव्वस्स वा अन्नदव्वस्स वा । एवं सो रुट्टो । ते य भिक्खायरियाय गता भत्तपाणभरियभायणा आगता । कसातितो घाडेति । दिवसतो चउलहुं । ते य भत्तपाणोवगरणभाराक्ता पगलंते य अन्नवसहिं मग्गमाणा गाढं परिताविनंति। तन्निप्फण्णंच पच्छित्तं । गरहिज्जेतेय लोगेण-नूनं तुब्भे असाधुकिरियट्ठिता, तेन घाडिया, अन्नत्य विठागं न लभंति । ते य वसहिमलभमाणा अन्नं खेत्तं वएन । एवं मासकप्पे भेदो भवति ।।जतो भण्णति Page #288 -------------------------------------------------------------------------- ________________ २८५ उद्देशकः २, मूलं-११६, [भा. १३१७] [भा.१३१८] भेदो य मासकप्पे, जमलंभे विहाति निग्गतावण्णे । बहि-भुत्त निसागमणे, गरह-विनासा य सविसेसा ।। चू-मासकप्पेभेदेयजा विराहणा, जंचतेअद्धाणेखुहपिवासासीउण्ह वा सश्रमंवसहिमलभंता पावंति तन्निप्फण्णं । जं च सो उ दुरूहो विहाति निग्गयाणं अन्नसाहूणं न देज्ज वसहिं । वसहिप्रभावे यजंचते पाविहिंतिसावयतेणाति। एतेहिंतो तन्निप्फण्णं । एते भिक्खं हिंडिउं आगताण दोसा । अघ बाहिं भोत्तुंसुत्तपोरिसिं काउं वियाले आगता न लभंति तो चउगुरुगं । राओ घाडिता राओ चेव अन्नं वसहिं मग्गमाणा सविसेसं गरहं पाविति । राओ य अडता तेन-सावय-वालकंटक-आरक्खिएहि तो सविसेसं विनासं पावेंति । अहवा - सो सम्मत्तं पडिवण्णो अनापुच्छाए निग्गता । “आलोइय"त्ति काउं मिच्छत्तं वएज्जा । इदानिं वडुय त्ति दारं[भा.१३१९] उण्णं दटुं वडुगा, ओभासण ठाह जति गता समणा। आगमपवेसऽसंखड सागरि दिन्नं मए दियाणं ।। चू-दुन्नं वसहिंदटुं वडुएहिं सागारिओ ओभट्ठो । सो सागारिओ भणाति-समणा ठिता? ते भणंति - गता, सुण्णा वसही चिट्ठति । सो भणाति-ठाह, जति गता साहू । ते एवं ठिता साहू य आगया वसहिं पविसंता बडुएहिं निरुद्धा । एवं तेसिं असंखडं नायं । साहू भणंति - “अम्ह दिन्ना" । इतरे भणंति - “अम्ह दिन्ना" । साहू सागारिसमीवे गता भणति - वडुएहिं निरुद्धा वसही । सो भणति-तुब्भे वसहिं सुण्णं काउंनिग्गया, अतो मए सुण्ण त्ति काउं वडुयाण दत्ता ।। सेज्जायरी भणति[भा.१३२०] संभिच्चेणं व अच्छह, अलियं न करे महं तु अप्पाणं । उहुंचग अधिकरणं, उभयपदोसंच निच्छूढा ।। चू-संभिच्चेण अच्छह एगट्ठा चेव, अलियवादी अप्पाणं अहं न करेमि, अतो अहं न घाडेमि । तत्थ संभिच्चेणं अच्छंताणं सज्झाय-पडिलेहण-पच्चक्खाण-वंदनादिसु उडेचये करेज्ज । कुट्टियाओ करेज । तत्थ कोइ असहणसाहू तेहिं सद्धिं अधिकरणं करेज । ते साहूहिं वा निच्छूढा, अहाभद्दसेज्जायरेण वा निच्छूढा, साहुस्स सेन्जायरस्स वा उभयस्स वा पदोसं गच्छेज्ज । [भा.१३२१] सागारिसंजताणं, निच्छूढा तेन अगनिमादीसु। जंकाहिंति पउट्ठा, सुण्णं करेंते तमावज्जे ॥ चू-पदुट्ठो आउसेज वा हणेज्ज वा गिहाति वाडहेज वा हरेज वा किंचि । अन्नंच असंजएहिं सद्धिं वसंताणं आउजोवण वणियादिदोसा भवंति । साहूहिं सेज्जातरेण वा निच्छूढा पदोसं गता, जहा वडुया तेनागनिमादिदोसे करेजा । एत्थ उवकरणववहारादिसु जं पच्छित्तं तं सव्वं, सुण्णं करेंतो पावति ॥ “चारण-भडे" दो दारे एगगाहाए वक्खाणेति[भा.१३२२] एमेव चारणभडे, चारण उड्डंचगातु अधियतरो। निच्छूढा व पदोसं, तेणागनिमादि जघ बहुगा॥ चू-“चार-भडे" त्तिदोदारगता॥इदानि मरणं तिरियमनुयाणंआतेसाय" एतेतिनि दारा एगढे भणाति- [भा.१३२३] छड्डणे काउड्डाहो, नासारिसा सुत्तऽवण्णे अच्छंते। इति उभयमरणदोसा, आदेस जधा बड़यमादी। Page #289 -------------------------------------------------------------------------- ________________ २८६ निशीथ-छेदसूत्रम् -१-२/११६ चू-सुण्णवसहीए तिरिक्खजोणिया गोणसुणगमादी, मणुओ रंको छेवडितो वा, पविसित्ता मरेज्ज । तत्थ जति असंजतेणंछड्डावेंति तो असंजतो कायाण उवरिंछड्डेति छक्कायाण विराहणा। अहवा - संजमभीतो असंजएण न छट्टावेति, नेच्छति वा असंजतो, ततो अप्पणा चेव छड्डेति । “गरहिय"त्ति काउं उड्डाहो भवति । अह एतिं दोसाणं भीया न परेण अप्पणा वा छड्डेति तो तत्थ अच्छंते कुहियगंधेणं नासारिसाओ जायंति, तं चेव असज्झायं ति काउं सुत्तपोरिसिं अत्थ पोरिसंवा न करेति, तन्निप्फण्णं पच्छित्तं च भवति । लोगोय अवण्णं गेण्हति-असुइया सुसाणेऽच्छंति । तम्मि कलेवरे अच्छंते एते दोसा । इति उपप्रदर्शने । उभयं तिरियमणुया । आएसा नाम पाहुणगा। तेसुजे वडुय-चार-भडाण दोसा ते निरवसेसा ॥ तिन्नि य दारा गया। इदानि “वालनिक्केयणे" य दो दारा एगट्ठा वक्खाणेति[भा.१३२४] अधिकरणमारणाणी, नितम्मि अच्छंते वाले आतवधो । तिरियी य जहा वाले, मणुस्ससूयी य उड्डाहो॥ चू-वालो नाम अहिरूपंसप्पादि, सुण्णवसहीए पविसेज।जति साधवोआगया तन्निक्कालेंति तो अधिकरणं भवति । कहं ? हरितादिमज्झेण गच्छेज्जा, मंडूगादि वा डसेज्जा, मारिजंति वा नीणिज्जंतो लोगेण । अह एतद्दोसभीता न छड्डेति तो अच्छंते वाले आयवधो, तेन डक्को साहू मरेज, तन्निप्फण्णं च पच्छित्तं भवति । निक्केयणं दुविधं -तिरक्खीणं मणुस्सीण य ।तिरक्खीण जहा वाले अधिकरणं मारणं आयवहो य । मणुस्सी जति सुण्णाए वसहीए पवेसेज्जा तो लोगो भणेज्ज - एतेहिं चेव तं जणियं, एतीए उड्डाहो । अहनीणिज्ज ति तो अधिकरणं, निरणुकंपत्ति वा उड्डाहो, तं वा चेडरूवं, सा वा वातातवेहि मरेज्जा ।अथवा - सा नीणिज्जती पदुट्ठा २छोभ छुभेज - जाह एतेहिं मे जणियं । इदानिं निछुभंति त्ति उड्डाहो ॥अथवा[भा.१३२५] छड्डेऊण जति गता, उज्झमणुजझंते होंति दोसा तु। एवं ता सुण्णाए, बाले ठविंते इमे दोसा॥ चू-काती अनाहित्थी बहिचारिणी वा साधुवसहीए सुण्णाए पविसित्ता तं चेडरूवं छड्डत्ता गया । ते साधवो निरणुकंपा जइ उज्झंति तया सिगालादिसु वा खज्जति, वातावतेसु वा मरेज्जा। अनुझंतेसुतम्मिरुअंते असज्झाओ, लोगो वा भणेज-कुतो एवं? जइवसहीए सुण्णाएपविसित्ता चेडरूवं छड्डित्तं, रायपुरिसा वा गवेसेज्ज । एवं वित्थारे उड्डाहोब्भवो भवे ॥ एते सुण्णवसही दोसा । सुण्णवसहीदोसभीता बालं ठवेज्ज, तत्थिमे दोसा[भा.१३२६]बलि धम्मकहा किड्डा, पमजणा वरिसणा य पाहुडिया। खंधार अगणिभंगे मालवतेणा व नातीया॥ [भा.१३२७] अन्नवसतीए असती, देवकुलादी ठिता तु होज्जा हि । बलिया वरिसादीणं, तारिसए संभवो होज्जा ॥ चू-तत्थ पढमं दारं बलि त्ति । उवदोसो सपाहुडियाए वसहीए न ठायव्वं, ते य साहुणो कारणेणदेवकुलमादिसुसपाहुडियाए वसहीएठिता होजा, तेपुण बलिकारया सभावेण वएज्जा, कयगेण वा ॥ तत्थ सभाविगेण भण्णति[भा.१३२८] साभावियनिस्साए, व आगतो भंडगंअवहरंति। नीणाविंति व बाहिं, जा पविसति ता हरंतऽन्ने॥ Page #290 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-११६, [भा. १३२८] २८७ चू-साभाविगा बली न साहूण कारणाअवहारनिमित्तं आनिज्जति।अप्पणो देवयपूयणट्ठताए आगया, न हरण बुद्धीए । तेसिं बलिं करेमाणाणं विरहं पासित्ता हरणबुद्धी जाता, ताहे हरंति तनीस्साए । अन्ने पुण धुत्ता बलिकारगनीस्साए आगता । जता एते बलिं करिस्संति तदा सो बालो वसहीपालो बाहिं निक्कलिस्सति बहुजणत्तणेण वा वक्खितो भविस्सति, तदा अम्हे अवहरिस्सामोत्ति अवहरंति । अवहरणट्ठताए भणंति तो धुत्ता - अहेर खुड्डगा भंडगं तुब्भे बाहिं नीणितेल्लयं करेहि, मा विणस्सिहि। ताहे सो बालोतं कजं अयाणंतो बहुंच उवकरणं एक्कावाराए अचाएंतो थेवं थेवं घेत्तुंनीणेति, जाव अन्नस्स पविसति तावऽन्हरंति अन्ने घुत्ता ।। [भा.१३२९] एमेव कतिवियाए, निच्छोढुं तं हरंति से उवधिं । बाहिं व तुमं चिट्ठसु, अवणे उवधिं च जा कुनिमो ।। धू- कयवबली साहुवकरणस्स हरणट्ठताए जणाउलो वखित्तस्स हरिस्सामो त्ति करेंति । जहा साभावियाए तन्निस्सागताधुत्ता वालं निच्छोढुं हरति । एवं कइयवेण वि।अथवा-तंबालं भणंति - बाहिं तुनं चिट्ठसु, जाव अम्हे उवालेवणादि करेमो, उवकरण वा बाहिं नीणेहि ।। बलि त्ति दारं गतं । इदानि “धम्मकहे''त्ति दारं भण्णति[भा.१३३०] कतगेण सभावेण व, कहा पमत्ते हरंति से अन्ने । किड्डइ तहेव रिक्खा, पास तिव तहेव किड्डदुगं ।। घू-धम्मं पि कयगेण वा सभावेण वा सुणेज । साभावियधण्म-सवणे पमत्तस्स धम्मकहाए अन्ने से उवकरणं हरति । कइतव-धम्मसवणे अन्ने पुच्छति, अन्ने हरंति । धम्मकहे त्ति दारं गतं । “किड्ड"त्ति दारंभण्णति-तहेव “किड्डदुग"त्ति । जहा बलीए सभावेण कइतवेण वा एंति तहा किड्डानिमित्तमवि तत्थ सो बालो सयं वा किड्डेज, तेहिं वा भणिओ किड्डेज्ज । रिक्ख त्ति रेखा को कतिवारे जिप्पति, सयं रेहा कडति, तेहिं वा भणिओ कड्डति । अथवा - बालत्तणेण ते किडंते पासंतो अच्छति । एवं वक्खित्तस्स अवहरंतिते भुयंगा।। किड्ड त्ति दारं गतं । इदानिं “पमजणा वरिसण"त्ति दो दारा[भा.१३३१] जो चेव बलियगमो, पमज्जणा वरिसणे वि सोचेव। पाहडियं वा गिण्हसु, पडिसाडणियं वजा कुनिमो॥ चू-जोबलीएगमोप्रकारःस।एवसद्दो-अवधारणे, सम्मज्जणं,प्रमार्जनं, आवरिसणंपाणिएणं उप्फोसणं, इहावि स एव प्रकारार्थः । इदानि “पाहुडि" त्ति दारंभण्णति-पच्छद्धं । पाहुडिय त्ति भिखा-बलि-कूर-परिसाडणं वा । तं पि दुविधं - कईतवेण वा, सब्मातेण वा । कोति भणेज - एहिघरे, भिक्खं गेण्हाहि ।अहवाभणेज-जावच्चणियंकरेमोताव दुवारेचिट्ठस।एवंभिक्खागयस्स बाहिरे ठियस्स वा अवहरंति॥ "पाहुडिय" त्ति दारं गतं । इदानं "खंधावार-गणि"त्ति दो दारा भण्णंति[भा.१३३२] खंधारभया नासति, सो वा एते त्ति कतितवे नासे। अगणिभया व पलायति, नस्सुसु अगणी व एसेति ।। चू-खंधारे पत्ते बालत्तणेण तब्भया नासति, नासंतो हीरेज्जा । सुण्णवसहीए वा से उवकरणं हीरेज्जे । कयगेण सभावेण वा भमेज सो वा एते त्ति, स इति खंधावार इत्यर्थः ।एवं स्वभावेन, Page #291 -------------------------------------------------------------------------- ________________ २८८ निशीथ-छेदसूत्रम् -१-२/११६ कृतकेन वा तद् भयानस्यमानस्य आत्मोपकरणापहारसंभव इत्यर्थः । साभावियअगणीते वि तब्भया नासति, कोति कइतवेण भणेज्ज - डहमाणो अगणीए से इज्जुसु, गच्छेत्यर्थः । एवं नष्टे उवकरणं अवहीरति ॥ इमे य अन्ने दोसा भवंति - [भा.१३३३]उवधी लोभ-भयावा, न नीति न य तत्थ किंचि नीणेति । गुत्तो व संय डन्झति, उवधी य विना तुजा हानी॥ चू-उवहीए लुद्धो आयरियादि वा जुरीहिंति तब्भया न नीति । न य बालत्तणेण किं चि उवकरणं नीणेति, गुत्तो प्रविष्टः उवकरणनिमित्तं अगनिभया वा पविट्ठो सयं डज्झति, उवहिं विणा जा परिहाणी तन्निप्फणं । अगणि त्ति दारं गतं॥ [भा.१३३४] डंडियसोभादीओ, भंगो अधवा वि बोहिगादिभया। तत्थ विहीरेज सयं, उवधी वा तेन जंतु विना ॥ चू-भंगशब्दः खंधावार-अगणीसुयोज्यः । अहवा- "भंगे" त्ति दंडिते मते भंगो भवति। अहवा-बोहिगभयेभंगोभवेज । एत्य विसयंहीरेज उवहीवा। तेन विनाजंपावति।तन्निष्फण्ण।। इदानिं "मालवतेणे"त्ति दारं[भा.१३३५] मालवतेणा पडिता, इतरे वा नासते जनेन समं । __ नगेण्हति सारुवधी, तप्पडिबद्धो व हीरेज्जा। चू-मालवगोपव्वतो, तस्सुवरि विसमंते तेणया वसंति, तेमालवतेणा।तेसुपडिएसुनासते जनेन समंइतरे वित्ति । कइतवेण कोई भणेति मालवतेणा पडिया। सो बालो नासंतो न गेण्हति सारुवहिं, तम्मि वा उवकरणे पडिबद्धो स एव बालो हीरेज्ज ॥ मालवतेणे त्ति दारंगत। ईदाणिं “नाइ"तति दारं । तं पिसभावेण कतितवेण वा[भा.१३३६] सण्णाततेहि नीते, एंति व नीतं ति नढे जंतुवधिं । केहि नीयंति कइतवे, कहिए अन्नस्स सो कधए॥ चू-सण्णायएहिं आगएहिं वसहीए एक्कतो नीतो य । तम्मि नीते अन्ना उवहिं हरेज, तनिष्फन्न ।अहवा-अन्नेन ते तस्स नीताएंता दिट्ठा, तेन से कहियं-नीया एएएंति, आगया वा, ताहे सो भवा दलाएज्ज । एवंतासभावेणं । अह कइतवेण केइजणा दोधुत्ता भरिता ।तान एक्को चेल्लयसमीवं गतो, पुच्छति - तुज्झ किं नामं? तेन से कहियं - अमुगंति । काह वा तुमंजओ उप्पन्नो? माउपिउभगिनिमाउगाणं नाम गोयातिं वयो वण्णो॥ [भा.१३३७] चिधेहिं आगमेत्तुं, सो विय साहति से तुह निया पत्ता। नटे उवधि गहणं, तेहिं बहि पेसितोहरती॥ चू-चिंधेहिं आगमेउं अन्नस्स साहति। सो खुड्डगसमीवंगतो भणइ-अहो इंदसम्म ! किं ते वट्ठति? खुड्डगो भणाति-मज्झ नामं कहं जानासि? सो भणति-न तुज्झ केवलं, सव्वस्स विते पिउमादियस्स सव्वस्स सयणस्स जाणामि । सव्वम्मि कहिए संवदिए य धुत्तो भणाति-ते तुज्झ सयणा आगत । तव कएण, अमुगत्थ मए दिट्ठ त्ति, इदानिं मुहत्तमेत्तेण पविसंति । ताहे सो पलायति । ते य उवहिं हरंति । अथवा भणेज्जा - अहं ते तेहि व तावतो पेसितो, सो वि तस्स विसंभेज्जा । वीसत्थस्स य उवहिं हरेज्ज । अहवा सो भणेजा - अहं तव कएण पेसिओ, एहि Page #292 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं - ११६, [भा. १३३७] २८९ गच्छाम । ताहे सो पलाएज । सो वि से उवधिं हरेज । अह इच्छइ खुड्डगो गंतुं तं चेव हरति ॥ बलादियाण तिण्ह वि एते दारा संभवति । आह [भा. १३३८] एते पदे न रक्खति, बालगिलाणे तधेव अव्वत्ते । निद्दा - कथा - पत्ते, वत्ते वि हुजे भवे भिक्खू ॥ चू- एते मिच्छत्तादि मालवण-नाइ- पज्जवसाणा पदा न रक्खति बालो, गिलाणोय बालगिलाणे, तहा अव्वत्तो वि न रक्खति, एते पदे अज्ञत्वान्न रक्षति । जो पुण वत्तो भिक्खू सो निद्दा- विकथाप्रमादत्वात् । बाल इति दारं गतं । इदानिं "गिलाण अव्वत्त" दो दारा [भा. १३३९] एमेव गिलाणे वी, सयकिड्डुकधापलायणे मोत्तुं । अव्वत्तो तु अगीतो, रक्खणकप्पे परोक्खो तु ॥ चू- एवमेव त्ति जे बालदोसा ते गिलाणे वि । नवरं तस्स जो आयसमुत्थो किड्डादोसो धम्मकहादिदोसो वा, भया पलायणदोसा य, एते न संभवंति । असमर्थत्वात् । गिलाणो वा परिभूतो त्ति काउं वसहिपालो त्ति न ठविज्जति । एगागी वा अच्छंतो कुवति। लोगो वा भणति - अहो निरनुकंपा छड्डेउं गया, उड्डाहो भवति । अपत्थं वा अकप्पिअं वा एगागी अच्छंतो भुंजेज्जा । अव्वत्तो नाम अगीयत्थो, सो रक्खणकप्पे "परोक्खो" बलिधम्मकहादिसु साभावियकृतकेसु वा अज्ञ इत्यर्थः ॥ जम्हा एते दोसा बालाइयाणं [भा. १३४०] तम्हा खलु अबाले, अगिलाणे वत्तमप्पमत्ते य । कप्पति वसधीपाले, धितिमं तह वीरियसमत्थे । चू- तम्हेति कारणा, खलु इति अवधारणे, अबाल इति अष्टवर्ष-प्रतिषेधार्थं । असावपि अग्लान, अबालो विय । वत्तो, दव्वतो वंजण जातो, भावओ गीतत्थो । सो वि अप्पमत्तो "कप्पति” त्ति । एरिसो वसहिपालो ठवेउं । किं "धितिमं” सो वसहिपालो तण्हाए वा छुहाए वा परिगतो न सुण्णं वसहिं काउं भत्ताए वा पाणाए वा गच्छति, धितिबलसंपन्नो होउं । “तथे 'ति यथा धृतिबलेन युक्तः तथा वीर्येणापि । वीरियस्स सामत्थं वीरियसामत्थं । समत्थसद्दो वा युक्तवाचकः, वीर्ययुक्त इत्यर्थः । न तेन पडिनीएहिं परब्धंतो वि जिणकप्पतिगो व उदासिण्णं भावेति, सव्वावतीसु वीरियसामत्थं दरिसेति ॥ ते पुण केत्तिया वसहिपाला ठवेयव्वा ? उच्यते [भा. १३४१] सइ लाभम्मि अनियता, पनगं जा ताव होतऽवोच्छित्ती । जहन्ने गुरु अच्छति, संदिट्ठो वा इमा जतणा ।। चू- सति भत्तपानलंभे जावतिएहिं भिक्खाए गच्छंतेहिं गच्छस्स पज्जत्तं भवति, तावतिया अभिग्गहियअणभिग्गहीया वा गच्छंति । सेसा अणियया अच्छंति । अहवा - पनगं वा आयरियो उवज्झाओ पवत्ती थेरो गणावच्छेतितो य एते पंच । अहवा - आयरिओ उवज्झाओ थेरो खुड्डो सेहो एते पंच | अहवा - जो सुतत्थाण अव्वोच्छित्तिं काहिति सो आयरियस्स सहातो अच्छति । अह न संथरत तो जहन्नेण गुरु चिट्ठति । अहवा - आयरियस्स कुलादिकज्जेहिं निग्गमणं होज, ताहे जो आयरिएण संदिट्ठो - " मया निग्गते अमुगस्स सव्वं आलोयणादि करेज्जह" सो वा अच्छतु । तस्स य वत्तस्स वसहिपालस्स बलिवम्मकहादिएसु सभावकतगेसु पडुप्पन्नेसु इमा 15 19 Page #293 -------------------------------------------------------------------------- ________________ २९० निशीथ-छेदसूत्रम् -१-२/११६ जयणा॥ [भा.१३४२] अप्पुव्वमतिहिकरणे, गाहा न य अन्नभंडगं छिविमो। भणति य अठायमाणे, जंनासति तुज्झतं उवरिं॥ चू-अपुव्वा बलिकारयाजे तम्मिदेवकुले पडिचरगा, तेन भवंति । एत्थऽहमि-चउद्दसादिसु बली कज्जति । ते पुण अतिही ते चेव उवहिता । कतगेण तेणगत्ति पाऊणं गाहं भणति "न वि लोणं लोणिज्जति, न वि तुप्पिजति घतं व तेल्लं वा। किह नाम लोगडंभग! वट्टम्मि ठविज्जते वट्टो"॥ “अन्नं भंडेहि वणं, वणकुट्ठग ! जत्थ ते वहइ चंचू । भंगुर वण वुग्गाहित!, इमे हु खदिरा वइरसारा ॥ एवं वुत्तं अम्हे जाय त्ति नासंति । अहवा - ते भणिज्ज - इमं उवहिं अवणेहि, अम्हे बलिं करेमो । ताहे साहू भणति - भिक्खादिगताणं अन्नसाहूणं अम्हे उवकरणं न च्छिवामो । अह ते धुत्ता वोलेण हरिउकामा एक्के कोणादिसुसयमेव काउमारद्धो।ताहे साहू भणाति-वसहीए बाहिं ठिच्चा अन्नजणं सुणावेंतो - अहो ! इमे केति मम वलामोडीए उवकरणं विलोवेति । एवं च भणाति - “जं नासति तं तुझं उवरिं॥ [भा.१३४३] कारणे सपाहुडि-ठिता, वासासु करेंति एगमायागं। साभावियदिट्टे वा, भणंतिजा सारवेमुवहिं॥ चू-सपाहुडियाए वसीए न ठातव्वं । तेपुण साहवो अन्न-वसहि-अभावे कारणे ठिता ।तत्य वासासुउवकरणंएगमायोगंएगबंधणं करेंति । अह बलिकरा साभावियतिथीए करेति।दिट्ठपुव्वा य बलिकारका । ताहे साधू भणति - जाव अम्हे एगकोणे सारवेमो उवहिं ताव ठिता होइ॥ [भा.१३४४] उव्वरगे कोणे वा, कातूण भणाति मा हुलेवाडे । बहुबल-पेल्लण ऽसारवणे, तहेव जं नासती तुझं । चू-सव्वोवगरणं उव्वरगे छुभंति। अह नस्थि उव्वरगो तो सव्वोवकरणं एगकोणे करेंति। अन्नत्थ वा काऊणं भणंति - सणियं उवलेवणं करेजाह, मा लेवाडेहिह । अह ते बहु बला य पेल्लंति सारविजंतं न पडिक्खंति । एत्थ वि तहेव भणाति - “जं नासति तं तुझं उवरिं"। कतगेण, सभावेण वा धम्मसवणोवहितै भणाति[भा.१३४५] नस्थि कहालद्धी मे, दिट्ठो व भणाति दुक्खती किं चि। दानादि असंकणिया, अभिक्खमुवओगकरणं तु॥ चू- नत्थिं मे धम्मकहा लद्धी, न वा जाणामि । ते भणंति-दिह्रो पुरा अम्हेहिं कहेंतो धम्म । ताहेभणाति-सिरंगलगोदादुक्खति, विस्सरितंवातंपुव्वाधीतं।अहतेदानादिसड्वा असंकणिया, तेसिं कहेंतो पुणो-पुणो उवकरणे उवउज्जति, मा तन्निस्साए अन्ने अवहरेज्ज । आदिसद्दातो अभिगमसम्मत्तादिण घेप्पंति ।। किड्डाए इमा जयणा[भा.१३४६] दर्दु पि नेण लज्झा, मा किड्डह मा हरेज को तत्थ । सम्मज्जणाऽऽवरिसण, पाहुडिया चेव बलि सरेसा ॥ चू- दटुं पि अम्हं न कप्पति, मा तुझे किड्डह, मा तुझे निस्साए अम्हं उवकरणं हरेज, Page #294 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं-११६, [भा. १३४६] २९१ संमजणे आवरिसाणे पाहुडियाए य जहा बलीए जयणा तहेव दट्ठव्वा ।। भिक्खानिमंतितो इमं भणाति[भा.१३४७] अंतर निमंतिओ वा, खंधारे कइतवे इमं भणति । किण्णे निरागसाणं, गुत्तिकरो काहिती राया। चू-भिक्खानिमंतितो भणाति - अज्ज अम्हाण "अंतर'' त्ति उववासो । कइतव-खंधावारे इमं भणति- “किम"ति परप्रश्ने, न इत्यात्मनिर्देशे, आकृष्यत इति आगसणं, तं च दविणं, तं जस्स नत्थि सो निरागसो । गुत्तिं करोती ति गुत्तिकरो, गुत्ती रक्खा भण्णति । स गुत्तिकरो राया अम्हं निरागसाणं किं काहिति ॥ साभावित-खंधावारे इमं भणाति[भा.१३४८] पभु-अनु-पभुणो आवेदनं तु पेलंति जाव नीणेमि । तह विहु अठायमाणे, पासे जंवा ताति नेतुं॥ चू-पभू नाम राया, अनुप्पभु जुवराया, सेनावतिमादिणों वा, आवेदनं तेसिं जाणावणं, अम्हं उवकरणं खंधावारिएहिं धेप्पति पेलंति वा ते वसहिं । रायरक्खिया य तवोवणवासिणो भवंति । तं रक्खह अम्हं ताहे रायपुरिसेहं जति रक्खावेंति तो लटुं। अध न रक्खंति न वा रायाणं विन्नवेउं अवगासो, ते य पेल्लंति, ताहे भणाति - जावोवकरणं निष्फिडेमि ता होह । तह वि अट्ठायमाणेसु वसहिनिमित्तं व पेल्लंतेसु एगपस्से उवकरणं काउं रक्खति । अह न सकेति रक्खउं वमालीभूतं, ताहे कप्पं पत्थरेत्ता सव्वोकरणं बंधति, बंधेत्ता नीणेति । अह न चएति नेउं बहुं उवकरणं, ताहेदोसुतिसुवा कप्पेसुबंधेत्ताकोल्लगपरंपरएणनीणेति।अह बहूमिलत्ता हरिउमारद्धा, ताह जंतरति नेउं जं वा पासे आयत्तं ततियं नेति ।। जत्थ अग्गी साहाविओ तत्थ[भा.१३४९] कोल्लपरंपरसंकलियाऽऽगासं नेति वातपडिलोमं । अच्चल्लीणे जलणे, अक्खादीसारभंडं तु॥ चू-कोल्लुगा नाम सिगाला । जहा ते पुत्तभंडाति थामातो थामं संचारेंता एगं पुत्तभंडं थोवं भूमिं नेउं जत्थतंचते अपच्छिमे पेल्ले पलोएतितत्थ मुंचति, ताहे पच्छिमे सव्वे तत्थ संचारेउं पुणो अग्गतो संचारेति। एवंचेवन अति दूरत्थे अगणिम्मि कोल्लगपरंपरसंकलिया दिटुंतेणं, संकलियं वा दोरेण बद्धं जतो आगासं वा तप्पडिलोमं वा ततो नयति । अतीव अच्चत्थं लीनो अचल्लीनो आसन्नमित्यर्थः । अहवा - अतीव रूढो अच्चल्लूढो, एवं अतीव प्रज्वलितेत्यर्थः । प्रदीप्ते ज्वलने किं करोती ति जावतितं तरति तावतियं सारभंडं नीनाति ॥जत्थ मालवतणा तत्थ[भा.१३५०] असरीरतेणभंगे, जनो पलायते तुजंतरति नेतुं। न विधूमो न वि बोलं, न दुवति जनो कइतवेणं॥ चू-असरीरे त्तिजे मानुसंन हरंति तारिसे तेणभयभंगे बहुजनेय पलायणेजावतियंउवकरणं नेउं तरति सक्कति तं नेति । कृतकाग्नौ कृतकचारेषु च पश्चार्धेण न वि धूमो दीसति, न या वि जनवोलः, न य जणे द्रवति, सीघ्रं व्रजति । एवं कइतवेणं ति नायव्वं ॥ सण्णायगद्दारे इमं भणति[भा.१३५१] अन्न-कुल-गोत्त-कहणं, पत्तेसु व भीतपुरिसो पेल्लेति । पुव्वं अभीतपुरिसो, भणाति लज्जाए न गतो मि ।। Page #295 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - १२/११६ चू-अन्नायमदिट्ठपुव्वेसु, अन्नं नामं अन्नं गोयं अन्नं कुल सव्वमण्णमाइक्खति । जत्थ पुण ते चेव संजयनिया पत्ता तत्थ जइ पुव्वं भीतपुरिसो आसी तो नं ते पेल्लेति, सुटु धाडेति । एरिसं तुमेहिं तया ममावहारियं, इदानिं से राउले बंधावेमि । अह पुव्वं भीत- पुरिसो भणाति-अहमवि पव्वज्जाए पराभग्गो, लज्जमाणो तुब्भे न भणामि जहा उन्निक्खिमामि त्ति, लज्जमाणो य घरं न गतोमि । तुब्भेहिं सूंदरं कतं जं मम अट्ठाए आगया, एत्ताहे गमिस्सामि ॥ २९२ [भा. १३५२] जा ताव ठवेमि वए य, पत्ते कुड्डादिछेद संगारो । मा सिं हीरेज्जुवधि, अच्छध जा नं निवेदेमि ॥ चू- किंतु अच्छह जा साहुणो एंति, जे मए वते गहिते तस्संतिते तेसिं चेव पडिनिक्खिवामि, वा सुण्णे तेसिं उवकरणहारो भविस्सति । एवं उवाएण धरेति जाव साहुणो पत्ता । अह ते अनागतेषु साहुसु बला नेउमारद्धा । ताहे भणातिं अंतो उवस्सयस्स जाव ते ठवेमि ताव ठिया होह, ताहे पविसित्ता बारं ठवेति । पत्तेसु साहुसु पडिस्सयसंधि छेत्ता संगारं च काउं नासति । अहवा भणेज्जा - मा तेसिं सुण्णे उवही हीरेज, तुम्हे रक्खमाणा अच्छह, जाव अहंतेसि निवेएमि, एवं वोत्तु निग्गच्छति । ते य साहू भणाति - मए अमुगे गवेसेज्जह ॥ - [भा. १३५३] खंधाराती नातुं, इतरे वि दुयं तहिं समहिल्लेंति । अप्पाहेति व सोधी, अमुगं कज्जं दुयं एह ॥ चू- इतरे वि साधवो भिक्खाइगया । इतरे वि साधू खंधार- अगणि तेणगमादी नाउं द्रुतं शीघ्रं तहिति ईशे समुप्पन्ने वसहीए समभिलंति वसहिमागच्छंति । अहवा समं ति तत्क्षणात् स्कन्धावारादप्रयोजने उत्पन्नमात्रे एवाभिमुखेन वसिहं निलयंति। सो वि वसहिपालो भिक्खादिगाणं संदिसति - अमुगंकजं, द्रुतं शीघ्रमागच्छये ति । चोदक आह [भा. १३५४] संथारविप्पनासो, एवं सु न विज्जए कधंचिदवि । नासे अविजमाणे, सुत्त अफलं सुण जधा सफलं ॥ चू- संथारविप्पनासो एवं सुरक्खिते न विद्यते । एवं नासे अविद्यमाने जं वदह सुतं “संथारविप्पनासो” त्ति तं अजुत्तं, अयुक्तत्वात् । सूवमफलं प्राप्तं । अथ चेत् सूत्रं सफलं तो जं वदह ‘“एरिसो वसहिपालो’" एव न घटति । एवं ते उभयहा दोसा । एवमुक्ते आचार्याह - सुणह जहा सफलं ॥ [भा. १३५५] पडिलेहणमाणयणे, अप्पिणाऽऽतावणणा बहिं रहिते । तेन - अगणीयाओ, संभम-भय- रट्ठ- उट्ठाणे ॥ चू- पडिलेहणट्ठा बाहिं नीणितो साधू पाद- पुंछणस्स जाव ठितो जहिं सो संथारओ आसि तत्थ जाव बंधे मुयति ताव ओगासं जाव पविसति । "आणयणे "त्ति आनिज्जूंतो अंतरा ठवितो वा आणेउं बाहिं, एवं अप्पिणणट्टाए बाहिं ठविओ नियंतो वा । अंतरा रायपुरिसेहिं रायबलेण वा । आतावणट्ठा बाहिं ठवितो बाहिं साहुरहिते शून्येत्यर्थः । अहवा - तेणगअगणीयाओ एगतरसंभमे अवहितो, बोहितभए वा रट्टुट्ठाणे वा अवहितो ॥ [भा. १३५६ ] तो गतरेणं, कारणजातेण विप्पणट्टं तु । जे भिक्खू न गवेसति, सो पावति आणमादीणि ॥ Page #296 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-११६, [भा. १३५६] २९३ चू-जे एते पडिलेहणादि कारणा भणिता, एत्तो एगतरेणं संथार-विप्पनासो रक्खिजंते वि हवेज्जा । तमेव संथारगं विप्पणटुं जति न गवेसति तो तणेसु मासलहुं, कंबिफलगे य चउलहुं, आणादिणो य दोसा॥ मा. (१३५७] अप्पच्चओ अकित्ती, मग्गंते सुत्तअत्थपरिहाणी। वोच्छेद-धुआवणे वा, तेन विना जेय दोसा तु॥ चू- पाडिहारिगे अणप्पिणिज्जमाणे अप्पचओ भवति, पञ्चप्पिणीहामि त्ति अणप्पिनंते मुसावादिणो त्ति अकित्ती, अन्नं च संथारयं मग्गंताण सुत्तस्थाणं परिहाणी, वोच्छेदो तस्स वा अन्नस्स वा, धुआवणं नाम दवावणं, तेन वा संथारगेन विना जा परिहाणी तन्निप्फण्णं ॥ जम्हा एते दोसा[भा.१३५८] तम्हा गवेसियव्वो, सव्वपयत्तेण जेण सो गहितो। अनुसठ्ठी धम्मकहा, रायवल्लभो वा निमित्तेणं ।। चू-तम्हा कारणा एतद्दोसपरिहरणत्थं सो संथारगोगवेसियव्वो सव्वपयत्तेण। नीते समाणे जेण सो गहितो सो मग्गेयव्यो । अह मग्गितो न देति ताहे से अनुसद्धिं कुजा । तहावि अदेंते धम्मकहाए आउट्टेउं दावेयव्यो । तहावि अदेंते दमगे भेसणं कीरते । रायवल्लबो विज्जामंतचुण्णजोगादिएहिं वसीकरेउं दाविजति । निमित्तेण वा तीतपडुप्पमनागतेणं आउट्टेउं दाविज्जति ॥इमा अनुसट्ठी[भा.१३५९] दिन्नो भवविधेण व, एस नारिहसि ने न दातुंजे । अन्नो वि ताव देयो, देजाणमजाणताऽऽनीतं ॥ चू-एस जो तुमे संथारओ गहितो एष भवद्विधेनैव साधूनां दत्त, ततो तुणं एस नारिहसि दाउं, अन्नो वि ताव भवता संथारगो देयो,किं पुण जो अन्नदत्तो जाणतेण अजाणतेण वा आनीतो॥ [भा.१३६०] मंतनिमित्तं पुण रायवल्लभे दमग भेसणमदेते। धम्मकहा पुण दोसु वि, जति-अवहारो दुहा वि अहितो।। चू-मंतनिमित्ता रायवल्लभे पयुंजंति । दमगे बीहावणं पयुंजंति । अदेंते धम्मकहा पुण दोसु विदमगरायवल्लभेसुपयुंजंति ।जति त्ति यतयः ताणजंउवकरणंतस्स अवहारो इहलोगेपरलोगे यदुहा वि अहितो भवति ॥ किं चान्यत्[भा.१३६१] अन्नं पिताव तेण्णं, इह परलोए य हारिणामहितं। परतो जाइतलद्धं, किं पुण मन्नप्पहरणेसुं॥ चू-अन्नमिति पागतजनस्स विजंअवहरिज्जति तं पिताव इहलोगपरलोगेसुहरंताण अहितं भवति । किं पुणजतीहिं परतो जातितं लद्धंतं हरिजंतं । किमिति क्षेपे ।पुनर्विशेषणे। मन्नुः क्रोधः प्रहरणा ऋषयः, तेसिं हिरिजंतं इहलोगे परलोगे अहितं भवति ॥ एवं पि मग्गिज्जतो जति न देज्ज[भा.१३६२] खंते व ऊणते वा, भोइय-जामातुगे असति साहे। सिट्ठम्मी जं कुणती, सो मग्गण-दान-ववहारो॥ Page #297 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - १-२ / ११६ चू-खंतेणं ति पितरिगहिते भूणगस्स साहिज्जति, वुच्चइ य जहा- दव्वावेहि । एवं भोइयजामाउगेण वा दव्वावेंति । भूणगगहिए वि खंतगादिएहिं भणावेंति । जो वि से वियत्तो जस्स वा वयणं नातिकमति तेन भणावेति दिज्जइत्ति । “असति”त्ति सव्वहा अदेमाणे “साहे”ति महत्तरमादियाण साहिज्जति । तस्स कहिते जं सो करिस्सति तं प्रमाणं । एवं पणट्ठो संधारगो मग्गिज्जति । “दानं” ति संथार - गवेसगं दिज्जति, ववहारो वा करणमिति कज्जति । इदमेवार्थमाह [ भा. १३६३ ] भूणगगहिते खंतं, भणाति खंतगहिते य से पुत्तं । असति त्ति न देमाणे, कुणति दवावेति व न वा तू ॥ चू-भूणगेण गहिते खंतगेण मग्गाविज्जति । खंतगेण गहिते पुत्तो भणाविज्जति । “असति "त्ति न देमाणे व्याख्यातं । भोतियमादियाण कहिए जं ते कुणंति बंधनरुंधणादि, दवावेति वा, अतः परं ते प्रमाणं ॥ सा पदस्य व्याख्या [भा. १३६४ ] भोइत - उत्तर-उत्तर, नेतव्वं जाव अपच्छिमो राया । दावण-विसजणं वा, दिट्ठमदिट्ठे इमे होति ॥ चू- भोइकस्स भोइको, तस्स वि जो अन्नो उत्तरोत्तरेण जाणाविज्जति जाव पच्छिमो राय त्ति ।‘“दावणं’”ति तेणगसमीवातो भोइगमादिणां संथारगं घेत्तुं देज्ज साधूण, “विसज्जणं" च त्ति । अहवा - ते भोइयमादिणो भणेज्ज - गच्छह भो तुब्भे । अम्हे तं संधारयं, संथारयसामिणो अप्पेहामो त्ति । एस विही दिट्ठे संथारगे, नाते वा तेणगे ॥ "उत्तरउत्तरे " त्ति अस्य व्याख्या २९४ [भा. १३६५] खंतादिसिट्ठऽदेंते, महयर किच्चकर भोइए वा वि । देसारक्खियऽमच्चे, करण निवे मा गुरू दंडो ।। चू- भूमगादिगहिए खंतादिसिट्ठे न देते भोइगातीण साहिज्जति । भोइगोत्तरस्य व्याख्यामहत्तरो ग्रामकूटः ग्रामे महत्तर इत्यर्थः । " किच्चकरे " ति ग्राम-कृत्ये नियुत्तः, ग्रामव्यापृतक इत्यर्थः । तस्य स्वामी भोतिकः, देसारक्खिओ विषयरक्षकः महाबलाधिकृतेति । अमच्चो मंत्री । “कर”त्ति एषां पूर्व निवेद्यते, न राज्ञः, मा गुरुदंडो भविष्यति ॥ "दावण-विसज्जण "त्ति अस्य व्याख्या [भा. १३६६ ] एते तु दवावेंति, अहवा भणंते स कस्स दातव्वो । अगस्स त्ति व भणिते, वच्चह तस्सप्पिनिस्सामो ॥ . चू- एते त्ति भोत्तिगमादिकहिते जइ दवावेंति तो लठ्ठे । अध भणेज्जा - संथारगो कस्स दायव्वो ? साहू भणति - अमुकस्स त्ति । ततो भोतिगातिणो भांति - वच्चह तुब्भे, अम्हे तस्स संथारगसामिणो अप्पिनिस्सामो ।। इदानिं साधु-विधि [भा. १३६७] जति संकज्जसमत्ती, वएंति इधरा तु घेत्तु संथारं । दिट्ठे नाते चेवं, अदिट्ठ नाते इमा जतणा ।। चू- जइ तेसिं साहूणं तेन संथारगेण कज्जं सम्मत्तं, पुण्णो य मासकप्पो, ततो ते भोइगादीहिं विसज्जिता वयंति । इहरहा तु संथारकज्जे असमत्ते, अपुण्णे मासकप्पे संथारगं तं चऽन्नं वा संधारगं घेत्तुं भुंजंति । दिट्ठे संथारगे नाते वा संधारगतेमे एसा विधी भणिता । “अदिट्ठे इमं होइ" अदिट्ठे Page #298 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं-११६, [भा. १३६७] २९५ संथारगे अन्नाए वा तेणे इमा जयणा ॥ [भा.१३६८] विजादीहि गवेसण, अदिढे भोइयस्स व कहेंति। जो भद्दओ गवसति, पंते अनुसट्ठिमादीणि ।। चू-“विजादीहिं गवसण" त्ति अस्य व्याख्या[भा.१३६९] आभोगिणीय पसिणेण, देवता निमित्तओ वा वि । एवं नाते जतणा, सच्चिय खंतादि जा राया। चू-आभोगिनि त्ति जा विजा जविता मानसं परिच्छेदमुप्पादयति सा आभोगिनी । जति अस्थि तो ताए आभोइजति-जेण सो गहितो संथारो। ___अहवा - अंगुट्ठफसिणा किज्जति, सुविण-पसिणा वा । खवगो वा देवतं आउट्टेउं पुच्छति। अवितहनिमित्तेण वा जाणंति । एवं आभोगिनिमादीहिं नाते मग्गियव्वे जयणा । साचेव “जाव खंतादिग्गहिए भणिया भोतिगातादि जा अपच्छिमो राय"ति, निवेयणे वि सच्चेव जयण त्ति॥ "अदितु भोइगस्स व कहेंती" ति अस्य व्याख्या[भा.१३७०] विज्जादसती भोयादिकहण केण गहितो न याणामो। दीहोहु रायहत्थो, भद्दो आमं गवेसति य ।। चू-अदिढे त्ति आभोइणिविज्ञादीण असति न नज्जति ताहे भोइगादीण कहेंति - संथारगो नट्ठो गवेसह त्ति । भोइगो भणाति - केण गहिते । साहू भणंति - न जाणामो । भोइगो भणतिअणजमाणं संथारगं कहिंगवेसामि । साहू भणंति-दीहो रायहत्थो। जो भोइतो भद्दगो भवति सो भणाति- सव्वं गवेसामि त्ति भणति, गवेसति य ।। “पंते अनुसहि"त्ति अस्य व्याख्या[भा.१३७१] जाणह जेण हडो सो, कत्थ व मग्गामि नं अजाणंतो। इति पंते अनुसठ्ठी-धम्म-निमित्तादिसु तहेव ।। चू-जो पंतो सो भणइ - जाणह जेण हडो ताहे मग्गामि । अहं पुण अजाणतो कुतो मग्गंतो दुल्लुदुल्लेमि अदेशिकात्ववत् इति । एवं भोतिगे भणंते पंते अनुसट्ठी धम्मकहा विज्जा मंता य प्रोयक्तव्यानि पूर्ववत्॥ [भा.१३७२] असती य भेसणं वा, भीता भोइतस्स व भएणं । साहित्थदारमूले, पडिनीए इमेहि व छुहेज्जा ।। चू-असती य अस्य व्याख्या[भा.१३७३] भोइयमादीनऽसती, अदवावेंते व भणंति जणपुरतो । बुझीहामु सकज्जे, किह लोगमताणि जाणंता ।। चू- भोतिगमादीणऽसतीते वा भोतिगमादीनऽदवावेंति । “भेसणं व"त्ति अस्य व्याख्यासाधूजणं पुरतो भणंति - अम्हे लोगस्स नटुं विनटुं पब्मटुं जाणामो । अप्पणो कहं न जाणिस्सामो। जति अम्हं न अप्पहे तं संथारगं तो जनपुरतो हत्थे घेत्तुं दवावेमो ।। अह तुम्हे न पत्तियह ता पेच्छह[भा.१३७४] पेहुण तंदुल पच्चय, भीता साहंति भोइयस्सेते। Page #299 -------------------------------------------------------------------------- ________________ २९६ निशीथ-छेदसूत्रम् -१-२/११६ - साहत्थि साहरंति व, दोण्ह विमा होतु पडिनीओ॥ चू-तंदुलादुविधा कजंति - मोरगगिरमिस्सा इतरे य। ताहे साधुमज्झातो एगो साधूअपसरति । गिहिणोपणीयो - तुब्झएगो किं चि गेण्हतु।गिहिते य आगतो साधूभणाति-पंतीए ठाह, ठितेसु सो निमित्तिय साधू उदगं अंजलीए ददाति । जेण यतं दिलृ साहुणोघेप्पमाणं साधूतंदुले दाति । जेण गहितं तस्स पेहुणं तंदुलवतिमिस्से ददाति । इतरेसु सुद्धा । सो व नेमित्तियसाहू ते पेहुणेदटुंभणाति-इमिणा गहियंति। एवं पञ्चए उप्पन्ने भीता चिंतेति-भोतियस्स एते साहिस्संति, तो अम्हे साहूणं साधामो अप्पेमो वा अहवा - पडिनीतो “दोण्ह विमा होउ" ।। इमेसु पक्खिवति[भा.१३७५] पुढवी आउक्काते, अगडवणस्सइ-तसेसु साहरई। घेत्तूण व दातव्यो, अदिट्ठदड्ढे व दोच्चं पि॥ चू-कश्चित् प्रत्यनीकः साधुचर्याभिज्ञः सचित्तपुढवीए आउ वणस्सति-तसेसु पक्खित्तं न गोण्हिहंति ति पक्खिवति, कूवे वा पक्खिवति । जति वि एतेसु पक्खित्तो तहावि एत्ततो घेत्तुं दायव्यो । सव्वहा - "अदिढे दड्ढेव दोच्चंपि" ति-कप्पस्स तइतोद्देसेऽभिहितं। इह खलु निग्गंथाण वा निग्गंथीण वा पाडिहारिए वा सागारियसंतिए वा सेज्जासंथारए विप्पनसेज्जा से य अनुगवेसियव्वे, सिया से अअनुगवेस्समाणे लभेजा तस्सेव अनुपदाव्वे सिया तंअनुगवेसमाणो नो लभेजा एव से कप्पती से दोच्चं पिउग्गहं अनुण्णवेत्ता परिहारं परिहरित्तए। दोचोग्गहो ति॥ ___ चोदगआह-न तस्स किं चि आइक्खिजति-जहा नहो । गंतुंभणाति- "पुव्वं पडिहारितो इत्तो इदानं निद्देज्जं देहि" त्ति एस दोच्चोग्गहो । आयरिय आह[भा.१३७६] दिटुंत पडिहनित्ता, जतणाए भद्दओ विसज्जेति। मग्गंते जतणाए, उवधिऽग्गहणे ततो विवातो॥ चू-दिहें इति चोयगाभिप्राय, तं पडिहनितता जयणाए संथारसामिणो कहिज्जंति । कहिते भद्दतो विसज्जेति - गच्चह न भणामहं किं चि । अहं पंतो संथारगं मग्गति ताहे अनुसट्ठादी कजति । अनिच्छंते जयणाए पंतोवधी दिज्जति, उवकरणं वा । अनिच्छंते बला वा सारुवहिं गेण्हमाणे ततो नसमाणं (?) करणे विवाओ कज्जति ।। अस्यैव गाथार्थस्य व्याख्या[भा.१३७७] परवयणाऽऽउट्टेउं, संथारं देहि तंतु गुरु एवं । आनेह भणति पंतो, तो नं दाहं न वा दाहं॥ चू-“परः" चोदकः तस्य वचनं धम्मकहाए आउट्टेउं मग्गिज्जति- “तं संथारगं देहि"त्ति । "गुरु" आचार्य, स आह - एवं मायाते पणए तस्स चउगुरु पच्छित्तं । अहवा -पणएंतस्स "गुरुं"त्ति पच्छित्तं । भद्दपंतदोसा य । पंतो आह -आणेह तं संथारगं ततो दाहामि वा न वा ।। पंतो भद्दो वा इमं चिंतेति[भा.१३७८] दिज्जतो विन गहितो, किं सुहसेज्जो इदानिं संजातो। हित नट्ठो वा नूनं, अथक्कजायाइ सूएमो॥ चू-पुव्वाणुण्णवणकाले दिज्जंतो वि तदा निदेज्जो न गहितो । किं सो संथारगो सुहसेज्जो जातो? जेण इदानि “अथक्क" त्ति अकाले याचयंति । सूचयामीति - जाने हितो नट्ठो व त्ति । Page #300 -------------------------------------------------------------------------- ________________ उद्देश : २, मूलं- ११६, [भा. १३७८ ] नूनमिति वितर्कार्थे ॥ इमे भद्दे दोसा [भा. १३७९] भद्दो पुण अग्गहणं, जाणंतो वा वि विप्परिणमेज्जा । किं फुडमेव न सिस्सइ, इमे हु अन्ने हु संथारा ॥ चू-अग्गहणमिति साहूसु अनादरो सो संथारगो हितो नट्ठो वा । इमे पुण मायाए पणएत्ति । एव जाणंतो सम्मदंसणपव्वज्जाभिमुहो वा विप्परिणमेज्जा । विप्परिणओ य भणेज - फुडमेवऽम्हं किण्ण कहिज्जतिजहा संधारगो नट्ठो हडो दद्धो वा । किं मायाए जायह ? अन्ने वि बहू संथारगा अत्थि । “हु’” शब्दः प्रत्यत्रावधारणे ॥ [ भा. १३८०] इति चोदगदिट्टंतं, पडिहंतुं कहिज्ज तेसि सब्भावो । भद्दो सो मम नट्टो, मग्गामि न तो पुणो दाहं ॥ चू- इति उवदंसणे, किं उवदंसयति ? भद्दपंतदोसा । अहवा - इति शब्दो एवकारार्थो दट्ठव्वो । एवं भद्दपंतदोसदरिसनेन चोदगाभिप्पायं पडिहंतुं सब्भावो से जयणाए परिकहिज्जति । सब्भावकहणे भद्दगो भणाति सो मम नट्ठो न तुब्धं, अज्जप्पभिति पग्गामि, तं लद्धं “पुणो” पुणो तुब्भं दाहामि ॥ [भा. १३८१] तुब्भे वि तव गवेसह, अहं पि जाऐमि गवेसए अन्नं । नो वि तुझ अनट्ठो, वयंति पंतेऽनुसट्ठादी ॥ चू-तुब्भे वि तं संथारगं गवेसह, अहं पि जाएमि त्ति गवेषयामि इत्यर्थः । अह तुब्भं संधारएण पओयणं तुरियं तो जाव सो लब्भति ताव अन्नं मग्गह । जयमाए वि सब्भावे कहिते, पंतो भणाति - नट्टे वि संथारगे तुब्भे मम अनट्ठो । जतो जाणह, ततो संथारगं मोल्लं वा देह । एवं पंते भणमाणे अनुसट्ठी धम्मकहा-विज्जा-मंतादयो पओत्तव्वा ॥ अनुसट्ठादीहिं अहंते विज्जादीहिं अभावे य मोल्लं मग्गंते इमा जयणा[भा. १३८२] नत्थिन मोल्लं उवधिं, देह मे तस्संतपंतदावणता । अन्नं व देंति फलगं, जतणा विभग्गिउं तस्स ॥ २९७ - चू-अहिरण्ण-सोवण्णिया समणं ति, नत्थि मे मोल्लं । अह सो भणाति-उवहिं देह, ताहे जेण सो संथारगो आनितो तेन साहुणा तस्स संतियं अंतं पंतं उवकरणं दाविज्जति । न सारोवही दाविज्जति । अहवा - अन्नं से फलगं जयणाए मग्गिउं देति । तस्स एत्थ जयणासुद्धं मग्गिज्जति, अलब्भमाणे पग्गपरिहाणीए मग्गिउं देति ।। मुल्लोवकरणाभावे वा - [भा. १३८३] सव्वे वि तत्थ संभति, भद्दग मोल्लेण जाव अवरहो । वेत्तु गणं, सोविय जावऽट्ठमं काउं ॥ चू- कोइ रायवल्लभादि सव्वे साहुणो रुंभेज्जा, जति तत्थ कोइ अहाभद्दओ मोल्लेण मोएज्जा ताहे न सो पडिसेहियव्वो । अह पडिसेहं करेति तो चउगुरुं पच्छित्तं । असति मोए माणस्स जाव अवरण्हो ताव सव्वे सबालवुड्ढा अच्छंति । ताहे अमुंचमाणे एगं खमगादि ठवेऊण सेसा सव्वे गच्छंति । सो विय एरिसो ठविजति जो अट्ठमादि काउं समत्थो । अह असमत्थं ठवेंति तो चउगुरुगं भवति ॥ [भा. १३८४ ] लद्धे तीरित कज्जूं, तस्सेवाप्पेंति अहव भुंजंति । Page #301 -------------------------------------------------------------------------- ________________ २९८ निशीथ - छेदसूत्रम् - १२/११६ पभुलद्धे वऽसमत्ते, दोच्चोग्गहो तस्स मूलातो ॥ चू- एवं गवसंतेहिं लद्धे, जइ तेन तीरियं समत्तं कज्जं तो तस्सेव संथारयसामिणो अप्पेंति । अह कजं ती परिभुंजंति । अह संथारयसामिणा लद्धो, साहूण य कज्जं न समत्तं, ताहे तस्स समीवातो दोच्चोग्गहो भवति । एवं सुत्ते दोच्चोग्गहो ति भणियं ॥ न पि कारणे अगवेसंतो अपच्छत्ती । तानि इमाणि कारणानि[भा. १३८५ ] बिइयं पहुणिव्विसए, नडुट्ठितसुण्णमतमणप्पज्झे । असहूय रायदुट्टे वोहिय-भय सत्थ सीसे वा ।। चू- साहुस्स कज्जं सम्मत्तं, जो वि संथारगसामी एसो रायकुलेण निव्विसतो कओ, विसयभंगे वा नट्टो, दुब्भिक्खेण वा उट्ठतो उव्वसिउ त्ति वृत्तं भवति । "सुण्ण"त्ति सपुत्तदारो आमंतणादिसु गतो, मृतो वा, अणप्पज्झो वा जातो । एए गिहत्थकारणा । इमे संजयकारणा असहु साहू, यदुट्ठो, बोहिय भये वा न गवेसति, अद्धाण- सीसे वा सत्थवसगो गतो । [भा. १३८६] अज्झयणम्मि पकप्पे, वितिओद्देसम्मि जत्तिया सुत्ता। संथारगं पडुच्चा, ते परिसाइम्मि निवतंति ॥ चू-पप्पज्झयणस्स बितिओद्देसके जत्तिया संथारगसुत्ता ते मासलहु अहिकारो त्ति काउं सव्वे परिसाडिसंथारगेसु निवडंति । संथारगाहिकारे अपरिसाडी अत्यतो भणिया इति ॥ मू. (११७) जे भिक्खू इत्तरियं पि उवहिं न पडिलेहेति, न पडिलेहेंतं वा सातिज्जति । तं सेवमाणे आवज्जति मासितं परिहारट्ठाणं उग्घातियं ॥ चू- भिक्खू पूर्ववत्, "इत्वर" स्वल्पः, सो पुण जहन्नो मज्झिमो वा । “न पडिलेहिति” चक्खुणा न निरक्खति । पडिलेहणाए पप्फोडणपमज्जणाओ सूइताओ । मज्झिमे मासलहुं ति काउं एत्थ सुत्तणिवातो। अत्थओ ताव पडिलेहुणा । इत्तरियगहणेण सव्वोवकरणगहणं कयं । अतो उवकरणं ताव वण्णेति पच्छा पडिलेहणा । तो उवकरणं भणति, सो दुविधो [भा. १३८७] ओहे उवग्गहम्मिय, दुविधो उवधी समासतो होति । एक्केको वि यतिविधो, जहन्नओ मज्झिमुकोसो ॥ चू- ओहोवधि त्ति ओहः संक्षेपः स्तोकः, लिंगकारकः । अवश्यं ग्राह्यः अवग्गहोवही, औत्पत्तिकं कारणमपेक्ष्य संजमोपकरणमिति गृह्यते। एस संकेवतो दुविधोवही । ओधिओ उवग्गहिओ य। तिविधो - जहन्नो मज्झिमो उक्कोसो || ओहोवही गणणपमाणेण पमाणपमाणेण य जुत्तो भवति । इमं गणणप्पमाणं[भा. १३८८] बारस चोद्दस पणुवीसओ य ओधोवधी मुणेयव्वो । जिनकप्पे थेराण य, अज्जाणं चेव कप्पम्मि || चू-बारसविहो चोद्दसविहो पणवीसविहो ओहोवही । एअं गणणप्पमाणं यथासंख्यं जिणाण थेराण अजाण य । कल्पशब्दो पि प्रत्येकं योज्यः ॥ [भा. १३८९ ] ओघोवधी जिणाणं, थेराणोहे उवग्गहे चेव । ओहोवधिमज्जाणं, अवग्गहिओ य नातव्वो । Page #302 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-११७, [भा. १३८९] २९९ धू-जिणाणं एगविहो ओहोवधी भवति । थेराणं अजाण य ओहियो उवग्गिओ य दुविहो भवति ।। जिनकप्पियनिरूपणार्थमाह[भा.१३९०] जिनकप्पिया उ दुविधा, पाणीपाता पडिग्गहधरा य । ___ पाउरणमपाउरणा, एकेक्का ते भवे दुविधा। चू-जिनकप्पिया दुविधा भवंति - पाणिपात्रभोजिनः प्रतिग्रह-धारिणश्च । एकैका दुविधा दट्ठव्वा - सपाउरणा इयरे य ॥ जिनकप्पे उवहीविभागो इमो[भा.१३९१] दुग-तिग-चउक्क-पणगं, नव दस एक्कारस एव बारसगं। एते अट्ट विकप्पा, जिनकप्पे होति उवहिस्स। चू-पाणिपडिगहियस्स पाउरणवज्जियस्स जहन्नोवही दुविधो - रयहरणं मुहपोत्तिया य । तस्सेव सपाउरणस्स एगकप्पग्गहणे तिविहो, दुकप्पगहणे चउव्विहो, तिकप्पगहणे पंचविहो। पडिग्गहधारिस्स अपाउरणस्स मुहपोत्तिय - रओहरण - पादनिज्जोगसहितो नवविहो जहन्नओ। तस्सेव एगकप्पग्गपणे दसविहो । दुकप्पग्गहणे एक्कारसविधो। तिकप्पग्गहणे बारसविधो । पच्छद्धं कंठं॥ [भा.१३९२] अहवा दुगंय नवगं, उवकरणे होंति दुन्नि तु विकप्पा। पाउरणं वज्जित्ताणं विसुद्धजिणकप्पियाणंतु॥ चू-जे पावरणवज्जिया ते विसुद्धजिणकप्पिया भवंति । तेसिं दुविध एव उवही भवति। दुविधो नवविधो वा ।। अविसुद्ध-जिनकप्पियाणं इमो[भा.१३९३] पत्तं पत्ताबंधो, पायट्ठवणं च पादकेसरिया। पडलाइं रयत्ताणंच गोच्छओ पायनिज्जोगो॥ [भा.१३९४] तिन्नेव य पच्छागा, रयहरणं चेव होति मुहपोत्ती। एसो दुवालसविधो, उवधी जिनकप्पियाणं तु॥ धू-जिनकप्पियाणं गणणप्पमाणमभिहितं । इदानं थेराण[भा.१३९५] एते चेव दुवालस, मत्तग अतिरंगचोलपट्टो उ । एसो चोद्दसरूवो, उवधी पुण थेरकप्पम्मि। घू-इदानिं अजाणं गणणप्पाणं भण्णति[भा.१३९६] पत्तं पत्ताबंधो, पादट्ठवणंच पादकेसरिया। पडलाइं रयत्तणं, च गोच्छउ पायनिजोगो॥ [भा.१३९७] तिन्नेव य पच्छागा, रयहरणं चेव होति मुहपोती। तत्तोय मत्तओ खलु चोद्दसमे कमढएहोति॥ चू-अट्ठगमयंकसभायणसंठाणसंठियंकमढयंचोलपट्टठाणेचोद्दसमंमत्तयं भवति ।।अन्नो देहलग्गो ओहिसो इमो[भा.१३९८] उग्गहनंतगपट्टे, अड्डोरुग चलणिया यबोधव्वा । ___अभितर-बाहि-नियंसणीय तह कुंचए चेव ॥ [भा.१३९९] ओकच्छिय-वेकच्छिय, संघाडी चेव खंधकरणीय। Page #303 -------------------------------------------------------------------------- ________________ ३०० निशीथ-छेदसूत्रम् -१-२/११७ ओधोवहिम्मि एते, अजाणं पन्नवीसंतु॥ चू-एतातो दो दार-गाहाओ ।। इयं व्याख्या[भा.१४००] अह उग्गहनंतग नाव-संठियं गुज्झदेसरक्खट्ठा । तंतुप्पमाणेणेक्कं, घणमसिणं देहमासज्ज ॥ चू-अहेत्यानंतर्ये, द्वारोपन्याससमंतरं व्याख्याग्रन्थ इति, यथा चोलस्स पट्टगो चोलपट्टगो एवं उग्गहस्स नंतगो उग्गहनंतगो इति । उग्गह इति जोणिदुवारस्स सामइकी संज्ञा । अहवाउदुयं उगिण्हतीति उग्गहनंतगं, तच्च तनु पर्यंते मध्ये विशालं नौवत् । ब्रह्मचर्यसंरक्षणार्थं गृह्यते। गणनाप्रमाणेनैकं आर्तवबीजपातसंरक्षणार्थघने वस्त्र क्रियते, पुरषसमानस्पर्शपरिहरणार्थं समानस्पर्शत्वाच्च मसिणे वस्त्र क्रियते । प्रमाणतः स्त्रीशरीरापेक्ष्यम्॥ [भा.१४०१] पट्टो वि होति एगो, देहपमाणेण सो तु भइयव्यो । छादंतोग्गहणतं, कडिबंधो मल्लकच्छा वा॥ चू-क्षुरिकापट्टिकावत् पट्टो दट्ठव्वो, अंते बीडगबद्धो, पुहुत्तेण चउरंगुलप्पमाणो समइरित्तो वा, दीहत्तणेण इत्थिकडिप्पमाणो, पिहुलकडीए दीहो, किसकडीए हस्सतरो, एतदेवभाजं उग्गहनंतगस्स पुरपिट्ठतो दो वि तोडेच्छाएंतो कडीए बज्झति । तम्मि बद्धे मल्लकच्छावद् भवति॥ [भा.१४०२] अड्डोरुगो तु ते दो वि, गेण्हितुंछायए कडीभागं । जानुप्पमाण चलनी, असिव्विता लंखियाए व ।। चू-अड्डो-उरुकाधं भजतीति अड्डोरुगो । उपरिष्टा उग्गहनंतगं पट्टे च एते दो वि गिहिउ त्ति, सव्वं कडीभागं छादयति, मल्लचलणाकृति । नवरं - उरुगांतरे ऊरुगेसु च योनिबंधः । चलनिगा वि एरिसा चेव, नवरं - अहे जानुप्पमाणा योत्रकनिबद्धा, लंखिया-पारधानवत् ॥ [भा.१४०३] अंतो नियंसणी पुण, लीना कडि जाव अद्धजंघातो। वाहिरगा जा खलुगो, कडी य दोरेण पडिबद्धा ॥ चू-पुणो त्ति सरूवावधारणे पडिहरणकाले लीना परिहरिजति, मा उब्भूता जनहासं भविस्सति । उवरिंकडीओ आरद्धा अहो जाव अद्धजंघा । बाहिरनियंसणी उवरि कडीओ आरद्धा जाव अहो खलुगो, उवरिंकडीए दोरेण बज्झति॥ अधो सरीरस्स षड्विधमुपकरणं, दवरकसप्तममाहितं । अतः ऊर्ध्वं कायस्स[भा.१४०४] छादेति अनुकुइए, गंडे पुण कंचुओ असिव्वियओ। एमेव य उक्कच्छिय, सा नवरं दाहिणे पासे॥ चू-प्रच्छादयति “अनुकुए"त्ति अनुकुंचिता, अनुक्षिप्ता इत्यर्थः, गंड-इति स्तना। अधवा"अनुकुंचित" त्ति - अनुः स्वल्पं, कुंच स्पंदने, कुंचुकाभ्यंतरे सप्रवीचारा, न गाढमित्यर्थः । गाढ-परिहरणे प्रतिविभागविभक्ता जनहार्या भवंति, तस्मात् कंचुकस्य प्रसिढिलं परिधानमित्यर्थः । स च कंचुको दोहत्तणेण सहत्थेणं अड्वाइजहत्थो, पुहुत्तेणं हत्थो, असिव्वितो, कापालिककंचुकवत्, उभओ कडिदेसे जोत्तयपडिबद्धो । अहवा - प्रमाणं सरीरात् निष्पादयितव्यमित्यर्थः । कच्छएसमीवंउवकच्छं, वकारलोपंकाउंतंछादयतीतिउक्कच्छियापाययसीलीए उक्कच्छिया । एमेव य उक्कच्छियाए प्रमाणं वक्तव्यम् । सा य समचउरंसा । सहत्थेण दिवढ Page #304 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं - ११७, [ भा. १४०४ ] ३०१ हत्था । उरं दाहिणपासं पट्ठि च च्छादेंति परिहिज्जति । खंधे वामपासे य जोतपडिबद्धा भवति ।। [भा. १४०५ ] वेकच्छिता तु पट्टो, कंचुगमुक्कच्छितं व छाडेंतो । संघाडीत चतुरो, तत्थ दुहत्था उवस्सयम्मि ॥ चू-उक्कच्छियं प्रति विपरीते उवअत्थे परिहिज्जति, सा बंधानुलोमा पाययसीलीए वेयच्छिया भण्णति, तु सद्दो उक्कच्छियसाद्दश्यावधारणे दृष्टव्यः । वामपार्श्व परिधानविशेषे वा दृष्टव्यः । सो य वेयच्छियापट्टो कंचुयं उक्किछयं व च्छाएंतो परिहिज्जति । उवरि परिभोगाओ संघाडीओ चत्वार, पुहुत्तेण दुहत्थवित्थडा, दीहत्तणेण कप्पपमाणा चउहत्था वा । एवं सेसासु वि तिसु संघाडीएसु दत्तणं पहुत्तं पुण गंथसिद्धं ॥ परिभोगमाह [भा. १४०६ ] दोन्नि तिहत्थायामा, भिक्खट्ठा एग एग उच्चारे । ओसरणे चउहत्था, अनिसण्णपच्छादनमसिणा || चू- दो तिहत्थ वित्थडा जा ताण एक्का भिक्खट्टा, एगा उच्चारे भवति । समोसरणं गच्छंती चउहत्थ पाउणति । तत्थ अनिसण्णाए खंधाओ आरद्धं जाव पाते वि पच्छातेति । वण्णसंजलणार्थं मसिणा । एता चउरो वि गणणप्पमाणेण एकं रूवं, युगपत् परिभोगाभावात् ॥ [भा. १४०७] खंधकरणी चउहत्थवित्थरा वातविधुतरक्खट्ठा । खुज्जकरणी विकीरति, रूववतीए कडुह हेउं ॥ चू- चउहत्थवित्थडा चउहत्थदीहा समचउरंसा पाउरणस्स वायविहुयरक्खणट्ठा चउफला खंधे कीरइ । सा चैव खंधकरणी, रूववतीए खुज्जकरणत्थं पट्ठिखंधखवगंतरे संवत्तियाए मसिणवत्थपट्टगेण उकच्छिवेयछिन्निक्काइयाए कडुभं कज्जति ॥ [ भा. १४०८] संघातिएतरो वा, सव्वो वेसा समासतो उवधी । पासगबद्धमसिरे, जं वाऽऽइण्णं तयं नेयं ॥ चू- सव्वो देस उवही प्रमाणप्रमाणेन दुगादिसंघातितो एगगिओ वा भवति । पासगबंधो कीरतिपासगबंधत्ता वेव अज्भुसिरोवहि सिव्वणाहिं वा झुसिरे, पडिथिग्गलं वा न दायव्वं, विरलिमादि वज्जितो वा अज्झसिरो जं च दव्वखित्तकालभावेसु तं नेयं ग्राह्यमित्यर्थः ॥ ओहावहारणत्थं ओहावग्गहप्रदर्शनार्थ चाह[भा. १४०९] जिना बारसरूवाइं, थेरा चोद्दसरूविणो । ओहेण उवधिमिच्छंति, अओ उड्डुं उवग्गहो । [भा. १४१०] उक्कोसओ जिणाणं, चतुव्विहो मज्झिमो वि य तहेव । जहन्नो चउव्विहो खलु, एत्तो वोच्छामि थेराणं ॥ चू-पडिग्गहो तिन्निय कप्पा एस चउव्विहो उक्कोसो। रयहरणं पडलाई पत्तगबंधो रयत्ताणं एए चउरो मज्झिमो । मुहपोत्ति पादकेसरिया गोच्छओ पादट्ठवणं च एस चउव्विहो जहन्नो । अतो परं थेराणं भण्णति [भा. १४११] उक्कोसो थेराणं, चउव्विधो छव्विधो य मज्झिमओ । जहन्नो य चउव्विधो, खलु एत्तो अजाण वोच्छामि ।। चू- एत्थ वि तहच्चेव, नवरं मज्झिमो छव्विधो । ते य पुव्युत्ता चउरो मत्तय-चोलपट्टस Page #305 -------------------------------------------------------------------------- ________________ ३०२ निशीथ-छेदसूत्रम् -१-२/११७ हिता॥ इतो अजाणं[भा.१४१२] उक्कोसो अट्ठविधो, मज्झिमओ होति तेरसविधो उ । जहन्नो चतुविधो खलु, एत्तो उ उवग्गहं वोच्छं। चू-पुव्वुत्ता चउरोअब्भंतर-नियंसणी बाहिं नियंसणी संघाडी खंधकरणीय, एते उक्कोसया अट्ठ।मज्झिमो तेरसविहो,-पुव्वुत्ता चउरोमत्तओ कमढयंउग्गहणंतयं पट्ठोअद्धोरुओचलणिया कंचुओ उक्कच्छिया वेकच्छिया। जहन्नो पुव्वुत्तो। अतो परं उवग्गहो जहन्न मज्झिमो उक्कोसो भण्णति॥ [भा.१४१३] पीढग-निसज्ज-दंडग-पमज्जणी घट्टए डगलमादी। पिप्पल-सूयि-नहहरणि, सोधणगदुगंजहन्नो उ॥ चू-छगणंपीढगं मिसिया वा निसज्जाउण्णिया खोमिया।डंडपमज्जणीय अववा-उस्सग्गियं अववातोवादियं वा रयोहरणं । आदिग्गहणा उच्छारो उगणादिवा।सोहणगंदुगं दंते कण्णेय॥ एस जहन्नो । इमो मज्झिमो[भा.१४१४] बासत्ताणे पनगं, चिलिमिणि पणगं दुगंच संथारे । दंडादी पणगं पुण, मत्तगतिग पादलेहणिया॥ चू-वासत्ताणे पणगंवाले सुत्ते सूती-पलास-कुडसीसगच्छत्तए य । चिलिमिणिपणगं-पोत्ते वाले रज्जु कडग डंडमती । संथारओ दुगं-झुसिरोअज्झुसिरोय।डंडपणगं-डंडए विदंडए लट्ठी विलट्ठी नालिया य । मत्तयतिगं - खेल-काइय-सण्णा॥ [भा.१४१५] चम्मतिगं पट्टदुगं, नातव्वो मज्झिमो उवधि एसो। अजाण वारए पुण, मज्झमए होति अतिरित्तो॥ चू- चम्मतिगं - पत्थरणं पाउरणं उवविसणं । अहवा - कत्ती तलिया वज्झा । पट्टदुगंसंथारोत्तरपट्टो य । अहवा - पल्लत्थिया सण्णाहणपट्टो य । अजाण वि एस चेव नवरं - उड्डाहपच्छादणवारए अतिरित्ते भवति ॥इदामि उक्कोसो। [भा.१४१६] अक्खा संथारो य, एगमनेगंगिओ य उक्कोसो। पोत्थगपणगंफलगं, बितियपदे होति उक्कोसो।। चू-समोसरण अक्खा । संथारुगो एगंगिओऽणेगंगिओ य । पोत्थगपणगं गंडी कच्छभी मुट्ठीच्छिवाडी य संपुडयं च । फलगंजत्थ पढिजति। मंगलफलहं वाजं वुड्डवासिणो भणियं। एस उवग्गहिओ सबितियपदेण उक्कोसओ भणिओ ॥ इदानिं पडिलेहणा - [भा.१४१७] पडिलेहणा तु तस्सा, कालमकाले सदोस-निदोसा। हीणतिरित्ता य तधा, उक्कम-कमतो य नायव्वा॥ [भा.१४१८] पडिलेहण पप्फोडण, पमज्जणा चेव जा जहिं कमति। तिविहम्मि वि उवहिम्मि, तमहं वोच्छं समासेणं॥ चू-चक्खुणा पडिलेहणा, अक्खोडगप्पदाणं पप्फोडणा, मुहपोत्तिय - रयहरण-गोच्छगेहिं । Page #306 -------------------------------------------------------------------------- ________________ उद्देशक ः २, मूलं-११७, [भा. १४१८] ३०३ पमज्जणा । एताओ तिविहोपकरणेजहन्नमज्झिमुक्कोसे जाजत्थ संभवतितंसमासतोभणामि ।। [भा.१४१९] पडिलेहणा य पप्फोडणा यवत्थे कमंति दो भेया। पडिलेहण पाणिम्मि, पमज्जणा चेव नायव्वा ॥ चू-वत्थे पडिलेहण-पप्फोडणाओदो भवंति। पाणि त्ति हत्थो, तत्थ पडिलेहण-पमजणाओ दो भवंति । अहणिवेडेति त्ति पप्फोडणा, सा अविधि त्ति काउंन भवति ॥ [भा.१४२०] पडिलेहणा पमज्जणा, पादम्मि कमंति दो वि एताओ। दंडगमादीसुतहा, दिय-रातो अओ परं वोच्छं। [भा.१४२१] पडिलेहितम्मि पादे, के यी पप्फोडणं पिइच्छंति। गोच्छगकेसरियाहि य, वत्थेऽवि पमन्त्रणा नियमा॥ चू- पाददंडगे आदिसद्दातो-पीढ-फलग-संथारग-सेज्जाए पडिलेहण-पमज्जणा दो भवंति । पाद-वत्थेसु पप्फोडणा प्रदर्शनार्थमाह । केति आयरिया भणंति- पडिलेहिए पादे जमंगुलीहिं आहम्मति सा पप्फोडणा । पादवत्थेसु गोच्छगपादकेसरियाहिं नियमा पमजणा संभवति, तत्केचिन्मतमित्यर्थः ॥ इदानिं पडिलेहण-पमज्जण-पप्फोडणा दिवसतो का कत्थ संभवति त्ति भण्णति । [भा.१४२२] पडिलेहण पप्फोडण, पमज्जणा चेव दिवसतो होति। पष्फोडणा पमजण, रत्ति पडिलेहणा नत्थि॥ चू-पादादिए उवकरणेजहासंभवंदिवसतो तिन्नि विसंभवंति।राओय पप्फोडणपमज्जणा य दो संभवंति, पडिलेहणा न संभवति अचक्खुविसयाओ। [भा.१४२३] पडिलेहणा पमज्जण, पायादीयाण दिवसओ होइ । रत्तिं पमज्जणा पुण, भणिया पडिलेहणा नत्थी। चू-पडिलेहण त्ति दारं गतं । इदानि “काले 'त्ति दारं[भा.१४२४] सूरुग्गते जिणाण, पडिलेहणियाए आढवणकालो। थेराणऽनुग्गतम्मी, उवधिणा सो तुलेत्तव्यो ।। चू-जिना इति जिनकप्पिया, तेसिं उग्गए सूरिए पडिलेहणाऽऽढवणकालो भवति । थेरागच्छवासी, तेसिं अनुग्गए सूरिए पडिलेहणा । सीसो पुच्छति - अनुग्गए सूरिए का वेला? आयरिओआह-उवहिणासोतुलेयव्यो।तुलणा परिच्छेदः, जहाइमेहिंदसहिं अंगेहिं पडिलेहिएहिं सूरिओ उठेति तहा तं कालं तुलेति ॥ [भा.१४२५] मुहपोत्तिय-रयहरणे, कप्पतिग-णिसेज्ज-चोलपट्टे य । संथारुत्तरपट्टे य, पेरिखते जधुग्गमे सूरे ।। चू- मुहपोत्तिय रयहरणं, कप्पतियं, दो निसेज्जाओ, चोलपट्टो, संथारुत्तरपट्टो अ । एतेसु "पेक्खिए" त्ति प्रत्युपेक्षितेसु सूर्य उदेति । अन्ने भणंति - एक्कारसमो दंडओ । सेसं वसहिमादि उदिते सुरिए य पडिलेहंति ततो सज्झायं पट्ठवेंति ॥ इमो भाण-पडिलेहणकालो[भा.१४२६] चउभागवसेसाएष पढमाए पोरिसीए भाण-दुगं। __ पडिलेहणधारणता, भयिता चरिमाए निक्खवणे॥ Page #307 -------------------------------------------------------------------------- ________________ ३०४ निशीथ-छेदसूत्रम् -१-२/११७ चू-पढमपहचउभागावसेसा य चरिमत्ति भण्णति, तत्थ काले भाण - दुगं पडिलेहिज्जति । सो भत्तट्ठी इतरो वा । जति भत्तट्ठी तो अन्निक्खित्तेहिं चेव पढति सुणेति वा । अहाभत्तट्ठी तो निक्खिवति, एस भयणा । एस उदुबद्धे वासासुवा विही । अन्ने भणंति-वासासु दोवि निक्खिवंति । चरमपोरिसीए पुण ओगाहंतीए चेव पडिलेहेजनिक्खिवंति । ततो सेसोवकरणं, ततो सज्झायं पट्ठवेंति॥ [भा.१४२७] पढमचरमाहिं तु पोरिसीहि पडिलेहणाए कालेसो। तव्विवरीओ उ पुणो, नातव्यो होति तु अकालो। चू- एस पढमचरमपोरिसीसु कालो । काले त्ति दारं गतं । तब्विवरीतो अकालो पडिलेहगाए । जति पुण अद्धाणे वा अन्नेन वा वाघायकारणेण पढमाए न पडिलेहियं, ताहे अकाले वि जाव चउत्थी न उग्गाहेति ताव पडिलेहियव्वं । जति व पडिलिहियमेत्ते चेव चउत्थो ओगाहेति, तह विपडिलेहियव्वं ।। अकालेत्ति दारं गतं । इदानिं सदोसात्त दार[भा.१४२८] आरभडा सम्मद्दा, वज्जेतव्वा य मोसली ततिया। पप्फोडणा चउत्था, वक्खित्ता वेइया छट्ठा ।। चू-आरभडं-जहाभिहितविधाणतो विपरीयं । अहवा - तुरियं अन्नम्मि वा दरपडिलेहंति, अन्नं आढवेंति । सम्मद्दणावेंटयमज्झतो जत्थ वा निसण्णो बला कड्डिउं पडिलेहेति । उड्डमुहो तिरियं वा कुड्डादिसु आमुसंतं पडिलेहेति मोसली । रेणुगुंडियं वा पप्फोडेति, पप्फोडणा विधि खिवित्ता । अहवा - दूरत्थं वत्थं अन्न भणाति - "खिवाहि आरतो जा पडिलेहेमि" ति विक्खित्तं । छट्ठो वेतिया दोसो, ता य पंच - जानुवरिकोप्परा काउं पडिलेहेति, उड्डवेतिआ । एगजानुं दुबाहंतो काउं पडिलेहेति, एगतोवेतिता। दो वि जानू बाहंतो काउं पडिलेहेति, दुहितोवेतिता। जानू हेट्ठाओ द्वितेसु हत्येसु पडिलेहेति, अहोवेइआ । दोण्ह वि ऊरुआण अंतठितासु बाहासु पडिलेहेति, अंतोवेइया । अहवा इमे छद्दोसा[भा.१४२९] पसिढिल-पलंब-लोला, एगामोसा अनेगरूवधुणा। कुणति पमाणपमाद, संकियगणणोवगं कुज्जा । चू-पसिढिलं गेण्हति । एगपासाओ पलंबं गेण्हति । महीए लोलंतं पडिलेहेति । “एगा मोस"त्ति तिभागे घेत्तुं अविच्छेदामोसेणताणेति जा बितियतिभागो । अनेगाणि रूवाणि जुगवं पडिलेहेति । अक्खोडगादिप्पमाणे प्पमायं करेति । जस्स जं संकियं भवति स गणंतो पडिलेहेति॥ सदोसपडिलेहणाए इमं पच्छित्तं[भा.१४३०] मासो य भिण्णमासो, पणगं उककोस-मज्झिम-जहन्ने । दुप्पडिलेहित-दुपमज्जितम्मि उवधिम्मि पच्छित्तं ॥ चू-दुप्पडिलेहिए दुप्पमज्जिते दोसेहिं वा आरभडादिएहिं पडिलेहंतस्स उक्कोसे मासलहुं, मज्झिमे भिण्णमासो, जहन्ने पणगं । सवोसत्ति दारं गतं । इदानि निद्दोसे त्ति[भा.१४३१] उड्टुं थिरं अतुरितं, सव्वंऽता वत्थ पुव्व पडिलेहे । तो बितियं पप्फोडे, ततियं च पुणो पमज्जेज्जा ॥ Page #308 -------------------------------------------------------------------------- ________________ उद्देशक : २, मूलं-११७, [भा. १४३१] ३०५ चू-उड्डमिति उक्कडओ निविट्ठो, थिरमिति, दढं गेण्हति । अतुरितं परिसंथियं, सव्वं वत्थं अंतातो पढमं पडिलेहेति । ततो वितिया पप्फोडणा पउंजति, अक्खोडगा ददातीत्यर्थः, ततो ततिया पमज्जणा पउंजति॥ [भा.१४३२] अनच्चावितं अवलियं, अनानुबंधी अमोसलिं चेव । छप्पुरिमा नवखोडा, पाणी पाण य पमजणं ।। चू-नंच्चणं सरीरे, वत्थे वा । सरीरे उक्कंपणं, वत्थेवि विकारा करेंति । न नच्चावियं अनच्चावियं । बलियं पि सरीरे वत्थे य, न वलियं अवलियं । निरंतर अक्खोडपमज्जणा अकरणं अनानुबंधी । कड्डादिसु अमोसली । तिरियट्टितै वत्थे तिन्नि दाउं अक्खोडा परावत्तेउं पुणो तिन्नि एते छप्पुरिममिति पुव्वं दायव्वं । ततो नव अक्खोडा पमज्जणंतरिआ दायव्वा । दाहिणहत्थकणिट्ठ अनामियाहिं पढमतिभागमज्झे घेत्तुं, अनामिय-मज्झिमाहिं मज्झ-तिभागमज्झे घेत्तुं, परावत्तेउं पुणो तिन्नि एते छप्पुरिममिति पुव्वं दायव्वं । ततो नव अक्खोडा पमज्जणंतरिआ दायव्वा । दाहिणहत्थकणिठ्ठ-अनामियाहिं पढमतिभागमज्झे घेत्तुं, अनामिय-मज्झिमाहिमज्झ-तिभागमज्झे घेत्तुं, पदेसिणीहिंततियतिभागमज्झे घेत्तुं, अहो वामहत्थकरतलपसारियस्सोवरिअतुरियादयो अक्खोडगा तिन्नि पमजणातो ततियवारए पुणो तिन्नि । एवं नव अक्खोडा पमज्जणातो य॥ निद्दोसेत्ति दारं गतं । इदानिं हीनातिरित्तेत्ति दारं[भा.१४३३] पडिलेहण-पप्फोडण, पमज्जणे विय अहीनमतिरित्ता । उवधिम्मिय पुरिसेसु य, उक्कमकमतोय नातव्वा ।। चू-पडिलेहण-पप्फोडण-पमज्जणा य एतातो अहीनमतिरित्ता कायव्वा । हीनातिरित्तेत्ति दारं गतं । उक्कमकमतो त्ति दारं- "उवधि -पुरिसेसु" । उवधिम्मि पचूसे पुव्वं मुहपोत्ती, ततो रयहरणं, ततो अंतो- निसिज्जा, ततो बाहिर - निसिज्जा, चोलपट्टो, कप्प, उत्तरपट्ट संथारपट्टे, दंडगो य । एस कमो अन्नहा उक्कमो । पुरिसेसु पुव्वं आयरियस्स, पच्छा परिण्णी, ततो गिलाण, सेहादियाण । अन्नहा उक्कमो ।। उक्कमे अपडिलेहणाए य पच्छित्तं[भा.१४३४] चाउम्मासुक्कोसे, मासियमज्झे य पंच य जहन्ने । तिविधम्मि उवधिम्मि, तिविधा आरोवणा भणिता ।। चू-उक्कोसे चाउम्मासो, मज्झिमे मासो, जहन्ने पनगं । तिविधे-जहन्नमज्झिमुक्कोसे। [भा.१४३५] इत्तरिओ पुण उवधी, जहन्नओ मज्झिमो य नातव्वो। सुत्तणिवातो मज्झिमे तमपडिलेहेते आणादी॥ चू-इत्तरगहणातो जहन्नमज्झिमे सुत्तणिवातो । मज्झिमे तमपडिलेहंतस्स आणादिया य दोसा ॥इमे संजमदोसा[भा.१४३६] घरसंताणग-पणगे, घरकोइलियादिपसवणंचेव । हित-नट्ठजाणणठ्ठा, विच्छुय तह सेडुकारी य ।। चू-घरसंताणगोत्तिअपेहिए लूतापुडगंसंबज्झति।पणओउल्लीअपेहितेभवति । गिहिकोइला पसवति । हियं नर्से वाऽसंभारियं भवति । गुम्हि विच्छुग- सप्पादिया पविसंति । अप्पेहिते तेहिं 15| 20 Page #309 -------------------------------------------------------------------------- ________________ ३०६ निशीथ-छेदसूत्रम् -१-२/११७ विआयविराहणा भवति। सेडुयारिया, धन्नारिया गिह करेज्जा ।जम्हा एते दोसातम्हा सव्वोवही दुसंझं पडिलेहियव्यो ।। कारणे पुण अपेहंतो वि अदोसो । इमे य ते कारणा[भा.१४३७] असिवे ओमोयरिए गेलण्णद्धाणसंभमभये वा। तेणयपउरे सागारे संजमहेतुं व बितियपदं॥ चू-असिवगहितोनतरति, तप्पडियरगा वा वाउलत्तणओ।ओमे पए चियआरद्धा हिंडिउं पडिलेहणाए नत्थि कालो । गिलाणो न तरति एगागी । अद्धाणे सत्थवसो न पेहे । अगनिमादि संभवा न पेहे। बोहिगादिभये वा। तेणयपउरे सारीवही य मा पस्सिहिंति, न पेहे कसिणोवहि त्ति।सागारिए न पेहेति, ३पावासगाण वा अग्गतो न पेहेति । संजमहेउं वा-महियाभिण्णवाससचित्तरएसु बितिय-पदेण अपेहिंतो वि सुद्धो॥ उद्देशकः-२ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथ सूत्रे द्वितीय उद्देशकस्य [भद्रबाहुस्वामिरचिता नियुक्तियुतं] संघदासगणि विरचितं भाष्यं एवं जिनदासमहत्तर कृता चूर्णिः परिसमाप्ता॥ (उद्देशकः-३) चू-भणितो बितिओ । इदानि ततिओ । तत्थ संबंधमाह[भा.१४३८] उवधी पडिलेहेत्ता, भिक्खग्गहणं तुतं कहिं कुज्जा । सट्टाणे अनोभटुं, अधवा उवधी उ आहारो॥ घू- उवहि त्ति पडिग्गहो, तं भिक्खावेलाए पेहेत्ता तत्थ भिक्खग्गहणं कायव्वं । तं पुण भिक्खग्गहणंकहिं कायव्वं ? सट्ठाणे। अहवा-बितियजामे भिक्खावेला तत्थ चरिमाए पडिग्गहं पेहेत्ता भिक्खग्गहणं करेति । अहवा-चरिमाए पेहेत्ता भिक्खग्गहणं काहिंति, न निक्खिवंति। अत्थपोरिसिं काउं तत्थ भिक्खं हिंडंति । तं कहिं कुजा ? “सट्ठाणे"त्ति सट्ठाणं मूलवसहिगामो, घरं वा । “अनोहटुं" अजाणियं । अहवा - कोंटलादिउवकरणविरहियं एस संबंधो । अहवाउवही वुत्तो, इहं आहारो। द्वितीयोऽयं सम्बन्धः ॥ मू. (११८)जे भिक्खू आगंतारेसु वा आरामागारेसु वा गाहावतिकुलेसु वा परियावसहेसु वा, अन्नउत्थियं वा गारत्थियं वा असनं वा पानं वा खाइमं वा साइम वा ओभासिय ओभासिय जाय; जायंतं वा सातिजति ।। चू-भिक्खू-पूर्ववत्, आगंतारोजत्थआगारी आगंतु चिटुंति तंआगंतागारं । गामपरिसट्ठाणं ति वुत्तं भवति । आगंतुगाण वा कयं आगार आगंतागारं बयावासे त्ति।आरामे आगारंआरामागारं । गिहस्स पती गिहपती, तस्स कुल गिहपतिकुलं, अन्यगृहमित्यर्थः । गिहपजायं मोत्तुं पव्वजापरियाएठिता तेसिं आवसहो परियावसहो। एतेसु ठाणेसु ठितं अन्नउत्थियंवाअसणाइ ओभासति साइज्जति वा तस्स मासलहुं । एस सुत्तत्थो । इमा सुत्तफासिया[भा.१४३९] आगंतारादीसुं, असणादोभासती तु जो भिक्खू । सोआणा अणवत्थं, मिच्छत्त-विराधनं पावे।। Page #310 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-११८, [भा. १४३९] ३०७ चू-आगंतारादिसुगिहत्थमन्नतित्थियं वाजो भिक्खूअसमाती ओभासति सो पावति आणा - अणवत्थमिच्छत्त- विराधनं च ॥ [भा.१४४०] अगमेहि कतमगारं, आगंतू जत्थ चिट्ठति अगारो। परिगमणं पज्जाओ, सो चरगादी तु नेगविधो॥ चू-“अगमा" रुक्खा, तेहिं कतं अगारं । आगंतुं जत्थ चिट्ठति आगारा तं आगंतागारं । परि-समंता गमणं गिहिभावगतेत्यर्थः । पञ्जाओ पव्वजा, सो य चरग-परिव्वाय-सक्कआजीवगमादिनेगविधो । [भा.१४४१] भद्देतरा तु दोसा, हवेजज ओभासिते अठाणम्मि । अचियत्तोभावणता, पंते भद्दे इमे होंति॥ चू-अट्ठाणठितोभासिते पंतभद्ददोसा । पंतस्स अचियत्तं भवति, ओभावणं वा, अहो इमेदमगपव्वइया जेण एगमेगं अट्ठाणेसु असणादि ओभासंति, न वा एतेसिं कोइ भद्दे त्ति काउं देति ॥ इमे भद्द दोसा। [भा.१४४२] जध आतरोसे दीसइ, जध य विमग्गंति मं अठाणम्मि। दंतेंदिया तवस्सी, तो देमिणं भारितं कज्जं ॥ चू-जहा एयस्स साहुस्सातरो दीसति, जह यमं अट्ठाण-ट्ठियं विमग्गंति । दंतेंदिया तवस्सी, तो देमि अहं एतेसिं नूनं 'भारितं कज्जं' आपत्कल्पमित्यर्थः॥ [भा.१४४३] सड्डि गिही अन्नतित्थी, करिज ओभासिते तुओ असंते। उग्गमदोसेगतरं, खिप्पं से संजतट्ठाए॥ चू-अद्धाऽस्यास्तीतिअद्धी, सोय गिही अन्नत्थिओवा, ओभासिए समाणे से इति स गिही अन्नतिथिओ वा खिप्पं तुरियं सोलसण्हं उग्गमदोसाणं अन्नतरं करेज्जा संजयट्ठाए। [भा.१४४४] एवं खलु जिनकप्पे, गच्छे निकारणम्मि तह चेव । कप्पति य कारणम्मी, जतणा ओभासितुंगच्छे॥ चू-एवं ता जिनकप्पे भणियं । गच्छवासिणो विनिक्कारणे। एवंचेव कारणजातेपुण कप्पति थेरकप्पियाणं ओभासिउं॥ किं ते कारणा? इमे[भा.१४४५] गेलण्ण-रायदुढे, रोहग-अद्धाणमंचिते ओमे। एतेहिं कारणेहिं, असती लंभम्मि ओभासे॥ चू-गिलाणट्ठा, रायपुढे वा, रोहगेवाअंतो अफचंता, अंचित्तेवाअंचियणं नामदात्र (उ]संधी तत्थ त(भ]वणीओ खंचि (ध]याओन वा निप्फण्णं, निफण्णेवा न लब्भति।ओमंदुभिक्षं । एवं अंचिए ओमे दीर्घ-दुर्भिक्षमित्यर्थः । एतेहिं कारणेहिं अलब्भंते ओभासेजा। [भा.१४४६] भिन्नं समतिक्कतो, पुव्वं जति उण पणगपणगेहिं । तो मासिएसु पयतति, ओभासणमादिसू असढो॥ चू-इमा जयणा - पढमं पणणदोसेण गेण्हति, पच्छा दस-पन्नरस-वीस-भिण्णमास-दोसेण याएवंपणगभेदेहिं जाहे भिन्न समतिकतो ताहे मासिअट्ठाणेसुओभासणादिसुजततिअसढो॥ तत्थं ओभासणे इमा जयणा - Page #311 -------------------------------------------------------------------------- ________________ ३०८ [ भा. १४४७] तिगुणगतेहिं न दिट्ठो, नीया वृत्ता तु तस्स उ कहेह । पुट्ठा पुट्ठा चेते तो करेंति जं सुत्तपडिकुद्धं ॥ चू- पढमं घरे ओभासिज्जति । अदिट्ठे एवं तयो वारा घरे गवेसियव्वो । तत्थ भज्जाति नीया वत्तव्वातस्स आगयस्स कहेज्जाह “साधू तव सगासं आगया कज्जेणं" घरे अदिट्ठे पच्छा आगंतारादिसु दिट्ठस्स घरगमणाति सव्वं कहेउं, तेन वंदिते अवंदिते वा तेन य पुट्ठे अपुट्ठे वा जं सुत्ते पडिसिद्धं तं कुव्वंति ओभासंति इत्यर्थः ॥ मू. (११९) एवं अन्नउत्थिया वा गारत्थिया वा; ॥ मू. (१२०) अन्नउत्थिणी वा गारत्थिणी वा; ।। निशीथ-छेदसूत्रम् -१-३/११८ मू. (१२१) अन्नउत्थिणीओ वा गारत्थिणीओ वा; असनं वा पानं वा खाइमं वा साइमं वा ओभासिय ओभासिय जायति, जायंतं वा सातिज्जति ॥ [ भा. १४४८ ] पढमम्मी जो तु गमो, सुत्ते बितियम्मि होति सो चेव । तिथे वि तहा, एगत्त-पुहुत्त-संजुत्ते ॥ चू- पढमे सुत्ते जो गमो बितिये वि पुरिसपोहत्तियसुतते सो चेव गमो, ततिय-चउत्थेसु वि इत्थिसत्तेसु सो चेव गमो ॥ मू. (१२२] जे भिक्खू आगंतारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा कोउहल्लपडियाए पडियागयं समाणं- अन्नउत्थियं वा गारत्थियं वा ॥ मू. (१२३) अन्नउत्थिया वा गारत्थिया वा ॥ मू. (१२४) अन्नउत्थिणी वा गारत्थिणी वा ।। मू. (१२५) अन्नउत्थिणीओ वा गारत्थिणीओ वा असनं वा पानं वा खाइमं वा साइमं वा ओभासिय ओभासिय जायति, जायंतं वा सातिज्जति ॥ चू- कोऊहल्ल-पडियाए कोऊहलप्रतिज्ञया, कोतुकेणेत्यर्थः । तमागतं जे असणाती ओभासति तस्स मासलहुँ । [ भा. १४४९ ] आगंतागारेसुं, आरामागारे तधा गिहावसहे । पुव्वट्ठिताण पच्छा, एज गिही अन्नतित्थी वा ॥ चू- आगंताइसु साहू पुव्वट्ठिता पच्छा गिही अन्नउत्थी वा एज ॥ - एएसिं आगमनकारणं [भा. १४५०] केयि अहाभावेणं, कोऊहल केइ वंदण-निमित्तं । पुच्छिस्सामो केयी, धम्मं दुविधं व घेच्छामो ॥ चू-केति अहापवत्तिभावेणं, केति कोऊएणं, केइ वंदनं निमित्तं, केइ संसयं पुच्छिस्सामो, केति दुविधं धम्मं - साहुधम्मं सावगधम्मं वा घेच्छामो ॥ [भा. १४५१] एतो गतरेणं, कारणजातेण आगतं संतं । जे भिक्खू ओभासति, असनादी तस्सिमे दोसा ॥ चू- तस्सिमे भद्द पंतदोसा [भा. १४५२] आत- परोभावणता, अदिन्नदिन्ने व तस्स अचियत्तं । Page #312 -------------------------------------------------------------------------- ________________ उद्देशक ः ३, मूलं-१२५, [भा. १४५२] ___पुरिसोभावणदोसा, सविसेसतरा य इत्थीसु॥ ___ चू-अलद्धे अप्पणोओभावणा “सुद्दानलभंति"त्ति ।अदिन्ने परस्सओभावणा “किवणो"त्ति [अ] दिन्ने वा अचियत्तं भवति । महयणमज्झे वा पणइतो “देमि"त्ति पच्छा अचियत्तं भवति दाउं । पुरिसे ओभावण दोसा एव केवला । इत्थिआसु ओभावणदोसा संकादोसा य, आयपरसमुत्था य दोसा॥ [भा.१४५३] भद्दो उग्गमदोसे, करेज पच्छण्ण अभिहडादीनि । पंतो पेलवगहणं, पुणरावत्तिं तधा दुविधं ॥ चू-भद्दओ उग्गमेगतरदोसं कुञ्ज, पच्छण्णाभिहडं पागडाभिहडं वा आणिज्ज । पंतो साहुसु पेलवगहणं करेज्ज - अहो इमे अदिन्नदाना जो आगच्छति तमोभासंति । साहु - सावगधम्म वा पडिवज्जामि त्ति ओभासति । ओभासिओ दुरूढो पडियणित्तो त्ति जाहे सावगो होहामि ताहे न मुइहिंति जइपव्वजं गेच्छामित्तिएगो विपरिणमति तो मूं, दोसुनवमं, तिसुचरिमं, सावगवतेसु चरिमं,जंचते विपरिणयाअसंजमं काहिंति तमावजंति । अहवा- निण्हएसुवचंति । जम्हा एते दोसा तम्हान ओभासियव्वो॥आगओएवं पच्छितं-परिहरियं, आणा अनुपालिया, अणवत्था मिच्छत्तं य परिहरियं । दुविहविराहणा परिहरिता । कारणे पुण ओभासति । इमे य कारणा[भा.१४५४] असिवे ओमोदरिए, रायदुढे भए व गेलण्णे। अद्धाण रोहए वा, जतणा ओभासितुं कप्पे ॥ [भा.१४५५] तिगुणगतेहिं न दिट्ठो, नीया वुत्ता तु तस्स तु कहेह । पुट्ठाऽपुट्ठा व ततो, करेंतिमं सुत्त-पडिकुटुं ॥ [भा.१४५६] एगत्ते जो तुगमो, नियमा पोहत्तियम्मि सो चेव । एगत्तातो दोसा, सविसेसतरा पुहुत्तम्मि॥ चू- असिवे जता मासं पत्तो ताहे घरं गंतुं ओभासिज्जति । अदिढे महिला से भण्णति - अक्खेज्जासि सावगस्स साधुणो दटुमागता ते आसि । सो अविरइयसमीवे सोउं अहभावेन वा आगतो सव्वं से घरगमणं कहिज्जति, कारणंच से दीविजिति, ततो जयणाए ओभासिज्जति । जइ सोभणति-घरंएजह, ताहेतेणेव समंगंतव्वं,मा अभिहडं काहि त्तिअसुद्धं वा । एवंरायदुट्ठादिसु वि ॥ एगत्तियसुत्तातो पोहत्तिएसु सविसेसतरा दोसा[भा.१४५७] पुरिसाणं जो तु गमो, नियमा सो चेव होइ इत्थीसु । आहारे जो उ गमो, नियमा सो चेव उवधिम्मि । घू-जो पुरिसाणं गमो दोसुसुत्तेसु, इत्थीण विसो चेव दोसु सुत्तेसु वत्तव्यो । जो आहारे गमो सो चेव अविसेसिओ उवकरणे दट्ठव्वो ॥ मू. (१२६) जे भिक्खू आगंतारेसु वा आरामागारेसु वा गहावइकुलेसु वा परियावसहेसुवा अन्नउत्थिएण वा गारथिएण वा॥ मू. (१२७) अन्नउत्थिएहि वा गारथिएहि वा॥ मू. (१२८) अन्नउत्थिणी वा गारस्थिणी वा ॥ मू. (१२९) अन्नउत्थिणीहि वा गारथिणीहि वा असनं वा पानं वा खाइमं वा साइमं वा Page #313 -------------------------------------------------------------------------- ________________ ३१० निशीथ - छेदसूत्रम् - १-३/१२५ अभिहडं आहडुदिजमाणं पडिसेहेत्ता तमेव अनुवत्तिय अनुवत्तिय, परिढिय परिवेढिय, परिजविय परिजविय, ओभासिय ओभासिय जायइ, जायंतं वा सातिज्जति ॥ चू- आगंतागाराइसुठियाण साहूणं अन्नतित्थी गारत्थि ओवा अभिहडं आमुखेन हुतं, अभिहतं, पारणादिसु कोइ सड्डी सयमेव आहट्टु दलएज्ज । तं पडिसेहेत्ता "तमेव”त्ति तं दायारं, अनुवत्तिय त्ति सत्तपदाई गंता, परिवेढिय त्ति पुरतो पिट्ठतो पासतो ठिच्चा, "परिजविय"त्ति परिजल्प्य, तुमेहिं एवं अम्हा आणियं मा तुब्भ अफलो परिस्समो भवति, मा वा अधितिं करेस्सह, तो गेण्हामो एवं ओभासंतस्स मासलहुं। सुद्धे वि असुद्धे । पुण जेण असुद्धं तमावजे । आगंतागारेसुं आरामागारे तहा गिहावसहे । गिहि अन्नतित्थिए वा, आणेज्जा अभिहडं असनं । [भा. १४५९ ] ओलग्गमणुवयणं, परिवेढण पासपुरउ ठातुं वा । परिजवणं पुण जंपइ, गेण्हामो मा तुमं रुस्स . । [ भा. १४५८] चू- "अनुवयणं "त्ति ओलग्गिउं अनुव्रजितुं, परिवेढणं पुरतो पासओ ठाउं, परिजल्पनं परिजल्पः, इमं जंपइ - गेण्हामो, मा तुमं रुसिहिसि ॥ [भा. १४६०] तं पडिसेवेतूणं, दोघं अनुवतिय गेण्हती जो उ । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥ चू-तमाहडमेव पडिसेहेउं एकः प्रतिषेधः । द्वितीयो अनुवइ त्ति ओलग्गिउं अनुवज्जितु ग्रहा जो एवं गेहति तस्स आणादी दोसा, भद्दपंतदोसा य, आणाए भंगो, अणवत्था कता, अन्नहा कारंतेण मिच्छत्तं जहनियं ॥ इमो संजमविराहणादोसो भद्दपंतदोसो य [भा. १४६१] एतेण उवातेणं, गेहंती भद्दओ करे पसंगं । अलियाभिरता माई, कवडायारा व ते पंतो ॥ चू- भद्दो चिंतेइ - एतेण उवाएण गेण्हंति, आहडे पुणो पसंगं करेति । पंतो पेलवगहणं करे, भणेज्ज-वा अलियं अनृतं तम्मि अभिरया अलियाभिरया, न गेण्हामो त्ति भणित्ता पच्छा गेण्हंति । मायाविणो तत्थ दसहीए न गेण्हंति, इह पडिणीयंतस्स गेण्हंति, कवडं कृतकाचारा, कवडेण सव्वं पव्वज्जं आयरंति, न एतेसिं कोइ सब्भावो अत्थि । अहवा सब्भावेण माइकिरियाजुत्तो कवडायारमाती भण्णति, एवं पंतो वयति । जम्हा एते दोसा तम्हा न एवं घेत्तव्वं ॥ कारणे पुण गहणं कुव्वंति [भा. १४६२] असिवे ओमोयरिए रायदुट्टे भये व गेलण्णे । अद्धा रोध वा, जतणा पडिसेवणा गहणं ॥ चू- पडिसेहेउ जतणाए गेण्हंति ॥ काय जयणा ? इमा [भा. १४६३] जति सव्वे गीतत्था, गहणं तत्थेव होति तु अलंभे । सेवा इतू, माय पुणो तत्थ एहामो ॥ चू-जाहे पणगाइजयणाए मासलहुयं पत्तो ताहे जइ सव्वे साधू गीतत्था ताहे तत्थेव वसहीए गेहंति, पसंगणिवारमत्थं च भण्णति - अम्हं घरगयाणं चेव दिज्जति, न आणिज्जति । तानि भांति - "अजेक्कं गेह न पुणो आणेमो" ताहे घेप्पति । अलंभेति अप्पावेंता असीतमीसे पुण Page #314 -------------------------------------------------------------------------- ________________ उद्देश : ३, मूलं- १२९, [भा. १४६३ ] ३११ तेसिं । अगीताण पुरतो पडिसेहेउं पच्छतो तस्स अनुवतिऊण भणाति मा पुणो आणेह, तत्थेव अम्हे हिंडता हामी ॥ निमंतेज्ज - अहवा - जइ अन्नदोसवजितं भद्दपंतदोसा वा न भवति ताहे गेहति । इमं च भणति [भा. १४६४ ] तया दूराह एतं, आदरेण सुसंभितं । मुहवण्णो य ते आसी, विवण्णो तेन गेण्हिमो ॥ चू-तुमे दूराओ आनियं, आयरेण य प्राणीयं, वेसवाराइणा य संभियं कयं, तुज्झ पडिसेहिते मुहवो विवण्णो आसि तेन गेण्हामो । एवं जयणाए गेण्हति । पसंगो निवारितो, अगीता य वंचिया, आहडप्रतिनिवृत्तभावात्मीकृतत्वात् । एवं इत्थियासु वि एवं पुहुत्त सुत्ते वि ॥ मू. (१३०) जे भिक्खू गाहावति- कुलं पिंडवाय-पडियाए पविट्ठे पडियाइक्खिए समाणे दोच्चं तमेव कुलं अनुप्पविसति, अनुष्पविसंतं वा सातिज्जति ।। चू-पडियाइक्खि त्ति प्रत्याख्यातः, अतित्थावित्ते ति भणियं भवति, दोच्चं पुनरपि तमेव प्रविसति, तस्स मासलहुं, आणाइणो य दोसा । निजुत्ती [भा. १४६५] जे भक्खू गिहवतिकुलं, अतिगते पिडवात-पडियाए । पच्चक्खित्ते समाणे, तं चैव कुलं पुणो पविसे ॥ चू-जेत्ति निद्देसे, भिक्खू पूर्ववत्, गिहस्स पती गिहपती, तस्स कुलं गृहमित्यर्थः, अतिगतःप्रविष्टः, पिंडपात - प्रतिज्ञया, पच्चक्खातो प्रतिषिद्ध, प्रत्याख्यानेन समः समाणे त्ति प्रत्याख्यानेत्यर्थः । अहवा- समाणे त्ति पच्चक्खाउ होउ तमेव पुणो प्रविशे ॥ [ भा. १४६६ ] सो आणा अणवत्थं, मिच्छत्तविराधनं तधा दुविधं । पावति जम्हा तेणं, पच्चक्खाते तु न प्पविसे ।। चू-दुविहा विराधना - आयसंजमे । जम्हा एते दोसा भावति तम्हा न तं पुणो कुलं पविसे ॥ अह पविसति इमे दोसा [भा. १४६७ ] दुपय-चतुष्पदनासे, हरणोद्दवणे य डहण खण्णेय । चारियकामी दोच्चादीएसु संका भवे तत्थ ॥ धू- तम्मि कुले दुप्पदा दुअक्खरिया त्ति, चउप्पद अश्चादि नहं हरितं वा, सो संकिज्जति । एवं उद्दविते य धरादि दाहे, खते य क्खए, चारिउ त्ति भंडिउ त्ति कामी उब्भामगो, हुसादिआण वा दुइत्तणं करे एवं संकिते निस्संकिते वा जं तमावज्जे, साहुहिं घरं चारियं ति रायकुले कहेज्ज एव गेण्हणादयो दोसा ।। कारणओ पुण दोच्चं पि पविसति [भा.१४६८] बितियपदमणाभोगे, अंचित - गेलण्ण-पगत- पाहुणए । रायदुट्टे रोधग, अद्धाणे वा वि तिविकप्पे ॥ चू- अनाभोगेण दोच्चं पि पविसे तमणीओ खनियाओ जत्थ तं अंचियं दाउं संधिमादी दुर्भिक्षं वा गिलाणकारणेण वा भुज्जो पविसति; अन्नत्थ न लभति पगतं संखडी, भिक्खावेला पविट्ठस्स न देसकालो आसि, अपजत्ते भुज्जो पविस त्ति एवं पाहुणगातिएसु वि, अद्धाणे वा वि । तिविकप्पे त्ति आदि मज्झे अवसाणे य । अहवा - गेलण्णादिएसु कजेसु एसणिजे अलब्भमाणे तिपरियल्ल विकप्पे पुणो ते दोघं वारं पविसति ॥ Page #315 -------------------------------------------------------------------------- ________________ ३१२ निशीथ - छेदसूत्रम् - १३/१३० [भा. १४६९] एतं तं चेव घरं, अपुव्वघरसंकडेण वा मूढो । पुट्ठो पुण सेसेसु, कति कज्जं अपुट्ठो वा ॥ - अनाभोगपविट्टो गिहीण सुणेंत नं भणति एवं तं चेव घरं ति । अहवा अपुव्वघरसंकडेण वा पविट्ठो, भणाति - “एयं तं चेव घरं " ति । “सेसेसु "त्ति गिलाणादिसु कारणेसु गिहीसु पुच्छितो अपुच्छितो वा गिलाणट्ठो वा दोच्चं पि आगत त्ति कज्जं कहेति ॥ [भा.१४७०] भावितकुलाणि पविसति, अदेसकालो व जेसु से आसी । सुणे पुणरागते, भगऽसुण्णं च जं आसी ॥ - अहवा - जे साहू साहूणीहिं पविसंतेहिं भाविता कुला न संकातिता दोसा भवंति, तेसु दोच्चं पि कारणे पविसति । अदेसकालो वि जेसु कुलेसु आसि पुणो तेसु देसकालेसु पविसति । जं वा भिक्खाकालेसु सुण्णं आसि तेसु पुणो पविसति । भद्दगकुलं वा असुण्णं जं आसि तत्थ केणइ कारण भिक्खा न दत्ता तं पुणो पविसति ॥ मू. (१३१) जे भिक्खू संखडि-पोयणाए असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गार्हतं वा सातिज्जति । - खडित्ति आउआणि जम्मि जीवाण संखडिज्जंति सा संखडी । संखडिसामिणा अनुष्णातो तो तम्मि रसवतीए पविसित्ता ओअनात्ति पलोइउं भणाति - 'इतो य इतो पयच्छाहि" त्ति, एस पलोग्गपण । जो एवं गेण्हति असणाति तस्स मासलहुँ । [भा.१४७१] आइण्णमणाइण्णा, दुविधा पुण संखडी समासेणं । जसा तु नाइणा, तीए विहाणा इमे होंति ।। - सा संखडी समासेण दुविधा - आइण्णा अनाइण्णा य । साधूण कप्पणिज्जा आइण्णा, इतरा अनाइण्णा, तीसे इमे विहाणा । तुसद्दोऽवधारणे ॥ [भा. १४७२] जावंतिया पगणिया, सखेत्ताखेत्त बाहिराऽऽइण्णं । अविसुद्धपंथगमणा, सपच्चवाता य भेदा य ॥ [भा. १४७३] आचंडाला पढमा, बितिया पासंड-जाति-णामेसु । सक्खेत्ते जा सकोसे, अक्खेत्ते पुढविमादीसु ॥ चू-पढमा त्ति जावंतिगा ताए सव्वेसिं तडियकप्पडिगाणं आचंडालेसु दिज्जति । “बितिय”त्ति पगणिता, प्रकर्षेण गण्या प्रगण्या, पासंडीणं चेव तेसिं पगणियाणं, दस ससरक्खा, दस शाक्या, दश परिव्राट्, दस-श्वेतपटा एवमादि । सखेत्ते जा सकोसं जोयणब्धंतरे, क्षेत्रावग्रहाभ्यन्तरेत्यर्थः । अखित्ते जा सचित्तपुढवीए, सचित्तवणस्सत्तिकायादिएसु वा ठिता ।। एतासु चउसु वि इमं पच्छित्तं [भा.१४७४] जावंतिगाए लहुगा, चतुगुरु पगणीए लहुग सक्खेत्ते । मीसग सचित्त - Sनंतर परंपरे कायपच्छित्तं ॥ चू- जावंतियाए अत्थतो चउलहुं, सुत्तादेसतो मासलहुं । पगतियाए चउगुरु । सक्खित्ते संखडिगमणे चउलहुं, परित्तमीसेनंतरे मासलहुं, अनंतमीसे अनंतरे मासगुरुं । दोसु वि मीसेसु परंपरे लहुगुरु पणग, सचिते परित्त अनंतरे चउलहुं, परंपरे मासलहुं, अनंते एते चेव गुरुगा । एवं Page #316 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-१३१, [भा. १४७४] ३१३ कायपच्छित्तं ॥ “बाहिर" त्तिस्य व्याख्या[भा.१४७५] बहि वुड्डी अद्धजोयण, लहुगादी अट्टहिं भवे सपयं । चरगादी आइण्णा, चतुगुरु हत्थादि भंगो य॥ चू- बहिखेत्तस्स जाव अद्धजोयणे चउलहुं, ततो परंपरवड्डिए अद्धजोयणे चउगुरुगं, दिवड्डजोयणे छलहुँ, दुसुछगुरु, चउसुछेओ, अट्ठसुजोयणेसुमूलं, भिक्खुणोसपदं । उवज्झायस्स चउगुरुगातो अट्ठसुय अनवट्टो । आयरियस्स छल्लहुयातो अट्ठसु चरिमं । अहवा-खेत्तबहि त्ति पढमं ठाणं, ततो परं अद्धजोयणवड्डीए अढेसुचउलहुगाति अट्ठसु पदेसु । “सपतं" ति पारंचियं भवति।अहवा-खेत्तबहिअद्धद्धजोणवुड्डीएचउलहुगादिचउसुजोयणेसुपारंचियं। अभिक्खेसेवाते अट्ठसु सपदं पावति । आतिन्न ति अस्य व्याख्या - चरग-परिव्वायग-हडुसरक्खादिएहिं तडियकप्पडिएहिं य जा आइण्णा आकुला तं गच्छतो चउगुरु, तत्थ जतिजणसमद्देण हत्थपायपत्तादियाणंभंगो भवति ।चसद्दाओउवकरण सेहातियाणअवहारो भवति।।अविसुद्धपह त्ति अस्य व्याख्या[भा.१४७६] कायेहऽविसुद्धपहा, सावत तेणेहि पञ्चवाता तु। दसणबंभे आता, तिविध अवाता बहि तहिं वा ।। चू- संखडिं गच्छतो अंतरा काएहिं पुढवीआउवणस्सतितसातिएहिं पहो अदिसुद्धोसंसक्तेत्यर्थः । “संपच्चावाय"त्ति जत्थ पच्चवाओ अत्थि सा सपच्चवाता। ते य पच्चवाया अंतरा बहिं वा, सीहादिसावयतेणाहिमादिया । ते तु अनभिगयधम्मा तत्थ चरगादिएहिं वुग्गाहिज्जंति, एस दंसणावातो । चरियादियाहिं अन्नाहिं वा इत्थीहिं मत्तप्रमत्ताहिं आतपरसमुत्थेहिं दोसेहिं बंभविराहणा, एस चरणावायो।आयावातोवुत्तो।एतेहिं तिविधाअवायाभवंति ।।इमंपच्छित्तं[भा.१४७७] दंसणावाय लहुग, सेसावाएस चउगुरु होति। जीवित-चरित्तभेदा, विसचरिगादीसु गुरुगा तु ।। चू-दंसणावाये चउलहुं, सेसावाओ बंभावायो आयविराहणा य एतेसु चउगुरुं । इदानिं "भेदा य" त्ति अस्य व्याख्या - जीवित पश्चार्धम् । तत्थ कतातिपडिनीओ उवासगादि विसंगरं वा देज, जीवितभेदो भवति । चरिगाओ अन्नतराओ वा कुलटाओ चरित्तभेतो हवेज्ज । जीवितचरणभेदेसु चउगुरुगं चेव पच्छित्तं ॥ [भा.१४७८] एसमणाइण्णा खलु, तविवरीता तु होति आइण्णा । आइण्णाए कोयी, भत्तेण पलोयणं कारे । चू-एस जावंतियादिदोसदुट्ठा अनातिण्णा । जावंतियातिदोसविप्पमुक्का आइण्णा । कोइ सड्डी आइण्णाए भणाति - तुब्भे पलोएह, जं एत्थ रुच्चति तं अच्छउ, सेसं मरुगादीआणं पयच्छामि ।। [भा.१४७९] तंजो उ पलोएज्जा, गेण्हेज्जा आयइज्ज वा भिक्खू । सो आणा अनवत्थं, मिच्छत्त-विराधणं पावे॥ चू-एवं भणितो जो तं पलोएज गेण्हेज वा, आदिएज्ज वा सो आणाभंगे वट्टति, अनवत्थं करेति, मिच्छत्तं जणयति । आयसंजमविराधनं च पावति॥ Page #317 -------------------------------------------------------------------------- ________________ ३१४ निशीथ-छेदसूत्रम् -१-३/१३१ पुव्वं पलोतिते गहिते वा इमे दोसा[भा.१४८०] पडिनीय विसक्खेवो, तत्थ व अन्नत्थ वा वि तन्निस्सा। मरुगादीण पओसो, अधिकरणुप्फोस वित्तवयो॥ चू-साधुणा जंपलोइयं भत्तपाणगं तत्थ पडिनीओ उवासगादि विसं खिवेज । साधुनीसाए वा पविट्ठोअन्नत्थ वा कोतिविसंपक्खिवेज्जा ।अच्छंतेय ठवणादोसा, मरुगादयः संखडिसामियस्स पदुट्ठाभोत्तं नेच्छते, समणाणपुव्वं दत्तं उक्कोसं वा ठविय त्ति अगारदाहं वा करेज, साहुं वा पदुट्ठो हणेज, असुइएहिं वा छिक्कंति । उप्फोसेज अहिगरणं भवति, सो वा सखडिसामिओ धीयारेसु अभुंजतेसुसंजयाणं पदुसेज । रिक्को मे वित्तवयोजाओ होञ्जति।अथवा-धिज्जाइयाणंदानं दाउं भंजावेइ, एताणट्ठा विनवओ अधिगो जाओ त्ति॥ भवे कारणं जेण पलोएज्ज। [भा.१४८१] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । अद्धाणरोधए वा, जतणाए पलोयणं कुजा ।। [भा.१४८२]इमा जयणा- हत्थेण अदेसिंते अनावडतो मणो न मंतो य। दिस्सण्णतो मुहो भणति दोज ने कज्जममुएणं॥ चू- हत्थेण न दाएति, इमो इओ त्ति, अनावंडतो अनाभिडंतो उ फासणादोसपरिहरणत्थं (नउणतो प्र.] नतो अन्नतो मुहं पलोएत्तो सणियं भणाति “अमुगेण दहिमादिणा कजं होज्ज", तं च गच्छुवग्गहकरं पणीयं पलिट्ठ पज्जत्तं दव्वं पलोएति।। मू. (१३२) जे भिक्खूगाहावइ-कुलं पिंडवाय-पडियाए अनुपविढे समाणे परंति-घरंतराओ असनं वा पानं वा खाइमं वा साइमं वा अभिहडं आहटु दिज्जमाणं पडिग्गाहेति; पडिग्गाहेंतं वा सातिजति॥ चू-तिन्नि गिहाणि तिघरं, तिधरमेव अंतरंतिघरंतरं, किमुक्तं भवति गृहत्रयात्परत इत्यर्थः। अहवा - तिन्नि दो अंतरात् तृतीयअंतरात् परत इत्यर्थः । आयाए गृहीत्वा किंचित् असनाती अभिहडदोसेण जुत्तं आहटु साहुस्स देज्ज जो अनाइण्णं, तिघरंतरापरेणंआइण्णे वा अनुवउत्तो गेण्हति तस्स मासलहुं । इमो निजुत्ति-वित्थरो[भा.१४८३] आइण्णमनाइण्णं, निसिहाभिहडं व नो निसीहं वा। निसीहाभिहडं ठप्पं, नो निसीहं तु वोच्छामि ।। चू-आहडंदुविधं-आइण्णमनाइण्णंच।अनाइण्णं दुविधं-निसीहाभिहडं, नोनिसीहाभिहडं च। निसीहं नाम अप्रकाशं, नो निसीहं नाम प्रकाशं । निसीहाभिहडं चिट्ठउताव, नो निसीहं ताव वोच्छामि॥ [भा.१४८४] सग्गाम-परग्गामे, घरंतरे नो घरंतरे चेव। तिघरंतरा परेणं, घरंतरं तं मुणेयव्वं ॥ चू-सग्गामाहडं दुविहं - घरंतरं, नो घरंतरं च । तिघरंतराओ परेणं जंतं घरंतरं भण्णति॥ [भा.१४८५] बाडग-साहि-निवेसण, सग्गामे नो घरंतरं तिविहं । परगामे वि य दुविधं, जलथल नावाए जंघाए ।। Page #318 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-१३२, [भा. १४८५] ३१५ चू-बाडगाओ, साहितो, निवेसणातो - वाडगस्स पाडगेति संज्ञा, घरपंती साही भण्णति, महाघरस्स परिवारघरा निवेसणं भण्णति । जं परगामाहडं तं दुविहं - सदेसगामाओ, "इयरे" त्ति परदेसगामाओ वा । एवं दुविधं पि जलेण वा थलेण वा आणिज्जति । जं जलेण, तं नावा तारिमेण वा, जंघातारिमेण वा ।।जं थलेण तं[भा.१४८६] भंडी बहिलग काए सीसेण चतुविधं थले होति। एक्कं तंदुविधं, सपच्चवातेयरं चेव ।। चू-"भंडी" गड्डीभण्णति। “बहिलगो"त्तिगोणातिपिट्ठीएलगड्डादिएसुआणिज्जति “काए" त्ति कावोडीसंकातिएण आणिज्जति, सिरेण वा, एयं चउविधं थलेण भवति । एवं जल-थलेसु दुविधं पिसपच्चवायं, “इतरं" वा अपच्चवायं । पच्चवाओ पुण जले गाहा मगर-मच्छादि, थले चोर-सावत-वालातितो अनेगविहो । [भा.१४८७] एतं सदेसाभिहडं, भणितं एमेव होति परदेसे। जल-थलमादी भेया, सपच्चवातेतरा नेया॥ चू-परदेसाभिहडे वि जल - थलादिभेदा सपच्चवाया इतरा सव्वे भाणियव्वा ॥ एयं नो निसीहं भणियं । निसीहं भण्णति[भा.१४८८] एसेव गमो नियमा, निसीहाभिहडे वि होति नायव्यो। आइण्णं पि य दुविधं, देसे तह देसदेसे य॥ चू-निसीहाभिहे वि एसेव गमो नेयव्यो । एयं सव्वं अनाइम्मं भणियं । इदानिं आइण्णं तं दुविधं-देसे देसदेसे य ।देसो हत्थसयं, तस्स संभवोपरिभुज्जमाणीए दीहाए घंघसालाए, संखडीए वा परिएसणपंतीए । हत्थसता आरतो देसदेसो भण्णति । [भा.१४८९] सुत्तनिवातो सग्गामाभिहडे तं तु गेण्हे जे भिक्खू । सो आणा अनवत्थं, मिच्छत्त-विराधणं पावे ॥ चू-सग्गामाभिहडे सुत्तणिवातो, सेसं कंठं ।। अमाइण्णं पि कारणे गेण्हेजा, न दोसो[भा.१४९०] असिवे ओमोयरिए, रायदुढे भये व गेलण्णे । अद्धाण रोधए वा, जतणा गहणं तु गीतत्थे ॥ चू-पनगपरिहाणी जयणाए जतिऊण जाहे मासियं पत्तो ताहे गेण्हति । गीयत्थ-गहणाता गीयत्थो तं गेण्हंतो वि संविग्गो भवति। अहवा-जयणंजाणति त्ति गीयत्थो गेण्हति स निद्दोसो। अगीयत्थे पुण नत्थि जयणा, तेन तस्स जहा तहा गेण्हतो सदोसतेत्यर्थः ॥ मू. (१३३) जे भिक्खू अप्पणो पाए आमजेज वा पमजेज वा, आमजंतं वा पमजंतं वा सातिजति॥ चू-अप्पणो पाएआमज्जति एक्कसि, पमज्जतिपुणोपुणो ।अहवा हत्थेणआमज्जणं, रयहरणेण पमजणं । तस्स मासलहुं । इमा निजुत्ती- [भा.१४९१] आइण्णमणाइण्णा, दुविहा पादे पमज्जणा होति। संसत्ते पंथे वा, भिक्ख-वियारे विहारे य॥ चू-पुव्वद्धं कंठं । जा सा आइण्णा सा इमा - अनेगविहा, संसत्तो पादो आमज्जितव्यो, पंथे Page #319 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - १३/१३३ ३१६ वा अथंडिलातो थंडिलं, थंडिलाओ वा अथंडिलं, अथंडिलातो वा थंडिले विलक्खणे, सकायसत्थे ति काउं संकमंतो कण्हभोमातीसु पमज्जति, भिक्खातो वा पडिनियत्तो, वियारे त्ति सण्णाभूमीओ वा आगतो, विहारे त्ति सज्झायभूमीए, गामंतराओ वा कुल-गणादिसु कज्जेसु पडिआगओ पमज्जति । मा उवकरणोवघातो भविस्सति त्ति ॥ [भा. १४९२ ] एसा आइण्णा खलु तव्विवरीता भवे अनाइण्णा । सुत्तमनाएण्णाई, तं सेवंतम्मि आणादी ॥ चू- खलु अवधारणे, एवमातिकारणवतिरित्ता अनातिण्णा, सुत्तनिवातो अनाइण्णासुतं अनाइण्णपमज्जणं निसेवंतस्स आणादीया दोसा ।। इमा संजमविराहणा [भा. १४९३ ] संघट्टणा तु वाते, सुहुमे यऽन्ने विराधए पाणे । बाउसदोसविभूसा, तम्हा न पमज्जए पादे ॥ चू- पमजणे वाता संघट्टिजति, अन्ने य पयंगादी सुहुमे बादरे वा विराहेति, बाउसदोसो अ बंभरे अगुत्ती, तम्हा पादे न पमज्जते ।। [भा. १४९४] वितियपदमणप्पज्झे, अप्पज्झुव्वातखञ्जमाणे वा । पुव्वं पमज्जिऊणं वीसामे कंडुएज्जा वा ॥ चू- अणप्पज्झो अनात्मवशः, खित्तचित्तादिएसु पमज्जणाइ करेज्ज । अप्पज्झो वा उव्वातो श्रान्तः सपमज्जिउं विसामिज्जति, खज्ज्रमाणो वा पादो पमजिउं कंडुइज्जति । उक्तार्थं च पश्चार्धम्। मू. (१३४) जे भिक्खू अप्पणो पाए संवाहेज्ज वा पलिमद्देज वा, संवाहतं वा पलिमद्देतं वा सातिज्जति ।। चू- “सं” इति प्रशंसा । शोभना बाहा संबाहा । सा चउव्विहा- अट्ठि सुहाए, मंस-रोम-तया, सा गुरुमायाण वियाले संबाधा भवति । जो पुण अड्डरत्ते पच्छिमरत्ते वि दिवसतो वा अनेगसो संबाधेति सा परिमद्दा भण्णति । मू. (१३५) जे भिक्खू अप्पणो पाए तेल्लेण वा घएण वा वसा वा नवनीए वा मक्खेज वा भिलिंगेज्ज वा मक्खेंतं वा मिलिंगेतं वा सातिज्जति ।। मू. (१३६) जे भिक्खू अप्पणो पाए लोद्धेण वा कक्केण वा उल्लोलेज वा उव्वट्टेज वा उल्लालेंतं वा उव्वद्वेतं वा सातिज्जति ।। मू. (१३७) जे भिक्खू अप्पणो पाए सीयोदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोल्लेज वा पधोएज वा, उच्छोलेंतं वा पधोवंतं वा सातिजति ।। चू- सीतमुदगं सीतोदगं, "वियड "त्ति व्यपगतजीवं, उसिणमुदगं उसिणोदगं, तेन अप्पणो पादे एक्कसि उच्छोलणा, पुणो पुणो पधोवणा । एवं सव्वे सुत्ता उच्चारेयव्वा । अभंगो थोवेण, बहुणा मक्खणं । अहवा एक्कसिं बहुसो वा । कक्कादि प्रथमोद्देशक अंगादान गमेण नेयं । मू. (१३८) जे भिक्खू अप्पणो पाए फुमेज्ज वा रएज्ज वा, फुमेंतं वा रएतं वा सातिज्जति ।। चू- अलत्तयरंगं पादेसु लाएउं पच्छा फुमति । तं जो रयति वा, फुमति वा । एतेसिं पंचण्हं सुत्ताणं संगहगाहा Page #320 -------------------------------------------------------------------------- ________________ ३१७ उद्देशक : ३, मूलं-१३८, [भा. १४९५] [भा.१४९५] संबाहणा पधोवण कक्कदीणुव्वलण मक्खणं वा वि । फुमणं वा राइल्लं वा जो कुज्जा अप्पणो पादे ॥ चू-संबाहणत्ति विस्सामणं, सीतोदगाइणा वधोवणं, कक्काइणा उव्वलणं, तेल्लाइणा मक्खणं, अलत्तगाइणा रंगणं, करेति तस्स आणाइया दोसा॥ [भा.१४९६] एतेसिं पढमपदा, सई तु बितिया तु वहुसो बहुणा वा। संबाहणा तु चतुधा, फूमंते लग्गते रागो॥ चू- एतेसिं सुत्ताणं पढमपदा संबाहणादि सकृत् करणे द्रष्टव्या, बितियपदा परमद्दणाति बहुवारकरणे बहुणा वा करणे दट्ठव्वा । संबाहणा चउव्विहा उक्ता । अलक्तकरंगो फुमिजंतो लग्गति॥ [भा.१४९७] सो आणा अनवत्यं, मिच्छत्त-विराधणं तधा दुविधं । पावति जम्हा तम्हा, एते तु पदे विवज्जेज्जा ॥ चू-सव्वेसु जहासंभवं विराहणा भणियव्वा । गाढसंबाहणा चम्मं अवणेज, अट्ठिभंगं वा करेज्ज । एवं उव्वलणे वि । पधोवणे एव चेव, उप्पलावणादि वणे वि दोसा य । अब्भंगे वि मच्छिगांति-संपातिम-वहो॥ [भा.१४९८] आत-पर-मोहुदीरण, बाउसदोसा य सुत्तपरिहाणी। संपातिमाति घातो, विवज्जयो लोगपरिवायो॥ चू-रंगेपधोवणातिसुयआय-पर-मोहोदीरणं करेति, बाउसदोसो (सा] यभवति (भवंति], सुत्तत्थाणं च परिहाणी भवति । साधुक्रियायाः साधोरपरस्य वा विपर्ययो विपरीतता भवति । साधु-श्रावक-मिथ्याष्टिलोके परिवादो “पदाभ्यङ्गकरणेन परिज्ञायते न साधुरिति' ।। कारणतो करेज[भा.१४९९] बितियपदं गेलण्णे, अद्धाणुव्वात - वय - वासासु। आदी पंचपदाऊ, मोह-तिगिच्छाए दोन्नितरे॥ चूगिलाणस्स अद्धाणे वा, “उव्वायस्स" वातेण वा गहियस्स, वासासु वा । “आइ"त्ति गिलाणपयंतम्मिसंबाहाती पंचविपयापउत्तव्वा । वेजोवदेसेणपायतलरोगिणोमगदंतियातिलेवेण अन्नेण वा रंगो कायव्यो । सेसेसु अद्धाणातिसुजहासंभवं । मोह-तिगिच्छाए रयणं फुमणं वा दो य कायव्वा । अहवा - संबाहातियाण पंचण्ह पदाणं आइल्ला चउरो पता गिलाणाइसु संभवंति। दो फुम्ण रयण पता मोहं-तिगिच्छाए संभवंति । चोदगाह - नणुफुमण - रयणे मोहवुड्डी भवति? आयरियाह-सातिसतोवदेसेणजस्स तहाकजंतेय उवसमोभवति तस्स तहा कज्जति । किढिगाति आसेवणे वा । अद्धाणसंबाहणाति जहा संभवं । एवं वाते वि संबाह-रोय-अब्भंगणाति।वासासु वा कद्दमलित्ताण घोवणेति। अंगुलिमंतरा य कुहिया, कोद्दव-पलालधूमेण रज्जंति ।। एवं कायाभिलावेण छ सुत्ता भाणियव्वा मू. (१३९) जे भिक्खू अप्पणो कायं आमज्जेज वा पमज्जेज्ज वा, आमजंतं वा पमजंतं वा सातिजति॥ मू. (१४०) जे भिक्खू अप्पणो कायं संबाहेज वा पलिमद्देज्ज वा, संबाहेंतं वा पलिमद्दतंवा Page #321 -------------------------------------------------------------------------- ________________ ३१८ निशीथ-छेदसूत्रम् -१-३/१४० सातिजति ॥ मू. (१४१) जे भिक्खू अप्पणो कायं संबाहेज वा पलिमद्देज वा, संबाहेंतं वा पलिमद्देत वा सातिजति ॥ मू. (१४२) जे भिक्खू अप्पणो कायं लोद्धेण वा कक्केण वा उल्लोलेज वा उव्वट्टेज वा, उल्लोलेंतं वा उवढेंतं वा सातिजति ॥ मू. (१४३)जे भिक्खूअप्पणो कायंसीयोदग-वियडेण वाउसिणोदग-वियडेण वाउच्छोलेज वा पधोएज्ज वा, उच्छोलेंतं वा पधोवेंतं वा सातिजति॥ मू. (१४४) जे भिक्खू अप्पणो कायं फुमेज वा रएज वा, फुमेतं वा रएतं वा सातिञ्जति॥ चू-एए छ सुत्ता पूर्ववत् । इमो अइदेसगाहत्थो[भा.१५००] पादेसुं जो तुगमो, नियमा कायम्मि होति सच्चेव । . नायव्वो तु मतिमता, पुव्वे अवरम्मि य पदम्मि। चू-जो पायसुत्तेसु गमो कायसुत्तेसु वि छसु सो चेव दट्टब्यो । केण नायव्यो ? मतिमता। मतिरस्यास्तीति मतिमं । पुव्वं उस्सग्गपदं, अवर अववातपदं ॥ एवं वणाभिलावेण ते चेव छ सुत्ता वत्तव्वा मू. (१४५)जे भिक्खूअप्पणो कार्यसि वणंआमज्जेज वा पमज्जेज वा, आमजंतं वा पमजंतं वा सातिजति ॥ मू. (१४६)जे भिक्खूअप्पणो कायंसिवणंसंबाहेज वा पलिमद्देज वा संबाहेतवा पलिमदेंतं वा सातिजति।। मू. (१४७) जे भिक्खू अप्पणो कार्यसि वणं तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज वा मिलिंगेज वा, मक्खेजंतं वा मिलिंगेजंतं वा सातिजति ॥ मू. (१४८)जे भिक्खूअप्पणो कार्यसि वणं लोद्धेण वा कक्केण वा उल्लोलेज वा उव्वट्टेज वा उल्लोलेंतं वा सातिजति ॥ मू. (१४९) जे भिक्खू अप्पणो कार्यसि वणं सीयोदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा पधोएज वा उच्छोलेंतं वा पधोएंतं वा सातिजति॥ मू. (१५०) जे भिक्खू अप्पणो कार्यसि वणं फुमेज वा रएज वा, फुमेतं वा रएंतं वा सातिजति ॥ [भा.१५०१] दुविधो कायम्मि वणो, तदुब्भवागंतुगो तु नातव्वो। तद्दोसो व तदुब्भवो, सत्थादागंतुओ भणिओ॥ चू-कायव्वणोदुविधो-तत्थेव काये उब्भवो जस्स दोसो यतब्भवो, आगंतुएण सत्यातिणा कओ जो सोआगंतुगो ।इमोतब्भवो तद्दोसो-कुटुं, किडिमं, दद्दू, विकिच्चिका, पामा, गंडातिया य । आगंतुगोसत्येण खग्गातिणा, कंटगेण वा, खाणूतो वा, सिरोवेवो वा, दीहेण वा, सुणहडक्को वा॥ [भा.१५०२] एतेसामण्णतरं, जो तु दणंमि सयं करे भिक्खू । पमजणमादी तु पदे, सो पावति आणभादीणि॥ Page #322 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-१५०, [भा. १५०२] ३१९ चू-एतेसिं अन्नतरे व्रणे जो पमजणातिपदे करेज्ज तस्स आणाती दोसा मासलहुंच पच्छित्तं। सीस आह -वेयणद्देण किं कायव्वं? आयरिय आह[भा.१५०३] नचुप्पतितंदुक्खं, अभिभूतो वेयणाए तिव्वाए। अद्दीनो अव्वहितो, तंदुक्खऽहियासए सम्म । चू-"नच्च"त्ति ज्ञात्वा दुःखमुत्पन्नं, वेद्यत इति वेदना, तिव्वाए वेयणाए सव्वंसरीरंव्याप्तमित्यर्थः। न दीनो अदीनो पसन्नमनो स्वभावस्थ इत्यर्थः, न वा ओहयमनसंकप्पे । अहवा - हा माते! हा पिते ! एवमादि न भासते । जो सो अदीनो न वेयणदो अप्पणो सिरोरुकुट्टणादि करेति । अहवा- न वेयणट्ठोचिंतेति- “अप्पाणं मारेमि"त्ति तंदुक्खमुप्पन्नं सम्मं अहियासेयव्वं इत्यर्थः। कारणे पुण आमजणाति करेज्ज[भा.१५०४] अव्वोच्छित्तिनिमित्तं, जीयट्ठी वा समाहिहेतुं वा । पमजणमादी तु पदे, जयणाए समारे भिक्खू ॥ चू- सुत्तत्थाणं अवोच्छित्ति करिस्सामि, जीवितही वा जीवंतो संजमं करिस्सामो, चउत्थाइणा वा तवेण अप्पाणं भाविस्सामि, पान-दसण-चरित्त-समाहि-साहणट्ठा वा । अहवासमाहिमरणेणवामरिस्सामि त्ति आमजणादिपदे जयणाए समायरेज ।जयणाजहाजीवोवघातो न भवतीत्यर्थः। मू. (१५१) जे भिक्खू अप्पणो कार्यसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिखेणं सत्थ-जाएणं अच्छिदेज्ज वा विच्छिंदेज्ज वा अछिंदतं वा विछिंदंतं वा सातिजति। चू-गच्छती ति गंडं, तं च गंडमाला, जं च अन्न पिलगं तु पादगतं गंडं "अरतितं वा" अरतितोजन पच्चति, असीअरिसा तायअहिट्ठाणे नासातेव्रणेसुवा भवंति । पिलिगा (पिलगा) सियसिला, भगंदरअप्पन्नतो अधिट्ठाणेक्षतं किमियजालसंपन्नं भवति।बहुसत्थसंभवेअन्नतरेण तिक्खं स (अ) हिनाधारं जातमिति प्रकारप्रदर्शनार्थम् । एक्कसि ईषद् वा आच्छिदणं, बहुवारं सुटु वा छिंदणं विच्छिदणं। [भा.१५०५] गंडं च अरतियंसि, विग्गलं च भगंदलं च कायंसि । सत्थणऽन्नतरेणं, जो तं अच्छिदए भिक्खू ॥गतार्था । मू. (१५२) जे भिक्खू अप्पणो कार्यसि वा गंडं वा पिलगंवा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थ-जाएणं अच्छिदित्ता विञ्छिदित्ता पूर्व वा सोणियं वा नीहरेज्ज वा विसोहेज वा, नीहरतं वा विसोहेंतं वा सातिजति ॥ चू-पुव्वं सुत्तं सव्वं उच्चारेऊण इमे अइरित्ता आलावगा । “पूयं वा" पक्कं सोणियं पुतं भण्णति । रुहिरं सभावत्थं सोणियं भण्णति । नीहरति नाम निग्गलति । अवसेसाववया फेडणं विसोहणं भण्णति। मू. (१५३) जे भिक्खू अप्पणो कार्यसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं Page #323 -------------------------------------------------------------------------- ________________ ३२० निशीथ-छेदसूत्रम् -१-३/१५२ वा अन्नतरेणं तिक्खेणं सत्थ-जाएणं अच्छिंदित्ता विच्छिंदित्ता नीहरित्ता विसोहेत्ता सीओदगवियडेण वा उसिणोदग-वियडेण वा उच्छोलेज वा पधोवेज्ज वा उच्छोलेंतं वा पधोवेंतं वा सातिज्जति ॥ चू- जे भिक्खू दो वि पुव्वं सुत्तालावगे भणिओ । इमे तइयसुत्तालावगा सीयोदगवियडगतार्थम् । मू. (१५४) जे भिक्खू अप्पणोकायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं विक्खेणं सत्थ-जाएणं अच्छिंदिता विच्छिंदित्ता नीहरित्ता विसोहेत्ता उच्छोलित्ता पधोइत्ता अन्नयरेणं आलेवणजाएणं आलिंपेज्ज वा विलिंपेज्ज वा आलिंपंतं वा विलिपंतं वा सातिजति ॥ चू- जे भिक्खू तिहं पि सुत्ताणं आलावए वोत्तुं चउत्थमुत्ताइरित्ता इमे आलावगा बहु आलेवसंभवं । अन्नतरगहणं । आलिप्यते अनेनेति आलेपः जातग्गहणं प्रकारप्रदर्शनार्थ । सो आलेवो तिविधो-वेदन पसमकारी, पाककारी, पुतादि नीहरणकारी । मू. (१५५) जे भिक्खू अप्पणो कायंसि गडं वा पिलगं वा अरइयं वा असियं वा भगंदलं चा अन्नयरेणं तिक्खेणं सत्थ-जाएणं अच्छिंदित्ता विच्छिंदित्ता नीहरित्ता विसोहेत्ता पधोइत्ता विलिंपित्ता तेल्लेण वा घएण वा वसाए वा नवनीएण वा अब्भंगेज्ज वा मक्खेज्ज वा अब्भंगतं वा मक्खेंतं वा सातिज्जति ॥ चू-जे भिक्खू अप्पणो कार्यंसि गंडं वा इत्यादि चउरो वि सुत्तालावगे वोत्तु इमे पंचमसुत्तारिता आलावगा तेल्लेण वा गतार्थम् । मू. (१५६) जे भिक्खू अप्पणो कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थ-जाएणं अच्छिंदित्ता विच्छिंदित्ता नीहरित्ता विसोहेत्ता पधोइत्ता विलिंपित्ता मक्खेत्ता अन्नयरेणं धूवणजाएणं धुवेज वा पधूवेज वा, धूवेंतं वा पधूवेंतं वा सातिजति ॥ चू- एतेसिं इमा संगहणि - गाहा - [भा. १५०६ ] नीणेज पूय रुधिरं तु उच्छोले सीत-वियड-उसिणेणं । लेवेण व आलिंपति, मक्खे धूवे व आणादी ॥ चू-नीणेज्ज पूयाती ततो उच्छोलेति, ततो आलिंपति, ततो मक्खेति, ततो धूवेति । एवं जो करेति सो आणातिदोसे पावति । आयविराहणा मुच्छाती भवति । सजमे आउक्कायाति विराधना । एवं ता जिनकप्पे, गच्छवासीण वि निक्कारणे एवं चेव । जतो भण्णति [भा. १५०७] निक्कारणे न कप्पति, गंडादीएसु छेअ-धुवणादी । आसज्ज कारमं पुण, सो चेव गमो हवति तत्थ ।। चू- पुव्वद्धं कंठं । कारणे पुण आसज्ज, एसेव कमो - सत्थादिणा अ छिंदति, जइ न पन्नपइ तो पूयाति नीहारेति । एवं अप्पणप्पंते उत्तरोत्तरपयकरणं ॥ [ भा. १५०८] नचुप्पति तं दुक्खं, अभिभूतो वेयणाए तिव्वाए । अद्दीनो अव्वहितो तं दुक्खऽ हियासए सम्मं ॥ Page #324 -------------------------------------------------------------------------- ________________ उद्देशकः३, मूलं-१५६, [भा. १५०९] [भा.१५०९] अव्वोच्छित्ति-निमित्तं, जीतट्ठीए समाहिहेतुं वा । पमज्जणमादी तु पदे, जयणाए समायरे भिक्खू॥पूर्ववत् ।। मू. (१५७) जे भिक्खू अप्पणो पालु-किमियं वा कुच्छि-किमियं वा, अंगुलीए निवेसिय निवेसिय नीहरति, नीहरंतं वा सातिजति ॥ चू- पालु अपानं, तम्मि किमिया समुच्छंति । कुक्खीए किमिया कुक्खि-किमिया, ते य जूआ भवंति। ते जति सन्नं वोसिरिउ अपाणमंतरे थक्केलंतो ते पालुकिमिये अंगुलीए निवेसिय प्रवेश्य पुणो पुणो नीहरति परित्यजतीत्यर्थः: । इमा निजुत्ती[भा.१५१०]गंडादिएसु किमिए, पालु-किमिते च कुच्छि-किमिते वा। जो भिक्खू नीहरती, सो पावति आणमादीणि.। चू-गंडादिएसुव्रणेसुपालुओवा, कुच्छि-किमिए वा, जोभिक्खू नीहरति सो आणातिदोसे पावति । नीहरमकप्पोवदरिसणत्थं भन्नति[भा.१५११] निक्कारणे सकारणे, अविधि विधी कट्ठमादिगा अविधी। अंगुलमादी तु विधी, कारणे अविधीए सुत्तंतु॥ चू- निक्कारणेअविधीए, कारणे विधीए । कट्ठमादिएहिं जति नीहरति तो अविधी, अंगुलमादिएहिं विधी भवति। ततियभंगे सुत्तं, चरिमे सुद्धो।दोसुआइल्लेसुचउलहुं । उस्सग्गेणं विधीए अविधीए वा न नीहरियव्वा । तेसु विराहिजंतेसु संजमविराधना, एते आयविराहणा, तत्थ गिलाणादि आरोवणा तम्हा अहियासेयव्वं ।।। [भा.१५१२] नचुप्पइ तंदुक्खं, अभिभूतो वेदनाए तिव्वाए। अद्दीनो अव्वहितो, तं दुक्खऽधियासए सम्मं ॥ [भा.१५१३] अब्बोच्छित्ति-निमित्तं, जीतट्ठीए समाधिहेतुं वा । __ गंडादीसु किमिए, जतणाए नीहरे भिक्खू॥ चू-तेसिं नीहरणे का जयणा? पउमे वा, अल्लचम्मे वा । सेसं पूर्ववत् ॥ मू. (१५८) जे भिक्खू अप्पणो दीहाओ नह-सिहाओ कप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिज्जति॥ ___ मू. (१५९) जेभिक्खूअप्पणो दीहाइंजंघ-रोमाइंकप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ।। मू. (१६०) जे भिक्खू अप्पणो दीहाइं कक्ख-रोमाइं कप्पेज्ज वा संठवेज्ज वा, कप्तं वा संठवेंतं वा सातिजति ।। मू. (१६१) जे भिक्खूअप्पणो दीहाई मंसु-रोमाइंकप्पेज वा संठवेज वा, कप्पेंतं वा संठवेंतं वा सातिज्जति॥ मू. (१६२) जे भिक्खू अप्पणो दीहाइ वत्थि-रोमाइं कप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजिति॥ मू. (१६३) जे भिक्खू अप्पणो दीहाइं चक्खु-रोमाइं कप्पेज वा, संठवेज्ज वा, कप्तं वा [15] 21 Page #325 -------------------------------------------------------------------------- ________________ ३२२ निशीथ-छेदसूत्रम् -१-३/१६४ संठवेंतं वा सातिजति ॥ मू. (१६४) जे भिक्खू अप्पणो दंते आघंसेज वा पघंसेज वा, आघंसंतं वा पघंसंतं वा सातिजति॥ मू. (१६५) जे भिक्खू अप्पणो दंते उच्छोलेज वा पधोएज वा, उच्छोलेंतं वा पधोवेंतं वा सातिजति॥ मू. (१६६)जे भिक्खू अप्पणो दंते फुमेज वा रएज वा, फुमेंतं वा रएंतं वा सातिजति ॥ मू. (१६७) जे भिक्खू अप्पणो उढे आमजेज वा पमज्जेज वा, आमजंतं वा पमजंतं वा सातिजति॥ मू. (१६८) जे भिक्खू अप्पणो उठे संबाहेज वा पलिमद्देज वा, संबाहेंतं वा पलिमद्देत वा सातिजति॥ मू. (१६९) जे भिक्खू अप्पणो उढे तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज वा मिलिंगेज वा, मक्खेंतं वा मिलिंगेतं वा सातिजति वा उव्वदेज वा, उल्लोलेंतं वा उव्वढेंतं वा सातिज्जति॥ . मू. (१७०) जे भिक्खूअप्पणो उठे लोद्धेण वा कक्केण वा उल्लोलेज वा उव्वट्टेज वा, उल्लोलेंतं वा उव्वटेतं वा सातिजति ।। मू. (१७१)जे भिक्खू अप्पणो उडे सीओदग-वियडेण वाउसिणोदग-वियडेण वा उच्छोलेज वा पधोवेज वा, उच्छोलेंतं वा पधोवेंतं वा सातिजति॥ मू. (१७२) जे भिक्खू अप्पणो उट्टे फुमेज वा रएज वा, फुमेंतं वा रयंतं वा सातिजति ॥ मू. (१७३) जे भिक्खू अप्पणो दीहाइं उत्तरो?-रोमाइं कप्पेज वा संठवेज्ज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू. (१७४) जे भिक्खू अप्पणो दीहाइं अच्छि-पत्ताई कप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू. (१७५) जे भिक्खू अप्पणो अच्छीणि आमज्जेज्ज पमज्जेज वा, आमजंतं वा पमजंतं वा सातिजति॥ मू. (१७६) जे भिक्खू अप्पणो अच्छीणि संबाहेज वा पलिमद्देज वा संबाहेंतं वा पलिमदेंतं वा सातिजति। मू. (१७७) जे भिक्खू अप्पणो अच्छीणि तेल्लेण वा घएण वा वसाए वा नवणीएण वा मक्खेज वा मिलिंगेज वा, मक्खेंतं वा मिलिंगेतं वा सातिजति ॥ . मू. (१७८) जे भिक्खू अप्पणो अच्छीणि लोद्धेण वा कक्केण वा उल्लोलेज वा उव्वट्टेज वा, उल्लोलेंतं वा उव्वढेंतं वा सातिञ्जति॥ मू. (१७९) जे भिक्खू अप्पणो अच्छीणि सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेज वा पधोएज वा, उच्छोलेंतं वा पधोएंतं वा सातिजति॥ मू. (१८०)जे भिक्खू अप्पणो अच्छीणि फुमेज वा रएज वा, फुमेंतं वा रएतं वा सातिजति। मू. (१८१) जे भिक्खू अप्पणो दीहाइं भुमग-रोमाई कप्पेज वा संठवेज बा, कप्पेंतं वा Page #326 -------------------------------------------------------------------------- ________________ ३२३ उद्देशक ः ३, मूलं-१८२, [भा. १५१४] संठवेंतं वा सातिजिंति ॥ ___ मू. (१८२) जे भिक्खूअप्पणो दीहाई पास-रोमाई कप्पेज वा संठवेज व, कप्पेंतं वा संठवेंतं वा सातिजति ॥ [जे भिक्खू अप्पणो दीहाई केसाई कप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिज्जति] चू-जे भिक्खू दीहाओ अप्पणो नहा इत्यादि-जाव-अप्पणो दीहे केसे कप्पेइ इत्यादि छवीसं सुत्तं उच्चारेयव्वा, सुत्तत्थो निजुत्ती य लाघवत्थं जुगवं वक्खाणिज्जंति - [भा.१५१४] जे भिखु नह-सिहाओ, कप्पेज्जा अधव संठवेज्जा वा। दीहं च रोमराई, मंसू केसूत्तरोवा ।। चू- नहाणं सिहा नहसिहा, नखाग्रा इत्यर्थः । कप्पयति छिनत्ति, संठवेति तीक्ष्णे करोति, चंद्रार्धे सुकतुंडे वा रोति । रोमराती पोटे भवति, ते दीह कप्पेति, सुविहत्ते अधोमुहे ओ (उ) लिहति । मंसुचिबुके, जंघा, गुह्यदेसे वा, छिंदति, संठवेति वा । केसे त्ति सिरजे, ते छिदति संठवेति वा । उत्तरोढे रोमा दाढियाओवा, ता छिंदति संठवेति वा॥ [भा.१५१५] भमुहाओ दंतसोधण, अच्छीण पमजन्नाइगाइ वा। सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥ चू-एवं नासिगा-भमुग-रोमेवि। दंतेसुअंगुलीएसकृदामजणं, पुणोपुणोपमज्जणं। दंतधोवणं दंतकटुं, अचित्ते सुत्तं । तेन एक्कदिणं आधंसणं, दिने दिने पघंसणं । दंते फूमति रयति वा पादसूत्रवत्। अच्छीणि वा आमज्जति नाम अक्खिपत्तरोमे संठवेति, पुणो पुणो करेंतस्स पमज्जणा । अहवा - बीयकणुगादीणं सकृत अवणयणे आमजणा, पुणो पुणो पमज्जणा । आदिसद्दातो जे अच्छीणि पधोवति । उसिणाइणा पउंछति नाम अंजणेणं अंजेति । अच्छीणि फुमणरयणा पूर्ववत् । विसेसो कणुगादिसु फुमणं संभवति । एवं करेंतस्स आणातिविरिहाणातिया दोसा ।। [भा.१५१६] आमज्जणा पमज्जणं, सइ असइ धोवणं तु नेगविधं । चीपादीण पमजण, फुमणपसंतंजणे रागो॥ चू- उक्तार्थाः । पसयमिति पसती, चुलुगो भन्नति, दव्वसंभारकयां पाणीयं । तं चुलुगे छोढुं, तत्थ निवुडं अच्छि धरेति, ततो उच्छुडं फुमति रागो लग्गति, अंजियं वा फुमति रागो लग्गति । अहवा - पसयमिति दोहिं तिहिं वा नावापूरेहिं अच्छि धोवति, तोत अंजति, ततो फुमतिरागो लग्गति । इमे दोसा[भा.१५१७] आत-पर-मोहुदीरण, बाउसदोसा य सुत्तपरिहाणी। संपातिमातिघातो, विवज्जते लोगपरिवाओ। चू. पूर्ववत् ॥ [भा.१५१८] बितियपदं सामन्नं, सब्वेसु पदेसु होज्ज ऽनाभोगो । मोह-तिगिच्छाए पुण, एतो विसेसियं वोच्छं । चू-नहसिहातितो सब्वे सुत्तपडिसिद्धे अत्थे अनाभोगतो करेज्ज, मोह-तिगिच्छाए वा करेन्ज । अतो परं तेरसपयाण पइ अवसेसियं बितियपदं भन्नति॥ Page #327 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् -१-३/१८२ ३२४ [ भा. १५१९] चंकमणमावडणे, लेवो देह-खत असुइ नक्खेसु । वण-गंड-रतिअंसिय, भगंदलादीसु रोमाई ॥ चू- चंकमतो पायणहा उपल-खाणुगादिसु अप्फिडंति । पिडलोमो वा भज्जति । हत्थनहा वा भायणे लेवं विनासेंति । देहं सरीरं, तत्थ खयं करेज्ज । ताहे लोगो भणेज - एस कामी, अविरयाए से नहपया दिन्न त्ति । एयदोसपरिहरणत्थं छिंदंतो सुद्धो । संठवणं क्रमतादिणा घसति । लोगो य भणति - दीहणहंतरे सन्ना चिट्ठति त्ति असुइणो एते । अवि य पायणहेसु दीहेसु अंतरंतरे रेणू चिट्ठति, तीए चक्खु उवहम्मति । व्रण-गंड- अरइयंसि भगंदरादिसु रोमा वघाय करेंति, लेवं वा अंतरेति, अतो छिंदति संठवेति वा ॥ [ भा. १५२०] दंतामय दंतेसु, नयणाणं आमया तु नायणेसु । भुमया अच्छि निमित्तं, केसा पुण पव्वयंतस्स ॥ चू- दंतेसु दंतामयो दंतरोगो, तत्थ दंतवणातिणा आधसंति । एवं नयणामये वि नयणे घोवति, रयति, फुमति वा । भमुगरोमवा अतिदीहा, अइमहल्लत्तणेण य अच्छीसु पडते छिंदति संठवेति वा । पव्वयंतस्स अतिदीहा केसा, लोओ काउं न सक्केति, सिररोगिणो वा केसे कप्पिति । मू. (१८३) जे भिक्खू अप्पणो अच्छिमलं वा कन्नमलं वा दंतमलं वा नहमलं वा नीहरेज वा विसोहेज्ज वा, नीहरेंतं वा विसोहेतं वा सातिज्जति ।। चू-जे भिक्खू अच्छिमलं वा इत्यादि अच्छिमलो दूसिकादि । कन्नमलो कन्नगूधा (ला) ति । दंतकिणो दंतमलो । नहमलो नहविच्चरेणू । नीहरति अवनेति, असेस विसोहणं । मू. (१८४) जे भिक्खू अप्पणो कायाओ सेयं वा जल्लं वा पंकं वा मलं वा नीहरेज वा विसोहेज्ज वा, नीहरेंतं वा विसोहेंतं वा सातिज्जति ।। चू- सेयो प्रस्वेदः स्वत्थः मले थिग्गलं जल्लो भणति । एस एव प्रस्वेद उल्लिउतो पंको भन्नति, अनो वा जो कद्दमो लग्गो । मलो पुण उत्तरमाणो, अच्छो रेणू वा । सकृत् उवट्टणं, पुणो पुणो पव्वट्टणं कक्काइणा वा । [ भा. १५२१] सेयं वा जल्लं वा, जे भिक्खू निहरेज कायातो । -ऽच्छिदंत- नह-मल, सो पावति आणमादीणि ॥ कन्न-S चू- पढमसुत्तत्थो पुव्वद्धेण, बितियसुत्तत्थो पच्छद्धेण । आणादिया दोसा, आयविराहणा, पमत्तं देवता छलेज्ज, अप्परुतीए वा बाउसदोसा भवंति । सुत्तत्थेसु य पलिमंथो । [भा. १५२२] जल्लो तु होति कमढं, मलो तु हत्थादि घट्टितो सडति । पंको पुर्ण सेउल्लो, चिक्कलो वा वि जो लग्गो ॥ चू- खरंटो उ जो मलो तं कमढं भन्नति । सेसं कंठं ॥ [भा. १५२३] बितियपदमणप्पज्झे, नयणवणे ओस धामए चेव । मोह - तिगिच्छाए पुण, नीहरमाणो नतिक्कमति ॥ चू- अणप्पज्झो खित्तचित्तादि, सव्वे उव्वट्टणादि अववाय पदे करेज्ज । नयणे वा दूसिओ, बद्धो अच्छोरेगण वा किंचि अच्छीओ उद्धरियव्वं । सरीरे वा धूणो, तस्स अब्भासे मलादि Page #328 -------------------------------------------------------------------------- ________________ ३२५ उद्देशक : ३, मूलं-१८४, [भा. १५२३] फेडिज्जति, मा तेन वणो दज्झिहिति । ___ अहवा - कच्छू दद्दू किडभं अन्नो वा कोति आमयो, स ओसहेहिं उव्वट्टिजति । मोहतिगिच्छाएवा, पुणो विसेसणे अन्नहा मोहो नोवसमति त्तिएवं विसेसेइ त्ति। एवं करेंतो धम्ममेरं आणं वा नातिकम्मति ॥ मू. (१८५) जे भिक्खू गामाणुगामं दूइज्जमाणे अप्पणो सीसदुवारियं करेति, करेंतं वा सातिजति॥ चू-मासकप्पो जत्थ कतो ततो जंगम्मइ तं गामाणुगामं । एत्थ अनुसद्दो पच्छाभावे । अथवा - गच्छतो अग्गतो अनुकूलो गामो गामानुगामो । दोसु सिसिर-गिम्हेसु रीइज्जति दूइज्जति, दोसु वा पदेसु रीइज्जति । सीसस्स आवरणं सीस दुवारं । अहवा - सीसस्स एगंदुवारं सीसदुवारिया। अप्पणो अप्पणा जो करेति तस्स मासलहुँ।। [भा.१५२४] भिक्ख-वियार-विहारे, दूतिजंतो व गामनुग्गामि। सीसदुवारं भिक्खू, जो कुञा आणमादीणि ॥ चू-भिक्खं हिंडतो वियारं सन्नभूमिंगच्छंतो, एएसुजोसीसदुवारियंकरेति सोआणातिदोसे भवति । सीसदुवारियाए उवकरणभोगविवच्चासो । विवच्चासभोगे इमे पगारा पच्छित्तं च ॥ [भा.१५२५] खंधे दुवार संजति, गरुलऽद्धंसो य पट्ट लिंगदुवे । लहुओ लहुओ लहुया, तिसु चउगुरु दोसु मूलं तु॥ चू-चउप्फलं मोक्कलं वा खंधे करेति, दुवार इति सीसदुवारिया करेति, दो वि बाहाओ छाएंतोतंजतिपाउरणेण पाउणति, एगतोदुहतोवा कप्पअंचला खंधारोवियागरुलपक्खं पाउणति, अद्धंसो उत्तरासंगो, पट्ट इति चोलपट्ट बंधति, लिंगदुर्ग-गिहीलिंगं अन्नउत्थियलिंगंवा करेइ। एतेसु जहासंखं इमं पच्छित्तं - लहुगो वा पच्छद्धं । अकारणे भोगविवच्चासं करेंतस्स एवं पच्छित्तं। अहवा[भा.१५२६] परिभोगविवच्चासो, लिंगविवेगे य छत्तए न तिविधे । गिहिपंत-तक्करेसु य, पञ्चावाता भवे दुविहा ।। चू- सीसदुवारे परिभोगविवच्चासो भवति । उवकरणनिप्फन्नं साहुलिंगविवेगो भवति । छत्तयकरणंच भवति । गिहिपंता साहुभद्दगाजे तक्करा गिहित्ति काउं मुसंति । इहलोइय-परोइया दुविधा पच्चवाया भवंति। ' अहवा-आय -संजमविराहणा।गिहि-पंत-तक्करेहिं आहम्मतिआयविराणा।विवच्चासभोगे संजमविराधना॥ छत्तए तिविधे त्ति[भा.१५२७] चउफल पोत्ति सीसे, बहु पाउरणं तु बितिययं छत्तं । हत्थुक्खित्तं वत्थं, ततियं छत्तं च पिंछादी। चू- चउप्फलं कप्पं सिरे करेति । बहुपाउरणं नाम अंगुढि करेति, एयं बितियं छत्तं । हत्थुक्खित्तदंडए वा काउं घरेति, तइअयं छत्तयं । अहवा - दो पुव्वुत्ता, ततियं पिच्छातिछत्तयं घरेति । जम्हा एते दोसा तम्हा नो सीसदुवारियं करे। कारणे करेज वि Page #329 -------------------------------------------------------------------------- ________________ ३२६ निशीथ-छेदसूत्रम् -१-३/१८५ [भा.१५२८] बितियपदं गेलन्ने, असहू सागारसेधमादीसु। अद्धाणे तेणेसुय, संजत-पंतेसुजतणाए॥ चू-गिलाणो उण्हं वा सहति । कन्ना वा से तस्स भरजंति । रायाति दिक्खितो वा असहू धारयति । सहस्स वा सागारियं ति काउं अंगुढिं करोति । आदिसद्दातो असेहो विपडिनीयस्स अन्नस्स वा संकंतो जातिमाति जुंगितो करेति । अद्धाणे वा उण्हं न सेहेज्ज । तिसिओ वा, संजयपंतेसु वा तेणेसु अंगुष्टुिं करेति । जयणाए त्ति सलिंगोवहिणा सीसदुवारे कए नजति तो गिहि-कासायमादिवत्थं घेत्तुं करेति । एवं जहा न नजति तहा तहा करेति । एस जयणा॥ मू. (१८६) जे भिक्खू सण-कप्पासओ वा उन्न-कप्पासओ वा पोंड-कप्पासओवा अमिलकप्पासओ वा वसीकरण-सोत्तियं करेति, करेंतं वा सातिजति॥ चू-सणो वणस्सतिजाती, तस्स वागो चच्चणिज्जो कप्पासो भन्नति, “उन्न" ति लाडाणं गड्डरा भन्नंति, तस्स रोमा कच्चणिज्जा कप्पासो भन्नति। अहवा-उन्ना एव कप्पासो उन्ना कप्पासो। पोंडा वमणी तस्स फलं, तस्स पम्हा कच्चणिज्जा कप्पासो भन्नति । अवसा वसे कीरंति जेणं तं वसीकरणसुत्तयं, सो पुण दोरोजेण वासे कीरइ उवकरणं बज्झति त्ति वुत्तं भवति। [भा.१५२९] वसिकरण-सुत्तगस्सा, अंछणयं वट्टणं व जो कुजा. बंधण-सिव्वणहेतुं, सो पावति आणमादीणि॥ चू-सचित्ताचित्तदव्वा जेण वसीकीरते तं वसीकरणसुत्तयं जो करेति । अंछणं नाम - पण्ह (म्ह] पसिरणं, वट्टणं नाम दो तंतू एक्कतो वलेति, जहा सिव्वणदोरो, सिक्कगदोरो वलणं वा वट्टणं, पम्हाए वा भंगो वट्टणं, उवकरणाति बंधणहेउं फट्टस्स वा सिव्वणहेउं । सोआणाती दोसे पावति॥ [भा.१५३०]अवसा वसम्मि कीरंति, जेण पसवो वसंति व जताऊ। __ अंछणता तु पसिरणा, वट्टण सुत्ते व रज्जू वा ॥ चू-पसवो गवाती, संजया न तडप्फडे, जया वसंति, पसरणं पण्हाए, वट्टणं सुत्ते वा रज्जुए वा॥ [भा.१५३१] अंछणतवट्टणं वा, करेंति जीवाण होति अविवातो । ऊरु य हत्थ छोडण, गिलाण आरोवणायाए॥ चू-अंछणयवट्टणासु संपातिमातिपाणा अइवाइजंति, ऊरं वा छोडिज्जति त्ति वुत्तं भवति, हत्था वा छणिजंति, फोडगा वा भवंति, तत्थ आयविराहणा गिलाणारोवणा य ॥ कारणा करेज[भा.१५३२] अद्धाण-निग्गतादी, झामिय वूढे व तेणमादीसु। दुल्लभसुत्ते असती, जतणाए कप्पती कातुं । चू-अद्धाणनिग्गताती, आदिसद्दातो-पवेसे अद्धाणे ठियावा, आदिसदाओअसिवओमा, दुव्वलोवकरण-संघण-सिव्वण-सिक्कगादिहेउवा, एवंझामिते उवकरणे, नतीपूरेण वा बूढे, तेणेसु वाहरिते, आदिस्दाओपडिणीएणवा, एतेहिं कारणेहिं अहाकडं घेत्तव्वं।दुल्लभसुत्ते देसेअरन्नातिसु Page #330 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं-१८६, [भा. १५३३] ३२७ वा असती नत्थि सुत्तं जयणाए अप्पणा काउं कप्पति । पुव्वं पेलू पिंजतो रूअं कप्पासो एस जयणा । अहवा - पनगहाण जाहे मासियं पत्तो ताहे पसिरणाति करेति॥ मू. (१८७) जे भिक्खू गिहंसि वा गिह-मुहंसि वा गिह-दुवारियसि वा गिह-पडिदुवारियसि वा गिहेलुयंसि वा गिहंगणंसि वा गिह-वच्चंसि वा उच्चारं वा पासवणं वा परिहवेति, परिहवेंतं वा सातिजति ।। [भा.१५३३]थंडिल-तिविहुवघाति, गिह तस-अगणी य पुढविसंबद्धं । आऊवस्सतीए, विभासितव्वंजधा सुत्ते॥ चू-थंडिलं तिविहोवघातियं - आय - पवयण - संजमं । गिहे आउवधाओष तस-अगणिपुढवि-आउवनस्सति संबद्धं संजमोवघातितं । विभाषा, विस्तारेण कर्तव्या । जहा सुत्ते आयारबितियसुत्तखंधे थंडिलसत्तिक्कए। इमो सुत्तत्थो[भा.१५३४]अंतो गिहं खलु गिह, कोहगसुविधी व गिहमुहं होति । __अंगनं मंडवथाणं, अग्गदारंदुवारंतु॥ चू-घरस्स अंतो गिहब्भंतरं गिहं भन्नति । गिह-गहणेण वा सव्वं चेव घरं घेप्पति। कोट्ठओ -अग्गिमालिंदओ, सुविही-ब (छ] दारुआलिंदो, एते दोवि गिहमुहं।गिहस्सअग्गतोअभावगासं मंडवथाणं अंगणं भन्नति । अग्गदारं पवेसितं तं गिहदुवारं भन्नति ॥ [भा.१५३५/१] गिहवच्चं परेंता, पुरोहडं वा वि जत्थ वा वच्चं । चू-गाहद्धं गिहस्स समंतततो वच्चं भन्नति । पुरोहडं वा वच्चं पत्थं ति वुत्तं भवति । जत्था वा वच्चं करेंति, तं वच्चं सन्नाभूमी भन्नति। मू. (१८८) जे भिक्खू मडग-गिहंसि वा मडग-च्छारियंसि वा मडग-थूमियंसि वा मडगआसयंसि वा मडग-लेणंसि वा मडग-थंडिलंसि वा मडग-वच्चंसि वा उच्चारं पासवणं परिट्ठवेइ, परिट्ठवेंतं वा सातिजति॥ चू-इमो सुत्तत्थो [भा.१५३५-२] मडगगिहा मेच्छाणं, थूभा पुण विचगा होति। [भा.१५३६] छारो तु अपुंजकडो, छारचिता विरहितं तुथंडिल्लं । वचं पुण पेरंता, सीताणं वा वि सव्वं तु॥ चू- मडगगिहं नाम मेच्छाणं घरब्भंतरे मतयं छोढुं विजति, न डज्झति, तं मडग-गिहं । अभिनव-दटुं अपुंजकयं छारो भन्नति । इट्ठगादिचिया विच्चा थूभो भन्नति । मडाणं आश्रयो मडाश्रय स्थामित्यर्थः । मसाणासन्ने आणेत्तुं मडयंजत्थ मुच्चतितं मडासयं । मडयस्स उवरिंजं देवकुलं ते लेणं भन्नति।छारचितिवज्जितं केवलं मडयदड्डट्ठाणं थंडिलं भन्नति । मडयपेरंतं वच्चं भन्नति । सव्वं वा सीताणं सीताणस्स वा पेरंतं वच्चं भन्नति ॥ मू. (१८९] जे भिक्खू इंगाल-दाहंसि वा खार-दाहंसि वा गात-दाहंसि वा तुस-दाहंसि वा ऊस-दाहंसि वा उच्चारं वा पासवणं वा परिहवेइ परिहवेंतं वा सातिजति ॥ चू-इमो सुत्तत्थो[भा.१५३७] इंगाल-खार-डाहो, खदिगदी वत्थुलादिया। गोमादिरोगसमणो, दहति गत्ते तहिं जासि ॥ Page #331 -------------------------------------------------------------------------- ________________ ३२८ निशीथ-छेदसूत्रम् -१-३/१८९ चू-खइराती इंगाला, वत्थुलमाती खारो, जरातिरोगमरंताणंगोरूआणं रोगपसवणत्थं जत्थ गाता डझंति तं गात-दाहं भन्नति । कुंभकारा जत्थ बाहिरओ तुसे डहंति तं तुसडाहठाणं । प्रतिवर्ष खलगट्ठाणे ऊसन्नं जत्थ भुसं डहंति तं भुसडाहठाणं भन्नति ॥ मू. (१९०] जे भिक्खू सेयाययणंसि वा पंकसि वा पणगंसि वा उच्चारं वा पासवणं वा परिट्ठवेइ, परिहवेंतं वा सातिजति॥ [भा.१५३८] पंको पुण चिखल्लो, पणओ पुण जत्थ मुच्छते ठाणे । सेयणपहो तु निक्का, सु(मु]कंति फला जहिं वच्चं ॥ चू-सचित्ताचित्तविसेसणे पुण सद्दो । आयतनमिति स्थानं । पणओ उल्लो । सो जत्थ ठाणे समुच्छंति तं पणगट्ठाणं । कद्दमबहुलं पाणीयं सेओ भन्नति, तस्स आययणं निक्का ॥ मू. (१९१)जे भिक्खूअभिनवियासुवागोलेहनियासुअभिनवियासुवा मडटियाखाणिसु वा परिभुज्जमाणियासु वा अपरिभुज्माणियासु वा उच्चारंवा पासवणं वा परिहवेति, परिट्ठवेंतं वा सातिजति॥ [भा.१५३९] ऊसत्थाणे गाओ, लिहंति भुंजंति अभिनवा सा तु । अचियत्तमन्नलहेण, एमेव य मट्टियाखाणी॥ चू-जत्थ गावो ऊसत्थाणालिहंति, सा भुजमाणि निरुद्धा न वा भन्नति । तत्थ दोसा - सचित्तमीसो पुढविकायो, अचियत्तं गोसामियस्स वा । न वा तत्थ गावो लेहवंति अंतरायदोसो, अन्नत्थ लेहवेते पुढविवहो । मट्टियाखाणीए वि सच्चित्तमीसा पुढवि, जनवयस्स वा अचियत्तं, अन्नं वा खाणीं पवत्तेति॥ मू. (१९२) जे भिक्खू उंबर-वच्चंसि वा नग्गोह-वचंसि वा असत्थ-वचंसि वा उच्चार वा पासवणं वा परिट्ठवेइ, परिहवेंतं वा सातिजति॥ मू. (१९३) जे भिक्खूइक्खु-वर्णसिवा सालि वर्णसि वा कुसुंभ-वर्णसि वा कप्पास-वणंसि वा उच्चारं वा पासवणं वा परिट्ठवेइ, परिठ्ठवेंतं वा सातिजति ॥ मू. (१९४)जे भिक्खूडाग-वच्चंसि वा साग-वचंसि वा मूलय-वचंसिवा कोत्धुंबरि-वच्चंसि वा खार-वच्चंसि वा जीरय-वच्चंसि वा दमण (ग) वच्चंसि वा मरुग-वचंसि वा उच्चारं वा पासवणं वा परिट्टवेइ, परिट्ठवेंतं वा सातिजति । मू. (१९५) जेभिक्खू असोग-वणंसि वा सत्तिवन्न-वर्णसि वा चंपग-वर्णसि वा चूय-वर्णसि वा अन्नयरेसुवा तरुप्पगारेसुवा पत्तोवएसुपुष्फोवएसुफलोवएसुबीओवएसुउच्चारं वा पासवणं वा परिट्टवेइ परिहवेंतं वा सातिजति ।। चू- उंबरस्स फला जत्थ गिरिउडे उच्चविजंति तं उंबरवच्चं भन्नति । एवं नग्गोहो वडो, असत्थोपिप्पलो, विलक्खू पिप्पलभेदो, सो पुण इत्थयाभिहाणा पिप्पली भन्नति॥ भा (१५४०] एतेसामन्नतरं, थंडिल्ले जो तुवोसिरे भिक्खू। पासवणच्चार वा, सो पावति आणमादीणि॥ चू- एते पुण सव्वे वि थंडिला देशाऽऽहिंडकेन जनदप्रसिद्धा ज्ञेया । तिविधे उवघाए पाडंति। Page #332 -------------------------------------------------------------------------- ________________ उद्देशक : ३, मूलं- १९५, [भा. १५४१ ] [भा. १५४१] आया संजम पवयण, तिविधं उवघाइयं तु नातव्वं । गिहमादिंगालादी, सुसाणमदी जहा कमसो ॥ चू-गिहे आउवाघातो । तं गिहं अपरिग्गहेतरं वा । अपरिग्गहे मासलहुं, सपरिग्गहे चउलहुँ, गेण्हण-कड्ढणादयो दोसा । एवं मडगातिसु वि सुसाणमातिएसुपवयणोवघातो, असुतिठाणासेविणो एते कापालिका इव । चउलहुं अवसेसा प्रायसो संजमोवघातिणो उवउज्ज अप्पणा जो जत्थ उवघातो सो तत्थ वत्तव्वो । इमे दोसा [भा. १५४२ ] छड्डावण पंतावण, तत्थेव य पाडणादयो दिट्ठे । अदि अन्नकरणे, कायाकायाण वा उवरिं ।। चू-गिहातिविरुद्धठाणे वोसिरंतो उड्डाविज्जति, पंताविज्जति वा, तत्थ वा पाडेइ, एते दिट्ठे दोसा । अदिट्ठे पुण अन्नं इंगालातिदाहट्ठाणं करेंति, कायविराहणा भवंति, तं वा सन्नं कायाण उवरिं छड्डेति ॥ [भा. १५४३] बितियपदमणप्पज्झे, ओसन्नाइन्न - रोहगद्धाणे । दुब्बल - गहणी गिलाणे, जयणाए वोसिरेज्जाहिं ॥ · चू- अणप्पज्झे खित्ताती, ओसन्नमिति चिराययणं अपरिभोगट्ठाणं, आइन्नं आयरियं सव्वो जनो जत्थ वोसिरति । रोहगे वा अन्नं थंडिलं नत्थि, अद्धाण पडिवन्नो वा वोसिरति, दुब्बलगहणी वा अन्नं थंडिलं गंतुं न सक्केति, गिलाणो वा जं अप्पदोसतरं तत्थ वोसिरति । एस जयणा । अथवा अन्नो अवलोएति, अन्नो वोसिरति । पउर - दवेणं कुरुकुयं करेत ॥ मू. (१९६) जे भिक्खू सपायंसि वा परपायंसि वा दिया वा राओ वा वियाले वा उब्बाहिज्ज्रमाणे सपायं गहाय परमायं वा जाइत्ता उच्चारं पासवणं वा परिट्ठवेत्ता अनुग्गऐ सूरिए एडेइ; एडतं वा सातिजति; तं सेवमाणे आवज्जति मासियं परिहारट्ठाणं उग्घातियं ॥ ३२९ चू- राउ ति संज्झा, वियाले त्ति संज्झावगमो, तत्प्राबल्येन बाधा उब्बाहा, अप्पणिज्जो सन्नामत्तओ सगपायं भन्नति । अप्पणिज्जस्स अभावे परपाते वा जाइत्ता वोसिरइ । परं अजाइउं वोसिरंतस्स मासलहुं, अनुग्गए सूरिए छड्डेति मासलहुं, मत्तगे निक्कारणे वोसिरति मासलहुँ । निज़ुत्ती [भा. १५४४] नो कप्पति भिक्खुस्सा, नियमत्ते तह परायए वा वि । वोसिरिऊणुच्चारं, वोसिरमाणे इमे दोसा ॥ चू-नियमत्त परायत्तए वा नो कप्पति भिक्खुस्स वोसिरिउं ।। जो वोसिरति तस्स इमे दोसा [ भा. १५४५] सेहादीण दुगुंछा, निसिरिज्जंतं व दिस्सगारी न । उड्डाह भाण-भेद, विसुया वणमादिपलिमंथो । चू-संहो गंधेणं वा दद्दू वा विपरिणमेज्ज, दुगुंछं वा करेज, इमेहिं हड्डुसरक्खा वि जिता । अगरण वा निसिरिजंतं दड्ठ्ठे उड्डाहं करेञ्ज - अहो इमे असुइणो सव्वलोगं विट्टालेंति । भाणभेयं करेज्ज । उदिते आइच्चे जाव परिट्ठवेति । विसुआवेति त्ति-जाव-उव्ववेति वा ताव सुत्तत्थे पलिमंथो भवति । आदिसद्दातो परेण दिट्ठे संका, भोतिगादिपसंगो ॥ Page #333 -------------------------------------------------------------------------- ________________ ३३० निशीथ - छेदसूत्रम् -१-३/१९६ चोदगाह - [भा. १५४६ ] एयं सुत्तं अफलं, अत्थो वा दो वि वा विरोधेणं । चोद ! दो वि असत्था, जह होंति तह निसामेह || चू- सुत्ते वोसिरणं न पडिसिद्धं, तुमं पुण अत्थेण पडिसेहेसि । एवं एगतरेण अफलेण भवितव्वं । दोवि परोप्परं विरोधेण ठिता । आयरियाह - "चोदग", पच्छद्धं । कंठं ॥ सुत्तं कारणिय । के ते कारणा ? इमे - [भा. १५४७] गेलन्नमुत्तमट्ठे, रोहग- अद्धाण-सावते तेणे । दी दुविध यादे (ए ], कहग दुग अभिग्गहा सन्नो ॥ गिलाणा काइयसन्नाभूमी गंतुं न तरंति, अनासगमुत्तमट्टं तं पडिवन्नो न तरति गत्तुं, रोधगे काइयसन्नाभूमी नत्थि सागारियपडिबद्धा वा अद्धाणे सचित्ताती पुढवी, राओ वा वसहीओ निग्गच्छंतस्स सावयभयं । एवं तेन दीह - जाइयभयं पि । पमेहे मुत्त सक्कराए य एयाते दुविहरुयाए पुणो पुणो वोसिरति । अनिओगकरणे धम्मकहणे य । अभिग्गहे-मोयपडिमं पडिवन्नो । भावसन्नो वा काइयसण्माभूमी गंतुं न तरति ॥ [भा. १५४८ ] अप्पे संसत्तम्म य, सागरऽ चियत्तमेव पडिबद्धे । पाणदयाऽऽयमणे वा, वोसिरणं मत्तए भणितं ॥ चू- अप्पा काइयभूमी, संसत्ता वा काइयभूमी, साधुस्स वा बाहिरे सुन्नायगादी सागारियं, सेज्जायरस्स वा अंतो वोसिरिजमाणे अचियत्तं, इत्थीहिं वा समं भावपडिबद्धा काइयभूमी, पाणदयट्ठा वा, वासमहियासु पडंतीसु। विज्जाए उवयारो, काइयाए आयमियव्वं काउं । एतेहिं कारणेहिं मत्तए वोसिरिउं बाहिं जयणाए उतिते सूरिए पट्टवेंति ॥ अभिग्गह- अप्प - दाराणं इमा दोण्ह वि व्याख्या [भा. १५४९] अभिग्गहिय त्ति कए, कहणं पुण होति मोयपडिमाए । अप्पो त्ति अप्पमोदं, मोदभूमी वा भवति अप्पा ॥ चू-पुव्वद्धं कंठं । अप्पमिति मोत्तं, अप्पं पुणो पुणो भवति काइयभूमी वा अप्पा तेन मत्तए वोसिरति ॥ [भा. १५५०] एतेहिं कारणेहिं, वीसिरणं दिवसतो व रत्ती वा । पगतं तु न होति दिवा, अधिकारो रत्ति वोसट्टे ॥ चू- इह सूत्रे दिवसत नाधिकारो, रातो वोसिरितेणाहिकारो ॥ [भा. १५५१ ] सग-पायम्मि य गतो, अधवा पर- पायगंसि जो भिक्खू । उच्चारमायरित्ता, सूरम्मि अनुग्गए एडे ।। चू- कंठा । उच्चारो सन्ना, पासवणं कातिया । जो राओ वोसिरिउं अनुग्गए सूरिए परिवेति । तस्सेयं सुत्तं ॥ [भा. १५५२] . सो आणा अणवत्थं, मिच्छत्त-विराधणं तहा दुविधं । पावति जम्हा तेणं, सूरम्मि अनुग्गए एडे ॥ चू- रातो परिट्ठवेंतस्स इमे दोसा Page #334 -------------------------------------------------------------------------- ________________ उद्देश : ३, मूलं - १९६, [भा. १५५४ ] [भा.१५५३] तेनारक्खियसावय-पडिणीय-नपुंस - इत्थि-तेरिच्छा । ओहाणपेहि वेहाणसे य वाले य मुच्छा य ॥ चू- राओ निग्गओ तेनारक्खिएहिं घेप्पेज, सीहमाइणा वा सावतेहिं खज्जेज्जा, पडिनीओ वा पडियरिउं राओ अप्पसागारिते पंतावेज, पडिणीओ वा भणेज-एस चोर पारदारिओ त्ति जेण राओ निग्गच्छति । नपुंसगो वा रातो बला गेण्हेज, इत्थी वा गेण्हेज्जा । अहवा - अहाभावेणं साधू इत्थी य जुगवं निग्गता तत्थ संकाइया दोसा । एवं महासद्दियादितिरिक्खिए वि संकेज्ज । अथवा - नपुंस-इत्थी- तिरिच्छीए वा कोति अनायारं सेवेज्जा । ओहाणपेही वा दिवसतो छिद्दं अलभमाणो रातो समाहिपरिट्ठवणलक्खेण ओहावेजा । एवं वेहाणसं पि करेज्जा । सप्पातिणा वा वालेणखइतो न तरति अक्खाउं, मुच्छा वा से होज । जम्हा एते दोसा तम्हा न परिट्ठवेयव्वो समाहिमत्तओ अनुग्गए सूरिए । कारणे पुण अनुग्गते वि परिवेति ॥ [भा. १५५४] बितियपदे सागारे, संसत्तप्पेव्व नाणहेतु वा । एतेहिं कारणेहिं, सूरम्मि अनुग्गए एडे ।। ३३१ - उग्गऐ सूरिए परिवेजमाणे सागारियं भवति, अंतो काईयभूमी अप्पा, संसत्ता वा, ता दिवसतो वि मत्त वोसिरिउं राओ अप्पसागारिते बाहिं परिट्ठविज्जति । उग्गते सूरिते जाव परिट्ठवेति विसुवावेति वा ताव सुत्तपलिमंथो महंतो भवति त्ति अनुग्गए सूरिए परिट्ठवेति, परिट्ठवेंतो सुद्धो भवतीत्यर्थः ॥ उद्देशकः-३ समाप्तः मुनि दीपरत्नसागरण संशोधिता सम्पादिता निशीथ सूत्रे तृतीय उद्देशकस्य (भद्रबाहुस्वामिना रचिता नियुक्ति युक्तं ) संघदासगणि विरचितं भाष्यं एवं जिनदास महतर रचिता चूर्णिः परिसमाप्ता । उद्देशक:-४ चू-उक्तस्तृतीयोद्देशक इदानिं चतुर्थः । तस्यायं संबंधः [भा. १५५५] पासवण पडण निसिकज्ज-निग्गतो गोमियादि गहितम्मि । तं मोयणता, रायं अत्तीकरणमादी ।। चू- पासवणं काइया, तस्स पडणं ति वा उज्झणं ति वा एगडं, निसी रात्री, एतेण कारणेणं राओ निग्गतो, गोमिया दंडवासिया तेहिं घेप्पेज्ज, तदित्यनेन साधु संबध्यते, तस्स मोयणट्ठताए रायाणं आतमीकरोति । आदिसद्दातो अच्चीकरणमादिसत्ता सुइया ॥ मू. (१९७] जे भिक्खू रायं अत्तीकरेइ करेंतं वा सातिज्जति ।। [ भा. १५५६ ] अत्तीकरणं रन्नो, साभावित कइतवं च नायव्वं । पुव्वावरसंबद्धं, पच्चक्ख-परोक्खमेक्वेक्कं ।। चू-तं पुण अत्तीकरणं दुविधं - साभावियं कतितवियं च । साभावितं संतं सच्चं चेव, सो तस्स सयणिज्जओ । कैतवं पुण अलियं । तं पुणो एक्केक्कं दुविधं पुव्व संश्रुता वा, अवरमिति पच्छासंबद्धं वा । तं पुणो दुविधं - पञ्चक्खं परोक्खं च । पच्चक्खं सयमेव करेति, परोक्खं अन्नेन कारवेति । · Page #335 -------------------------------------------------------------------------- ________________ ३३२ अहवा - राज्ञः समक्षं प्रत्यक्षं, अन्यथा परोक्षं भवति ॥ संते पच्चक्ख-परोक्खे इमं भन्नति [भा.१५५७]रायमरणम्मि कुल घर-गताए जातीमि अवहिताए वा । निव्वासियपुत्तो व मि, अमुगत्थ गतेण जातो वा ॥ निशीथ - छेदसूत्रम् - १४/१९७ चू-रायाण मते देवी आवन्नसत्ता कुलघरं गया, तीसे अहं पुत्तो जहा खुड्डगकुमारो । अवहियाए य जहा पउमावीए करकंडू कोइ रायपुत्तो निच्छूढो । अन्नत्थगतेणं तेणाहं जातो, जहा अभयकुमारो । अमुगत्थ गएण रन्ना अहं जातो, जहा वसुदेवेण जराकुमारः । उत्तरमहुरावणिएण वा अन्नियपुत्तो । संतं परकरणं कहं संभवति ? [भा. १५५८ ] दुल्लभपवेस लज्जालुगो व एमेवऽमच्चमादीहिं । पच्चक्ख- परोक्खं वा, कारेज्जा संथवं कोयी ॥ चू- तत्थ रायकुले दुल्लभो पवेसो, लज्जालुओ वा सो साधू, अप्पणो असत्तो अत्तीकरणं काउं ताहे अमच्चमातीहिं कारवेति । "एमेव गहणातो असंतं संवज्झति ।" एते चेव कुलधरातिकारणा कोति जहाविजाणतो पञ्चक्खं परोक्खं संथवं करेज, अमच्चमादीहिं वा कारवेज्ज ॥ [भा. १५५९] एत्तो एगतरेणं, अत्तीकरणं तु संतऽसंतेणं । अत्तीकरेति राय, लहु लहुगा आणमादीणि ॥ चू-संते पच्चक्खे परोक्खे वा मासलहुं, असंते पच्चक्खे परोक्खे वा चउलहुं, आणाइणो य दोसा, अनुलोसे पडिलोमे वा उवसग्गे करेज ॥ [भा. १५६०] राया रायसुही वा, राया मित्ता अमित्तसुहिमो वा । भिक्खुस व संबंधी, संबहंधिसुही व तं सोच्चा ।। चू-सयमेव राया, राज्ञः सुहृदः, ते पुनः स्वजना मित्रा वा राज्ञो, अमित्रा ते स्वजना दायादा अस्वजना वा केनचित् कारणेन विरुद्धा, अमित्ताण वा जे सुहिणो साधुस्स वा जे संबंधिणो तान वा संबंधीण जे सुही, ते तं सोचा दुविहे उवग्गे करेज्जं ॥ [भा. १५६१] संजमविग्घकरे वा, सरीरबाहा करे व भिक्खुस्स । अनुलोमे पडिलोमे, कुज्जा दुविधे व उवसग्गे ॥ चू-संजमविग्घकरे वा उवसग्गे सरीरबाहाकारके वा करेज । जे संजमविग्घकरा ते अनुकूला, इतरे पडिकूला । एते दुविहे उवसग्गे करेज्ज ।। तत्थिमे अनुकूला [भा. १५६२] सातिजसु रज्जसिरिं, जुवरायत्तं व गेण्हसु व भोगे । इति राय तस्सुहीसु व, उट्ठेज्जितरे य तं घेत्तुं ॥ -राया भणति रज्जसिरिं साइज्जसु, अहं ते पयच्छामि, जुगराइत्तं, विसिट्ठे वा भोगे गेण्हसु, - “इति” उपप्रदर्शने । राया एवमाह, तस्य सुहृदः तेप्येवमेव आहुः । “इतरे”त्ति जे रन्नो पडिनीया पडिनीयाण वा जे सुहिणो, ते तं उप्पव्वावेउं घेत्तुं वि उत्थाणं करेज्जा उड्डुमरं करेंतीत्यर्थः ॥ [भा. १५६३ ] सुहिणो व तस्स वीरियपरक्कमे नातु साहए रन्नो । तोसेही एस निवं, अम्हे तु न सट्टु पगणेति ॥ Page #336 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-१९७, [भा. १५६३] ३३३ चू-जे पुण भिक्खुसुहिणो ते तस्स साहुस्स वीरियबलपरिक्कमंनाउं उप्पव्वावेंति साहेति वा रन्नो, सोतं उप्पव्वावेइ । ते पुण किं उप्पव्वावेंति? एस रायाणं तोसेहिति त्ति, अम्हे राया न सुटुं पगणेति॥ इमे सरीरबाहाकरा पडिकूला उवसग्गा[भा.१५६४] ओभामिओ मि धिगमुंडिएण कुजा व रज्जविग्घं मे। एमेव सुही दरिसते, निधप्पदोसेतरे मारे ।। चू-राया भणति-अहो इमेण समणेण महायणमज्झे ओभामिओ धिक्, मुंडेतेन दुरात्मनाय एवं भाषते । अहवा - एष भोगाभिलाषी मम परिसं भिंदिउं रज्जविग्धं करेज्ज । तं सो राया हणेज्ज वा, विंधेज वा, मारेज्ज वा, रन्नो जे सुही तेहिं आणेउं रन्नो दरिसिते राया तहेव पडिकूलं उवसग्गं करेज्ज । इतरे नामजे रन्नो अमित्ता अमित्तसुहिणोवा तेरन्नोपडिनीयत्ताएतंमारेज भिक्खुस्स, नीया वा पडिलोमे उवसग्गे करेज्ज ॥ [भा.१५६५] उद्धंसियामो लोगंसि, भागहारी व होहिती मा ने। इति दायिगादिणीता, करेज्ज पडिलोममुवसग्गे।। चू-"उद्धंसिय"त्तिओभासिया अम्हे एतेन लोगमज्झे, ओभासिओवा एस अम्ह भागहारी होहिति त्तिमावाअम्हं अधिकतरोएत्थ रायकुले होहितित्ति।दुव्वयण-घाय-बंधाइएहिं उत्तावेति मारेंति वा । जम्हा एते दोसा तम्हा न कप्पति रन्नो अत्तीकरणं काउं ।। कारणे पुण कप्पति[भा.१५६६] गेलन्न रायदुट्टे, वेरज्ज विरुद्ध रोहगद्धाणे। ओमुब्भावण सासण, निक्खमनुवदेसकज्जेसु ।। चू-गिलाणस्स वेज्जेण उवदिटुं हंसतेलं कल्लाणघयं तित्तगं महातित्तगंवा कलम - सालि - ओदणो वा, तानि पर रन्नो हवेज्ज, ताहे जयणाए अत्तीकरणं करेति॥ इमा जयणा[भा.१५६७] पणगातिमतिक्कतो, पारीक्खं ताहे संतसंतेणं। एमेव य पच्चक्खं, भावं नातुंव उवजूओ। चू-पणगपरिहाणीए जाहे मासलहुं पत्तो ताहे संतं परोक्खं रन्नो अत्तीकरणं करेंति, पच्छा असंतपरोक्खं । एमेव य पच्चक्खं संतासंतेहिं नायव्वं । अन्नादेसेण संतं परोक्खं, ततो संतं पच्चक्खं । एवं असंतंपरोक्खंपच्चक्खारन्नो यभावोजामियव्वो-प्रियाप्रियेति।जोयलक्खणजुत्तो उयोदर्शनीयः तेजस्वीवासअत्तीकरणंकरेति। रायदुद्रुवाउवसमन्नट्ठा, वेरजेवाआत्मसंरक्षणार्थे, विरुद्धरज्जे वा संकमणट्ठा, रोहगे वा निग्गमणट्ठा, अप्फवंता वा भत्तट्ठा, रन्ना वा सद्धिं अद्धाणं गच्छंता, एवं बहुसु उप्पत्तिएसु कारणेसु, ओमे वा भत्तट्ठा वादकाले वा पवयणउब्भावणट्ठा, पडिनीयस्स वा सासणट्ठा, अतीकतो वा जो निक्खमेज तवट्ठा, धम्मं वा पडिवजिउक्कामस्स धम्मोवएसदाणट्ठा कुल-गणातिकज्जेसु वा अनेगेसु ।। मू. (१९८) जे भिक्खू रायं अच्चीकरेति, अच्चीकरेंतं वा सातिजति ।। मू. (१९९) जे भिक्खू रायं अत्थीकरेति, अत्थीकरेंतं ता सातिञ्जति॥ Page #337 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१-४/२०० मू. (२००) जे भिक्खू रायारक्खियं अत्तीकरेति, अत्तीकरेंतं वा सातिज्जति ।। मू. (२०१) जे भिक्खू रायारक्खियं अच्चीकरेति, अच्चीकरेंतं वा सातिज्जति ॥ मू. (२०२) जे भिक्खू रायारक्खियं अत्थीकरेति, अत्थीकरेंतं वा सातिज्जति ।। मू. (२०३) जे भिक्खू नगरारक्खियं अत्तीकरेति अत्तीकरेंतं वा सातिञ्जति ॥ मू. (२०४) जे भिक्खू नगरारक्खियं अच्चीकरेति, अच्चीकरेंतं वा सातिज्जति ।। मू. (२०५) जे भिक्खु नगरारक्खियं अत्थीकरेति, अत्थीकरेंतं वा सातिज्जति ।। मू. (२०६) जे भिक्खू निगमारक्खियं अत्तीकरेति, अत्तीकरेंतं वा सातिज्जति ॥ मू. (२०७) जे भिक्खू निगमारक्खियं अच्चीकरेति, अच्चीकरेंतं वा सातिज्जति ॥ मू. (२०८) जे भिक्खू निगमारक्खियं अत्थीकरेति, अत्थीकरेंतं वा सातिजति ॥ मू. (२०९) जे भिक्खू देसारक्खियं अत्तीकरेति, अत्तीकरेंतं वा सातिज्जति ॥ मू. (२१०) जे भिक्खू देसारक्खियं अच्चीकरेति, अच्चीकरेंतं वा सातिज्जति ॥ मू. (२११) जे भिक्खू देसारक्खियं अत्थीकरेति, अत्थीकरेंतं वा सातिज्जति ।। मू. (२१२) जे भिक्खू सव्वारक्खियं अत्तीकरेति, अत्तीकरेंतं वा सातिज्जति ।। मू. (२१३) जे भिक्खू सव्वारक्खियं अच्चीकरेति अच्चीकरेंतं वा सातिज्जति ॥ मू. (२१४) जे भिक्खू सव्वारक्खियं अत्थीकरेति, अत्थीकरेंतं वा सातिज्जति ॥ [भा. १५६८ ] एतेहिं कारणेहिं, अत्तीकरणं तु होति नायव्वं । रायारक्खिय-नगरनेगमसव्वे वि एस गमो ॥ चू- एतेहिं उत्तरणेहिं रन्नो अत्तीकरणं करेज । रायाणं जो रक्खति सो रायारक्खिओ-सिरोरक्षः तत्थ वि सो चेव गमो । नगरं रक्खति जो सो नगररक्खिओ कोट्टपाल । सव्वपगइ जो रक्खति निगमारक्खिओ, सो सेट्ठी । देसो विसतो, तं जो रक्खति सो देसारक्खिओ, चोरोद्धरणिकः । एताणि सव्वाणि जो रक्खति सो सब्बारकखिओ, एतेषु सर्वकार्येषु आपृच्छनीयः स च महाबलाधिकतेत्यर्थः । ३३४ चू- एतेसिं सुत्ताणं इमं पच्छद्धं अइदेसं करोति । रायारक्खिय - नागरनेगमसव्वे वि । अपि शब्दाद् देशारक्षको द्रष्टव्यः एतेसु वि एमेव उस्सग्गववायगमो दट्ठव्वो । चू- अर्चनं अर्चा, अर्चायाः करणं अर्चाकरणं । [ भा. १५६९ ] अच्चीकरणं रन्नो, गुणवयणं तं समासओ दुविधं । संतमसंतं च तथा, पच्चक्ख-परोक्खमेक्वेक्कं ॥ चू- रन्नो अच्चीकरणं किं ? गुणवयणं सौर्यादि, तं दुविधं संतमसंतं, एक्केक्कं पञ्चक्खं परोक्खं ॥ [ भा. १५७० ] चू- कंठा, इमं [भा. १५७१] एत्तो एगतरेणं, अच्चीकरणेण जो तु रायाणं । अच्चीकरेति भिक्खू, सो पावति आणमादीणि ।। गुणवयणं एक्कतो हिमवंतो, अन्नतो सालवाहणो राया । समभारभराक्कंता, तेन न पल्हत्थए पुहई ॥ Page #338 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-२१४, [भा. १५७२] ३३५ [भा.१५७२] राया रायसुही वा, रायामित्ता अमित्तसुहिणो वा । भिक्खुस्स व संबंधी, संबंधि-सुही व तं सोचा ।। [भा.१५७३] संजमविग्घकरे वा, सरीरवाधाकरे व भिक्खुस्स । अनुलोमे पडिलोमे, कुज्जा दुविधे व उवसग्गे॥ [भा.१५७४] गेलन्न रायदुटे, वेरकज विरुद्ध रोहगद्धाणे। ओमुब्मावण सासण, निखमणुवएसकज्जेसु॥ [भा.१५७५] एतेहिं कारणेहिं, अच्चीकरणं तु होति कातव्वं । रायारक्खियणागर-णेगमसव्वे वि एस गमो । [भा.१५७६] अत्थयते अत्थी वा, करेति अत्थं व जणयते जम्हा। अत्थीकरणं तम्हा,तं विजनिमित्तमादीहिं ।। चू- साहू रायाणं अत्थेति प्रार्थयति । साधू वा तहा करेति जहा सो राया तस्स साहुस्स अत्थीभवति प्रार्थयतीत्यर्थः । साधू वा तस्य राज्ञः अर्थ जनयति, धातवादादिना करोतीत्यर्थः । जम्हा एवं करेति तम्हा अत्थीकरणं भन्नति । साधूरायाणं भणाति - मम अस्थि विजानिमित्तं वा तीतानागतं नाणं, ताहे सो राया अत्थीभवति । आदिसहातो रसायणादिजोगा॥ इमं अत्थीकरणं[भा.१५७७] धातुनिधीण दरिसणे, जयणंते तत्थ होति सट्ठाणं । अत्ती-अच्ची-अत्थेण, संतमसंतेण लहुलहुया । चू-धातुव्वातेण वासे अत्थं करेति, महाकालमंतेण वा से निहिं दरिसेति, एवं अत्यंजणयत सट्ठाणपच्छित्तं । “छक्कायचउसु लहु" गाहा । सीहावलोयणेण गतोऽप्यर्थः पुनरुच्यते-अती अच्ची अत्थी, एतेसु संतेसु मासलहुं, असंतेसु चउलहुं । [भा.१५७८] एत्तो एगतरेणं, अत्तीकरणेण जो तुरायाणं । अत्थीकरेति भिक्खू, सो पावति आणमादीणि ॥ [भा.१५७९] राया रायसुह वा, रायामित्ता अमित्तसुहिणो वा । भिक्खुस्स व संबंधी, संबंधिसुही व तं सोचा ।। [भा.१५८०] संजमविग्घकरे वा, सरीरबाधाकरे व भिक्खुस्स । अनुलोमे पडिलोमे, कुज्जा दुविधे व उवसग्गे।। [भा.१५८१] गेलन्न-रायदुढे, वेरज्ज विरुद्ध रोहगद्धाणे। ओमुब्भावण सासण, निक्खमणुवएसकज्जेसु ।। [भा.१५८२] एतेहिं कारणेहिं, अत्थीकरणं तु होति कातव्वं । रायारक्खिय नागर-नेगमसव्वे विएस गमो॥ मू. (२१५) जे भिक्खू कसिणाओ ओसहीओ आहारेति आहारेंतं वा सातिज्जति॥ . चू-कसिणा संपुन्ना, दव्वतो अभिन्ना, ओसहिओ सालिमातियाओ, आहारेति भुंजति, तस्स मासलहुँ। [भा.१५८३] कसिणत्तमोसहीणं, दव्वे भावे चउक्कभयणा तु । Page #339 -------------------------------------------------------------------------- ________________ ३३६ निशीथ-छेदसूत्रम् -१-४/२१५ दव्वेण जा सगला, जीवजुत्ता भावतो कसिणा॥ चू-कसिणत्ते ओसहीण दव्वभावेहिं चउभंगो कायव्यो । दव्वतो कसिणा सतुसा अखंडिता अफुडिता भावकसिणआ जा सचेयणा ॥ [भा.१५८४] सतुसा सचेतणा वि य, पढमभंगो तु ओसहीणंतु । वितिओ सचेतणऽतुसा खंडितगाधा अतिच्छडिता॥ चू-जा सतुसा दव्वतो अभिन्ना सचेयणा य, एस पढमभंगो।जा सचेयणा अतुसा चेयणा तंदुला सतुसा वा खंडिता “अतिच्छडिता' एगदुच्छडा व कता ।। एस बितियभंगो। [भा.१५८५]नियगद्वितिमतिकता, सतुसा बीया तु ततियओ भंगो। पढमं पति विवरीओ, चउत्थभंगो मुणेतव्यो॥ चू-नियगा आत्मीयस्थिति, तमतिक्कंता अचेतना इत्यर्थः, दव्वतो न सतुसा अखंडिता अफुडिता, एरिसा जा ओसहीओ । एस ततियभंगो । भावतो नियगठितिमतिकता दव्वतो भिन्ना । एस पढमभंगं पति विवरीतो चतुर्थभंगो भवतीति॥ एतेसु चउभंगेसु इमं पच्छित्तं[भा.१५८६]दो लहुया दोसु लहुओ, तवकालविसेसिता जधा कमसो। परित्तोसधीण सोधी, एसेव गुरू अनंताणं॥ चू-आइल्लेसु दोसु भंगेसु चउलहुगं, पच्छिमेसु दोसु भगेसु मासलहुं, जहाकम आतिल्लातो समारब्म तवकालविसेसिया । पढमे दोहि वि गुरू, बितिए तवगुरु, ततिए कालगुरुं, चउत्थे दोहिं वि लहुं । एत परित्ते भणियं । अनंतबीएसु एवं चेव पच्छित्तं गुरुगं दट्ठव्वं ॥ चोदगाह[भा.१५८७] अन्नोन्नेण विरुद्धंतु, सोधिं सुत्तं च मा भण। सातु संघट्टणे सोही, पंचाहाभुंजतो सुत्तं॥ चू-सुत्तग्गहणातो इह सुत्ते बितिएसुमासलहुं, सोधिग्गहणातो इहेव पेढिगाए अत्थे बीएसु पणगं दत्तं, एए दो वि अन्नोन्न-विरुद्धा । मा एवं भणाहि आचार्याह – “सा तु संघट्टणे" पच्छद्धं । पंचराइंदिया अत्थेणजे बीएसुभणिता ते संघट्टणे इमं।पुणभुंजंतो सुत्तेमासलहुं, अतो भणियं तम्हा नो अन्नोन्नविरुद्धं ॥ __ अन्ने आयरिया वक्खाणेति अत्थतो चोइए । आचार्य उत्तरमाह- “अन्नोन्नेन' गाहा - शेषं पूर्ववत् । पुनरवि चोयग[भा.१५८८] जंच बीएसुपंचाहो, कुंडरोट्टेसु मासियं । तत्थ पाती तु सो बीयं, कुंडरोट्टातु निच्चसो॥ चू-चोदको भणति - बीएसु संघट्टिऐसु पणगं, कुडरोटेशु संघट्टिएसु मासलहुं । एत्थ किं कारणं? तुसमुहीकणिया कुक्कस-मीसा कुडग भन्नति, असत्तोवहतो आमो चेयणं तंदुललोट्टो रोट्टो भन्नति। ____ आयरिओ भन्नति - “तत्थ पाती तु" पच्छद्धं । चोइते तत्थेव च उत्तरं भन्नति “पाति" रक्खति सो तुसो तं बीयं तेन तत्थ पणगं, कुंडरोट्टो पुण नितुसा तेन तत्थ महंततरी पीडा, अतो E Page #340 -------------------------------------------------------------------------- ________________ उद्देशक ः ४, मूलं-२१५, [भा. १५८८] ३३७ तत्थमासितं॥ [भा.१५८९] एतेसामन्नतरं, कसिणंजो ओसधिं तु आहारे। सो आणा अनवत्थं, मिच्छत्त विराधणं पावे ॥ चू-तिल मुग्ग-मासचवलग-गोधूम-चणय-सालि-कंगुमातियाणं अन्नतरं कसिणं भुंजति, सो आणातिदोसे पावति ।। इमे दोसा[भा.१५९०] पलिमंथो अनाइन्नं, जो निग्घातो य संजमे । अतिभुत्ते य आयाए, पत्थारम्मि पसज्जणा ।। चवलयमातियासु सेंगासु सचित्तासु सचित्तासु वा पलिमंथोपगरिसेण संजमो मंथिजति जेण सो पलिमंथो, साहूण वा ताओ अनाइन्ना, जोनीभूते बीए जोनीघातो भवति त्ति सचित्ते असंजमो भवति । रसाले वा अतिभुत्ते वीसूइयाति आयविरारहणा । अन्नतरे वादीहे रोगायंके भवति । तत्थ पत्थारपसंगो-प्रस्तरणं प्रस्तारः, प्रस्तारे उत्तरोत्रदुःखसंभव इत्यर्थः ॥ तत्थ परितावमहादुःखे गहा[भा.१५९१] बितियपदं गेलन्ने, अद्धाणे चेव तह य ओमम्मि। कसिणोसहीण गहणे, जतणाए पकप्पती काउं ।। चू- वेज्जुवदेसा गिलाणो भुंजति, भत्तालंभे अद्धाणे अफव्वता वा ओमे कसिणोसहीगहणं करेजा। तंपिजयणाए पणगातिमासपत्तो, पच्छाचरिमभंगेण, ततोततियभंगे, ततो बितियभंगे, ततो पढमेण, एवं गहणं काउं कप्पति ॥ __मू. (२१६] जे भिक्खू आयरिओवज्झाएहिं अविदिन्नं विगतिं आहारेति, आहारेंतं वा सातिजति॥ घू-आचार्येव उपाध्याय आचार्योपाध्यायः, असहीणे वा आयरिए उवज्झायो पुच्छिाइ। अहवा - उवज्झायगहणेणं जो जंपुरतो काउं विहरति सो पुण पुच्छियव्यो । अविदिन्नं अदत्तं अनुन्नायं, अन्नतरग्गहणातो नवविगईओ जो आहारेइ तस्स मासलहुं । एस सुत्तत्यो । निजुत्तिं वित्थरेति - इच्छामो नाउं का विगती? केवतियाओ वा?[भा.१५९२] तेल्ले घत नवनीते, दधिविगतीओ य होंति चत्तारि । फाणिय-विगडे दो दो, खीरम्मि यहोति पंचेव ।। [भा.१५९३]महुपोग्गलम्मि तिन्निव, चलचल ओगाहिमंच पक्कं । एतासिं अविदिन्नं, जोगमजोगे य संवरणे॥ चू-सव्वे तेल्ला एगविगती । अन्ने भगंति-खारतेल्लं एक्कं विगती, सेसा पुण तेला वि विगइया । लेवाडा पुण सव्वे धता, एक्का य विगती । एवं नवनीयादि । दहिविगतीओ वि चत्तारि, गाव-महिसी-अय-एलगाणंच फाणिओ गुलो भन्नति, सो दुविहो-छिड्डगुडो खडहडोय ।वियर्ड मज्जं, तस्स दो भेदा - पिट्ठकडं गुलकडं च । खीराणि पंच गावी महिसी अय एलय उट्टीणंच। ___ महूणि तिन्नि - कोतिय, मक्खियं, भामरं च । पोग्गले तिन्नि-जलयं थलयं खहयरं च । चलचलेति - तवए पढमं जं घयं खित्तं तत्थ अन्नं घयं अपक्खिवंती आदिमे जे तिन्नि घाणा [15/22 Page #341 -------------------------------------------------------------------------- ________________ ३३८ निशीथ-छेदसूत्रम् -१-४/२१५ पयतिते चलवले त्तितेन ते चलचलओगाहिमं भन्नति । तत्थेव घतेजे सेसा पञ्चंति तेन चले त्ति, अतो तेन आतिल्ला तिन्नि घाणा मोत्तु सेसा पच्चक्खाणिस्स कप्पंति, जति अन्नं घयं न पक्खिवति।जोगवाहिस्स पुण सेसगा विगती।एतेसिं विगतीणं जोअन्नतरं विगतिआहारेति जोगवाही वा अजोगवाही वा संवरणे वा ॥ [भा.१५९४] आगाढमनागाढे दुविधे जोगेय समासतो होति । आगाढे नवग-वजण, भयणा पुण होतऽनागाढे॥ चू-जोगो दुविहो-आगाढोअनागाढोय।आगाढतराजम्मिजोगेजंतणासोआगाढो यथा भवतीत्यादि इतरो अनागाढो यथा उत्तराध्ययनादि । आगाढे ओगाहिमवज्जा नव विगतीओ वजिजंति, दसमाए भयणा। सव्वा ओगाहिम-विगती पन्नत्तीए कप्पति । महाकप्पसुत्ते एक्का परं मोदगविगती कप्पति, सेसा आगाढेसु सव्वविगतीतो न कप्पंति । अनागाढे पुण दसविगतीतो भतिताओ।जओ गुरुअनुन्ना तो कप्पंति, अनुन्नाए विनान कप्पंति, एस भयणा ॥अनुन्नातो वा अविधीए तो जोगभंगो भवति । जोगभंगो दुविधो- सव्वभंगो, देसभंगोय। [भा.१५९५] विगतिमणट्ठा जति, न कुणति आयंबिलं न सद्दहती। एसोतु सव्वभंगो, देसे भंगो इमो तत्थ ॥ चू-विगती निक्कारणे अनुन्नाओ भुंजति, आयंबिलवारए आयंबिलं न करेति, सव्वरसे य भुंजति, न सद्दहति वा, एस सव्वभंगो । आगाढे सव्वभंगे चउगुरुं, अनागाढे सव्वभंगे चउलहुँ, इमो देसभंगो।। [भा.१५९६] काउस्सग्गमकातुं, भुंजति भोत्तूण कुणति वा पच्छा। सय काऊण वा भुंजति, तत्थ लहू तिन्नि उ विसिट्ठा ॥ चू-जदि कारणे काउस्सग्गमकाउं भुंजति, भोत्तूण वा पच्छा काउस्सग्गं करेति, सयं वा काउस्सग्गं काउं भुंजइ, अवरो गुरुं भणति-मम विगतिं विसज्जेह, एएसु वि चउसु वि मासलहुं तवकालविसिहूं । चउत्थे दोहिं वि लहुं । जो पुण कारणे अनुन्नातो काउस्सग्गं काउं भुंजति सो सुद्धो । आगाढजोगे वि देसभगे एवं चेव, नवरं-मासगुरुं। अनागाढागाढजोगाण देसभंगे इमं पच्छित्तं॥ [भा.१५९७] नं करेति भुंजितूणं, करेति काऊण भुंजति सयंतु। वीसज्जेह ममं ति य, तवकालविसेसिओ मासो । चू-उक्तार्थाः । इमो विगतिविवज्जणे गुणो[भा.१५९८] जागरंतमजीरादि, न फुसे लहूबित्तिणं । जोगी ऽहं ति सुहं लद्धे, विगतिं परिहरिस्सति ।। चू- सुत्तत्थज्झवणहेउं रातो जागरंतं अजीरातिया दोसा न फुसंति लूहवित्तिणं । किं चान्यत् ? जोगीऽहमिति लद्धे वि सुहेणं विगतिं वज्जेति ॥कारणे जोगी वि विगतिं आहारेति[भा.१५९९] बितियपदमनागाढे, गेलन्न-वए-महामहऽद्धाणे। ओमे य रायदुट्टे, अनगाढागाढजतणाए । चू- अनागाढगेलन्नगहणातो गाढं पि गहियं, “वइगे" त्ति गोउलं, महामहो इंदमहादि, Page #342 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं - २१६, [भा. १५९९] ३३९ अद्धाणे वा, ओमे दुब्मिक्खे, रायदुट्ठे वा एतेहिं कारणेहिं अनागाढजोगी आगाढजोगी वा जयणाए विगतिं भुंजति ।। [भा.१६००] जोगे गेलन्नम्मिय, आगाढितरे य होति चतुभंगो । पढमो उभयागाढे, बितिओ ततिओ य एक्केणं ।। चू-जोग - गेलनेसु आगाढ अनागाढेसु चउभंगो कायव्वो । पढमे उभयमवि आगाढं, बितिए जोगो आगाढो, न गेलन्नं । तइए न जोगो, गेलन्नं आगाढं । चउत्थे दो वि अनागाढा ॥ [भा. १६०१] उभयम्मि व आगाढे, दड्ढेल्लयपक्कएहि तिन्नि दिने । मक्खेंति अठायंते, पजेंतियरे दिने तिन्नि ॥ चू- उभयागाढेति पढमभंगे "दहेल्लगं " ओगाहिमनिग्गालो, जं वा दोहिं तिहिं वा दव्वेहिं निदड्डुं पक्केल्लगं, हंसतेल्लमातीएहिं पति - दिने तिन्न दिने मक्खेति । “अठायंते "त्ति जइ रोगो न उवसमति ताहे अवरे तिन्नि दिने उवरुवरिं चेव दडेल्लगातिए पमजंति ॥ [ भा. १६०२ ] जत्तियमेत्ते दिवसे, विगतिं सेवति न उद्दिसे ते तु । तह वि य अठायमाणे, निक्खवणं सव्वधा जोगे ॥ चू-जत्तिए दिवसे तं दड्ढेल्लगातिविगतिं पमज्जति तत्तियाणि दिवमाणि न उद्दिसति, जति तह वि रोगो न उवसमति ताहे से सव्वहा जोगो निक्खिप्पति ।। [भा. १६०३] जति निक्खवती दिवसे, भूमीओ तत्तिए उवरि वट्ठे । अपरिमयं उस भूमीओ परं तथा कमसो ॥ चू- जत्ति दिवसे निक्खित्तजोगो अच्छति पुणो उक्कित्तजोगे जोगभूमीओ तत्तिए दिवसे उवरिं वड्ढिज्जति। जोगभूमी ए चिरायणजोगभूमीए वि जे केति दिवसा सेसा जोगभूम्यंतो भन्नति । तत्थ मेहाविणो कमट्ठगस्स अपरिमिओ उद्देसो चिरायणजोगभूमीए परओ वड्ढिदिवसेसु कमेण उद्देसो कज्जति । अन्ने भणतिजत्तिए दिवसे न उद्दिट्टं तत्तिए दिवसे अपरिमित्तो उद्देसो कायव्वो, ततो परं कमेण उद्देसो ।। इयाणिं बितियभंगो [ भा. १६०४ ] गेलन्नमनागाढे, रसवति नेहोव्वरे असति पक्को । तह वि य अठायमाणे, मा वड्ढे निक्खिवे तहेव || चू- जोगे आगाढे गेलन्ने अनागाढे नेहावगाढभत्तरसो तीए छुब्भति नेहोवरते वा ते नेहावयवपोग्गला सरीरमनुपविट्ठा रोगोवसमा भवंति, ततो वडेल्लग - पक्केलगेहिं मक्खेति, दिने अट्ठिए पजेंति, दिने तहावि अट्ठितै रोगे मा अतीवरोगवुड्डी भविस्सति, तम्हा जोगनिक्खेवो तहेव जहा पढमभंगे ॥ इदानिं ततियभंगो - अनागाढजोगे आगाढगेलन्ने तिन्नि दिना दड्ढेल-पक्केल्लगेहिं मक्खेंति । अवरे तिन्नि दिने पज्जेतिं, ततो पर [भा. १६०५ ] तिन्नि- तिगेगंतरिते, गेलन्नागाढपरतो निक्खिवणा । तिन्निद्वेव तिग अंतरिता चउत्थ ऽ ंते वि निक्खिवणा ।। चू- तिन्नि तिया नव, तेसिं एक्केक्को तिगो एगा निव्वतियंतरिओ कायव्वो, तिन्नि दिने काउस्सग काउं विगतिं आहारेत्ता चउत्थदिवसे निव्वीयं आहारेति, ताहे पंचम - छट्ठ-सत्तमाणि दिवसाणि Page #343 -------------------------------------------------------------------------- ________________ ३४० निशीथ-छेदसूत्रम् -१-४/२१६ विगतिआहारेतिअट्ठमे दिवसे निव्वीयंकरेति, नवमे दिने विगतिआहारेति, ताहे जति नोवसमति ताहे दसमे दिवसे जोगो निक्खिप्पति॥ इदानिं चउत्थ-भंगो । एत्थ वि रसवतिणेहोव्वरमक्खणपमज्जणं तहेव । अतो परं “तिन्नि वि" पच्छद्धं तिन्नि वि तिया नव, एते एगंतरएण निव्वीतितेन नायव्वा । विगती निव्वीतितं । अतो परं अट्ठायंतो सव्वहा जोगनिक्खेवो । पतिदिवसमलभंते परिव्वसा वेतव्वगकट्ठियव्वगे वा जोगनिक्खेवो । अहवा - अजोग्ग गिलाणस्स वि खीरातिणा होज कजं, ताहे य सग्गामे मग्गियव्वं, असति सक्खेत्ते परगामे, सक्खेत्ते असति खेत्तबहियातो वि आनियव्वं, सव्वहा अलब्भंते गिलाणो वतितं निग्जेज ॥ "वतिए"त्ति दारं, तत्थिमा जयणा[भा.१६०६] वइगा अयोग-योगी, व अदढ-अतरंतगस्स दिजंति। निव्वीतियमाहारोऽसति अंतरविगती व निक्खिवणा॥ चू-“अतरंतगो" गिलाणो, अदढो विणा वि गेलन्नएण जो दुब्बलो, एते जया वइयं दिजंति । अहवा- “अदढ"त्ति अजोगवाहिणो जे अदढसरीरा ते अतरंतस्स धितिजगा दिज्जंति। ते पि तत्र बलिनो भविष्यंतीत्यर्थः । जे जोगवाहिणो ते तत्थ वइआए निव्यिमाहारं गेण्हंति, असति निव्वीतियस्स अपजंतं वा लब्भति ताहेअंतरंतरा काउसग्गं करेत्तुविगतिं जंतु।आयरणा पुण ततियभंगविकप्पेण सपर्य सव्वहा वा निव्वीतीए अलब्भंते निक्खिवणा जोगस्स॥ [भा.१६०७] आयंबिलस्सऽलंभे, चउत्थ एगंगिए व तक्कादी। असतेतमागाढे, निक्खवणुद्देस तधचेव॥ चू-तत्थ वतिताए आयंबिलवारए आयंबिलस्स अलंभे अभत्तटुं, करेज्ज, जि उववासस्स असहू ताहे तक्काति एवेगंगियं भुंजति । आदिसद्दातो वल्ल-चणग-मुग्ग-मासप्पणियं विलेवी वा कंजियं सागं वा एवमाति-जं निव्वीतियं अलवणं, तं वा भुंजति । सलवणं पुण एगंगियं न भवतीत्यर्थः । अनागाढे जोगवाहीण असति इतरे नाम आगाढजोगी ते गिलाणस्स वितिजगा दिजंति, एको दो वा अजोगी, तेसिं कपिंयारो दिज्जति, तेसिं जति निव्वीतियं अस्थि तो वहंति, अलब्भंते पुण आगाढ जोग - निक्खेवो । आगाढनागाढाण पुणो उक्खित्तो उद्देसो तहेव जहा गिलाणदारे । एवं वइयाए॥ इदानि “महामहे"त्ति दारं[भा.१६०८] सक्कमाहादीएसू, पमत्तदेवा छलेज्ज तेन ठवे । पीणिज्जंति व अदढा, इतरे उ वहति न पढंति॥ चू-“सक्कमहो" इंदमहो, आदिसद्दाओ सुगिम्हादी, जो व जत्थ महामहो, एतेसु मा पमत्तं देवया छलेज्ज । तेन “ठवे" ठवणे त्ति आनागाढजोगनिक्खेवो । किं चान्यत् ? तेसु य सक्कमहादिदिवसेसु विगतिलाभो भवति, ताओ दुब्बलसरीरा भुंजंति, ताहे पीणिज्जंति । बलिनो भवंतीत्यर्थः । इतरे नाम आगाढजोगवाही ते जोगं वहंति, जोगखंधा अच्छंति, न तेसु उद्देसो, न वा पुव्वुद्दिष्टुं पढंति॥ इदानि “अद्धाण-ओम-रायदुटुं च तिन्नि विदारे जुगवं वक्खाणेति Page #344 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं - २१६, [भा. १६०९] [ भा. १६०९] अद्धाण- ओम दुट्ठे, एसिं जोगीण सेस पणगादी । असती य अनागाढे, निक्खिव सव्वासती इतरे ॥ चू- अद्धाणे गामानुग्गामिए छिन्नद्धाणे वा जोगं वहति, ताहे जं एसणिज्जं तं जोगीण दिज्जति, “सेस” त्ति अजोगवाही ते पणगपरिहाणीए जयंति । फासुएसणिज्जस्स असति जइ सव्वो जोगवाहिणो न संथरंति ताहे अनागाढ - जोगवाहीणं जोगो निक्खिप्पइ । " सव्वासति" नाम सव्वहा एसणिज्जे अलब्भमाणे इयराण वि आगाढझओघओ निक्खिप्पइ । चउभाग-तिभागट्ठाणे वा असंथरणे निक्खेवो । एवं ओमोयरियारायदुट्ठेसु वि ॥ "जोग" त्ति गयं । इदानिं “ अजोग" त्ति [भा. १६१०] जे भिक्खु अजोगी तु, निक्कारणकारणा अनापुच्छा । आपुच्छिता व पुणो, अविदिन्नं आतिए विगतिं । ३४१ चू-जे भिक्खू अजोगवाही निक्कारणे विगतिं भुंजति, कारणे वा अनापुच्छाए भुंजति, कारणे वा अपुच्छिते गुरूहिं अदिन्नं भुंजति, तिण्ह वि मासलहुं ॥ [भा. १६११] सो आणा अणवत्थं, मिच्छत्त-विराधनं तहा दुविधं । पावति जम्हा तेणं, कप्पति आपुच्छितुं पुव्विं ॥ चू-निक्कारणे भुजंतस्स इमे दोसा [भा.१६१२]विगति विगतिब्भीओ, विगतिगतं जो तु भुंजते भिक्खू । विगती विगतिसहावो, विगती विगतिं बला नेइ ॥ चू-घृतादिविगति, बितियविगतिगहणेण कुवाति विगती, एकं तं विगतिकयं जहा विस्संदणं, विगती बागता जम्मि दव्वेतं दव्वं विगतिगतं, जहा दध्योदना । विगतीए भुत्ताए साहू विगयरसभावो भवति, सा य विगती भुत्ता बितियं नरगातियं बला नेति । “कप्पति आपुच्छिउं पुव्वि” ति अस्य व्याख्या [भा. १६१३] इच्छामि कारणेणं, इमेण विगई इमं तु भोत्तुं जे । एवतियं वा वि पुणो, एवतिकाल विदिन्नंमि ।। चू- विनयपुव्वं गुरुं वंदिऊण भणाति - इमेण कारणेण इमं विगतिं एवतियं पमाणेणं एवतियं कालं तुभेहिं अनुन्नातो भोत्तुमिच्छामि । एवं पुव्वं पुच्छिए अनुन्नाए पच्छा भिक्खं पविट्ठो गहणं करोतीत्यर्थः ॥ [ भा. १६१४ ] बितियपदे आहारो, हवेज्ज सो चेव कम्मिइ देसे । असिवायी वेगागी, विगतीओ थूर लेभेज्जा ॥ चू- कम्हि य देसे गामे वा सो चेव दहिखीराति आहारो हवेज्ज, तत्थ विना कारणेण आहारेज, असिवादीहिं वा कारणेहिं एगागी बिगतीओ थूर लंभेजा, आयरियउवज्झाएहिं अणणुन्नाओ विगतिं भुंजेज्जा ॥ इदानिं "पच्चक्खाणे" ति दारं [भा. १६१५] पच्चक्खाते संते, पारमगंतूण अंतरा जो तु । आहारेज्जा विगतिं, सो पावति आणमादीणि ॥ चू- दिवसे देवसियं अनगारपच्चक्खाए अभिग्गहपञ्चक्खाए वा पारं पज्जवसाणं अगंतूण Page #345 -------------------------------------------------------------------------- ________________ ३४२ निशीथ-छेदसूत्रम् -१-४/२१६ अंतरा जो विगतिं आहारेति सो आणादि दोसे पावति ॥ [भा.१६१६] बितिय गिलाणागारे वंजण-खलिते व काल-संमूढे । एतेहिं कारणेहिं, पच्चक्खाते वि आहरो॥ चू- अनुन्ने पच्चक्खाणे अंतरा गेलन्नं भवेज, वंजणखलिएण वा पच्चक्खायं, पुन्नो त्ति पच्चक्खाणकालो कालसम्मूढो, अंतरा भुंजेज्ज । एवं भुंजंतो सुद्धो॥ मू. (२१७)जे भिक्खू ठवण-कुलाइं अजाणिय अपुच्छिय अगवेसिय पुव्वमेव पिंडवाय पडियाए अनुप्पविसति, अनुप्पविसंतं वा सातिञ्जति॥ चू- ठप्पा कुला ठवणाकुला अभोज्ज इत्यर्थः, साधुठवणाए वा ठविजंति त्ति ठवणकुला सेज्जातरादित्यर्थः । पुब्वि दिढे पच्छा अदिढे गवेसणा। अथवा - नामेण वा गोत्तेण वा दिसाए वा पुच्छा, थुभियाइचिंधेहिं गेवसणा । पूर्व प्रथम आदावेव जो पुण पुच्छणगवेसणं करेति तस्य पूर्व न भवतीत्यर्थः । [भा.१६१७] ठवणाकुला तु दुविधा, लोइयलोउत्तरा समासेणं । इत्तरिय आवकहिया, दुविधा पुण लोइया हुंति॥ चू-समासो संखेवो, लोहिण दुविहा -इत्तरिया, आवकहिया य । इमे इत्तरिया[भा.१६१८] सूयग-मतग-कुलाई, इत्तरिया जे य होंति निज्जूढा । जे जत्थ जुंगिता खलु, ते होंति आवकहिया तु॥ चू-कालाववीए जे ठप्पा कया ते निजूढा, "जे" त्ति कुला जत्थ विसते जुंगिता दुगुंछिता, अभोज्जा इत्यर्थः । कम्मेण वा सिप्पेण वा जातीए वा । कम्मे - पहाणिया, सोहका, मोर-पोसका। सिप्पे-हेट्टण्हाविता, तेरिमा, पयकरा, खिल्लेवा । जातीए-पाणा, डोंबा, मोरत्तियाय।खलुसद्दोऽवधारणे, ते चेव अन्नत्थ अजुंगिता, जहा सिंधूए निल्लेवगा।इमे लोगुत्तरा [भा.१६१९] दुविहा लोउत्तरिया, वसधी संबद्ध एतरा चेव । सत्तघरंतर जाव तु, वसधीतो वसधिसंबद्धा॥ चू-वसहीए संबद्धा य, असंबद्धा य । वसहीए मोत्तुं सत्तघरावसहीसंबद्धा, तेसु भत्तं वा पानं वा न घेत्तव्वं ॥ इमा असंबद्धा[भा.१६२०] दाने अभिगमसड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते। मामाए अचियत्ते य एतरा होंति नायव्वा ।। चू- अहाभद्दो दानरुई दानसड्डो, सम्मदिट्ठी गिहीताणुव्वओ अभिगमसट्टो, सम्मत्ते त्ति अविरयसम्मद्दिट्ठी, एतेसु एसणादोसा । खलुसद्दो पादपूरणे । अभिगहियमिच्छे साहुपडिणाए ईसालुअत्तणेणं मा मम घरं अदीहि समण त्ति भणाइ, अन्नस्स ईसालुअत्तणेण चेव साहू घरं पविसंता अवियत्ता वायाए भणाति - “न किं चि ।" एतेसु विसगर - पंतावणाति दोसा । "इयरे" त्ति असंबद्धा॥ . [भा.१६२१] एतेसामन्नतरं, ठवण-कुलं जो तुपविसती भिक्खू । ___ पुव्वं अपुच्छितूणं, सो पावति आणमादीणि ॥ चू-कंठा!, चोगदगआह-लोउत्तरठियाणं लोइयठवणापरिहारेण किंचि अम्हं? आचार्याह Page #346 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-२१७, [भा. १६२२ ] [ भा. १६२२] लोउत्तरम्मि ठविता, लोगमिव्वाहिरत्तमिच्छंति । लोगजढे परिहरता, तित्थ-विवड्डी य वन्नो य ।। चू- पुव्वद्धं कंठं । लोगे दुगुंछिया जे, ते परिहरंतेण तित्थस्स वुड्डी कता भवति, “वन्नो” त्ति जसो पभावितो भवति ।। लोइय ठवणकुलेसु गेण्हंतस्स इमे दोसा [भा. १६२३] अयसो पवयणहाणी, विप्परिणामो तहेव य दुर्गुछा । लोइय-ठवणकुलेसुं, गहणे आहारमादीणं ॥ . चू- "अयसो "त्ति अवन्नो, “पवयणहाणी" न कश्चित् प्रव्रजति सम्मत्तचरित्ताभिमुहा विप्परिणमंति, कावलिया इ लोए दुगुंछिता भवंति, अस्पृश्या इत्यर्थः । पच्छद्धं कंठं । लोउत्तरिएसु दानाइसड्डरकुलेंसु पविसंतस्स इमे दोसा [भा. १६२४] आयरिय बालवुड्ढा, खमग-गिलाणा महोदरा सेहा । सव्वे वि परिच्चत्ता, जो ठवण-कुलाई निव्विसती ।। चू- महोदरोऽयं बह्वासी, आएस प्राघूर्णकः, नि आधिक्केण विशति नविशति प्रविशतीत्यर्थः । इमं पच्छित्तं [भा. १६२५] आयरिए य गिलाणे, गुरुगा लहुगा य खमग पाहुणए । गुरुगोय बाल- बुड्ढे, सेहे य महोदरे लहुओ ॥ चू- जो एते ठवणाकुले न निव्विसति तस्सिमे गुणा [भा. १६२६] गच्छो महानुभोगा, सबाल-वुड्डोऽननुकंपिओ तेणं । उग्गमदोसा य जढा, जो ठवण-कुलाई परिहरइ ।। ३४३ चू- जिनकल्पिकादिरत्नानामागरत्वात् समुद्रवत् महानुभागः । बाल-वृद्ध-गिलानादीनां च साधारणत्वात् महानुभागः । जो तेसु न निव्विसति तेन सो गच्छो अनुकंपितो, उद्गमदोषाश्च परित्यक्ता भवंति । गच्छवासीमं इमा सामाचारी [भा. १६२७] गच्छम्मि एस कप्पो, वासावासे तहेव उडुबद्धे । गाम - नगरागरेसुं, अतिसेसी ठावते सड्डी ॥ चू- कप्पो विधी | एस विधी वासावासे उदुबद्धे वा गाम-नगरातिसु विहरंताणं । “अतिसेसि "त्ति अतिसयदव्वा उक्कोसा ते जेसु कुलेसु लब्धंति ते ठावियव्वा, न सव्वसंघाडगा तेसु पविसंति । "सड्डि "त्ति संजमे सद्ध जस्स अत्ति सो सड्डी आयरिओ ॥ [ भा. १६२८] मज्जादाणं ठवगा, पवत्तगा सव्वखेत्ते आयरिया । जो तु अमज्जातिल्लो, आवज्जति मासियं लहुयं ।। चू-मज्जाया मेरा, ताणं ठवगा पव्वत्तगा य सव्वखेत्तेसु प्रायरिया भवंति, जो पुण आयरियो मज्जायं न ठवेति, न पवत्तेति सो अमज्जाइल्लो असामायारि-निप्फन्नं मासलहुं पावति ॥ जे वत्थव्वा खेत्त - पडिलेहगा वा तेसिं इमा समायारी [भा. १६२९] दाने अभिगमसड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते । मामाए य चियत्ते, कुलाई साहिंति गीतत्था ॥ [भा. १६३०] दाने अभिगमसड्डे, सम्मत्ते खलु तहेव मिच्छत्ते । Page #347 -------------------------------------------------------------------------- ________________ ३४४ निशीथ-छेदसूत्रम् -१-४/२१७ मामाए अचियत्ते, कुलाइंदाएंति गीतत्था ॥ चू-रातो दिवसतो वा वसहिट्ठिया अन्नत्थ वाइंददत्ताभिनामेणं वन्नेणयपुव्वादियासुदिसासु ठवणकुले दाएंति दरिसंति ॥दरिसितेसुगुरुणो इमा सामायारी[भा.१६३१] दाने अभिगमसड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते। मामाए अचियत्ते, कुलाइंअट्ठवेंते चउगुरुगा। चू-गुरुणो ठवणकुले अठवेंतस्स चउगुरुगा॥चोदगाह - किं कारणं? [भा.१६३२]किं कारणं चमढणा, दव्वखओ उग्गमो वि य न सुज्झे । गच्छम्मि नियकज्जं, आयरिय गिलाण पाहुणए॥ चू-आयरिओ भन्नति - चमढणा, दव्वखओ, उग्गमो न सुझे, गच्छे य कजं निययं, आयरिय-गिलण पाहुणगा, य एते दारा ॥इमा व्याख्या “चमढणे" ति दारं[भा.१६३३] पुव्वं पि धीरसुणिया, छिक्का छिक्का पधावती तुरियं । सा चमढणाए सिग्गा, संतं पिन इच्छती घेत्तं॥ चू. सुणहबितिजोअसहाओ लुद्धगो “धीरो" भन्नति। "पुव्वं" तिसो धीरो सावते आदढे चेव क्रीडं हंतूण छिक्कारेति धावति य, ताहे सा धीरसुणिया इतो पधावति तुरियं । “अवि" सद्दातो दिढे वि एवं करेति । सा एवं धीरसुणिया रिक्कपहावणाहिं सिग्गा जति सो सावयं पच्छा दटुं छिक्कारेति ताहे सा तंतं मि घेत्तुं न इच्छति, अतिश्रमात् प्रतारणाद्वा ॥ [भा.१६३४] एवं सड-कुलाइं, चमढिजंताई अन्नमन्नेहिं । नेच्छंति किंचि दातुं, संतं पितहिं गिलाणस्स ॥ चू- एवं ठवणकुला चमढिज्जंता अन्नोऽन्नेहिं साहूहिं अन्नोऽन्नेहिं वा रिक्कारणेहिं । पच्छा कारणे उप्पणे संतं पि घरे, तहावि गिलाणस्स दाउंन इच्छंति॥ इदानि “दव्वक्खए"त्ति दारं[भा.१६३५] अन्नो चमढणदोसो, दुल्लभदव्वस्स होति वोच्छेदो। खीणे दुल्लभदव्वे, नत्थि गिलाणस्स पाउग्गं॥ चू-दुल्लभदव्वं घतादियं, तं जति अकारणे दिने दिने गेहंति ताहे तं वोच्छिज्जति । तम्मि वोच्छिन्ने गिलाणपओयणे उप्पन्ने गिलाणपाउग्गं न लब्भति। अलब्भंते य परिताव-महादुक्खगिलाणारोवणा भद्द-पंतदोसा य भवंति ॥ तत्थिमे पंतदोसा[भा.१६३६] दव्वखएम पंतो, इत्थिं घातेज कीस ते दिन्नं । भद्दो हट्ट पहट्ठो, (करे] किणेज अन्नं पि साधूणं ।। चू- पंतस्स भज्जा सड्डी हवेज, सा साहूहि रिक्कारिकपओयणे जातिता घतादि पयच्छेज्ज । तम्मिनिहितै संघाडेणंकूरंमग्गिता, “नत्थि"त्तिभणेज्ज । एवं कुमारादि एकेकंमग्गिता नस्थित्तिभणेज्जा। सो भणाति-तं कहिं गयं ? तो सड्डी भणाति - साधूणं तं दिन्नं । ताहे सो पंतो तं घाएज - कीस ते दिन्नं, साहूण वा पदुट्ठो जं काहिति, छोभगंवा देज । इदानि “उग्गमे"त्ति दारं- पच्छद्धं - एवं चेव सड्डीए कहीए हट्ठो हरिसिओ, सुटु संतुट्ठो, पहुट्ठो प्रकर्षेण हृष्टः प्रहृष्टः, प्रहसितमनाः, Page #348 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-२१७, [भा. १५०९] ३४५ उद्धसियरोमश्च, भणाति - सुट्ठ ते कयं जं दिन्नं ममेसा धम्मसहाइणि त्ति, अन्नं ति साहुअट्ठा किणिउं पच्चप्पिणेज्ज, साहूणं पयच्छाहि, जया निट्ठियं तदा पुणो कहेज्जासु, अन् वा उग्गमदोसं कारवेज । एतद्दोसपरिहरणत्थं । गच्छे निययकज्जं, आयरिय-गिलाण-पाहुणगट्ठा । तम्हा अतिसेसियसंघाडगं मोत्तुंठवणा-कुलेसु सेसा नो पविसेज्जा ।। पाहुणगे य आगते पाहुणगं कायव्वं, तं च सभावाणुमयं देज्जा । ततो भन्नति[भा.१६३७] जड्डे महिसे चारी, आसे गोणे य तेसि जावसिया। एतेसिं पडिवक्खो, चत्तारितुसंजता होंति ॥ चू-जड्डो हत्थी, महिसो, आसो, गोणो य । एतेसिंचारिं अनुकूलं आनेति, जवसं हवंतिजे तेजावसिया। ते य परियट्टया । पच्छद्धं कंठं॥ पुव्वद्धस्स इमा वक्खा[भा.१६३८] जड्डो जंवा तं वा, सूमालं महिसओ मधुरमासो। __गोणो सुगंधदव्वं, इच्छति एमेव साधू वि॥ चू-हत्थिस्स इ8 नलइक्खु मोतगमादी, तं आहारेति । तस्साभावे “जं व"त्तिजं वा अनिट्ठ तंवाआहारेति, जं वा कमागयं । महिसोसुकुमालं वंसपत्तमादी, तस्साभावेतद्भाव भावितत्त्वात् अन्नं न चरति, तं अह चरए पुट्टिन गेण्हति । एवं आसो हप्पिच्छं (हरिमत्थं] मुग्गमादि मधुरं । गोणो अज्जुणमाति सुगंधदव्वं । एवं साहू वि चउरो, चउविधं भत्तमिच्छंति । जड्डु - समस्स - उक्कोसाभावेदासीनातिणा कडपूरमेणपओयणं ।महिस-समस्स- सालिमातिणा सुकुपमालोदणेण पओयणं । आस - समस्स-खंड -खीर - सालिमाइएहिं अपओयणं । गोण - समस्स - हिंगुरिय -कट्ठ-मंडातिएहिं सुगंधेहिं पओयणं । एते पुण दव्वा ठवणकुलेसुसंभवंति।अठविएसु य तेसु कतो आणेउ ? पाहुन्ने य अकते अयसो, न य निज्जरालाभो । अतो कायव्वं ।। चोदगाह- 'ठवणकुलेसुमाकोति पविसतु, जता पओयणं पाहुगगाति उप्पन्नंताहे पवेसियव्वं ।" आयरियाह[भा.१६३९] एवं च पुणो ठविते, अप्पविसंते इमे भवे दोसा । वी सरणे संजताणं, वि सुक्खगोणी य आरामे ॥ चू-पुव्वद्धंकंठं। “विस्सरणासंजताणंति" भिक्खावस्संदायव्व त्ति नपडिवालेति,खेत्तमातीयं चयंति वि सुक्खगोणी दिटुंतो इमो, जधा - एगस्स गिहिवतिणो पगतं काउकामस्स एक्केण पओयणं । तस्स य गोणी पदोस - पच्चूसेसु कुलअंकुलअंदुद्धस्स पयच्छति । तेन चिंतियं - आसन्नापपगते दुन्झिहिति तो मे सगिहे चेव बहुतकं भविस्सइ त्ति न दूढा । पत्ते य पगयकाले दोढुमाढत्तो जाव विसुक्का। आरामे त्ति दिटुंतो - एवं मालागारेण वि चिंतियं - आसन्ने छन्ने उव्वीहामि त्ति न उव्वोता ।जावछणासन्नंतावओप्फुल्लो आरामो। एवंजाहे उप्पन्नं कजंताहे पविट्ठा ठवणकुलेसु, ताहे सड्ढा भणंति - एत्थंचिय अच्छंताण मुणह वेल अम्हंएए वत्ता वेला, अप्पविसंतेसुयन कोति दसणं पडिवज्जति, न वा अनुव्वए, गिलाणपाउग्गं च नत्थि, तम्हा एगो अइसेसियसंघाडओ इमेहिं दोसेहिं वज्जितो पविसतु॥ Page #349 -------------------------------------------------------------------------- ________________ ३४६ निशीथ - छेदसूत्रम् -१-४/२१७ [भा. १६४०] अलसं घसिरं सुचिरं खमगं कोध-माण- माय लोभिल्लं । कोऊहलपडिबद्धं, वेयावच्चं न कारेज्जा ॥ चू- आलस्सितो ताव अच्छति जाव फिट्टा वेला । अहवा - अपत्ते चेव देसकाले अडति, अलद्धेय गुरुमातियाण विराहणा, अतिक्कंतकाले अलाभो, वा अप्पलाभो वा, ठवणादोसा य, अपत्ते वा ओसक्कणदोसं, अन्नतो य अलाभो, चिरं वा हिंडेति । "घसिरो" वह्वासी, सो वि अप्पणी जाव पत्तं ण्हति ताव वेलातिक्कमो, गहिते वा अप्पणो जाव पज्जतं गेण्हति ताव सीतलं, अकारकादि दोसा भवंति । जे असले ते सुचेरि वि दोसा, स्वप्नशीलः सुचिरः । “खतगो" परिताविज्जति, सेसा घसिरदोसा खमगे वि संभवति । “कोवी" अदत्ते रूसति, रुट्ठो वा घरं न गच्छति, किं वा तुमं देसि त्ति दुव्वयणेहिं विप्परिणमेति । “माणी" ऊणे वा दिन्ने, अब्बुट्ठाणे वा, अदिन्ने थब्भति त्ति, पुणो घरं मानेन न गच्छति, तेन विना जा हानी तं पावति । “माती” भद्दगं भोच्या पंतं आहारेति, पंतेण वा छाएति । “लुद्धो” ओभासति, दिजंतं वा न वारेति, अनेगेसु पविसमाणेसु जे दोसा ते लुद्धे संभवंति । कोऊएण नडआतो पेच्छंतो ताव अच्छति जाव देसकालो फिडिओ । सुत्थे पडिबद्ध जाहे व पाढविरहो ताहे व अदेसकाले वि ओतरति, पडलं पाए वा अतिवकंतकाले उत्तरति, एत्थ ओसक्कण - उस्सक्कणाति दोसा ॥ एते जो ठवेति, जस्स वा वसेण ठविज्जूंति तस्सिमं पच्छित्तं [भा. १६४१ ]तिसु लहुओ तिसु लहुगा, गुरुगो गुरुगा य दोसु लहुगा य । अलसादीहिं कमसो, कारिंति गुरुस्स पच्छित्तं ॥ चू- अलसमातिएसु जहासंखं देयं ॥ [ भा. १६४२ ] एतद्दोसविमुक्कं, कडजोगिं नात- सीलमायारं । गुरुभत्तिमं विनीतं, वेयावच्चं तु कारेज्जा ।। चू- एतेसु अलसमादिया दोसा । तेहिं विमुक्के वज्जितो सुत्तत्थेसु कडो जोगो जेण सो कडजोगी गीतार्थेत्यर्थः । वेयावच्चे वा जेणऽन्नया वि कडो जोगो सो वा कडजोगी । अक्कोहणादिसीलं जस्स नायं सो नायसीलो । आयरणमायारो, सो य पंचविहो नाणादि, सो नातो जस्स सो नातायारो उद्यताचारेत्यर्थः । गुरु आयरिया, एसुवरि भत्तिमंतो गुरोः सर्वकरणीयकारकेत्यर्थः । अब्भुट्ठाणातिविणयकारी विणीतो एरिसो गुरुमादियाण वेयावच्चं करिज्जति ॥ एयगुणोववेयाण वेयावच्चकरणे इमे गुणा [भा. १६४३] साहिंति य पियधम्मा, एसणदोसे अभिग्गहविसेसे । एवं तु विहिग्गहणे, दव्वं वšति खेतन्ना ॥ चू- साहंति कथयति । के कथयन्ति ? पियधम्मा, पिओ य धम्मो जेसिं ते पियधम्मा । प्रियधरम्त्वादेव एसणदोसे मक्खिताइए कथेंति, तेहिं दोसेहिं दुहुं साहूण न दिज्जति एवं बहुफलं भवति । साहूणय अभिग्गहविसेसे कहेंति । उक्खित्तचरगा निक्खित्तरगा उक्खित्तनिक्खित्तचरगा अंतो संयुक्कादि- दंडायतियादि संसद्वातियाओ य एसणाओ कहयंति, जिनकप्प अभिग्गहे य कहंति, एवं कहेयंता विधीए गहणं करेंता, एवं सहुं बहेंता, दव्वं वहेंति, खेयन्ना ज्ञानिन इत्यर्थः ॥ Page #350 -------------------------------------------------------------------------- ________________ ३४७ उद्देशक : ४, मूलं-२१७, [भा. १६४४] [भा.१६४४] एसण-दोसे व कते, अकते वा जति-गुणे वि कत्थेता। कधयंति असढभावा, एसण-दोरो गुणे चेव ॥ चू- ते पुण उल्लोएण धम्मं कहेंति । एसण-दोसे कते अकते वा जतीणं गुणा खमातिता विविधं कहयंतिश्लाघयंतीत्यर्थः, असढभावा, नदंभेण, नभक्षणोपायनिमित्तं, एसणदोसे साधूण य गुणे कति ॥ इमंच कहेंति[भा.१६४५] ठाणं गमणागमणं, वावारं पिंडसोधिमुल्लोयं । जाणंता न वि तुब्भं, बहुवक्खेवाण कहयामो॥ चू- जत्थ साहू ठाणे ठिता भिक्खं गेण्हंति, जत्थ वा ठाणे ठितो दायगो ददाति, ठाणं वा स्थापनएसणदोषमित्यर्थः । गमोआगमोयदायगस्स जहा तहा कहेंति, कत्तण, पिंजणकंडणादिए य वावारे कहेंति, एरिसे गेझं, एरिसे वा अगेज्मं, एवं उक्खेवेण पिंडनिज्जुती कहेंति । इमंच भणाति - जइ वि साहुधम्मं वियाणह तहावि बहुवक्खेवाण विस्सरिहिति अतो अविस्मरणत्थं कहामो॥ [भा.१६४६] बालादि-परिच्चत्ता, अकधिंत्तेणसणादि-गहणं वा । न य कधपबंधदोसा, अधय गुणा-सोधिता होंति ॥ किं चान्यत्[भा.१६४७] केसिं चि अभिग्गहिता, अनभिग्गहितेसणा य केसिं चि । माहु अवन्नं काहिह, सव्वे वि हु ते जिणाणाए॥ चू-अभिग्गहिया एसणा जिनकप्पियाणं, अनभिग्गहिता गच्छवासियाणं । अन्नोन्नोयरणं दटुं, नो अवन्नवातो भासियव्यो । सव्वे ते जिणाणाए सकल्पत्वात्॥ ते पुण एसणदोसे कहेंति इमेण विधिणा - [भा.१६४८] बालादि-परिच्चत्ता, अकधितेणेसणादि-गहणं वा । न य कधपबंधदोसा, अध य गुणो सोधिता होति ।। [भा.१६४९] संविग्ग-भाविताणं, लोद्धग-दिटुंत-भाविताणं च । मोत्तूण खेत्त-काले, भावं च कहेंति सुटुतथं ॥ चू- उज्जयविहारीहिं जे सड्ढा भाविया ते संविग्गभाविया, पासत्थाईहिं जे भाविता ते लुद्धदिटुंतभाविता । कहं ते पासत्था एवं कहेंति? एवं जहा हरिणो तहा साधू, जहा लुद्धगो तहा सावगो । साधूअकप्पियकंउप्पहारातो पलायति । ___पासत्थो सड्ढे भणाति-जेणतेन प्पगारेण सच्चालियादिभासिऊण तुब्भेहिं कप्पियं अकप्पियं वा साहूण दायव्वं, एयं तुज्झ सेयं भवति । कक्खडखित्तं अद्धाणं च पडुच्च साववायं कहति । दुभिक्खादिकालं गिलाणादिभावंपडुच्च साववाय कहेंति । एवमादि कारणेमोततुंसेसेसुखेत्तादिसु सुटुत्थं कहेंति उत्सर्गत इत्यर्थः ॥ [भा.१६५०] संथरणम्मि असुद्धं, दोण्ह वि गेण्हंत-देंतयाणऽहितं। आउर-दिटुंतेणं, तं चेव हितं असंथरणे॥ चू- फासुएसणिज्जा असणादिया पज्जत्ता जत्थ लब्भंति जत्थ हट्ठो य तं संयंतम्मि संथरे, अफासुयं देंत-गेण्हंतगाण अहियं भवति । तं चेव अफासुयं असंथरे हितं भवति । Page #351 -------------------------------------------------------------------------- ________________ ३४८ निशीथ-छेदसूत्रम् -१-४/२१७ चोदगाह - “तदेव कल्पंतदेवचाकल्पं, कथमेतत् ? आचार्याह -आतुरदृष्टान्तसामर्थ्यात, निरुजस्य विषादिना औषधेन किं प्रयोजनं, सरुजस्स तदेव विषादिकं पत्थं भवति॥ [भा.१६५१] संचइयमसंचइते, नाऊणमसंचयंतु गेण्हंति । संचइयं पुण कज्जे, निब्बंधे चेव संतरितं॥ चू-घय-गुल-मोयगाइणाजेअविणासी तेसंचइगा, खीरदहिमादिया विमासीजेतेअसंचइया, ठवणकुलेसुपभूतं नाऊणअसंचइयं गेहंति, संचइयंपुण गिलाणकज्जे उप्पन्ने गेण्हंति, अगिलाणो विसड्डग-निब्बंधे गेण्हति, तंपुण “संतरितं" न दिने दिने इत्यर्थः॥ अपवादस्यापवादमित्युच्यते[भा.१६५२] अहवन सद्धा विभवे, कालं भावंच बाल-वुड्डादी। नातु निरंतरगहणं, अछिन्नभावे य ठायंति॥ चू-सावगाण सद्धं नाऊण, विपुलं च विभवं नाऊण, कालं च दुभिक्खाइयं, गिलाणभावं च, बालवुड्डाण य अप्पायणं च, एवमाइकज्जेण नाऊण निरंतरं गेण्हंति, जाव य तस्स दायस्स भावो न वोच्छिज्जति ताव दिजमाणं वारयति॥ ठवणकुलेसु गेण्हताण इमा सामायारी[भा.१६५३] दव्वप्पमाण गणणा, कारित फोडित तहेव अद्धा य । संविग्ग एगठाणा, अणेगसाहूसुपन्नरसा॥ चू-“दव्वगणणापमाणे" वि दो वि वक्खाणेति[भा.१६५४] असनादि दव्वमाणे, दसपुरिमितभत्तएगमुच्चारो । सो एगदिणं कप्पति, निक्कंतियओ दरो इधरा॥ चू-तेसु ठवणकुलेसुअसणस्स आदिसद्दातोपान-खाइम-साइमस्सयपरिमियापरिमियस्स दव्वस्स मानं साहुणा जाणियव्वं । गणणद्दारे जत्थ पारिमियं तत्थ दसण्हरद्धे एगब्भत्तट्ठो उच्चरेसि एगदिणं साहूण कप्पति, बितियादिदिनेसुजइ गेण्हति तो नेक्कंतितो होति तम्हा न कप्पति॥ [भा.१६५५] अपरिमिते आरेण वि, दसण्ह उच्चरति एगभत्तह्रो । जं वंजणसमितिमपिट्ठो, वेसणमादीसु वि तहेव॥ चू- जत्थ पुण अपरिमियं रद्धति तत्थ आरेण वि दसण्हं नव - अट्ठ-सत्तिमादियाण रद्धे एगभत्तट्ठी उच्चरति, सो एगदिणं कप्पदि, सोविअतो परंनेकंतितो भवति। “खारिय-फोडिय"त्ति दारं । खारो लोणं छुब्भइ कडच्छुते घयं ताविज्जति, तत्थ जीरगादि छुब्भति, तेन जं धूवियं तं फोडियं भवति।व्यंजतेऽनेनेति व्यंजनं,तंच तीमण-माहुरगादि भन्नति। समितिमातलाहणगादि, पिढें उडेरगादि, वेसणं कडुभंडं जीरयं हिंगपत्तसागाति “तहेव" त्ति-जहा असनादियाण तहा एतेसिं परिमियापरिमिताण परिमाणं नायव्वं ॥ एवमुच्चारो य- “अद्ध"त्ति दारं[भा.१६५६] सति कालद्धं नातुं, कुले कुले तत्थ ताहे पविसंति। ओसक्कणादि दोसा, अलंभे बालादि-हानी य॥ चू- सति विद्यमानं भोजनकालं कुले कुले क्रमेणोक्रमेण वा प्रविसंति, उस्सक्कणातिया य Page #352 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-२१७, [भा. १६५६] ३४९ दोसे परिहरति । अह अदेसकाले पविसंति तो उस्सकणातिया दोसा । बालातियाण य अलाभे हानी॥ [भा.१६५७]एगो व होज्ज गच्छो, दोन्नि तिन्नि वठवणा असंविग्गे। सोधी गिलाणमादी, असती दवादि एमेव ।। चू-जत्थ एगो गच्छो तत्थ ठवणकुलेसु एसा सामायारी भणिया।जत्थपुणदोन्नि तिन्निवा गच्छा तत्थ ठवणकुलेसु कहं गहणं? ते य दो तिन्नि वा गच्छा परोप्परं संभोतिया असंभोइया वा ।।असंभोइएसुइमा विही[भा.१६५८] संविग्गमणुन्नाते, अतिति अधवा कुले विरिंचंति। अन्नाउंछु च सहू, एमेव य संजती-वग्गे॥ चू-संविग्गाउज्जयविहारी, तेहिं वत्थव्वसंविग्गेहिं आगंतुगा संविग्गाअनुन्नाया ठवणाकुलेसु 'अतिति' प्रविशंतीत्यर्थः । वत्थव्वा साधू ठवणकुलवजेसु गुरुमाइयाण अप्पणो य भत्तमुप्पाएंति । अह दो वि असहू ताहे दोसु गच्छेसु अद्धद्धे कुले विरिंचंति, तिसु तिभागेण एवं चउसु चउभागेण, आगंतुगावा साधूअन्नायउंछंहिंडंतु।जो अन्नसभोतिएसुसंजतेसुविधी, संजतीसु संभोइयासंभोइयासु सो चेव विधी॥ [भा.१६५९]असति वसधीए वीसुंरातीणिय वसधि भोयणागम्मं । असहू अपरिणता वा ताहे वीसुंसह वितरे ॥ चू-असतीए वसधीए वीसुं पृथक् स्थिता । तत्थ आगंतुगो वत्थव्वगो वा जो रातिणिओ तस्स वसहीए आगंतुं जति । अह एगम्मि गच्छे असहू गिलाणा वा असहू अपरिणता वा सेहा, ताहे तेसु वीसुं पृथक् ठिएसु असहूण पढमालीयं वितरंति, पच्छा सव्वे गंतुं रातिनीय वसहिं एगओ भुंजंति । अह दोसु विं गच्छेसु असहू अपिरणता वा, ताहे को यि परोप्परं असहूण पढमालियं अनुजाणंति, पच्छा सव्वे एगतो भुंजंति । अह एक्कसिंदोसुवा गच्छेसु असहू सव्वहा चेव भुत्ता, ताहे सेसा रातिणियवसहीए गंतुं एगतओ भुंजंति ॥ अह संभोतिया वसहि अभावे मंडलिभूमि-अभावे वा गिलाणातिकारणेसु वा एगतो न भुंजंति । ताहे इमो विधी - [भा.१६६१] तिण्हं एगेण समं, भत्तटुं अप्पणो अवडंतु। पच्छा इतरेण समं, आगमणे विरेगो सो चेव॥ चू-आयरिओ एगोवत्थव्वो, दो आगंतुगा, ताण दोण्हजो रातिनितोतस्स संघाडगेअप्पणो भत्तहस्सअवडं गेण्हंति, आगंतुबितियसंघाडगेविअप्पणोभत्तट्ठस्स अवहुंचेव गेण्हंति, रातिणिएण समाणं अवटुं भोच्चा इतरेण वि अवद्धं भुंजति । दो वि संविग्गिता अप्पणो य भत्तट्ठो पुन्नो भवति। “आगमने"त्ति जति तिमादियाआगच्छंति तो विभजनं विरेगो, सो चेव कायव्यो, जहा दोसु तहा तिसु चउमादिएसु य॥ इयाणि "असंविग्गे सोही गिलाणमादि" अस्य व्याख्या - असंविग्गा साहू जत्थ खेत्ते वसंति तत्थ जेसेज्जातरादि ठवणकुला अन्नतो अलभंते तेसु कुलेसुपविसिउं “सोहि" त्ति सुद्धं जं भत्तपाणं तं गिलाणातिआण गेण्हेज्जा । [भा.१६६२] अतरंतस्स तु जोग्गासती य इतरेहि भाविते विसिउं । Page #353 -------------------------------------------------------------------------- ________________ ३५० निशीथ-छेदसूत्रम् -१-४/२१७ अन्नमहानसु वक्खड, मुंजति जं वा सयं सन्नी॥ चू-असंविग्गभाविएसु कुलेसुपविसंताण उग्गमाइया दोसा तम्हा नो पविसेज्जा । अतरंतो गिलाणो, तस्स जोग्गा असतीते “इतरे" ति पासत्थ-भाविता तेसु पविसिउं जम्मि महानसे ते पासत्था भिक्कंगेण्हंति तत्थ न गेण्हंति, अन्नमहाणसे गेहंति।जवा सन्निमातियाण विधोवक्खडं ततो गेम्हंति, अन्नतो वा जं पहेणगाति आयातं तं गेण्हति ॥ ___ "असती य दवाति तमेव" त्ति अस्य व्याख्या -असति अन्नतो दवस संविग्ग - भावित - ठवणकुलेसु दवं जयणाए गेण्हंति । आदिसद्दातो असंविग्गभावित-ठवणकुलेसु दवं गेहंति । आदिसद्दातो असंविग्गभावियठवणाकुलेसु वि। [भा.१६६३]असती एव दवस्स तु, परिसित्तिय-कंजि-गुल-दवादीणि। अत्तट्टिताणि गेण्हति, सव्वालंभे व मीसाइं॥ चू- असति अन्नतो अन्नायउंछे दव्वस्स संविग्गेतरभावियकुले दवं गेण्हेजा, तं च “परिसित्तियं" - नाम उण्होदगेण दहिमट्टगा निचं गालिजंति तं परिसित्तगपाणगं भन्नति । कंजिगं पसिद्धं । गुलो जीए कवल्लीए कड्डिजति तत्थ जंपाणियं कयं तत्तमतत्तं वा तं गुलपाणियं भन्नति । तो ते गिहत्थेहिं अत्तद्विताणि गेहंति । सव्वहा फासुगस्स अलाभे सचित्तमीसं पि गेहंति॥ [भा.१६६४] पाणट्ठा व पविट्ठो, असुद्धमाहारछंदितो गेण्हे। अद्धाणादिमसंथरे, जतितुं एमेव जदसुद्धं ॥ चू-संविग्गेतरभावितेसुकुलेसु पाणट्ठा पविट्ठो- सेसं कंठं । अद्धानस्स वा आदीए मज्झे वा उत्तिन्नो वा असंथरंतो पणगातिजयणाए जतिउं पच्छा जं असुद्धं तं पिगेण्हति ॥ [भा.१६६५] बितियपदमणाभोगे, गेलन्नऽद्धाण-संजम-भए वा । सत्थवसए व अवसे, परव्वसे वा वि नो पुच्छा॥ चू-अवसो खित्तचित्तादि, रहायदुढे, रायपुरिसवसगो परव्वसो, एवमादिएहिं कारणेहिं न पुच्छेज्जा वि, अपुच्छंतो य सुद्धो॥ मू. (२१८)जे भिक्खू निग्गंधीणं उवस्सयंसि अविहीए अनुप्पविसइ अनुप्पविसंतं वा सातिज्जति॥ चू. निग्गय गंथी निग्गंथी । उवस्सओ वसही । तं जो अविधीए पविसति तस्स मासलहुँ, आणातिता दोस भवंति । इदानिं निजुत्ती[भा.१६६६] निक्कारणमविधीए, निक्कारणतो तहेव य विधीए। कारणतो अविधीए, कारणतो चेव य विधीए॥ चू-पवेसे चउरो भंगा भवंति - पढमे - निक्कारणे अविधीए, बितिए - निक्कारणे विधीए। तइए - कारणे अविधीए, चउत्थे - कारणे विधीए॥ [भा.१६६७] आदिभयणाण तिण्हं, अन्नतरीए तु संजतीसेजं । जे भिक्खू पविसेजा, सो पावति आणमादीणि ।। चू-तिन्निआदिमा भंगा आदिभयणाभन्नति।एतेसिंतिण्हंभंगाणंअन्नतरेणजोसंजतिवसहिं Page #354 -------------------------------------------------------------------------- ________________ ३५१ उद्देशक : ४, मूलं-२१८, [भा. १६६८] पविसति तस्स आणातिता दोसा ।। पढमभंगो वक्खाणिज्जति[भा.१६६८] निकारणम्मि गुरुगा, तीसु वि ठाणेसु मासियं गुरुगं । लहुगा य वारमूले, अतिगतिमित्ते गुरू पुच्छा। चू-जात निक्कारणे संजतिवसहिं जाति तो चउगुरुं, अविधीए पविसंतस्स तीसु वि ठाणेसु मासियं गुरुगं ।इमे तिन्नि ठाणा-अग्गद्दारे, मझे, आसन्ने। एतेसुतीसुवि निसीहियं अकरेंतस्स तिन्नि मासगुरुगा भवंति । जइ मूलदारसमीवे बहिया ठायंति तो चउलहुं अंतो पविसइ तो चउगुरुं।चोयगो पुच्छति[भा.१६६९] पाणातिपातमादी, असेवतो केण होति गुरुगा तु । कीस च बाहिं लहुगा, अंतो गुरु चोदग! सुणेहि ।। चू-पाणातिवातं अकरेंतस्स केन कारणेण चउगुरुं पच्छित्तं भवति? कीस वा बहिबारेमूले चउलहुं? कीस वाअंतो अतिगयस्स चउगुरुं? आयरिओ भणति-हे चोदग! सुणेहि कारणं॥ १६६९॥ [भा.१६७०]वीसत्था य गिलाणा, खमिय वियारे य भिक्ख सज्झाए। पाली यहोति भेदो, अत्ताणपरे तदुभए य॥ चू-वीसत्थ त्ति दारं[भा.१६७१]कायी सहवीसत्था, दर-जमिय अवाउडा य पयलादी। अतिगतमेत्ते तहियं, संकितपवलाइया थद्धा ॥ चू-काति संजती वसहीए अंतो आयसुहेण अवंगुयसरीरा सुहवीसत्था अच्छति, अद्धभुत्ता वा अंतो वसहीएष दरनिवत्था अवाउडा निसन्ना वा निवन्ना वा निद्दायति, एवं तासु संजतीसु तम्मि संजते अतिगते पविढे काति संकिता “अहमणेण अवाउडा दिट्ट"त्ति पचलाइया नश्यति, सहसा पविढे संखोहातो थद्धगत्ता भवति ॥ “पवलातिय"त्ति अस्य व्याख्या [भा.१६७२] वीरल्लसउणि वित्तासियंजधा सउणि-वंदयं वुन्न । वच्चति निरावयक्खं, दिसि विदिसाओ विभज्जंतं ॥ चू- वीरल्लग-सउणो उल्लगजाति, तेन वित्तासिता सउणो कवोतगाति, तेसिं वंदी वुन्न भयुब्भिन्नासण खुभियं वच्चति । अवेक्खा नामअवलंभणा अन्नोन्नेसुपुत्तभंडातिसु, सा निग्गता जस्स तं निरवेक्खं भन्नति । दिसाश्च विदिसा दिसोदिसं विभजंतं अपूरयमाणं ॥ एतस्स दिटुंतस्स इमोवसंहारो[भा.१६७३] तम्मि य अतिगतमेत्ते, वितत्थ उ तहेव जह समणी। गिण्हंति य संघाडिं, रयहरणे या वि मग्गंति ॥ चू-तम्मि संजते पविढे विविधं त्रस्ता वित्रस्ता जहा ताओ सउणीओ ताओ वि संजतीओ, अन्ना अवाउयगत्ता तुरियं तुरियं पाउणति मग्गति च, अन्नाओ तुरियं रओहरणं मग्गंति, अवि सद्दाओ संभमेण रओहरणं मोत्तुं नट्ठा पच्छा मगंति ॥ इमे दोसा[भा.१६७४] छक्कायाण विराधण, आवडनं विसमखाणुए विलिता। थद्धा य पेच्छितुंभाव-भेदो दोसा तु वीसत्थे ॥ Page #355 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - १- ४/२१८ चू- कुंभकारसालातिसु निरवेक्खा नासंती छक्काये विराहेज, आवडणं पक्खलणं हेट्ठोवरिं वा अफिडणं, विसमे वा पडति, खाणुए वा दुक्खविज्जति, अवाउडा वा विलिता विलक्खीभूता उब्बंधणादि करेज्ज, थद्धं वा अवाउडं पेच्छिऊण बहुअणमज्झे भावभेदो भवेज्जा, एगागिणीं वा एक्कं देवं । एते दोसा वीसत्थाए भवंति । इदानिं “ गिलाणे "त्ति दारं [भा. १६७५ ] कालातिक्कमदाणे, गाढतरं होज्ज नेव पउणेज्ज । संखोभेण निरोधो, मुच्छा मरणं च असमाही ॥ चू- संजयसंखोमेणं गिलाणी न भुंजति, भिक्खाए वा गिलाणीनिमित्तं न वञ्चति, एवं अतिक्कंतकाले दानेन गाढतरं गेलन्नं हवेज्ज, न वा पउणेज्ज । अहवा- संजयसंखोभेण काइयं सन्नं वा वायकम्मस्स वा निरीहं करेज, तत्थ गाढतरं गेलन्नं हवेज्ज, मुच्छा वा से हवेज, निरोहेण वा मरेज, असमाधाणं वा से हवेज्ज । एत्थ परितावणादिनिप्फन्नं सव्वं पायच्छित्तं दट्ठव्वं । इदानं "खमगं "त्ति दारं ३५२ [भा. १६७६ ] पारणग-पट्ठिता आणितं च अविगडित ऽदंसितं न भुंजे । अचियत्तमंतराए, परितावमसब्भवयणे य ॥ चू- खमिगा पारणगट्ठा पट्ठिया, जेट्ठऽज्जो आगओ त्ति नियत्तति, दारमूले वा सन्निविट्ठो उवरिं न गच्छामि त्ति निवत्तति, पवत्तिणी वा तस्स समीवे निविट्ठा, खमिगाए वा पारणगमाणियं अविगडियं अनालोइयं अदंसितं च न भुंजति, पवत्तिणीओ दिक्खतीओ अच्छति, खमियाए अवियत्तं अंतरायदोसा य, खमिगा परिताविजति, असब्भवयणं वा भणेज, किं चि न किंचि ? कील अज्जो एस उवट्ठिय त्ति । इदानं "वियारे "त्ति दारं [भा. १६७७] नोल्लेऊण न सक्का, वियारभूमी य नत्थि से अंतो । संते वा न पवत्तति, निच्छुभण विनस गरहा य ॥ चू-नोल्लणं संघट्टणं ताणं अंतो वियारभूमी नत्थि, संकाए वा कस्सति न पवत्तति, सेज्जायरएण अणणुन्नाय जति वोसिरति तो निच्छुभेज्जा, दिया राओ वा निच्छूढा अवसहिया विणासं पविज, गरहणं च पावति । दारं ॥ इदानं "भक्ख' त्ति दारं [भा. १६७८] सति कालफेडणे एसणादि पेल्लेमपेल्लणे हानी । संकादभावितेसु य, कुलेसु दोसा चरंतीणं ।। चू- ताओ य भिक्खं पट्ठिता, सोय आगतो, तस्स दक्खिन्नेणं ताव ठिता जाव सति कालो फिडितो, ततो अवेलाए एसणं पेल्लेज्जा, तन्निष्फन्नं । अपेल्लतीणं अप्पणो हाणी, तत्थ परितावणादि निप्फन्नं, अभाविय-कुलेसु य अकाले चरंतीओ मेहुणट्ठे संकिज्जति । इदानं "सज्झाय" त्ति दारं [ भा. १६७९ ] सज्झाए वाघाओ, विहारभूमिं व पट्टियनियत्ता । अकरण नासारोवण, सुत्तत्थ विना य जे दोसा ।। Page #356 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-२१८, [भा. १६७९] ३५३ चू-जेट्ठजो आघतो त्ति न पढंति, वाघातो वसहीए वा असज्झायं, सज्झायभूमीए पट्टिताणं तंदटुं नियत्ताण सज्झायवाघातो । “अकरणे"त्ति सुत्तपोरिसिं न करेंति मासलहुं, अत्थपोरिसिं न करेंति मासगुरुं, सुत्तं नासेंतिङ्क । अत्थं नासेंतिङ्का । सुत्तत्थेहिं य नटेहिं कहं चरणविसुद्धी। दारं॥ इदानिं पालियभेउ' त्ति दारं[भा.१६८०] संजम-महातलागस्स, नाण-वेरग्ग-सुपरिपुन्नस्स । सुद्धपरिणामजुत्तो, तस्स तु अनतिक्कमो पाली॥ चू-संजम-महातलागस्स अनइक्कमपालिए भेदो भवति, वसहि-पालिए वा भेदो भवति ।। [भा.१६८१]संजमअभिमुहस्स वि, विसुद्ध-परिणाम-भाव-जुत्तस्स । विकहाति-समुप्पन्नो, तस्स तु भेदो मुणेतव्वो॥ [भा.१६८२] अहवा पालयतीति, उवस्सयं तेन होति सा पाली । तीसे जायति भेदो, अप्पाण-परोभय-समुत्थओ॥ [भा.१६८३]मोह-तिगिच्छा खमणं, करेमि अहमवि य बोहि-पुच्छा य । मरणं वा अचियत्ता, अहमवि एमेव संबंधो॥ सो गतो जाव एक्का वसहि-पाली अच्छति । तेन पुच्छिता किं न गतासि भिक्खाए ? सा भन्नति-अज्ज! खमणं मे । सो भणति- किं निमित्तं? सा भणति- मोह - तिगिच्छं करेमि । ताए वि सो पुच्छिओ भणाति- अहं पि मोह - तिगिच्छं करेमि । कहं बोधित्ति-लद्धआ? परोप्परं पुच्छति । तेन पुच्छिता-कहं सि पव्वइया? सा भणति- भत्तारमरणेण तस्सवाअचियत्तनितेन पव्वतिता । ताए सो पुच्छितो भणति - अहं पि एमेव त्ति । एवं भिन्नकह - सब्भावकहणेहिं परोप्परं भाव-संबंधो हवेज ॥ “बोहि-पुच्छाए" त्ति अस्य व्याख्या[भा.१६८४]ओमाणस्स व दोसा, तस्स व मरणेण सग्गुणो आसि । महतरिय-पभावेण य, लद्धा मे संजमे बोधी। चू-ओमाणं ससवत्तियं । अहवा - ससावत्ते विमं ओमं पासती, तेन दोसेण पव्वइया । सो मे भत्ता सगुणो नेहपरो आसि, तस्स मरणेण पव्वइया । महयरिया मे नेहपरा धम्मवक्खाणं करेति तेन मे बोधी लद्धा ।। किं चान्यत्[भा.१६८५] पंडुइया मि घरासे, तेन हतासेन तो ठिता धम्मे। सिटुं दानि रहस्सं, न कहिज्जतिजं अणत्तस्स ।। चू-घरवासे वाकारलोपाओ घरासे, घरे वा आसा घरासा, तम्मि घरासे पंडुइया भ्रंसिया। "तेणं" ति भत्तारेण, हता आसा जस्सा सा हतासा सिटुं कहियं । इदानि रहस्सं नाम गुझं, अणत्तो अनाप्तः, तुमं पुण ममात्तो, तेन ते सव्वं कहियं ॥ किं चान्यत्[भा.१६८६]रिक्खस्स वा वि दोसो, अलक्खमो सो अभागधेज्जो वा। नयनिग्गुणामि अज्जो ! अवस्स तुब्भे वि नाहित्थ ॥ चू-रिक्खं नाम नक्खत्तं । नूनं विवाहदिने विवक्करादि-दोसो नक्खत्तस्स आसि, तेन सोममो 15| 23 Page #357 -------------------------------------------------------------------------- ________________ ३५४ निशीथ - छेदसूत्रम् -१-४/२१८ वरि नित्तण्हो निरणेहो आसि । अलक्खणो वा सो अभाग्यानि अपुण्याणि तानि जो घरेति सो भागधेयो, नयाहं निग्गुणा, तहा वि मम सो नित्तण्हो, एतेहिं दोसेहिं “अजो" ति आमंतणे । अहवा - किं निउत्ताए सराहिज्जति ? तुब्भे वि नाहिह । “अवस्स” त्ति निद्धारणत्थे संदेहत्थे वा ॥ ताए पुच्छिओ सो विदुद्धरो इमं भणति - [भा. १६८७] इट्ठ-कलत्त-विओगे, अन्नम्मि य तारिसे अविज्जंते । महतरय- पभावेण य, अहमवि एमेव संबंधो ॥ चू- इट्टंपियं घनं कलं यस्मात् सर्व अत्ते गृण्हाति तस्मात् कलत्तं, सा य भारिया, तस्स वियोगे । अन्नं च तारिसं नत्थि । महत्तरो य मे नेहपरो, तेन अहमवि पव्वइतो । “एमेव" त्ति जहा तीए अप्पणो सानुरागं चरितं अक्खियं तं एमेव सो कहेति, एवं तेसिं परोप्परसंबंधो भवति ॥ किं चान्यत् [भा. १६८८] किं पेच्छह ? सारिच्छं, मोहं मे नेति मज्झवि तहेव । उच्छंग - गता व मया, इधरा न वि पत्तियंतो मि ॥ चू- सो तं निद्धाए दिट्ठीए जोएति ताए भन्नति - किं पेच्छसि ? सो भणाति - सारिच्छं, तुमं मम भारियाते हसिय- जंपिएण लडहत्तणेण य सव्वहा । सारिच्छा । तुज्झ दंसणं मोहं मे नेति, मोहं करेति । अहवा - मोहं नेति उप्पादयति, नज्जति सा चेव त्ति । सा भणाति - जहाऽहं तुज्झे मोहं करेमि, तहा मज्झवि तहेव तुमं करेसि ? केवलं सा मम उच्छंगे मया, इहर त्ति-जति सा परोक्खातो मरंति तो देवाण वि न पत्तियंतो जहा तुमं सा न भवति त्ति ।। [भा. १६८९ ] इति संदंसण-संभासणेहिं भिन्नकधं विरह जोगेहिं । सेज्जातरादि-पासण, वोच्छेद दुदिट्ठधम्मे त्ति ॥ चू- "इति" एवार्थे, परोप्परं दंसणेण संभासणेण य एयाहिं य भिन्नकहाहिं विरहो, एगंतं तत्थ जोगेहिं चरित्तभेदो भवति । सेज्जातरो अन्नो वा कोति पासेज, संकातीता दोसा । तस्स वा साहुस्स अन्नस्स वा वसहीए अन्नदव्वस्स वा वोच्छेदं करेज्ज । “दुद्दिट्ठधम्मो” त्ति विपरिणामिज्ज । [ भा. १६९०] लिंगेण लिंगिणीए, संपत्ती जो नियच्छती मूढो । निरयाउयं निबंधति, आसायण दीहसंसारी ॥ तो इमे भावे करेज्जा पयला- निद्द-तुयट्टे, अच्छिद्दिट्ठम्मि चमढणे मूलं । पासवणे सचित्ते, संका वुच्छम्मि उड्डाहो ॥ [भा. १६९२] पयला- निद्द-तुयट्टे, अच्छि अदिट्ठम्मि चउलहु होंति । सेसेसु विचउगुरुगा, पासवणे मासियं गुरुगं ॥ चू- निसन्नो पयलाति त्ति - जग्गो सुत्तो १ निसन्नो चेव निद्दायि २ सुत्तो सुत्तो तुयट्टेति ३ संथारेतुं निवन्नो अच्छिं चमढेति ४ एतेसु पयलादिएसु परेण अदिट्ठे चउलहुं पच्छित्तं । “सेसेसु वि"त्ति परेण एएसु चेव दिट्टे एक्केके संकाए चउगुरुअं चेव । निस्संकिते मूलं । जति संजतीणं फलिहतोग्गहे काइपभूमीवजे काइयं वोसिरति तो मासलहुं ॥ पयलत्तं दद्दूण परो इमं चिंतेति - चू- अहवा - तत्थ [ भा. १६९१] Page #358 -------------------------------------------------------------------------- ________________ ३५५ उद्देशक ः ४, मूलं-२१८, [भा. १६९३] [भा.१६९३] सज्झाएण नु खिन्नो, आओ अन्नेनजेण पयलाति। ____ संकाए होंति गुरुगा, मूलं पुण होति निस्संके॥ चू-किं एस संजतो सज्झायजागरेण खिन्नो पयलाइ? आउ" त्ति अहोश्चित् “अन्नेणं" ति सागारियप्पसंगेण? एवं संक-निस्संकाए, पच्छद्धं ॥ सिद्धसेणक्षमाश्रमणकृतागाहा[भा.१६९४] पयला निद्द तुयट्टे, अच्छिमदिट्ठम्मिचउगुरू होति । दिढे वि य संकाए, गुरुगा सेसेसु वि पदेसु॥ चू-पुव्वद्धं गतार्थः । पयलायते परेण दिट्टे व य संकाए चउगुरुगा, निस्संकिते मूलं, सेसेसु विपएसु त्ति । निद्दाइसु संकाए चउगुरुगा, निस्संकिए मूलं ।। “पासवणे मालियं गुरुगं" ति अस्य व्याख्या[भा.१६९५] अन्नत्थ मोय गुरुगो, संजतिवोसिरणभूमिए गुरुगा। जोणोगाहणबी, केई धाराए मूलं तु॥ चू-मोयमिति काइयं । संजतीणं जा काइयभूमीत, ताए स जति वोसिरति तो चउगुरुगं। तत्थ य कयाइ कीवस्स अन्नस्स वा बीयणिसग्गो भवे, तंबीयं जति धाराहतं संजतीते जोणिं पविसति तो संजयस्स मूलं । केइ आयरिया - धाराए चेव छिक्के मूलमिच्छंति, तहिं डिंडिमे उड्डाहाती दोसा, जम्हा एते दोसा तम्हा नो निक्कारणे संजतिवसहिं गच्छे॥ गतो पढमभंगो । इयाणि बितियभंगो[भा.१६९६] निक्कारणे विधीए वि, दोसा ते चेव जे भणितपुव्वं । वीसत्थपदं मोत्तुं, गेलन्नादी-उवरिमेसु॥ चू-जो निक्कारेणे संजतिवसतिं गच्छति, तिन्नि निसीहियाओ करेंतो विधीए पविसति तस्स विते चेव दोसा, जे पुट्विं पढमभंगे भणिता । वीरल्लसउणिदिटुंतेण जे वीसत्थदोसा भणिता, ते मोत्तूण गिलाणाइया उवरिमा सव्वे बितियभंगे वि संभवंति ।। [भा.१६९७] निक्कारमे विधीए वि, तिट्ठाणे गुरुगो जेण पडिकुटुं । कारण-गमणे सुद्धो, नवरं अविधीए मास-तिगं॥ चू-जो निक्कारणेसंजतिवसतिगच्छति तस्स तिट्ठाणेनिसीहिकाविधिं पउंजंतस्स विमासगुरुगं भवति । कम्हा जम्हा? पडिकुटुंगमणं । गतो बितियभंगो । इदानिततियभंगो-पच्छद्धं । कारणे जो गच्छति संजतिवसतिं सो सुद्धो । नवरं - तिट्ठाणे निसीहियं अकरंतस्स तिमासगुरुं भवति, दोसु ठाणेसुन करेति दोमामगुरुं, एगम्मि ठाणे अकरेंतस्स एगमसगुरुं॥ [भा.१६९८] कारणतो अविधीए, दोसा ते चेव भणितपुव्वं । कारणविधीए सुद्धो, पुच्छत्तं कारणं किंतु॥ चू-कारणे गच्छति, अविधीए पविसतो दोसा ते चेवजे पुव्वं पढमभंगे वुत्ता वीसत्थाती ते सव्वे संभवंति । ततियभंगं अविधिकारो त्ति काउं । गतो ततियभंगो । इयाणिं चउत्थभंगो - पच्छद्धं । कारणे गच्छइ तिट्ठाणे निसीहियाविधिं पउंजंतो सुद्धो। ___ सीसो पुच्छति - “करणं किं" ? तुसद्दो पादपूरणे ।। आचार्याह Page #359 -------------------------------------------------------------------------- ________________ ३५६ निशीथ - छेदसूत्रम् -१-४/२१८ [भा. १६९९ ] गम्मति कारणजाते, पाहुणए गणहरे महिड्डीए । पच्छादणा य सेहे, असहुस्स चउक्क भयणा तु ॥ चू- कारणजाए त्ति दारं । एयस्स इमाओ दो दारगाहाओ - [भा. १७०० ] उवस्सए य संथारे, उवधी संघ-पाहुणे । सेहे ठवणुसे, अनुन्ना भंडणे गणे ॥ [भा. १७०१] अणपज्झ अगणि आऊ, वियारे पुत्त-संगमे । संलेहण वोसिरणे, वोसिट्टे निट्ठितै तिहिं ॥ चू-उवस्सए संथारे त्ति दो दारा वक्खाणेंति [भा. १७०२] अजाणं पडिकुट्ठ, वसधी- संथारगाण गहणं तु । ओभासित दातव्वा, वच्चेजा गणधरो तेणं ॥ चू- संजतीण वसहीए संथारगाण य सयं गहणं पडिसिद्धं । वसहिं ओभासिओ अक्खा वच्चति । संथारगाण य ओभट्ठसमप्पियाणं दानट्ठा गच्छति गणधरो । संथारगे सयं विभयंतीओ मा अधि करिस्संति, तेन गणधरो गच्छति ॥ "उवहि" त्ति दारं [भा. १७०३] पडितं पम्हुट्टं वा, पलावितं वा हितं व उग्गमितं । उवधिं भाएउंजे, दाउ जे वा वि वच्चेज्जा ॥ चू- भिक्खादि - प्रडंतीण पडिता उवही, सज्झायभूमीए वा पम्हुट्ठा विस्सरिया, साणमाइ पलाविता, तेणगेहिं वा अवहरिता, सा साधूहिं लद्धा, गुरुणं समप्पिया, अपुव्वा वा उवही उग्ग पडिय - पम्हुट्ठादियाण भायणं, अपुव्वाए दाणं, एतेहिं कारणहिं गणधरो वच्चेज्जा ।। इदानं " संघपाहुण "त्ति दारं [भा. १७०४ ] ओहाणाभिमुहीणं, थिरिकरणं कातुमज्जियाणं तु । गच्छेज्जा पाहुणओ, संघकुल- थेर गण-थेरो ॥ चू-क -काओ य संजतीओ परिसहबाहिताओ संजमसारपरम्मुहीओ ओहाणाभिमुहीओ अच्छंति थिरीकरणट्ठा संघपाहुणं गच्छेज्ज। कुल-गण-संघ-थेरा संघपाहुणा भन्नंति । अन्नो वा थिरीकरणलाति गच्छेज्ज ॥ इदानं “ सेहे "त्ति दारं [भा. १७०५] अन्नत्थ अप्पसत्था, होज पसत्था व अजिओवसए । एतेण कारणेणं, गच्छेज उवट्ठवेउं जे ।। चू- सेहस्स उवट्ठावणाहेउं अजिओवस्सयं गच्छेज्ज ।। इदानिं "ठवणे" त्ति दारं [भा. १७०६] ठवण - कुलाइ ठवेउं, तासिं ठविताणि वा निवेएउं । परिहरिउं ठविताणि व, ठवणाऽऽदियणं व वोत्तुं जे ॥ चू- सेज्जातर मामगाइ ठवण-कुला भन्नंति । ते संजतिवसहीए गंतुं गाणं पुरतो ठवेंति, स वसहीए वा ठिएण ठविया ताण गंतुं निवेएति, इमाणि वा ठवियाणि, मा पविसह त्ति निवारणट्ठा Page #360 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-२१८, [भा. १७०६ ] गच्छंति । ठविएसु वा वा इदानिं गहणं करेहि त्ति अनुन्नवणट्ठा गच्छंति ॥ इदानं "उद्दे साणुन्न” त्ति दो दारा [भा. १७०७ ] वसधी य असज्झाए, गारव भय सड्ड मंगले चेव । उद्देसादी काउं, वाएउं वा वि गच्छेज्जा ॥ - साधुवसहीए असज्झायं अप्पसत्था वा ताहे संजतिवसहिं गच्छति उद्देसाणुन्नट्ठा, गणधरा रायादि दिक्खितेहिं वा संजतिवसतिं गच्छंतेहिं ताण लोगे गारवं भवति, पडिनीयाण वा भयं भवति । अहवा - आयरियो उद्देसाति करेति, सुहं गारवभएहिं सिग्घं अहिज्जति, आयरिएण वा उद्दिट्ठे सद्धा भवति, संजतीण वा वसहीए मंगल्लं तत्थ उद्दिसति एतेहिं उद्दिसातिकारणेहिं गच्छति । पवत्तिणीए वा कालगयाए अन्ना वायंती य नत्थि ताहे गणधरो वायणट्ठा गच्छति ॥ इदानिं “भंडणे”त्ता दारं [भा. १७०८] उप्पन्ने अधिकरणे, विओसवेउं तहिं पसत्थं तु । अच्छंति खउरिताओ, संजमसारं ठवेतुं जे ॥ ३५७ चू- संजतीणं उप्पन्ने अधिकरणे ताओ संजमसारं ठवेत्तु अच्छंति, खउरिता खरंटिता रोषेणेत्यर्थः, ताण य ओसवणं संजतिवसहीए पसत्थं, अतो संजतिवसहिं ओसवणट्ठा गणधरो गच्छति ॥ इदानिं “गण" त्ति दारं [भा. १७०९] जति कालगता गणिणी, नत्थि य अन्ना तु गणधरसमत्था । एतेण कारणेणं, गणचिंताए वि गच्छेज्जा ।। चू- गणचिंताए गणधरो गच्छेज्ज || इदानं " अणपज्झत्ति दारं[भा. १७१०] अजं जक्खाइहं, खित्त-चित्तं व दित्त-चित्तं वा । उम्मतं पत्तं वा, काउं गच्छेज अप्पज्झं ॥ चू- जक्खेण आदिट्ठा गृहीता, ओमाणिया खित्त - चित्ता, हरिसेणंदित्त-चित्ता, अधिकतर प्रलापी मोहणियकम्मोदएण वा उम्मायं पत्ता वेदुम्मतेत्यथः । आयरिओ मंतेण वा तंतेण वा अप्पज्झं स्वस्थचित्तं काउकामो संजतिवसतिं गच्छेज्जा ॥ इदानं “ अगणि" त्ति दारं [भा. १७११]जति अगणिणा तु दड्ढा, वसती दज्झाति व डज्झिहिति व त्ति । नाऊण व सोऊण व, संठविउं जे वि वच्चेज्जा ॥ चू- जति अगणिणा वसहीओ दड्ढाओ, डज्झति वा संपतिकाले, परो वा कहेंतो सुणाति दज्झति । अहवा - दज्झिस्सति, एवं सयं नाऊणं सोऊणं वा परसमीवाओ संठवणट्ठा उज्झवणट्ठा वा गच्छेज ॥ इदानिं “ आउ" त्ति दारं [भा. १७१२] निदिपूरएण वसती, वुज्झति बूढा व वुज्झिहिति व त्ति । उदगभरितं व सोच्चा, उवघेत्तुं वा वि गच्छेज्जा ।। चू- उदगभरिए उल्लंचणट्ठा उवघेत्तुं उवग्गहकरणट्ठा गच्छति ॥ इदानिं "वियार "त्ति दारं [भा. १७१३] घोडेहि व धुत्तेहि व, आवाहिञ्जति वयारभूमीए । Page #361 -------------------------------------------------------------------------- ________________ ३५८ निशीथ-छेदसूत्रम् -१-४/२१८ जयणाए वारेउं, संठवणाए वि गच्छेज्जा ॥ चू-घोडा चट्ठा, जूअकरादि - धुत्ता, तेहिं वसहीए पुरोहडे उवसग्गिज्ज॑ति । अहवा - बाहिं वियारभूमीए जइ उवसंग्गिजंति तो तेसिं जयणाए सानुणतं निवारणट्ठा गच्छेज्ज संजतीणं काइयसण्माभूमिसंठणठ्ठा गच्छेज्ज ।। इदानि “पुत्ते" ति दारं[भा.१७१४]पुत्तो पिया व भाया, भगिणी वा ताण होज्ज कालगया। अज्जाए दुक्खियाए, अनुसद्धिं दाउ गच्छेज्जा ॥ चू-अनुसट्ठी उवदेसो, तं उवदेसं दाउकामा गच्छति॥ [भा.१७१५] तेलुक्कदेवमहिता, तित्थकरा नीरया गया सिद्धिं । थेरा वि गता केयी, चरणगुणपभावया धीरा ॥ चू-तेलोक्के जे देवा तेहिं महिता पूजिताते वि ताव कालगया, थेरागोयमादी ते वि कालगया किमंगंपुण अन्ने माणुसा ॥ तहा - [भा.१७१६] बम्ही य सुंदरी या, अन्ना विय जाओ लोगजेट्ठाओ। ताओ विय कालगता, किं पुण सेसाउ अजाओ॥ [भा.१७१७] न हु होति सोयितव्यो, जो कालगतो दढो चरित्तम्मि। सो होइ सोयियव्वो, जो संजम- दुब्बलो विहरे ।। [भा.१७१८] लभ्रूण माणुसत्तं, संजमचरणं च दुल्लभं जीवा। __ आणाए पमाएत्ता, दोग्गति-भय-वड्डगा होति ॥ चू-भगवतो आणं पमाएथ्ता दोग्गतीओ भयं तस्स वड्डगा भवंति॥ इदानि “संगमे' त्ति दारं[भा.१७१९] पुत्तो पिया व भाया, अज्जाणं आगतो तहिं कोयि। घेत्तूण गणधरो तं, वच्चति तो संजती-वसधिं ॥ चू-चिरंपवसितोआतातोतंगणधरोघेत्तुंवचचति । इदाणं “संलेहण" पच्छद्धं । “संलेहण" परिकम्मकालो । “वोसिरण" त्ति-अनसनपच्चक्खाणकालो । “वोस?" त्ति-अनसनंपच्चक्खातं। "निट्ठिय" त्ति-कालगता। एतेसु कालेसु आयरियो अवससं गच्छति । “तिहि" त्ति-उवरुवरि तिन्नि दिने सोगावणयणहेउं गच्छति ॥ [भा.१७२०]संलिहितं पि य तिविधं, वोसिरियव्वं च तिविह वोसटुं । कालगतं ति य सोच्चा, सरीरमहिमाए गच्छेज्जा ।। चू-आहारोसरीरं उवकरणंच, आहारे निव्वीतियादिअप्पाहारो, सरीरस्स विअवचयकारी, उवकरणे वि अप्पोवकरणो, एवं चेव तिविधं वोसिरति, एवं चेव तिविधं वोसटुं । अहवा - आहार - सरीर - कसाए य एयं तिगं, कालगयाए य जया सरीरं परिठविज्जति तया महिमा कजति, कुकूहिगातिपवयणउब्भावणट्ठा ।। [भा.१७२१] जाधे वि य कालगता, ता वि य दोन्नि वा दिवसो। गच्छेज्ज संजतीणं, अनुसहिँ गणधरो दातुं॥ चू-कालगताए उवरिं पयत्तिनिमादि दुत्थं जाणिय एक्कं दो तिन्नि वा दिने अनुसहिपदाणहूँ Page #362 -------------------------------------------------------------------------- ________________ ३५९ उद्देशक : ४, मूलं-२१८, [भा. १७२२] गच्छति ॥ गम्मति कारणजाते" त्ति मूलारं गतं । इदानि “पाहुणे" ति दारं[भा.१७२२]अप्प-बिति अप्प-ततिआ, पाहुणगा आगया सउवयारा । सेज्जातर-मामाते, पडिकुटुद्देसिए पुच्छा॥ चू- “सउवयारे"त्ति जे तिन्नि निसीहियाओ काउं पविठ्ठा ते सउवयारा । अहवा - जेसिं आगयाणं उवचारो कीरइ ते सउवयारा, तेसु आगतेसु गणिणी जति थेरी तो अप्प - बीया निगच्छति । अह तरुणी तो अप्प-ततिया निगच्छति, पुरतो थेरी ठायति॥ तेसिं पुण आगयाणं इमो उवयारो[भा.१७२३] आसंदग-कट्ठमओ, भिसिया वा पीढगं व छगणमयं । तखणलंभे असती, परिहारिय पेह ऽभोगऽन्ने ॥ चू-जति साधुस्स आगतेसुतक्खणादेव आसंदगो कट्ठमओ अज्झुसिरो लब्भति, भिसिगा वा पीढगंवा छगणमयं ताहे पाडिहारियं न गेण्हंति, तक्खणलंभासतीए पाडिहारियं घेत्तुंठवेति, पेहिंति उभयसंझं,पेहिंति त्ति-पडिलेहिति। "अभोगऽन्ने"त्ति अन्नोतंन कोति विपरिभुंजति। ते तत्थ सुहासणत्था ठिता निराबाधंसव्वंपुच्छंति॥ पच्छद्धं-सेज्जातर-मामग-पडिकुडेल्लगा अभोज्जा उद्देसियं वा जेसु कुलेसु कज्जति ते कुले पुच्छति॥ इमा पुच्छगदायंतगाणं विधी - [भा.१७२४] बाहाए अंगुलीए व, लट्ठीय व उज्जुसंठितो संतो। नपुच्छेज्ज न दाइजा, पच्चवाता भवे तत्थ ।। चू-एगा पएसिणी आयता अंगुली भन्नति । सेसं कंठं ।। अविधीए दाइज्जते इमे दोसा भवति[भा.१७२५]तेणेहि व अगणीण व, जीवितववरोवणं च पडिनीते। खरए खरिया सुण्हा, नढे वट्टक्खरे संका॥ चू-बाहु-अंगुलि-लट्ठिमादिएहिं जंघरंदातियं तत्थ तेणेहि किं चि हडं, अगणिणा वा दड्डू, मत्मिवघरे वेरिणा को विजीवितातो ववरोवितो, दुवक्खरगो वा नट्ठो, दुवक्खरिया वा केण ति हडा, सुण्हा वा केणवि सह विटेण पलाता, वट्टखुरो घोडओ तम्मि वा नढे साधू संकिज्जति । एताहिं दाहिति त्ति ताओ वा संकिञ्जति । तम्हा नो अविधीए पुच्छे नो वा दाते । ते तत्य अच्छंता नो हसंति, नो कंदप्पंति, न वा किं चि विसट्ठा राति कहं कहेंति । इमं कहेंति[भा.१७२६] सेज्जातराण धम्मं, कहिति अजाण देति अनुसद्धिं । धम्मम्मि य कहितम्मी, सव्वे संवेगमावन्ना । चू-उज्जुताण थिरीकरणत्थं, विसीयमाणाणउज्जमणटुं, अजाणअनुसटुिंदेति। सड्डा संजतीतो य सव्वे संवेगभागया, अप्पणो य निज्जरा भवति॥ अहवा-पाहुणगदारस्स इमा अन्ना वक्खा[भा.१७२७]अन्नो वि य आएसो, पाहुणग अभासि दुल्लभा वसधी। तेनादि चिलिमिणिअंतर चातुस्साले वसेज्जा हिं॥ चू-पुव्वावेसाओ इमो अन्नो आदेसो । “अभासित" त्ति कुडुक्कडुविडादि तम्मि य गामे Page #363 -------------------------------------------------------------------------- ________________ ३६० निशीथ-छेदसूत्रम् -१-४/२१८ तुल्लभा वसही । अहवा - पञ्चंतियविसये सो गामो, तत्थ तेनगाति-भया वसहिं न लब्भति ताहे संजतीओ वसहिं मग्गंति ।जइ ताहिं पिन लद्धा तो बाहिं रुक्खमूलातिसु वसंतु। “तेन" त्तिजइ बाहिं सावय-तेनातिएहिं पच्चवाया भवेज्ज ताहे संजतीवसहीए चिलिमिलि अंतरिया चाउस्साले घरे वसेज्जा । हिं पायपूरणे॥पच्छिमा चिलिमिणी। जतो भन्नति[भा.१७२८] कुंटुंतरिया असती, कडओ पोत्ती व अंतरे थेरा । ते संतरिता खुड्डा, समणीण वि मग्गणा एवं ॥ चू-अन्नवसहीते अभावे संजता संजतीओय एक्कधरे वसंता कुटुंतरिया वसंति, पिहदुवारे असति कुड्डुस्स कडओ अंतरे दिज्जति, असति कडगस्स ताहे “पोत्ति"ति चिलिमिणि त्ति वुत्तं भवति, पोत्तीएतेण पत्ति-अभावे वा जओ दढकुटुं ततो तरुणीओ संजतीओ ठविजंति, ताहे मज्झिमा, ताहे थेरी, खुड्डी य । जतो संजतीतो, ततो अंतरे थेरा खुड्डा मज्झिमा तरुणा य । समणीण एस चेव मग्गणा । नवरं - सरिसवयं वज्जेजा ।। एसा पुण कुड्डघरे विधी[भा.१७२९] अन्नाते तुसिणीता, नाते सदं करेंति सज्झायं । अच्चव्वाता व सते, अच्छंति व अन्नहिं दिवसं॥ चू-जति अन्नाया जणेण ठिता तो राओ तुसिणीआ अच्छंति अह नाया तो सद्दसज्झायं करेंति, अतीव उव्वाय अच्चुव्वाता श्रांता इत्यर्थः । अच्चुव्वाता वा सुवंति, न परोप्परं संजया संजतीओ य उल्लवेति । एवं राओ जयणा एसा वुत्ता। कारणओ एगं दो तिन्नि वा दिने अच्छंता दिवसतो अन्नत्थ उज्जाणादिसु अच्छंति॥ [भा.१७३०] समणी जने पविटे, नीसंतु उल्लाव ऽकारणे गुरुगा। पयला-निद्द-तुयट्टे, अच्छिचमढणे गिही मूलं ।। चू-गिहिजणेसु अप्पणो सयणीयघरेसु पविढेसु ताए निसंतवेलाए जति समणी संजतेन समं उल्लावं करेति तो चउगुरुं पच्छित्तं । अहवा - समणीजने समणजने य पविढे जइ एगा अनेगाओ वा एगेहिं वा अनेगेहि वा संजतेहिं समाणं निसंतवेलाए अंतो बहिं वा उल्लावं करेंति चउगुरु ते । दिवसतो अच्छंता जति पयला निद्द तुयट्टणे अच्छि चमढणे चउगुरुं । गिहिदिढे संकिते चउगुरुअंचेव । गिहिदिढे निस्संकिते मूलं । मत्तएसु वा काउं बाहिं परिट्ठवेंति, एवं जयंति । जति संजतिवसहिं संजता अदिट्ठा पविट्ठा तो अदिट्ठा एव निति निग्गच्छंति । अह दिट्ठा पविठ्ठा तो दिट्ठा वा अदिट्ठा वा निंति एस भयणा ।। [भा.१७३१] तत्थऽन्नत्थ व दिवसं, अच्छंता परिहरंति निद्दाती। जतणाए व सुवंति, उभयं पिव मग्गते वसधिं ॥ चू- संजति-वसधीए राओ वसिता दिवसतो तत्थ वा संजतिवसधीए अच्छंति अन्नत्थ वा उजाणादिसु, पयलाणिद्दादिपए परिहरंति, जवणियंतरिया वा जयणाए सुवंति, जहा सागारिगो नपेच्छति। जतितेपाहुणगा तत्थ किं चि कालं कारणेण अच्छिउकामा तो उभयंसाहुसाहुणीओ यअन्नवसहिं मग्गंति तत्थ ते साहू ठायंति॥ इदानिं "गणधरे" ति दारं[भा.१७३२] उच्चारं पासवणं, अन्नत्थ व मत्तएसु व जतंति । Page #364 -------------------------------------------------------------------------- ________________ ३६१ उद्देशकः ४, मूलं-२१८, [भा. १७३३] अदिट्ठ-पविढे वा, दिट्ठा नितेहरा भइतं ॥ चू-उच्चाराती न संजतिकायभूमीए करेंति, अन्नत्य करेंति॥ [भा.१७३३] मुच्छ विसूइगा वा, सहसा डाहो जराइ मरणं वा । जति आगाढं अजाण होति गमणं गणधरस्स॥ चू-पित्तादिणा मुच्छा, अतिभुत्ते वा विसूतिआ, पित्तेण वाडाहो अग्गिणा वा, डाहजरोवा, मरणं वा, “सहस" त्ति अकम्हा जति आगाढं एरिसं अजाण होज ताहे दिवसतो रातीए वा गणहरस्स गमनं भवे॥ [भा.१७३४]अथवा - पडिनीय-मेच्च-सावत-गय-महिसा-तेन-साणमादीसु। आसन्ने उवसग्गे, कप्पति गमणं गणहरस्स ॥ चू- एतेहिं पडिनीयातिएहिं जता उवसग्गिजंति आसण्मे वसहीए ठिता तया गणहरस्स अन्नस्स वा कप्पति तन्निवारणट्ठा गंतुं । अथवा - "आसन्ने" त्ति आसन्नो उवसग्गो, एसे काले भविस्सति न ताव भवति, तं निवारणट्ठागच्छति ॥ इदानि “महिड्डि' त्ति दारं[भा.१७३५] रायाऽमच्चे सेट्ठी, पुरोहिते सत्थवाह पुत्ते य । ___गामउडे, रट्ठउडे, जे य गणधरे महिड्डीए । चू-जोरायापव्वइओ, अमन्चो मंत्री, अट्ठारसण्हपगतीणंजो महत्तरोसेहि,सपुरजणवयस्स रन्नो जो होमजावादिहिं असिवादी पसमेति सो पुरोहितो, जो वाणिओ रातीहिं अब्भुणुन्नातो सत्यं वाहेति सो सत्थवाहो, तस्स पुत्तो सत्यवाहपुत्तो । अहवा - राया रायपुत्तो वा एवं सव्वेसु । गामउडो गाममहत्तरो, रट्ठउडो रट्टमहत्तरो । जो अ गणहरो रायादिवल्लभो विजातिसयसंपन्नो महिड्डिओ । एते रायातीता साहू सव्वे संजतिवसहिं गच्छंति ॥ इमो गुणो[भा.१७३६] अज्जाण तेयजणणं, दुज्जण-सचक्कारता य गोरवता। तम्हा समणुन्नातं, गणधर-गमणं महिड्डीए॥ चू-तेयो उज्जो जणणं करणं, तेजकरणमित्यर्थः । पडिनीयापि दुजणो सचक्कारा य सासंका भवंति, न किंचित् प्रत्यनीकं कुर्वन्तीत्यर्थः ।लोगेयअजाओगोरवियाओ भवंति, तम्हा गणहरस्स महिड्डियाण य गमणं अनुन्नातं ॥ ते य रायादि-दिक्खिते वसहिमागते दटुं इमं चिंतेति[भा.१७३७] संतविभवा जति तवं, करेंति विप्पजहितूण इड्डीओ। सीयंतथिरीकरणं, तित्थ-विवड्डी य वन्नो य ।। चू-संतं विद्यमानं, विभवो सचित्ताचित्तादि दव्वसंपया, जति ताए छड्डिऊण तवं करेति किं अम्हे असंते विभवे पत्थेमाणीओ वि सीतामो, एवं ताओ थिरीकता भवंति, नंदिसेनशिष्यवत्। एवंथिरीकरणे कज्जमाणे तित्थवुड्डी कता भवति।तित्थवड्डीएयपवयणस्स वन्नोजसो पभावितो भवति॥ __इदानि “पच्छादणा य सेहे" त्ति दारं - के यी रायपुत्ता समत्तलद्धबुद्धी निक्खंता तेसिं पिता Page #365 -------------------------------------------------------------------------- ________________ ३६२ निशीथ-छेदसूत्रम् -१-४/२१८ [भा.१७३८] वीसुंभूओ राया, लक्खणजुत्तो न विजय कुमारो। पडिनीएहि य कहिते, आहावंती दवदवस्स॥ चू-सरीराओ वा जीवो, जीवाओ वा सरीरं वीसुंपृथग्भूतं राजा मृत इत्यर्थः । अमच्चादिया राजारिहं कुमारंवीणंति “इमो रज्जारिहो" त्ति, जे उत्तमा रज्जारिहा ते निक्खंता, ततो पडिनीएहिं कहियं ते विहरमाणा इहेव अमुगुजाणे संपत्ता, ततो अमच्चातीया निरुत्तं जाणिऊण रायहत्थि रायस्स छत्तं चामरं पाउया खगंएवमाति रायारिहं घेत्तुंआधाविउमारद्धा । कहं ? "दुतं दुतं" शीघ्रमित्यर्थः । ते पुण इमेण कारणेण ते पडिनीया कहेंति[भा.१७३९] अति सिंजणम्मि वन्नो, य संगती इड्डिमंतपूया य । रायसुयदिक्खितेणं, तित्थविवड्डी यलद्धी य॥ चूअतीव एतेसिं जने लोगे जसो, इमेण रायपव्वइएण राइणो संगतिं करिस्संति, इड्डिमंता य अमच्चादिता एयप्पभावेण पूएस्संति, राया एत्थ पव्वयति, अन्ने वि अमच्चातीया पव्वयंति, एवं तित्थवुड्डी । तप्पभावेण वत्थअसणादिएहिं य लद्धी । उन्निक्खतेण य एते वन्नाइया न भविस्संति त्ति पडिणीया कहयंति ॥ ते य आयरियसमीवे तिन्नि रायपुत्ता[भा.१७४०] दह्णय राइड्डी, परीसहपराजितो तहिं कोयि । आमुच्छति आयरिए, सम्मत्ते अप्पमत्तोह॥ चू-तं रज्जरिद्धिं एज्जमाणिं पासिय एगो परीसहपराजि आयरियं आपुच्छति - अहं असत्तो पव्वज्जं काउं ।आयरिएण वत्तव्यं “सम्मत्ते अप्पमातो कायव्वो, चेतिय-साहूण य पूयापरेण भवियव्वं"॥ बितिओ आयरिएण भणिओ-अज्जो ! अमच्चातिया आगच्छंति उन्निक्खावणहेउं, तो तुम ओसराहि किं वा कीरउ? [भा.१७४१] किं काहिं ति ममेते, पडलग्गतणं व मे जढा इड्डी। को वाऽनिट्ठफलेहिं, चलेहिं विभवेहि रज्जेज्जा ॥ चू-किं अमच्चाति म काहिति, जहा पडे लग्गं तणं विधुव्वति एवं मए वि इड्डी विधूता, मा तुब्भे बीहेह, रज्जस्स विसयाण भुत्ताण फलं नरओ, चला अधुवा, तेसु को रागं करेज ? उत्तरमहुरवणिजवत्। बितितो धितिधणियबद्धकच्छो पागडो चेव सव्वे उवसग्गेजिणित्ता संजमं करेति ॥ तं रज्जरिद्धिं एजमाणिं दटुं सोउं वा[भा.१७४२]ततिओ संजम-अट्ठी, आयरिए पणमिऊण तिविधेणं । गेलन्नं नियडीए, अजाणमुवस्सयमतीति॥ चू-ततिओ रायुत्तो तिविधेणं तिमणोवातिकाएहिं । गेलन्नं नियडी अयिगेलन्नेण संजतीण उवस्सयं अतीति॥ [भा.१७४३] अंतद्धाणा असती, जति मंसू लोय अंबिली-बीए। पीसित्ता देंति मुहे, अप्पगासे ठवंति य विरेगो॥ चू-जति मंतो अंजणं वा अंतद्धाणियं वा अस्थि तो अंतद्धितो कज्जति, अह अंतद्धाणस्स असति ताहे संजतविसहिं निजति “जति मंसु" त्ति-जति स्मश्रु अस्थि तो लोओ कज्जति, ताहे Page #366 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-२१८, [भा. १७४४] ३६३ अंबिल-बीयाणि पीसित्ता मुहमालिप्पति, संजतिवसहीए अप्पगासे ठविज्जति, विरेओ से दिजति। [मा.१७४४] संथार कुसंघाडी, अमणुन्ने पाणए य परिसेओ। घंसण पीसण ओसध, अद्धिति खरकम्मि मा बोलं । घू-संथारगे ठविज्जति । मइला फट्टा कुसंघाडी, सेसा (तारा) से पाउणिज्जति । अमणुन्नं गंधीलयं पाणीयं, तेन से परिसेओ कञ्जति । अन्ना संजतीओ ओसधं घसंति, अन्नाओ ओसहं पीसंति, अन्नाओकरतलपल्हत्थमुहीओ अद्धितंकरमाणीओअच्छंति।खरकम्मियत्तिरायपुरिसा, तेसागतेसु भन्नति- “मा" प्रतिषेधे, “बोलं" ति बोलं, तंमा करेह, एसा पवत्तिणी गिलाणा, न सहति बोलं ति॥ इदानि “असहुस्स चउक्कभयण" त्ति दारं[भा.१७४५]दोन्नि वि सहू भवंति, सो वऽसहू सा व होज्ज तू असहू। दोन्नं पिहु असहूणं, तिगिच्छ-जतणा य कायव्वा ।। चू- पढमभंगे-साधुणी वि सहू, साहू वि सहू । बितीयभगे-साधुणी सहू “सो वऽसहू"त्ति साहू असहू।ततियभंगे - साधुणी असहू, साहू सहू । चउत्थभगे-साधुणी य दो वि असहू । चउसु विभंगेसु तिगिच्छाए जयणा कायव्वा ॥ पढमभंगो ताव भन्नति । साधु-साधुणीणं इमा सामायारी[भा.१७४६] सोऊणं च गिलाणिं, पंथे गामे य भिक्खचरियाए। जति तुरितं नागच्छति, लग्गति गुरुगे चतुम्मासे ॥ चू-सोऊणं गिलाणी पंथे गामे वा दिवसओ भिक्खावेलाए राओ वा जइ तुरियं गिलाणींतो नागच्छति तो चउगुरुगे सवित्थरे लग्गति॥ ___ जत्थ गामे सा गिलाणी बाहिरेण साहू वच्चति । ताहे गिहिणा भन्नत - तुब्भं गिलाणिस् पडिजागरणा किं कजति ? साहुणा भणियं - सुटु कजति । गिहिणा भणियं - जति कजति तो एत्थ गामे[भा.१७४७] लोलंती छग-मुत्ते, सोत्तुं घेत्तुं दव्वं तु आगच्छे । तूरंतोतं वसधिं, निवेदणं छादणऽजाए॥ चू-एगागी अप्पणो छगण-मुत्ते लोलंती अच्छति। एवं सोउंताहे साहू ततो चेव दव्वंघेत्तूण आगच्छे संजतिवसहिं । ताहे तीए वसहीए बाहिं ठाति । सेजियादिए तीए संजतीए निवेतावेति "बाहिं साधू आगतो" त्ति, गत्तेसु य छादितेसु ताहे साधूपविसति ॥इमं भन्नति[भा.१७४८] आसासो वीसासो, मा भाहित्ती थिरीकरण तीसे । धुविउंचीरऽत्थुरणं, तिस्सप्पण बाहि कप्पोय ॥ चू- “आसासो" ति अहं ते सव्वं वेयावचं करिस्सं । “वीसासो" ति तुमं मम माया वा भगिनी वा वयानुरूवं भणाति । थिरीकरणं ति दृढीकरणं । छगण-मुत्तेण लुलितं तं संजतिं तीसे जे उवग्गहिया चीरा चिट्ठति ते पत्थरेति ।अभावे तेसिं सो साधू अप्पणगे पत्थरेति । सेसा चीरा छगण - मुत्तेण लुलिता ते वसहीए बाहिं कप्पेति ॥ Page #367 -------------------------------------------------------------------------- ________________ ३६४ निशीथ-छेदसूत्रम् -१-४/२१८ "वसहिनिवेयणं" एयस्स पयस्स इमा वक्खाणगाहा[भा.१७४९] एतेहिं कारणेहिं, पविसंते निसीहियं करे तिन्नि । ठिच्चाणं कातव्वा, अंतर दूरे पवेसे य॥ चू-एतेहिं कारणेहिं पविसति तो तिन्नि निसीहियाओ ठिच्चाणं करेति, निसीहियं काउंईसिं अच्छति, “अंतरे"त्ति मज्झे, “दूरे"त्ति अग्गद्दारे, “पवेसे" त्ति वसहिआसन्ने॥ [भा.१७५०] पडिहारिते पवेसो, तक्कजमाणणा य जतणाए। गेलन्नादी तुपदे, परिहरमाणो जतो खिप्पं ॥ चू-जाहे सेज्जियाए पडिहारितं कथितमित्यर्थः ताहे संजतो पविसति । एवं सो संजतो तं कजंगिलाणिकरणिज्जं व्याख्यातजयणाए वक्खमाणाए य जयणाए समाणणत्ति परिसमाप्ति नयतीत्यर्थः । जता बहूणं मज्झे गिलाणिं पडिजग्गति तदा कारणे विधिपविट्ठो वीसत्थपदं न संभवति । सेसा गिलाणातिपदा जयणाजुत्तो परिहरिमाणो जया पन्नविता भवति तदा खिप्पं अतिक्कमति, जयणाजत्तो वा खिप्पं पन्नवेति ॥ अज्जाए वेयावच्चकरो इमेहिं गुणेहिं जुत्तो[भा.१७५१] पियधम्मो दढधम्मो, मियवादी अप्पकोतुहल्लो उ। ___ अजं गिलाणियं खलु, पडिजग्गति एरिसो साहू॥ चू-पियं बोल्लेति मियभासी, अप्पमिति अभावे, थणोरूयमातिएहिं न कौतुकमस्तीत्यर्थः॥ [भा.१७५२] सो परिणामविहिन्नू, इंदियदारेहि संवरित-दारो। जं किंचि दुब्मिगंधं, सयमेव विगिचणं कुणति॥ चू-सो इति वेयावच्च करोसाहू, परिणमणं परिणामो, विही-विकप्पे नाणी, परिणामविधिज्ञ इत्यर्थः । इंदियाचेव दाराइंदियदारा, तेसविरतास्थगिता निवारिताइत्यर्थः ।जंकिंचिकाइयसन्नाति दुब्भिगंधं तं अन्नस्स अभावे सो सयं चेव विगिचति॥ "अप्पकोउहल्ल" इति अस्य व्याख्या[भा.१७५३] गुज्झंग-वयण-कक्खोरु-अंतरे तह थणंतरे दटुं। संहरति ततो दिटिं, न य बंधति दिट्ठिए दिडिं। चू-मृगीपदं गुज्झंगं, वयणं मुहं, उवच्छगो कक्खा, जहा गामाओ अन्नगामो गामंतरं, एयं ऊरुतो अन्नो उरुअंतरं, एवं थणंतरे वि, एतेसु जति दिडिनिवातो भवति तो ततो दिटुं संहरति निवर्तयतीत्यर्थः । न च परस्परतः दृष्टिबंधं कुर्वति॥ "जं किं चि दुब्भिगंध" अस्य पश्चार्धस्य व्याख्या[भा.१७५४] उच्चारे पासवणे, खेले सिंघाणए विंगिचणता। उव्वत्तण परियत्तण, नंतग निल्लेवण सरीरे॥ चू-पुव्वद्धं कंठं । उत्ताणयस्स पासल्लियकरणं उव्वत्तणं, इयरदिसीकरणं परियत्तणं नंतगं वत्थं, सरीरं वा जइ छगणमुत्ताइणा लित्तं तं पि निल्लेवेति धोवति त्ति वुत्तं भवति । [भा.१७५५] दव्वं तुजाणितव्वं, समाधिकारं तुजस्स जं होति । नायम्मि य दव्वम्मी, गवेसणा तस्स कातव्वा । चू-जस्स रोगस्स जं दव्वं पत्थं गिलाणीए वाजं समाहिकारगं तंजाणियव्वं । तस्स दव्वस Page #368 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-२१८, [भा. १७५६] ३६५ पयत्तेण गवेसणा कायव्वा, तस्स वा गिलाणिस्स अपत्थं जाणिऊण न कायव्वं ॥ [भा.१७५६] किरियातीयं नातुं, जंइच्छति एसणादि जतणाए। सद्धावणं परिणणापडियरण कधा नमोक्कारो॥ चू-किरियाए कीरमाणीए वि जा न पन्नप्पति सा किरियातीता, तमेरिसिं नाउं जं दव्वं इच्छति तं से एसणादिसुद्धं दिज्जति, असती सुद्धस्स पणगपरिहाणीजयणाए दिज्जति । सा किरियातीया तहा सद्धाविज्जतिजहा अनसनंपडिच्छति, परिन्नाअनासंगंपरिन्निणं सव्वं पयत्तेण पडियरति, धम्मं से कहेति, मरणवेलाए य नमोक्कारो दिज्जति ॥ "किरियस्स सज्झाए" इमा विधी[भा.१७५७] सयमेव दिठ्ठपाढी, करेंति पुच्छंति अजाणतो विजं । दीवण-दव्वातिम्मिय, उवदेसे ठाति जा लंभो ॥ चू- सो साधू जइ दिट्टपाढी, वेज्जगस्स दिह्रो पाढो जेण सो दिट्ठपाढी, अधीतवेजक इति यावत् । दीवण त्ति अहं एगागी मा हुन्ज अवसउणं वेज्जस्स दव्व-खेत्त-काल-भावेसु उवदेसे दिन्ने भणाइ जइ एयं न लभामो तो किं देमो, पुच्छति, उवदेसे दिन्ने पुणो पुच्छेति “जइ एयं पि न लभामो" पुणो कहेति, एवं ताव पुच्छति जाव लाभो त्ति, ततो ठायति पुच्छाए । [भा.१७५८] अब्भासे व वसेज्जा, संबद्ध उवस्सगस्स वा दारे । आगाढे गेलन्ने, उवस्सए चिलिमिलि-विभत्ते । चू-रातोवसंतस्स इमाविही-अब्मासे असंबद्धेअन्नघरे वासंबद्धवसतितस्स वा उवस्सगस्स दारं बसति । पच्छद्धं कंठं॥तं पुण अंतो इमेण कारणेण वसति[भा.१७५९] उव्वत्तण परियत्तण, उभयविगिचणट्ठ पाणगट्ठा वा। . तक्कर-भय-भीरू यव, नमोक्कारट्ठा वसे तत्थ ।। चू- उव्वत्ताणाति कायव्वं ।। उभयं काइयसन्ना तस्स विगिंचणट्ठा उट्ठाणे वा असमत्था वोसिरणट्ठा उट्ठवेति, तण्हाए वा रातो पाणगं दायव्वं, तक्करभए वा साहू अंतो वसति, सा वा भीरु, नमोक्कारो वा दायव्यो । एतेहिं कारणेहिं अंतो वसति॥ [भा.१७६०]धिति-बलजुत्तो वि मुनी, सेज्जातर-सन्नि-सेजगादिजुतो। वसति परपच्चयट्ठा, सिलाहणट्ठा यअवराणं ।। चू-अंतो वसंतो इमे वितिज्जते गेण्हति सेज्जातरं, सन्निं सावगं, सेज्जगो समोसियगो, तेहिं सह अंतो वसति परपच्चयट्ठा अवरे अन्ने साहू, तेसिं श्लाधा भवति ।। जो एवं जहुत्तं विधानं करेति[भा.१७६१] सो निजराए वट्टति, कुणतिय वयणं अणंतणाणीणं । स बितिजओ कहेति, परियट्टेगागि वसमाणो॥ चू-पुव्वद्धं सुगणं । सो निज्जावगो वसंतो तस्स बितिज्जगस्स धम्मं कहेति । अह एगागी वसति तो परियटेति॥ [भा.१७६२]पडिजग्गिता य खिप्पं, दोण्ह सहूनं तिगिच्छ-जतणाए। तत्थेव गणधरो अन्नहिं व जतणाए तो नेति ।। चू- एवं तेन साधुणा पयत्तेण पडिजग्गिता सा खिप्पं शीघ्रं पन्नता, एवं दोण्हं सहूणं Page #369 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - १-४/२१८ तिगिच्छाकरणं जयणाए वृत्तं । जति तत्थेव गणधरो तो वच्चेति, अह अन्नहिं गणधरो तो सत्थेण पवेति, सयं वा नेति ॥ [भा. १७६३] निक्कारणगिं चमढण, कारणगिं नेतिं अहव अप्पाहे । गणित्थि मीस संबंधि वज्जिए असति एगागी ॥ ३६६ चू-जा सा गिलाणा संजती सा जति निक्कारणेण गणातो निग्गता तो चमढेति खरंटेति त्ति वृत्तं भवति । अह कारणिया तो सयं नेति, जाण व सा संयती आयरियाण ताण अप्पाति संदिसइ । जयणाते तो नेति त्ति इमं वक्खाणं “गमनित्थिय" पच्छद्धं । [भा. १७६४] इत्थीहि नाल- बद्धाहि नेइ उस्सग्गओ तयं सो उ । मासि त्ति इत्थिपुरिसेहि नाल- बद्धेहि तदभावे ॥ [भा. १७६६ ] [भा. १७६५] तह इत्थि नाल-बद्धाहिं पुरिस अनालेहि नवए भद्देहिं । तह पुरिसा नालइत्थी, अनालं- बद्धाहि तदभावे ॥ संबंधवज्जियत्ती, अनाल-बद्धमीसीहिं । तदभावे पुरिसेहि, भद्देहिं अनाल- बद्धेहिं ॥ तो पच्छा सुंथहिं, असइ एतेसिं तो सयं नेति दूराहि पिट्ठओ, जयणाए निजरट्ठिओ ॥ [भा. १७६७ ] चू- जया अप्पणा नेति तया इत्थिसत्थेणं नालाति-बद्धेणं । तस्सासति मीसेणं इत्थिपुरिसेण नालाति- बद्धेण नेति । तस्सासति इत्थीहिं संबद्धाहिं पुरिसेहिं असंबद्धेहिं भद्दगेहिं नेति । तस्सासति इत्थीहिं असंबद्धाहिं भद्दाहिं पुरिसेहिं संबद्धेहिं नेति । तस्सासति इत्थीहिं पुरिसेहिं य “वज्जिय” त्ति असंबद्धेहिं भद्देहिं नेति । तस्सासति पुरिस - सत्थेण संबद्धेण नेति । तस्सासति पुरिस - सत्थेण असंबद्धेण भद्दगेण नेति । तस्सासति पच्छा सत्थेण असंबद्धेण भद्दगेण नेति । तस्सासति पच्छा एगागी नेति, अप्पणा अग्गतो संजती नासन्ने नातिदूरे पिट्टओ । एवं जयणाए कारणिगिं मेति ॥ पढमभंगो गतो । इदानिं बितिय भंगो भन्नत्ति । [भा. १७६८ ] न विय समत्थो सव्वो, हवेज्ज एतारिसग्मि कज्जम्मि । कातव्वो पुरिसकारो, समाधिसंधाणणट्ठाए चू- नाण-दंसण-चरित्ताणं समाधारणं संघणट्ठा पुरिसकारो कायव्वो । सो पण इमेहिं पगारेहिं असहू । [भा. १७६९] सोऊण व पासित्ता, संलावेणं तहेव फासेणं । एतेहि असहमाणे, तिगिच्छ जतणाए कातव्वा ।। चू- मासिय - हसिय- गीय- कूजिय- विविधे य विलवियसद्दे सोऊण नेवत्थियं इत्थि कुचादिएहिं वा अंगावयवेहिं पासित्ता, इत्थिए वा सद्धिं उल्लावं करेंतो, इत्थिफासेण वा बुद्धो, एतेहिं जो असहू तेन तिगिच्छा जयणाए कायव्वा ॥ साहू असहू गिलाणिं पुच्छति - तुमं किं सहू असहू ? ताहे सा गिलाणी भणाति[भा. १७७०] अविकोविता तु पुट्ठा, भणाति किं मं न पाससी नियगे । Page #370 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं - २१८, [भा. १७७१ ] लोलंती छग-मुत्ते ? तो पुच्छसि किं सहू असहू ? ॥ चू- अविकोविता अगीयत्था, नियगे आत्मीये ॥ साधू भणाति[भा. १७७१] जाणामि नाम एतं, देहावत्थं तु भगिनि ! जा तुब्भं । पुच्छामि धितिबलं ते, मा बंभविराधणा होज्जा ।। चू- नामसद्दो पादपूरणे अवधारणे वा ॥ [भा. १७७२ ]इधरध वि ताव सद्दे, रूवाणि य बहुविधाणि पुरिसाणं । सोतूण व दद्रूण व, न मणक्खोभो महं कोयि ॥ - सा साधुणी भाति - इहरहे त्ति हट्ठा बलियसरीरा गीतादिए सद्दे सोऊण नेवत्थेहिं बहुविहा पुरिसरूवाते दद्दूण न कोति त्ति कश्चित् स्वल्पोऽपि न भवतीत्यर्थः ।। किं चान्यत् [भा. १७७३] संलवमाणी वि अहं, न यामि विगतिं न संफुसित्ताणं । हट्ठा विकिमु य इहि, तं पुण नियगं धितिं जाण ।। चू- दिवसेऽपि पुरिसेण संलवंती पुट्ठा वा विगारं न गच्छामि, सुद्धबंभयारधारणातो, असुद्धभावगमणं विगारो विगती भन्नति, हट्टा बलिया निरुयसरीरा, एण्हि-एमाए गिलाणवत्थाए त्ति । सा तं साधुं भणति - तुमं नियगं आत्मीयं धितिं जाण ॥ [भा. १७७४] सो मग्गति साधम्मिं, सन्नि अहाभद्दियं च सूतिं च । देति य से वेतणयं, भत्तं पानं व पायोग्गं ॥ ३६७ चू-सो असहू सोहू तत्थ वा अन्नत्थ वा गामे संभोतियमसंभोतियं वा संजतिं मग्गति । तासिं असति सन्निं सावियं, असति अहाभद्दियं चेव सूइं, जा अगारीओ वियावेति सा सूती । अनिच्छंती वेण विना वेगं पि देति । "च" सद्दातो भत्तपानं पि देति, गिलाणीए य भत्तपाणं पाउग्गं उप्पादेति, पाउग्गगहणातो एसणिज्जं पत्थं च, च सद्दातो अनेसणिज्जं पि ।। [भा. १७७५] एतासिं असतीए, न कधेति जधा अहं खु मी असहू । सद्दाती - जतणं पुण, करेमि एसा खलु जिणाणा ।। चू- अहं खुमी आत्मावधारणे, अहमेव असहू । “पुण” सद्दो अनृतवाक्याप्रतिपादने, "खलु’” सद्दो- आज्ञावधारणे ॥ सद्दादी इमा जयणा [भा. १७७६] सद्दम्मि हत्थवत्थादिएहि दिट्ठीए चिलिमिलंतरितो । संलावम्मि परम्मुहो, गोवालग कंचुओ फासे ॥ चू- सद्देण जो असहू सो तं गिलाणि भणाति मा ममं वाया किंचि आणवेज्जासि, हत्थेण वा वत्थेण वा अंगुलीयाए वा दाएजसि । दिट्ठि - कीवो - सव्वं चिलमिलियंतरितो करेति । संलाव - कीवो - अवस- संलवियव्वे परम्मुहो संलवति । फास - कीवो - तं पाउनिज्जूंतो अप्पणो गोवालकंचुयं काउं उव्वत्तणाति करेति । एस पुण कंचुगो आचार्येण दर्शितो ज्ञेयः ॥ गतो बितियभंगो । इदानिं ततिओ भंगो [भा. १७७७] एसेव गमो नियमा, निग्गंत्थीए वि होइ असहूए । दोहं पितु असहाणं, तिगिच्छ जतणाए कायव्वा ।। Page #371 -------------------------------------------------------------------------- ________________ ३६८ निशीथ-छेदसूत्रम् -१- ४/२१८ चू-पुव्वद्धं कंठं । गतो ततियभंगो । इदानं चउत्थो - "दोण्हं पि" पच्छद्धं । दोण्हं पि साधुसाधुणीणं उवरिमेसु तिसु भंगेसु जा जयणा सा जहासंभवं सव्वे चउत्थे कायव्वा । गतो चउत्थो भंगो॥ ततिय-चउत्थेसुअसहू संजती इमं भणाति । [भा.१७७८] आतंक-विप्पमुक्का, हट्ठा बलिया य निव्वुया संती। अज्जा भणिज्ज कायी, जेठ्ठजा वीसमामो ता॥ चू-जहा धनेन विप्पमुक्को निद्धणो भवति एवं आयंकविप्पमुक्का हट्ठा भन्नति । “हढे" त्ति निरोगा, उवचियमंसा बलिया, सत्थिंदिया सुही निबुता भन्नति- संजमभरोक्कंताण तप्परिचाए जहासुहं विहारो वीसमणं॥ किं चान्यत्[भा.१७७९] दिटुं च परामर्ल्ड च, रहस्सं गुज्झमेक्कमेक्कस्स । तं विस्समामो अम्हे, पच्छा वि तवं करिस्सामो॥ चू-मुच्छियपडियाए अपाउयसुत्ताए वा वेयणट्टवेलाए उड्डनिवेसणातिसु वा करियासुदिटुं, "च" सद्दाओअणेकसो, परिवत्तणादिकिरियासुपरामटुं,चसद्दाओअनेगसो रहस्संगाऊरुगाती, सति रहस्से वि गुल्झंगंमृगीपदमित्यर्थः। ___अहवा-रहस्संअरुहंजंगुज्झंतंरहस्सगुज्झएक्कमेक्कस्स मया तुज्झममंपितुमे।पच्छिमेकाले, "अवि" पदत्थसंभावणे “पच्छावि ते पायाया" कारगगाहा ॥ [भा.१७८०] इय विभणिओ उ भयवं, पियधम्मोऽवजभीरु संविग्गो। अपरिमितसत्तजुत्तो, निकंपो मंदरो चेव ॥ चू- “इय" त्ति एवं । जहा मंदरो वायुना न कंपते एवं परिभोग-निमंतण-वायुणा न कंपिजते । “पच्छावि तवं करिस्सामो" त्ति भणंति तेन साधुना[भा.१७८१] उद्धंसित्ता य तेणं, सुहृवि जाणाविया य अप्पाणं । चरसु तवं निस्संका, तु आसिअंसो तुचेतेति॥ चू-एवं भणंतीए तीए जो उज्जोता धंसिता उद्धंसिता, तेन साहुणा । अहवा - “उद्धंसिय" त्ति-खरंटिया निधम्मे एरिसंदुक्खं अनुभवियं, नवेरग्गंजायं, मया विसाधम्मिणि त्तिजीवाविया, इहरा मता होतं । सुदृत्ति पसंसा । चसद्दोअतिसयवयणपदरिसणे । अम्हे जाणाविया, चसद्दो ति निद्देसे, त्वया अप्पा उपदेसो “चरसु" पच्छद्धं । “आसिअं" ति निग्गच्छति, तस्मानिर्गगनं करोतीत्यर्थः॥ [भा.१७८२] एसेव गमो नियमा, पन्नवण-परूवणासुअजाणं । पडिजग्गति गिलाणं, साधुंअज्जा उ जयणाए। चू-चउभंगेण पन्नवणा, एकैकभंगस्वरूपेण अक्खाणं परूवणा, “जयणाए" ति॥ 'इमा जयणा संजतीए विसाधुपडियरणे[भा.१७८३] सा मग्गति साधम्मी, सन्नि-अहाभद्द-संचरादिं वा । देति य से वेयणयं, भत्तं पानं च पाउग्गं । चू-संचरो ण्हाणिया सोधओ। शेषं पूर्ववत् ।। कारणा अविधिते विसंजति-वसहिं पविसेज्ज Page #372 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं - २१९, [भा. १७८४ ] [भा. १७८४] बितियपदमणप्पज्झे, पविसे अविकोविते व अप्पज्झे । तेनऽगणि-आउ-संभम, बोहिगमादीसु जाणमवि ।। चू- अप्पज्झो, अकोविओ सेहो, तेनातिसंभमेसु जाणतो वि सहसा पविसे ।। मू. (२१९) जे भिक्खू निग्गंथीणं आगमण-पहंसि डंडगं वा लट्ठितं वा रयहरणं वा मुहपोत्तियं वा अन्नयरं वा उवगरणजायं ठवेति; ठवेंतं वा सातिजति ॥ - जेण पण पक्खियादिसु आगच्छंति तम्मि पहे, दंडो बाहुप्पमाणो, लट्ठी आयप्पमाणा, अन्नतरग्गहणा ओहियं उवग्गहिअं वा निक्खिवति, तम्मि पहे मुंचति, तस्स मासलहुं आणादिया य दोसा । कहं उवकरणस्स निक्खेवसंभवो ? उच्यते [भा. १७८५] निसिदंतो व ठवेज्जा, पडिलेहंतो व भत्तपानं तु । संथार-लोय - कितिकम्म कतितवा वा अनाभागा ॥ चू- निसियंतो रहरणं मुंचति, भत्तपानाति वा पडिलेहंतो, संथारगं बद्धंतो मुयंतो वा, लोयं वा करेंतो, कतिकम्मं विस्सामणं तं वा करेंतो, माताए वा कतितवेण मुंचति, अनाभोगेण वा । एतेहिं कारणेहिं रयोहरणादि मुंचेज्ज ॥ [भा. १७८६] निग्गंथी -गमण-पहे, जे भिक्खू निक्खवे कइतवेणं । अन्नतरं उवकरणं, गुरुगा लहुगो इतरि आणा ।। चू-कइतवेण मेहुणट्ठस्स चउगुरुगं, इतरं अकेतवं अनाभोगो, अनाभोगेण मुंचति मासलहुँ, आणादियाय दोसा भवंति ॥ इमा चरित्तविराधना [भा. १७८७] पडिपुच्छ-दान- गहणे, संलावऽनुराग-हास- खेड्डेय । भिन्नकधादि - विराधन, दट्टूण व भाव-संबंधो ॥ - पढमा पुच्छा, बितिया “पडिवुच्छा", तस्सिमं वक्खाणं ३६९ [भा. १७८८]कस्सेयंति य पुच्छा, ममं ति कातूण किं चुतं ? बितिया । चित्तं न मे सधीणं, पक्खित्ते दट्टु एजंति ॥ चू. रयोहरणादि काति संजती घेत्तूणं पुच्छति - कस्सेयं ति रयोहरणं ? | साहू भणाति - “ममेयं त्ति काऊणं” ममीकृते साधुना इत्यर्थः । अहवा- साहूणं ति पढमपुच्छा, किं चुयं ? बितियपुच्छा, एस पडिपुच्छा दट्ठव्वा । ततो साहू भणाति - "चित्तं न मे सहणं” ति न मे वसं वट्टति चित्तं । कस्माद्धेतो ? पक्खीए तुमं आगच्छमाणी दिट्ठा ।। साभणाति । [भा. १७८९] किं च मए अट्ठो भे ? आमं ननु दानि ऽहं तुह सहीणा । संपत्ती होतु कता, चउत्थ पच्छा तु एक्कतरो ॥ चू- साहू भणाति - " आमं" अनुमतार्थे, इदानिं तुह सहीणा आयत्तेत्यर्थः । ततियपुच्छा गता । संपत्ती सागारियासेवणा । चउत्थं पुच्छं । संजतो करेति संजती वा ॥ 15 241 Page #373 -------------------------------------------------------------------------- ________________ ३७० निशीथ-छेदसूत्रम् -१-४/२१९ “पडिपुच्छ" त्ति गयं । इदानि “दान-गहणे' त्ति[भा.१७९०] भणितो यहंद गेण्हह, हत्थं दातूण साहरति भुजो। तुह चेव होतु घेत्तुं, व मुंचते जा पुणो देति॥ चू-हंदेत्यामंत्रणे । संजतो हत्थं पसारेऊण भुजो पडिसाहरति, भणति य तुझेव भवतु । अहवा-सो संजतो तीए हत्थाओ घेत्तूण पुणो मुंचति । कस्माद्धेतोः ? “जा पुणो देति" - जेण द्वितीयवारं मम देति, देंतीए य पुणो हत्थफासो भविस्सति तस्माद्धेतोः॥ इदानिं “सलावो" साहू भणाति[भा.१७९१] धारेतव्वं जातं, जंते पउमदल-कोमलतलेहिं । हत्येहिं परिगहितं, इति हासऽनुराग-संबंधो ।। चू-इतिहासमेतत्, इतिहासातो अनुरागो भवति । ततो य परोप्परं भावसंबंधो॥ इदानि “अनुरागो" त्ति[भा.१७९२] संवालादनुरागो, अनुरत्ता बेति भे मए दिन्न । इतरो चिय पडिभणती (तुज्झ] वजीतेण जीवामो॥ चू-अनुरागो भवति । इदानि “हास-खेड्डे" यत्ति - संजती अनुरत्ता बेइ- “भे मए दिन्नं" भे इति भवतः । इतरो- साहू भणतिजं पि मम जीवितं तं पितुज्झायत्तं, तुज्झच्चएण जीविएण जीवामो॥ [भा.१७९३] एवं परोप्परस्सा, भावनुबंधेण होंति मे दोसा। पडिसेवण-गमणादी, गेण्हदिढेसु संकादी॥ चू-पडिसेवणा चउत्थस्स, एगतरस्स दोण्ह वागमणंउन्निक्खमणं, आदिसद्दातोसलिंगट्टितो वा अनायारं सेवति । संजतो वा वतिणिं, वतिणी वा संजतं उदिन्नमोहा बला वा गेण्हेजा। अहवा - खरकम्मिएहिं गेण्हणं, हासं, खेडं वा करेनाणि सागारिएण दिट्ठाणि । संकिते चउगुरुं, निस्संकिते मूलं । अहवा - दिढे घोडिय - भोतिकाद्धि-पसंगो॥ [भा.१७९४] बंभव्वए विराधन, पुच्छादीएहि होति जम्हा उ । निग्गंथी-गमण-पहे, तम्हा उ न निक्खिवे उवधिं ॥ [भा.१७९५] बितियपदमनाभोगे, पडिते पम्हुट्ठ संभमेगतरे । आसन्ने दूरे वा, निवेद जतणाए अप्पिणणं ॥ चू-पम्हटुं नाम विस्सरियं । एगतरसंभमो सावय-अगणि-आउमाति, सो संजयाणं उवहि वसहीए आसन्ने वा पडितो दूरे वा, जति आसन्ने तो निवेदेति, अह दूरे तो घेत्तुं जयणाए अप्पिणिति॥ [मा.१७९६] आसन्ने साहंति, दूरे पडियं तु थेरिगा नेति। सन्निक्खिवंति पुरतो, गुरूण भूमिं पमज्जित्ता । चू-वसहीए जइ आसन्ने पडियं, तो न गेण्हंति । नियत्तिउं थेरिया गुरूण साहति । अह दूरे पडियं तो थेरिया गिण्हंति, तरुणी वि घेत्तुं थेरियाण समप्पेंति, ता थेरिया संजयवसहिमागंतुं षमज्जित्त । भूमिं गुरूण पुरतो निक्खिवंति। एसा अप्पिणणे जयणा भणिया। Page #374 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-२१९, [भा. १७९६ ] ३७१ मू. (२२०) जे भिक्खू नवाइं अनुप्पणाइं अहिगरणाइं उप्पाएति, उप्पाएंतं वा सातिज्जति ॥ चू- नवं यत् पुरातनं भवति, अनुप्पन्नं संपयकाले अविजमाणं, अधिकं करणं अधिकरणं, संयमयोगातिरिक्तमित्यर्थः, अधोकरणं अधिकरणं, अधोधः संयमकंडकेषु करोतीत्यर्थः । नरकतिर्यग्गतिषु वा आत्मानमधितिकरणं वा अधिकरणं अल्पसत्वमित्यर्थः । अधीकरणं वा, न धी अधी, अधीकरणं अबुद्धिकरणमित्यर्थः । “उप्पाए" त्ति उत्पादनुमुत्पत्ती, जो उप्पाएति तस्स मासलहुं पच्छित्तं । इमा सुत्तफासिय-नित्ती [भा. १७९७] नामं ठवणा दविए, भावम्मि चतुव्विधं तु अहिगरणं । एतेसिं नाणत्तं वोच्छामि अहानुपुव्वीए ॥ " चू- नाम-ठवणाओ गयाओ । दव्वओ आगमओ य नो आगमओ य, आगमतो जाणओ अनुवउत्तो, नो आगमओ जाणगसरीर भवियसरीरवइरित्तं इमं चउव्विहं [भा. १७९८ ] निव्वत्तण निक्खिवणे, संजोगण निसिरणे य बोधव्वे. अट्ठ चतुविधं दुविधं, तिविधं च कमेण नातव्वं ॥ चू-निव्वतणाधिकरणं अट्ठविधं, निक्खिवणं चतुव्विधं, संजोयणाधिकरणं दुविधं, निसिरणं तिविहं । एवं पच्छद्धं कमेण पुव्वद्धे जोएयव्वं ॥ निव्वत्तणाधिकरणं दुविधं मूलकरणं उत्तरकरणं च तत्थ मूलं निव्वत्तणाधिकरणं अट्ठविहं भन्नति [भा. १७९९] पढमे पंच सरीरा, संघाडण साडणे य उभए वा । पडिलेहणा पमज्जण, अकरण अविधीए निक्खिवणा ।। चू-पढमेत्ति निव्वत्तणाधिकरणे पंचसरीरा ओरालियादि, संघातकरणं, साडकरणं, उभयकरणं च, एतं अट्ठविहं मूलकरणं । निक्खिवणाधिकरणं चउव्विहं इमं पडिलेहणाए पमज्जणाए य अरणे दो, एतेसिं चेव अविधिकरणे, एते चउरो । संजोयणाधिकणं दुविधं इमं [भा. १८०० ] भत्तोवधिसंजोए, निसिरण सहसा पमादऽनाभोगे । मूलादि जाव चरिमं, अहवा वी जं जधिं कमति ।। चू- भत्तसंजोयणा, उवधिसंजोयणा य, एते दो निसिरणाधिकरणं । तिविधं इमं सहसा - निसिरणं, पमातेण निसिरणं, अनाभोगेण वा । एवं कमेण भेया भणिता ।। निव्वत्तणाधिकरणसरूवं भन्नति - [भा. १८०१] निव्वत्तणाय दुविधा, मूलगुणे चेव उत्तरगुणे य । मूले पंचसरीरा, दोसु तु संघातणा नत्थि ॥ चू-निव्वत्तणाधिकरणं दुविधं मूलगुण- णिव्वत्तणाधिकरणं, उत्तरगुण-निव्वत्तणाधिकरणं च । मूले ओरालियादि पंच सरीरा दट्ठव्वा । दोसु य तेयकम्माएसु सव्वसंघातो नत्थि, अनाद्यत्वात् ॥ [ भा. १८०२] संघातणा य पडिसाडणा य उभयं व जाव आहारं । Page #375 -------------------------------------------------------------------------- ________________ ३७२ निशीथ-छेदसूत्रम् -१-४/२२० उभयस्स अनियतठिती, आदि अंतेगसमओ तु॥ चू- त्रिकं त्रिष्वपि सम्भवति, उभयं संघातपरिसाडा, तस्स ठिती अनियता द्विकादसमयसम्भवात् । सघातो आतीए समए, सर्वपरिसाडो अंते, एए दोन्नि एगसमतिता ॥ सर्वसंघातप्रदर्शनार्थमाह[भा.१८०३] हविपूयो कम्मगरे, दिटुंता होति तिसु सरीरेसु। कन्ने य खंधवन्ने, उत्तरकरणं व तीसुतु॥ चू- हवि घितं, तत्थ जो पूतो पच्चति सो हविपूयो, सो य धयपुन्नो भन्नति संघायं घते पखित्ते, पढमसमए एगंतेण घयग्गहणं करेति बितियादिसमएसु गहणं मुंचती य । कम्मकारो लोहकारो, तेन जहा तवियायसं जले पक्खित्तं पढमसमए एगंतेण जलादानं करेति, बितियादिसमएसुगहणं मुंचती य । एवं तिसुओरालियादिसरीरेसु पढमसमए गहणमेव करेति, बितियादिसमएसुसंघातपरिसाडा, तयगकम्माणंसव्वकालं संघाडपरिसाडोअनादित्वात् । पंचण्हं वि अंते सव्वसाडो। अहवा तिण्हं ओराल - विउव्वि - आहारगाणं मूलंगकरणा अट्ठ- सिरो उरं उदरं पिट्ठी दो बाहाओ दोन्निय ऊरु, सेसं उत्तरकरणं । अहवा तिसुआइल्लेसुओरालादिसु उत्तरकरणं कन्नेसु -वेहकरणं, छेज्जेण खंधकरणं, त्रिफलादि घृतादिना वन्नकरणं ॥ अहवा इमं चउव्विहं दव्वकरणं[भा.१८०४] संघाडणा य परिसाडणा य मीसे तहेव पडिसेहो । पड संख सगड थूणा उड्ड-तिरिच्छातिकरणं तु॥ चू-संघायकरणं, पडिसाडणाकरणं, संघायपडिसाडणाकरणं, “पडिसेहो"त्ति-नो संघातो नो पडिसाडो । जहासंखं उदाहरणाणि - पड - संख - सगड - थूणाए य उड्ड- तिरिच्छाति - करणं । अहवा - तिसु आइल्लेसु निव्वत्तणाधिकरणं । तत्थ ओरालियं एगिदियादि पंचविधं, तं 'जोणिपाहुडातिणा' जहा सिद्धसेणायरिएण अस्साए कता । जहा वा एगेण आयरिएण सीसस्स उवदिट्ठोजोगोजहा महिसो भवति।तंचसुयं आयरियस्स भाइनितेण।सोय निधम्मो उन्निक्खंतो महिसं उप्पादेउं सोयरियाण हटे विक्किणति । आयरिएण सुयं । तत्थ गतो भणाति - किं ते एएण? अहं ते रयणजोगं पयच्छामि, दव्वे आहाराहिते य आहरिता, आयरिएण संजोतिता, एगंते थले निक्खित्ता, भणितो एत्तिएण कालेण ओक्खणेजाहि, अहं गच्छामि, तेन उक्खता दिट्ठीविसो सप्पो जातो, सो तेन मारितो, अधिकरणच्छेओ, सो विसप्पो अंतोमुहुत्तेण मओ।एवं जो निव्वत्तेइ सरीरं अधिकरणं । कहं ? जतो सुत्ते भणियं “जीवेणंभंते! ओरालियसरी निव्वत्तेमाणे किंअधिकरणंअधिकरणी? जीवोअधिकरणी, सरीरं अधिकरणं"। निवत्तणाधिकरणं गतं॥ इदानिं निक्खिवणाधिकरणं । तं दुविधं - लोइयं लोउत्तरियं च । तत्थ लोइयं अनेगविधं - [भा.१८०५] गल-कूड-पासमादी, उ लोइया उत्तरा चउविकप्पा। पडिलेहणा पमज्जण अधिकरणं अविधि-निक्खिवणा॥ चू- गलो दंडगस्स अंतो लोहकंटगो कजति, तत्थ मंसपेसी कीरति, सो दीहरज्जुणा बद्धो ___ Page #376 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं - २२०, [भा. १८०५ ] ३७३ मच्छट्ठा जले खिप्पइ । कूडंमियादीणं अट्ठा निक्खिप्पइ । पासं त्ति राईणं अट्ठा निक्खिप्पइ । आतिसद्दावो वा ओराण उलाणसिंगतससयाण जालच्छइयाए। एवमादि लोइयाणि । लोउत्तरियं तं चउव्विहं - पच्छद्धं । न पडिलेहेति, न पमज्जत्ति एगो विगप्पो । न पडिलेहेइ, पमज्जति बिइओ विगप्पो । पडिलेहेइ, न पमज्जइ ततिओ विगप्पो । जं तं पडिले ति पमज्जति, तं दुप्पडिलेहियं दुप्पमज्जियं, दुप्पडिलेहियं सुपमज्जियं, सुप्पडिलेहियं दुप्पमयं । एते तन्निव भंगा चउत्थो विकप्पो । एसा अविधि-निक्खिवणा अधिकरणं । सुप्पडिलेहियं सुप्पमज्जिं एस सुद्धो अधिकरणं न भवति ।। इदानिं संजोयणा, सा दुविहा - लोइया लोउत्तरिया य । लोइया अणेगविहा [ भा. १८०६ ] विसगरमादी लोए, उत्तरसंयोग मत्तउवहिम्मि । अंतो बहि आहारे, विहि अविधि सिव्वणाउवधी ॥ चू- जाणिदव्वाणि संजोइयाणि विसं भवंति ताणि संजोएति, विसेण वा अन्नदव्वाणि संजोएति, जेण गरितो अच्छति न मरति सहसा सो गरो, सो वि दव्वसंजोगा भवति । आदिसद्दातो अनेगरोगउप्पायगा जोगा संजोएति । लोउत्तरिया संजोयणा दुविहा - भत्ते उवकरणे य । आहारे दुविहा - अंतो बाहिं च । अंतो त्ति वसहीए । सा तिविहा - भायणे हत्थे मुहे य । तत्थ भायणे खीरे खंडं, हत्थे गुलं भंडएण, मुहे. मंडगं पक्खिविता पच्छा गुलाति पक्खिवति । बाहिं भिक्खं चेव अडंतो जं जेण सह संजुज्जति तं ओभासिउं संजोएति । उवधिं निक्कारणे अविधीते सिव्वति, निक्कारणे विधीए, कारणे अविधीए, एते तओ वि भंगा अधिकरणं, छउत्थो सुद्धो ॥ इदानिं निसिरणा दुविधा - लोइया लोउत्तरिया य । लोइया अनेगविधा[भा. १८०७]कंडादि लोअ निसिरण, उत्तर सहसा पमायऽनाभोगे । मूलादी जा चरिमं, अधवा वी जं जहिं कमति ।। चू- कंडं निसिरति, आदिसद्दातो गोप्फणपाहाणं कणयं सत्तिं वा । लोउत्तरिया निसिरणा तिविधा - सहसा, पमाएण, अनाभोगेण य । पुव्वाइट्ठेण जोगेण किं चि सहसा निसिरति, पंचविधपमायऽन्नतरेण पमत्तो निसिरति, एगंत विस्सती अनाभोगो तेन निसिरति । इदानिं निव्वत्तणाति पच्छित्तं - तत्थ निव्वत्तणा “मूलाति" पच्छद्धं । एगिंदियादि - निव्वत्तयंतस्स अभिक्खसेवं पडुच्च पढमाराए मूलं, बितियवाराए अणवट्टं, ततियवाराए पारंचियं । अथवा जे जहिं कमति त्ति संघट्टणादिकं आयविराहणादिनिप्फन्नं वा ॥ · [ भा. १८०८] एगिंदियमादीसु तु, मूलं अधवा वि होति सट्टाणं । झुसिरेतरनिष्फन्नं, उत्तरकरणंमि पुव्वुत्तं ॥ चू- एगिंदियं जाव पंचिंदिय निव्वेत्तेंतस्स मूलं । अहवा - वि होति सट्ठाणं ति “छक्काय चउसु' गाहा । परित्तं निव्वत्तेति चउलहुं । अनंते चउगुरुं । बेइंदिएहिं छल्लहुं । तेइंदिएहिं छग्गुरु । चउरिंदिएहिं छेदो । पंचिंदिएहिं मूलं । उत्तरकरणे झुसिराझुसिरणिप्फन्नं पुव्वुत्तं इहेव पढमुद्देसए पढमसुत्ते ॥ निक्खिव-संजोग-निसिरणेसु इमं पच्छित्तं [भा. १८०९ ]तिय मासिय तिग पणए, निक्खिव संजोग गुरुग-लहुगा वा । Page #377 -------------------------------------------------------------------------- ________________ ३७४ निशीथ - छेदसूत्रम् - १- ४/२२० झुसिरेतर - संतर - निरंतरे य वृत्तं निसिरणम्मि ॥ चू-वत्तभंगीए पढम- बितिय - ततिएसु भंगेसु मासलहुं, चउत्थ-पंचम छट्ठसु पणयं, चरिमो सुद्धो, तवकाल-विसेसितो कायव्वो । आहारे उवकरणे वा रागे चउगुरुगं, दोसे चउलहुगं । अहवा - सामन्नेण आहारे चउगुरुगा, उवकरणे लहुगो । निसिरणे झुसिरे अझुसिरे य संतरनिरं तरेसु वृत्तं पच्छित्तं पढमसुत्ते ॥ दव्वाहिकरणं गयं । इदानिं भावाधिकरणं [भा. १८१०] जोगे करणे संरंभमादि चतुरो तहा कसायाणं । एतेसिं संजोगे, सतं तु अट्टुत्तरं होई ॥ चू- संरंभो, समारंभो, आरंभी । एतेसिं अधो मण-वय- काया तिन्नि ट्ठावेयव्वा । तेसिं पि अहो करणकारावणानुमती य तिन्नि ठावेयव्वा । एतेसिं पि अधो कोह- मान-माया-लोभा चउरो ठावेयव्वा । इमो पुणो चारणप्पगारो । संरंभं मनेन करेति कोहसंपउत्ते । एवं माणतिया वि । एते करणे चउरो, कारावणे वि चउरो, अनुमतीते वि चउरो । एवं बारस मणेण लद्धा । वाए वि बारस । काण वि बारस । एते संरंभेण छत्तीसं लद्धा । एवं समारंभेण वि छत्तीसं । आरंभेण वि छत्तीसं । सव्वे वि मेलिया अनुत्तरं सतं भवति ॥ [ भा. १८११] " संरंभ मणेणं तू, करेंति कोवेण संपउत्तो उ इयमाण- माय लोभे चउरो होती तु संजोगा ।। [भा. १८१२] चतुरेते करणेणं, कारवणेणं च अनुमतीए य । तिन्नि चतुक्का बारस, एते लद्धा मणेणं तु ॥ [भा. १८१३] संकप्पो संरंभो, परितावकारो भवे समारंभो । आरंभो उद्दवओ, सव्वणयाणं तु सुद्धाणं ॥ [ भा. १८१४] एतेसामन्नतरं, अधिकरणं जो नवं तु उप्पाए । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥ चू-एतेसिं दव्वभावाधिकरणाणं अन्नतरं अनुप्पन्नं उप्पाएति जत्थ मासलहुं तत्थ सुत्तणिवातो, सेसा अत्थओ विकोवणट्ठा पच्छित्ता दिन्ना ॥ इह पुण सुत्ते भावाधिकरणेण पढमभंगेण अधिकारो । इमे य दोसा[भा. १८१५] तावो भेदो अयसो, हाणी दंसण-चरित्त नाणाणं । साहुपदोसो संसारवड्डणो साहिकरणस्स ।। [भा. १८१६] अतिभणिय- अभणिते वा, तावो भेदो उ जीवचरणेसु । रायकुलम्मिय दोसा, खुभेज्ज वा नीयमित्तादी ।। चू-तप्पति अहं तेन अतीव एवं भणितो, मए सो वा अतीव भणिओ पच्छा तप्पइ, अमुगो वा मए न भणिओ त्ति पच्छा तप्पति । भेदो दुविधो - जीवे चरणे य। जीए कलहिउं पच्छा एगतरो दो वि वा अप्पाणं मारेंति, उन्निक्खमंति वा चरणे, अन्नोन्नपक्खेण वा गच्छभेओ भवति । पदोसेण वा रायकुले कहेज, तत्थ गेण्हणादिया दोसा, एगतरस्स दोण्ह वा नीया खुभेज, ते Page #378 -------------------------------------------------------------------------- ________________ उद्देश : ४, मूलं - २२०, [भा. १८१६ ] ३७५ पंतवणादि करेज, ताण वा परोप्परं कली भवे, लोगे अयसो “अहो डोंबा विव सततं कलहसीला, रोसणा, पेसुन्नभरिता”। तव्वेलं न पढंति नाणहाणी, साधुपदोसे दंसणहाणी, अवाच्छल्यकरणा - "जं अजितं चरितं " कारक गाहा । एवं चरणहानी । किं चान्यत् - साधुपदोसेण य संसारवड्डी भवति । एते साधिकरणस्स दोसा जम्हा तम्हा नो अधिकरणं उप्पाएति ।। कारणे उप्पाएज [भा. १८१७] बितियपदमणप्पज्झे, उप्पाद विकोवितेव अप्पज्झे । जाणते वा वि पुणो, विगिंचणट्ठाए उप्पाए ॥ चू- अणप्पज्झो, अकोवितो वा सेहो अणरिहो कारणे पव्वावितो कते कारणे सो अधिकरणं काउं विगिंचियवो ॥ मू. (२२१) जे भिक्खू पोराणाइं अहिगरणाणि खामिय विओसमियाइं पुणो उदीरेइ, उदीरेंतं वा सातिज्जति ।। - पोराणा पूर्वमुत्पन्ना । अधिकरणं पूर्ववत् । रोसावगमो खमा । तं च भन्नति तिविधं - खामियं ओसवियं मिच्छादूक्कडप्पयाणं । अहवा - कामियं वायाए, मणसा विओसवियं व्युत्सृष्टं, तानि जो पुणो उदीरति उप्पादयति तस्स मासलहुँ । भ. (१८१८ ] खामित विउसविताइं, अधिकरणाई तु जे पुणोप्पाए । ते पावा नातव्वा, तेसिं तु परूवणा इणमो ॥ चू- पावा न साधुधर्मे व्यवस्थिता इत्यर्थः । कहं उप्पाएति ? के ति साहुणो पुव्वकलहिता तम्मि य खामिय विओसविते तत्थेगो भणति - अहं नाम तुमे तदा एवं भणितो आसि न जुत्तं तुज्झ । इयरो पडिभणाति - अहं पि ते किं न भणितो ? इतरो भणाति - इयाणिं ते किं मुयामि ? एवं उप्पाएति स उप्पायगो ॥ [ भा. १८१९] उप्पादगमुप्पन्नो, संबद्धे कक्खडे य बाहूय । आविट्टणा य मुच्छण, समुघाय ऽतिवायणे चेव ।। चू- पुणो विकलुसि उप्पन्नं, संबद्धं नाम वायाए परोप्परं सेविउमारद्धा, कक्खडं नाम पासट्ठितैहिं विओसविजमाणा वि नोवसमंति, “बाहूअं" ति - रोसवसेण बलोबलिं जुज्झं लग्गा, आविट्टणा एगो निहओ, जो सो निहतो सो मुच्छितो, मारणंतियसमुग्धाएण समोहितो, अतिवायणा मारणं ॥ एतेसु नवसु ठाणेसु उप्पायगस्स इमं पच्छित्तं [भा. १८२०] लहुओ लहुगा गुरुगा, छम्मासा होंति लहु गुरुगा य । छेदो मूलं च तहा, अणवट्टप्पो य पारंची ॥ चू-बितियादिसु चउलहुगादी पच्छित्ता, उप्पादगपदं न भवति त्ति काउं ॥ [भा. १८२१] तावो भेदो अयसो, हानी दंसण-चरित्त नाणाणं । साधुपदोसो संसारवड्डणो होतुदीरंते ॥ [भा. १८२२] बितियपदमणप्पज्झे, उदीरे अविकोविदे व अप्पज्झे । जाणते वा वि पुणो, विगिंचणट्ठा उदीरेज्जा ।। मू. (२२२) जे भिक्खू मुहं विप्फालिय विप्फालिय हसति, हसंतं वा सातिज्जति ॥ Page #379 -------------------------------------------------------------------------- ________________ ३७६ निशीथ-छेदसूत्रम् -१-४/२२२ चू-मुखंवक्त्रं वयणंचएगटुं, विष्फालेति विहाडेति, अतीवफालेतिविप्फालेतिवियंभमाणो व्व विविधैः प्रकारैः फलेति विष्फालेति विडालिकाकारवत् । वीप्सा पुनः पुनः । मोहनीयोदयो, हास्यं तस्स चउव्विहा उप्पत्ती[भा.१८२३] पासित्ताभासित्ता, सोतुं सरितूण वा विजे भिक्खू। विप्फालेत्ताण मुहं, सवियार कहक्कहं हसती॥ चू-असंवुडादि पासित्ता, वाचि विक्खलियं भासित्ता, नमोक्कारनिज्जुत्तीए काग-सरडादिअक्खाणगे सुणेत्ता, पुव्वकीलिया ति सरिऊण, मोहमुदीरक अन्नस्स वा हासुप्पायगं सविकारं महंतेण वा उक्कलियासद्देणं कहक्कहं भन्नति ॥जो एवं हसति[भा.१८२४] सो आणा अणवत्थं, मिच्छत्त-विराधणं तहा दुविधं । । पावति जम्हा तेनं, सवियार कहक्कहं न हसे ॥ [भा.१८२५]को दोसो? पुव्वामयप्पकोवा, अभिनवसूलं च मत्तगहणं वा। असंवुडणं विभवे, तावसमरणेण दिलुतो॥ चू-पुव्वामयो सूलाति रोगो सो उवसंतो पकोवं गच्छति । कन्नस्स अहो महंता गलसरणी मत्ता भन्नति ता धेप्पेज । सुहस्स वा असंवुडणं भवेज, जहा सेट्ठिस्स मुहं विष्फाडिय हसमाणस्स तारिसं चेवथद्धं ताहे वेज्जेण अयपिंडं तावेत्ता मुहस्स ढोइतं संपुडं जातं । किं चान्यत् - पंचसता तावसा णं मोयए भक्खंति । तत्थ एगेण अदेसकाले दाढिया मोडिया, सव्वे पहसिता, गलग्गेहिं मोयगेहिं सव्वे मता ।। किंचान्यत्[भा.१८२६] आसंक-वेरजणगं, परपरिभवकारणंच हासं तु । संपातिमाण यवहो, हसओ मतएण दिटुंतो॥ चू- परस्स आसंका अहं अनेन हसितो त्ति, किं वा अहमनेन हसितो वेरसंभवो भवति, हसंतेहिं परपरिभवो कतो भवति, संपातिमादी मुहे पविसंति । मयगदिलुतो य भणियव्यो- राया सह देवीए ओलोयणे चिट्ठति । देवी भणति रायं- मुतं माणुसं हसति ! राया ससंभते कहं कत्थ वा? साधुंदरिसेति । राया भणति - कहं मतो त्ति? देवी भणति - इहभवे सव्वसुहवर्जितत्वात् मृतो मृतवत् ॥ [भा.१८२७] बितियपदमणप्पज्झे, हसेज्ज अविकोविते व अप्पज्झे । जाणंते वा विपुणो, सागारितमाइकज्जेसु॥ चू-सागारियमातिकज्जेसु सागारियं मेहुणं, तंकोति पडिबद्धवसहीए सेवति, ताहे हस्सिज्ज तिजेन “नातोमि" त्ति लज्जियाण मोहो नासति ।अहवा-मा अपरिणया इत्थियाए सई सुणेतुत्ति - हसिज्जति । आतिसद्दातो कारणे जागरातिसु॥ मू. (२२३) जे भिक्खू पासत्थस्स संघाडयं देइ, देंतं वा सातिञ्जति ॥ मू. (२२४) जे भिक्खू पासत्थस्स संघाडयं पडिच्छइ, पडिच्छंतं वा सातिञ्जति ।। मू. (२२५)जे भिक्खू ओसन्नस्स संघाडयं देइ, देंतं वा सातिजति॥ मू. (२२६) जे भिक्खू ओसनस्स संघाडयं पडिच्छइ, पडिच्छंतं वा सातिजति ।। मू. (२२७) जे भिक्खू कुसीलस्स संघाडयं देइ, देंतं वा सातिजति ॥ Page #380 -------------------------------------------------------------------------- ________________ उद्देशक ः ४, मूलं-२२७, [भा. १८२७] ३७७ मू. (२२८) जे भिक्खू कुसीलस्स संघाडयं पडिच्छइ, पडिच्छंतं वा सातिजति ।।. मू. (२२९) जे भिक्खू नितयस्स संघाडयं देइ, देंतं वा सातिजति ।। मू. (२३०) जे भिक्खू नितियस्स संघाडयं पडिच्छइ, पडिच्छंतं वा सातिज्जति ॥ मू. (२३१) जे भिक्खू संसत्तस्स संघाडयं देइ, देंतं वा सातिजति ॥ मू. (२३२) जे भिक्खू संसत्तस्स संघाडयं पडिच्छइ, पडिच्छंतं वा सातिजति.। चू-नाण-दंसण-चरित्ताण पासे ठितो पासत्थो, ओसन्नदोसो उस्सन्नो, उयो वा संजमो तम्मि सुन्नो उस्सन्नो, कुच्छियसीलो कुसीलो, बहुदोसो संसत्तो, दव्वाइए अमुयत्तो नितिओ, एतेसिं संघाडयं देति पडिच्छति वा तस्स मासलहुं । [भा.१८२८] पासत्थोसन्नाणं, कुसील-संसत्त-नितियवासीणं । जे भिक्खू संघाडं, दिज्जा अहवा पडिच्छेज्जा । [भा.१८२९] सो आणवत्थं, मिच्छत्त-विराधनं तहा दुविधं । पावति जम्हा तेनं, नो दिज्जा नो पडिच्छेज्जा । चू-“तेणं" ति संघाडएण । इमा चारित्त विराहणा[भा.१८३०]अविसुद्धस्स तु गहणे, आवजण अगहिते य अहिगरणं । अप्पच्चओ गिहीणं, किं नु हु धम्मो दुहाऽऽदिट्ठो॥ चू- साहू तेन संघाडएण समं हिंडतो जेन दोसेणासुद्धं गेण्हति तमावज्जत । अह साहू न गेण्हति तो पासत्थस्स अचियत्तं, कलहं वा करेति । साहुणा पडिसिद्धे पासत्थेण गहिते जति साहू तुसिणीओ अच्छति एत्थ अमुमतीदोसो भवति । अपच्चओ गिहीणं भवति, इमं च भणिज्जा- किं तित्थकरेण दुविध धम्मो कहितो ।। एवं भणिए - [भा.१८३१]जति अच्छती तुसिणिओ, भणति त एवं पि देसिओ धम्मो। ___आसातणा सुमहती, सोच्चिय कलहो तु पडिघाते॥ चू-पासत्थाणुअत्तीएजइ साधूतुसिणिओअच्छति, अनुमतींवा करेति, तोसुमहतीआसायणा दीहं च संसारं निव्वत्तेति ।अहवा-साधूभणति-“न वट्टति, पासत्थवयणंच पडिघाएति", ताहे पासत्थो चिंतेति मं ओभासेति, सो चेव कलहो । पासत्थाइया इमेण दोसे परिहरंति[भा.१८३२] पासत्थोसन्नाणं, कुसील-संसत्त-नितियवासीणं । उग्गम उप्पादण एसणाए बातालमवराधा। चू-अहाच्छंदो अहासे अप्पणोछंदोअभिप्पाओतहा पनवेति-उग्गमदोसा सोलस, उप्पादना दोसा सोलस, दस एसणा दोसा ।। संविग्गा पुण इमेण विधिणा परिहरंति[भा.१८३३] उग्गम उप्पायण एसणाए तिण्हं पि तिकरणविसोधी । पासत्थे सच्छंदे कुसीलनितिए वि एमेव ।। चू-तिण्हं त्ति आहार उवहि सेज्जा, तिन्नि कारणा तिकारणा, तेहिं सुद्धं तिकरणसुद्धं ।। एयस्स पुव्वद्धस्स इमा वक्खा. Page #381 -------------------------------------------------------------------------- ________________ ३७८ निशीथ-छेदसूत्रम् -१-४/२३२ [भा.१८३४]मणउग्गमआहारादीया तिया तिन्नि तिकरणविसुद्धा । एक्कासीती भंगा, सीलंगगमेण नेतव्वा ॥ [भा.१८३५] आहारउग्गमेणं, अविसुद्धं न गेण्हे न वि य गेण्हावे। नवि गेण्हंतणुजाणे, एवं वायाएकाएणं॥ [भा.१८३६] एमेव नव विकप्पा, उप्पातण एसणाए नव चेव । एए तिन्नि उ नवया, सगवीसाहारे भंगातु।। [भा.१८३७] एमेवोवधिंसेज्जा, एक्केक्क सत्तवीस भंगा तु। एते तिन्नि वि मिलिता, एक्कासीती भवे भंगा ।। चू-मणाति-तियं । उग्गमाति-तियं, आहाराति-तियं, एते तिन्नि तिया तिकरणविसुद्धा कायव्वा । इमेण एक्कासीति भंगा - कायव्वा । आहारोवहिसेज्जा एयस्स हेट्ठा उग्गमाति-तियं । एयस्स विहेट्ठा मणाति-तियं । एयस्स वि हेट्ठा करणं-तियं । इमं च उच्चारणं। ___आहारं उग्गमेण असुद्धे मनेण न गेण्हति, न गेण्हावेति, गेण्हतं नानुमोयति । एते मनेन तिन्नि, वायाते तिन्नि, काएण वि तिन्नि । एते नव उग्गमेण लद्धा। उप्पादणाए विनव। एसणाए वि नव । एते सत्तावीसं आहारे। उवकरणे वि सत्तावीसं । सेजाए वि सततावीसं । सब्वे एक्कासीति । जहा एते बायालीसं अवराहे एक्कासीतीएपरिहरति, एवंपासत्ये अहाछंदे कुसीले संसत्तेनितिए, अविसद्दाओओसन्ने, एतेसिं संघाडगं तिकरणविसोहीए न देजा, न पडिच्छेज्जा, एक्कासीतीए वा भंगविकप्पेहिं परिहरेज्जा ॥ [भा.१८३८] एताई सोहितो, चरणं सोहेंति संसओ नत्थि। एतेहिं असुद्धेहिं, चरित्तभेदं वियाण हि॥ चू-एते आहारातीए एक्कासीतीए भंगेहिं सोघयंतो चरित्तं सोहेति ॥ एवं अत्येण पडिसिद्धे पासत्थत्तणे, जा तेहिं सह संसग्गी सा पडिसिज्झति - [भा.१८३९] पडिसेधे पडिसेहो, असंविग्गे दान माति-तिक्खुत्तो। अविसुद्धे चतुगुरुगा, दूरे साधारणं काउं । [भा.१८४०] पासत्यादि-कुसीले, पडिसिद्धे जा तु तेहिं संसग्गी। पडिसिज्झति एसो खलु, पडिसेहे होति पडिसेहो । चू-पासत्थेण न भवियव्वं एसुपडिसेहो । सेसं कंठं। "असंविग्गे दानं" ति अस्य व्याख्या[भा.१८४१] दानाई-संसग्गी, सई कयपडिसिद्धे लहुय आउट्टे । सब्भावति आउट्टे, असुद्धगुरुगो उ तेन परं ॥ चू-जति पासत्थातियाणं संघाडगस्स वत्थातियाण वा दानं करेति एस संसग्गी ।सई एक्कसिं संसगिंग करेति, पडिसिद्धो पचोइओ आउट्टो, मासलहुँ से पच्छित्तं, सब्भावति आउद्देति, एवं बितियवाराए विमासलहुं, ततियवारायए विआउट्टस्स मासलहुं, तेन परं चउत्थवाराए नियमा असुद्धे त्ति मायावी, आउट्ठस्स मासगुरुं ।। Page #382 -------------------------------------------------------------------------- ________________ उद्देशक ः ४, मूलं-२३२, [भा. १८४२] ३७९ “माति तिक्खुत्तो" त्ति अस्य व्याख्या[भा.१८४२] तिक्खुत्तो तिन्नि मासा, आउटुंते गुरू उ तेन परं । अविसुद्धं तं वीसुं, करेंति जो भुंजते गुरुगा॥ चू-तिन्नि वारा ति-खुत्तो, तिन्नि वारा आउटुंतस्स तिन्नि मासलहुं, तिण्हं वाराणं परेणं तेन परं, चउत्थवाराए नियमा मायी आउट्टे मायानिष्फन्नं मासगुरुं। ___“अविसुद्धे चउगुरुगा" अस्य व्याख्या- "अविसुद्धं" गाहद्धं । पासत्थ-संसग्गीकारी जति आलोयणं न पडिच्छिओ अविसुद्धो, तं अनाउस॒तं वीसुं करेति वीसुंभोगमित्यर्थः । जो तं अन्नो साधू संभुजति तस्स चउगुरुं । चोदग आह - कम्हा पढम - बितिय - ततियवारासु मासलहुं, चउत्थवाराए मासगुरुं? आयरिय आह[भा.१८४३]सति दो तिसिय अमादी, ततिया सेवीतु नियम सो मायी। सुद्धस्स होति चरणं, मायासहिते चरणभेदा॥ चू-सइंपढमवारा, दो बितिय वारा, ति ततियवारा, सिता माती तिसिता सेविउंजाव जति अमाती तो मासलहुं, अह माती तो मासगुरुं। तेन परं नियमा माती तेन मासगुरुं । पच्छद्धं कंठं॥ “दूरे साधारणं काउं" ति अस्य व्याख्या[भा.१८४४] समणुन्नेसु विदेसं, गतेसु अन्नाऽऽगता तहिं पच्छा। ते वितहिं गंतुमणा, पुच्छंति तहिं मणुन्ने तु ।। चू- कयाइ संभोतिया साहू विदेसं गता, अन्ने य संभोतिया अन्नाओ विदेसाओ तं चेव गच्छमागता, जे ते विदेसं गता ते तेहिं आगंतुएहिं न दिट्ठा, ते वि आगंतुगा तं चेव देसं गंतुकामा पुच्छंति, अस्थि केयी तहिं अस्माकं संभोइया ? ॥ एवं पुच्छंते[भा.१८४५] अस्थि त्ति होइ लहुओ, कयाइ ओसन्न भुंजणे दोसा । नत्थि ति लहुओ भंडण, न खेत्तकहणं न पाहन्न । चू-आयरितोजइभणतिअस्थितोमासलहुं, “कतातितेओसन्नीभूता होज, ताहेगुरुवयणओ संभुजमाणा ओसन्नसंभुत्तदोसे पावेज ।।अह विगुरुभणतिनस्थितह विमासलहुं, यतः गुरुवयणाओ तेहिं सद्धिं संभोगंन करेंति, ताण यअपत्तियं, असंखडदोसा, न य मास-कप्पजोगे खेत्ते कहेंति, नेव पाहुन्नं करेंति । जम्हा एते दोसा तम्हा आयरिएणं इमं भणियव्वं[भा.१८४६] आसि तदा समणुन्ना, भुंजध दव्वादिएहि पेहित्ता । एवं भंडणदोसा, न होंति अमणुन्नदोसा य॥ चू-दव्व-खेत्त-काल-भावेहिं पडिलेहेत्ता भुंजेजह, एवं साधारणे सव्वदोसा परिहरिया भवंति। कारणा देज वा पडिच्छेज्ज वा[भा.१८४७] असिवे ओमोयरिए, रायदुढे भए व गेलन्ने । अद्धाण रोधए वा, देज्जा अधवा पडिच्छेज्जा चू- असिवे कारण एगागी, एगाणियस्स बहुं दोस-गुणं जाणित्ता पासत्थ-संघाडगं पडिच्छति । पासत्थस्स वा संघाडगो भवति, अफव्वंतो रायदुढे रायवल्लभेण समाणं न घेप्पति, Page #383 -------------------------------------------------------------------------- ________________ ३८० निशीथ-छेदसूत्रम् -१-४/२३३ भए बितिओसहाओ भवति, गेलन्ने पडियरणं, अद्धाणे सहाओ, रोधनिग्गमणट्ठा, एतेहिंकारणेहिं सव्वत्थ पणगादि-जयणाए जाहे मासलहुं पत्तो ताहें देति वा पडिच्छति वा ॥ मू. (२३३) जे भिक्खू उदउल्लेण वा ससिणिद्धेण वा हत्थेण वा दव्वीए वा भायणेण वा, असनं वा पानं वा खाइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिञ्जति ॥ ___ मू. (२३४) जे भिक्खू ससरक्खेण वा १मट्टिया-संसट्टेण वा ऊसा-संसट्टेण वा लोणियसंसट्टेण वा हरियाल-संसट्टेण वा मनोसिला-संसट्टेण वा वन्निय-संसट्टेण वा गेरुय-संसटेण वा सेडिय-संसटेण वा सोरट्ठिय-संसट्टेण वा हिंगुल-संसटेण वा अंजण-संसडेण वा लोद्ध-संसटेण वा कुक्कुस-संसट्टेण वा पिट्ठ-संसट्टेण वा कंतव-संसट्टेण वा कंदमूल-संसट्टेण वा सिंगबेर संसटेण वा पुष्फ-संसट्टेण वा उक्कुट्ट-संसटेण वा असंसट्टेण वा हत्थेण वा दव्वीए वा भायणेण वा असणं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गाहेंतं वा सातिजति ॥ चू-गिहिणा सचित्तोदगेण अप्पणट्ठा धोयं हत्थादि, अपरिणयं उदउल्लं भन्नति । पुढविमओ मत्तओ । कंसमयं भायणं । अंजणमिति सोवीरयं रसंजणं वा । ते पुढविपरिणामा वन्निया, जेण सुवन्नं वणिज्जति । सोरठ्ठिया तुवरि मट्टिया भन्नति । तंदुलपिढें आमं असत्थोवहतं । तंदुलाण कुक्कुसा । सचित्तणस्सती-चुन्नो ओक्कुट्ठो भन्नति । असंसट्ठ अनुवलित्तं । [भा.१८४८] उदउल्ल मट्टिया वा, ऊसगते चेव होति बोधव्वे। ___ हरिताले हिंगुलएष मनोसिला अंजणे लोणे॥ [भा.१८४९] गेरुय वन्निय सेडिय, सोरठ्ठिय पिट्ठ कुक्कुसकते य । उक्कट्ठमसंसट्टे, नेतव्वे आनुपुव्वीए॥ [भा.१८५०] एत्तो एगतरेणं, हत्थेणं दब्विभायणेणं वा। जे भिक्खू असणादी पडिच्छते आणमादीणि ॥ [भा.१८५१] उदउल्लादीएसू, हत्थे मत्ते य होति चतुभंगो। पुढविआउवणस्सति, मीसे संयोगपच्छित्तं ।। चू-हत्थे उदउल्ले, मत्ते उदउल्ले, 1१।हत्थे उदउल्ले नो मत्ते।२। नो हत्थे, मत्ते ।३। नो हत्थे नो मत्ते।४। एवंपुढवादिसु चउभंगो । एते चउरो भंगा पुढवी-आउ-वणस्सतीसुसंभवंति, नो सेसकाएसु । मीसेसु वि चउभंगा कायव्वा । संजोगपच्छित्तं" त्ति पढमभंगे दो मासलहुं, सेसेसु एक्केकं । चरिमो सुद्धो।अहवा- “मीसे संजोगपच्छित्तं" ति सचित्तआउणा उदउल्लो हत्थो, मीसपुढवीकायगतो मत्तो । एत्थ जं पच्छित्तं तं संजोगपच्छित्तं भवति । एवं सर्वत्र योज्यम् ।। असंसढे इमं कारणं[भा.१८५२] मा किर पच्छाकम्मं, होज्ज असंसट्टगंतओ वजं । कर-मत्तेहिं तु तम्हा, संसद्धेहिं भवे गहणं॥ चू-कारणे गहणं[भा.१८५३] असिवे ओमोयरिए, रायदुढे भए व गेलन्ने। ___अद्धाण रोधए वा, जतणा गहणं तु गीतत्थे॥ चू-“जयणाए गहण" ति जया पनगपरिहानीए मासलहुं पत्तो ततो गेण्हति ॥ Page #384 -------------------------------------------------------------------------- ________________ उद्देशक ः ४, मूलं-२३७, [भा. १८५३] ३८१ मू. (२३५) जे भिक्खू गामारक्खियं अत्तीकरेइ, अत्तीकरेंतं वा सातिज्जति ॥ मू. (२३६) जे भिक्खू गामारखियं अत्तीकरेइ, अच्चीकरेंतं वा सातिज्जति ॥ मू. (२३७) जे भिक्खू गामारक्खियं अत्थीकरेइ, अत्थीकरेंतं वा सातिजति ।। मू. (२३८) जे भिक्खू देसारक्खियं अत्तीकरेति अत्तिकरेंतं वासातिजति ॥ मू. (२३९) जे भिक्खु देसारखियं अच्चीकरेति, अच्चीकरेंतवा सातिज्जति । मू. (२४०) जे भिक्खु देसारक्खियं अत्थी करेति, अत्थी करेंतं वा सातिञ्जति ॥ मू. (२४१) जे भिक्खू सीमारक्खियं अत्तीकरेइ, अत्तीकरेंतं वा सातिजति ॥ मू. (२४२) जे भिक्ख सीमारक्खियं अच्चीकरेइ, अच्चीकरेंतं वा सातिजति ।। मू. (२४३) जे भिक्खू सीमारखियं अत्थीकरेइ, अत्थीकरेंतं वा सातिजति॥ म. (२४४) जे भिक्खू रन्नारक्खियं अत्तीकरेइ, अत्तीकरेंतं वा सातिजति ॥ मू. (२४५) जे भिक्खू रन्नाक्खियं अच्चीकरेइ, अच्चीकरेंतं वा सातिजति ॥ मू. (२४६) जे भिक्खू रन्नारक्खियं अत्थीकरेइ, अत्थीकरेंतं वा सातिजति ॥ मू. (२४७) जे भिक्खु सव्वारक्खियं अत्तीकरेति अत्तीकरेंतं वा सातिञ्जति ॥ मू. (२४८) जे भिक्खु सव्वारक्खियं अच्चीकरेतिअच्चीकरेंतं वा सातिजति ।। मू. (२४९) जे भिक्खु सव्वारखियं अत्थीकरेति अत्थीकरेंतवा सातिजति ॥ [भा.१८५४] अत्तीकरणादीसुं, रायादीणंतु जो गमो भणिओ। सोचेव निरवसेसो, गामादारक्खिमादीसुं॥ चू-जो गमो भणितो इहेव उद्दसगे आदिसुत्तेसु॥ मू. (२५०) जे भिक्खूअन्नमन्नस्स पाए आमजेज वा पमज्जेज वा, आमजंतं वा पमजंतंवा सातिज्जति॥ ___ मू. (२५१) जे भिक्खू अन्नमन्नस्स पाए संबाहेज वा पलिमद्देज वा संबाहेंतं वा पलिमदेंतं वा सातिज्जति ॥ मू. (२५२) जे भिक्खू अन्नमन्नस्स पाए तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज वा भिंलिंगेज वा मक्खेतं वा भिंलिंगेंतं वा सातिजति॥ मू. (२५३) जे भिक्खू अन्नमन्नस्स पाए लोद्धेण वा कक्केण वा उल्लोलेज वा उव्वट्टेज वा, उल्लोलेंतं वा उव्वदे॒तं वा सातिजति॥ मू. (२५४) जेभिक्खूअन्नमन्नस्स पाए सीओदग-वियडेणवाउसिणोदग-वियडेवाउच्छोलेज वा पधोएज वा, उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ मू. (२५५) जे भिक्खू अन्नमन्नस्स पाए फुमेजवारएज वा, फुमेंतं वा रएंतंवा सातिजति। मू. (२५६) जे भिक्खू अन्नमन्नस्स कायं आमजेज वा पमज्जेज्ज वा, आमजंतं वा पमजंतं वा सातिजति॥ ___मू. (२५७) जे भिक्खू अन्नमन्नस्स कायं संबाहेज वा पलिमद्देज वा संबाहेंतं वा पलिमदेंतं वा सातिजति॥ मू. (२५८) जे भिक्खू अन्नमन्नस्स कायं तेल्लेण वा घएण वा वसाए वा नवणीएण वा Page #385 -------------------------------------------------------------------------- ________________ ३८२ निशीथ-छेदसूत्रम् -१-४/२५९ मक्खेज वा भिलिंगेज वा मक्खेंतं वा भिलिंगेंतं वा सातिज्जति॥ ___मू. (२५९) जे भिक्खू अन्नमन्नस्स कायं लोद्धेण वा कक्केण वा उल्लोलेज वा उव्वट्टेज वा, उल्लोलेंतं वा उव्वटेंतं वा सातिजति ॥ मू. (२६०) जे भिक्खू अन्नमन्नस्स कायं सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेज वा पधोएज वा उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ मू. (२६१)जे भिक्खू अन्नमन्नस्स कायंफुमेज वारएज वा, फुमेंतं वारएंतं वा सातिजति। मू. (२६२) जे भिक्खू अन्नमन्नस्स कार्यसि वणं आमज्जेज्ज वा पमज्जेज वा, आमजंतं वा पमजंतं वा सातिञ्जति॥ मू. (२६३) जे भिक्खू अन्नमन्नस्स कायंसि वणं संबाहेज वा पलिमद्देज वा, संबाहेंतं वा पलिमदंतं वा सातिजति॥ मू. (२६४) जे भिक्खू अन्नमन्नस्स कायंसि वणं तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज्ज वा भिलिंगेज वा, मक्खेंतं वा भिलिंगेतं वा सातिज्जति॥ मू. (२६५)जे भिक्खूअन्नमन्नस्स कायंसि वणं लोद्धेण वा कक्केण वा उल्लोलेज वा उव्वटेज वा, उल्लोलेंतं वा उवढेंतं वा सातिजति॥ मू. (२६६)जे भिक्खूअन्नमन्नस्स कायंसिवणंसीओदग-वियडेण वाउसिणोदग-वियडेण वा उच्छोलेज वा पधोएज्ज वा उच्छोलेंतं वा पधोएंतं वा सातिजति॥ मू. (२६७) जे भिक्खू अन्नमन्नस्स कायंसि वणं फुमेज वा रएज वा, फुतं वा रएंतं वा सातिजति॥ मू. (२६८) जे भिक्खू अण्ममन्नस्स कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणंअच्छिंदेज वा विच्छिदेज वा, अच्छिदेंतं वा विच्छिदेंतं वा सातिजति॥ __मू. (२६९)जे भिक्खूअन्नमन्नस्स कायंसि गंडं वा पिलगंवा अरइयं वा असियं वा भगंदलं वा अन्नयरेणंतिक्खेणंसत्थजाएणंअञ्छिदित्ता विञ्छिदित्ता पूयंवा सोणियंवा नीहरेज वा विसेहोज वा, नीहरेंतं व विसोहेंतं वा सातिजति ॥ मू. (२७०)जे भिक्खूअन्नमन्नस्स कायंसि गंडं वा पिलगंवा अरइयं वा असियंवा भगंदलं वा अन्नयरेण तिक्खेणं सत्थजाएणं अछिंदित्ता विञ्ििदत्तानीहरित्ता विसोहेत्ता सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेज वा पधोएज्ज वा उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ मू. (२७१) जे भिक्खू अन्नमन्नस्स कार्यसि गंडं व पिलगंवा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं अच्छिंदित्ता - विच्छिंदित्ता नीहरित्ता विसोहेत्ता उच्छोलेत्ता पधोएत्ता अन्नयरेणंआलोवणजाएणंआलिंपेजवाविलिंपेजवाआलिंगंतवा विलिंपेतं वासातिजति। मू. (२७२) जे भिक्खूअन्नमन्नस्स कायंसि गंडंवा पिलगंवा अरइयंवा असियंवा भगंदलं वा अन्नयरेणंतिक्खेणं सत्थजाएणंअच्छिदित्ता-विच्छिदित्तानीहरित्ताविसोहेत्ता उच्छोल्लेत्तापधोएत्ता आलिंपित्ता विलिंपित्ता तेल्लेण वा घएण वा वसाए वा नवनीएण वा अब्भंगेज वा मक्खेज वा, अब्भंगेतं वा मोतं वा सातिज्जति ।। Page #386 -------------------------------------------------------------------------- ________________ उद्देशकः ४, मूलं-२७३, [भा. १८५४] ३८३ मू. (२७३)जे भिक्खू अन्नमन्नस्स कायंसि गंडं वा पिलगंवाअरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं अञ्छिदित्ता विछिंदित्ता नीहरित्त विसोहेत्ता उच्छोलित्ता पधोइत्ता आलिंपित्ता विलिंपित्ता अब्भंगेत्ता मक्खेत्ता अन्नयरेण धूवणजाएण धूवेज वा पधूवेज वा, धूवंतं वा पधूवंतं वा सातिजति ॥ मू. (२७४) जे भिक्खू अन्नमन्नस्स पालु-किमियं वा कुच्छि-किमियं वा अंगुली निवेसिय निवेसिय नीहरइ, नीहरेंतं वा सातिजति ॥ मू. (२७५)जे भिक्खू अन्नमन्नस्सदीहाओ नह-सीहाओ दीहाइंरोमाइंकप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिज्जति ।। मू. (२७६) जे भिक्खू अन्नमन्नसस दीहाइ जंघ-रोमाइं कप्पेज वा संठवेज्ज वा कप्तं वा संठवेंतं वा सातिजति॥ मू. (२७७)जे भिक्खू अन्नमन्नस्स दीहाइं कक्ख-रोमाइंकप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिज्जति ॥ मू. (२७८) जे भिक्खू अन्नमन्नस्स दीहाई मंसु-रोमाइं कप्पेज वा संठवेज वा, कप्पेंतं वा संठवेंतंवा सातिजति।। मू. (२७९) जे भिक्खू अन्नमन्नस्स दीहाई वस्थि-रोमाइं कप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू. (२८०) जेभिक्खू अन्नमन्नस्स दीहाइं चक्खु-रोमाइं कप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिज्जति॥ मू. (२८१) जे भिक्खूअन्नमन्नस्स दंते आधंसेज वा पधंसेज वा, आधंसंतं वा पधंसंतं वा सातिजति॥ मू. (२८२) जे भिक्खू अन्नमन्नस्स दंते उच्छोलेज वा पधोएज वा, उच्छोलेंतं वा पधोएंतं वा सातिजति॥ मू. (२८३) जे भिक्खू अन्नमन्नस्स दंते फुमेज वा रएज वा, फुमेंतं वा रऐंतं वा सातिज्जति। मू. (२८४) जे भिक्खूअन्नमन्नस्स उढे आमजेज वा पमजेज वा, आमजंतं वा पमजंतं वा सातिजति॥ ___ मू. (२८५) जे भिक्खू अन्नमन्नस्स उढे संबाहेज वा पलिमद्देज वा, संबाहेंतं वा पलिमद्देतं वा सातिजति ॥ मू. (२८६) जेभिक्खू अन्नमन्नस्स उढे तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज वा भिलिंगेज वा, नक्खेंतं वा भिलिंगेतं वा सातिजति ॥ मू. (२८७) जे भिक्खू अन्नमन्नस्स उढे लोद्धेण वा कक्केण वा उल्लोलेज्ज वा उव्वट्टेज वा, उल्लोलेंतं वा उवद॒तं वा सातिजति ॥ मू. (२८८) जे भिक्खू अन्नमन्नस्स उडे सीओदग-वियडेण वा उसिणोदग-वियडेण वा, उच्छोल्लेज्ज वा पधोएज्ज वा, उच्छोल्लेतं वा पधोएंतं वा सातिज्जति ॥ मू. (२८९) जेभिक्खू अन्नमन्नस्स उट्टे फुमेज वा रएज वा, फुभेतं वरएंतं वा सातिज्जिति। Page #387 -------------------------------------------------------------------------- ________________ ३८४ निशीथ-छेदसूत्रम् -१-४/२९० मू. (२९०) जे भिक्खू अन्नमन्नस्स दीहाइं उत्तरोट्ठाई कप्पेज वा संठवेज वा कप्पेंतं वा संठवेंतं वा सातिजति॥ मू. (२९१) जे भिक्खू अन्नमन्नस्स दीहाइं अच्छिपत्ताई कप्पेज वा संठवेज वा कप्पेंतं वा संठवेंतं वा सातिज्जति ॥ मू. (२९२) जे भिक्खू अन्नमन्नस्सअच्छीणि आमज्जेज वा पमज्जेज वा आमजंतं वा पमजंतं वा सातिजति॥ मू. (२९३) जेभिक्खूअन्नमन्नस्सअच्छीणि संबाहेज वा पलिमद्देज वा संबाहेतंवा पलिमद्देतं वा सातिजति ।। मू. (२९४) जे भिक्खू अन्नमणस्स अच्छीणि तेल्लेण वा घएण वा वसाए वा नवनीएणवा मक्खेज वा भिलिंगेज वा मक्खेंतं वा भिलिंगेतं वा सातिजति ॥ मू. (२९५) जे भिक्खू अन्नमन्नस्स अच्छीणि लोद्धेण वा कक्केण वा उल्लोलेज वा उव्वट्टेज वा, उल्लोलंतं वा उव्वट्ठेतं वा सातिज्जति ॥ मू. (२९६) जे भिक्खू अन्नमन्नस्स अच्छीणि सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोल्लेज्ज वा पधोएज वा, उच्छोलेंतं वा पधोएंतं वा सातिजति ।। मू. (२९७) जे भिक्खू अन्नमन्नस्स अच्छीणि फुमेज्ज वा रएज वा, फुमेंतं वा रएंतं वा सातिजजति॥ मू. (२९८) जे भिक्खू अन्नमन्नस्स दीहाइंभुयग-रोमाइं कप्पेज वा संठवेज्ज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू. (२९९) जे भिक्खू अन्नमन्नस्स दीहाइं पास-रोमाइं कप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू. (३००) जे भिक्खू अन्नमन्नस्स कायाओ सेयं वा जल्लं वा पंकंवा मलं वा नीहरेज वा विसोहेज वा, नीहरेंतं वा विसोहेंतं वा सातिजति ॥ मू. (३०१) जे भिक्खू अन्नमन्नस्स अच्छि-मलं वा कन्न-मल वा दंत-मलं वा नह-मलं वा नीहरेज वा विसोहेज वा नीहात वा विसोहेंतं वा सातिजति ॥ ___मू. (३०२) जे भिक्खू गामाणुगामियं दूइज्जमाणे अन्नमन्नस्स सीसदुवारियं करेइ करेंतं वा सातिञ्जति॥ चू-इत्यादि सुत्ता उच्चारेयव्वा जावअन्नमन्नस्स सीसदुवारियं करेति इत्यादि अर्थपूर्ववत्। [भा.१८५५] पादादी तुपमजण, सीसदुवारादि जो गमो ततिए। अन्नोऽन्नस्स तु करणे, सोचेव गमो चउत्थम्मि॥ मू. (३०३) जेभिक्खूसाणुप्पए उच्चारपासवणभूमिंन पडिलेहेति, नपडिलेहेतवा सातिजति। चू-साणुप्पओ नाम चउभागावसेसचरिमाए उच्चारपासवणभूमीओ पडिलेहियव्वाओ त्ति, ततो कालस्स पडिक्कमति, ततो पडिलेहेति, एस साणुप्पओ जति न पडिलेहेति तो मासलहुं, आणादिया दोसा। [भा.१८५६] पासवणुच्चाराणं, जो भूमी अनुपदे न पडिलेहे। Page #388 -------------------------------------------------------------------------- ________________ ३८५ उद्देशक ः ४, मूलं-३०३, [भा. १८५६] सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-अपडिलेहिते इमे दोसा[भा.१८५७] छक्कायाण विराधन, अहि विच्छुअ सन्न-मुत्तमादीसु। वोसिरण-निरोधेसू, दोसा खलु संजमायाए॥ चू- अपडिलेहिते जति वोसिरति ततो दव्वओ छक्कायविराहणा संभवति । भावतो पुण विराधिता एस संजमविराधना । बिलाति संभवे अपडिलेहिते अहिविच्छुगादिणा खज्जति आयविराहणा । मुत्तेण वा पुरीसेणइ वा आदिसद्दातो वंतपित्तादिणा पायं लेवाडेज, ततो उवकरणविनासो वा, सेहविप्परिणामो व।अपडिलेहियं वाथंडिलं ति निरोहं करोति वोसिरति, एवं च "मुत्तनिरोहे चक्खू, वच्चनिरोहे जीवियं" एत्य विआयविराहधना ।। जम्हा एते दोसा तम्हा[भा.१८५८] चउभागसेसा,ए चरिमाए पोरिसीए तम्हा तु । . पयतो पडिलेहिज्जा, पासवणुच्चारणादीणं॥ चू-चरिमा पच्छिमा, पयतो प्रयत्नवान् ॥ भवे कारणं न पडिलेहेजा वि[भा.१८५९] गेलन्न रायदुढे, अद्धाणे संभमे भएगतरे। गामानुगामवियले, अनुप्पत्ते वा न पडिलेहे ।। चू-गिलाणो न पडिलेहेइ, अगिलाणो विगालणकज्जे आउलोन पडिलेहेति, रायदुखूण वान निग्गच्छति, अद्धाणट्ठो वा सत्थट्ठाणं वियाले पत्तो, अगणिमाति-संभमे न वा पडिलेहेति, मासकप्पविहारगामाओगच्छतोअन्नोअनुकूलोगामोतंवियालेपत्तो।एतेहिं कारणेहिंअपडिलेहेंतो सुद्धो॥ मू. (३०४)जेभिक्खूतओउच्चार-पासवण-भूमीओनपडिलेहेइ, नपडिलेहेंतंवा सातिजति। चू-ततो-त्रयंसूचनात्सूत्रमिति द्वादशविकल्पप्रदर्शनार्थंत्रयो ग्रहणंअपडिलेहंतस्समासलहु, आणातिया य दोसा। [भा.१८६०] पासवणुच्चारादीण भूमीओ जो तओ (उ] पडिलेहे। अंतो वा बाहिं वा, अहियासिं वा अनहियासिं ।। चू-अंतोनिवेसणस्सकाइभूमीओअनहियासियाओतिनि-आसन्नमज्झदूरे। अहियासियाओ वि तिनि-आसन्न मज्झदूरे। एया काइयभूमीओ । बहिं निवेसणस्स एवं चेवछ काइभूमीओ एवं पासवणे बारस, सन्नाभूमीओ वि बारस, एवं च ताओ सव्वाओ चउव्वीसं । __किं निमित्तं तिन्नि तिन्नि पडिलेहिजंति? कयाति एक्कस्स वाघातो भवति तो बितियादिसु परिट्ठविज्ञति । पासवणे तयो अपेहणे चेल्लगउट्टदिटुंतो भाणियव्यो । अनधियासियकारणं कोवि अतीव उव्वाहितो जाव दूरं वच्चति ताव आयविरहणा भव तेन आसन्ने पेहा ॥ जो एया न पडिलेहेति तस्स आणादिया दोसा। [भा.१८६१] सो आणा अणवत्थं, मिच्छत्त-विराधनं तहा दुविहं । | 15|25 Page #389 -------------------------------------------------------------------------- ________________ ३८६ पावति जम्हा तेणं, चउवीसं भूमि पडिलेहे ॥ [भा. १८६२] छक्कायाण विराधन, अहि विच्छुग सन्न -मुत्तमादीसु । वोसिरण निरोहेसुं दोसा खलु संजमाताए । लन्न रायदु, अद्धाणे संभमे भएगतरे । गामाणुगामवियले, अनुप्पते वा न पडिलेहे ॥ [भा. १८६३] मू. (३०५) जे भिक्खू खुड्डागंसि थंडिलंसि उच्चार- पासवणं परिट्ठवेइ, परिट्ठवेंतं वा सातिज्जति । चू- रयणिपमाणातो जं आरतो तं खुड्ड, तत्थ जो वोसिरति तस्स मासलहुं आणादिया य दोसा । निशीथ - छेदसूत्रम् -१-४/३०४ [भा. १८६४ ] वित्थारायमेणं, थंडिल्लं जं भवे रतणि-मित्तं । चतुरंगुलोवगाढं, जहन्नयं तं तु वित्थिन्नं ॥ चू- वित्थारो पोहचं, आयामो दिग्घत्तणं, रयणी हत्थो तम्माणे ठितं रयणीमेत्तं । जस्स थंडिल्लस्स चत्तारि अंगुला अहे अचित्ता तं चउरंगुलोवगाढं । एयप्पमाणं जहन्नं वित्थिन्नं ॥ एत्तो हीनतरागं, खुड्डागं तं तु होति नातव्वं । अर्तिरेगतरं एत्तो, वित्थिन्नं तं तु नायव्वं ॥ [ भा. १८६५ ] चू- सव्वुक्कोसं वित्थिन्नं बारसजोयणं, तं च जत्थ चक्कवट्टिखंधावारो ठिओ । [भा. १८६६] पासवणुच्चारं वा, खुड्डाए थंडिलम्मि जो भिक्खू । जति वोसिरती पावइ, आणा अणवत्थमादीणि ॥ [भा. १८६७ ] छक्कायाण विराधन, उभएणं पावणा तसाणं च । जीवित-चक्खु - विनासो, उभय-निरोहेण खुड्डाए ॥ चू- आसन्ने छक्काया ते उभएणं काइयसन्नाए प्लावेंति, तसाणं च प्लवणा, खुड्डुयं काउं न वोतित तेन जीविय चक्खु - विनासो भवति ॥ [भा. १८६८ ] थंडिल्ल असति अद्धाण रोधए संभमे भयासन्ने । दुब्बलगहणि गिलाणे, वोसिरणं होति जतणाए । - सति प्पमाणजुत्तस्स थंडिलस्, चोरसावयभया पमाणजुत्तं न गच्छति, “आसन्ने” त्ति अनहियासओ प्पमाणजुत्तं गंतुं न सक्कति, दुब्बलगहणि वा न तरति गंतुं । इमा जयणा - एत्थ सन्नं वोसिरति कातियं अन्नत्थ, अहं काइयं पि आगच्छति ताहे कातियं मत्तए पडिच्छति ॥ मू. (३०६) जे भिक्खू उच्चारपासवणं अविधीए परिट्ठवेइ, परिट्ठवेंतं वा सातिज्ञ्जति ॥ चू-थंडिलसामायारीं न करेति एसा अविधी, तीए वोसिरति तस्स मासलहुं । आणादिया य दोसा [भा. १८६९] पासवणुच्चारं वा, जो भिक्खू वोसिरेज अविधीए । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ - इमाविहि [भा. १८७०] पडिलेहणा दिसाणं, पायाण पमज्जणा य कायदुवे | भयणा छाया दिसे ऽभिग्गहे य जतणा इमा तत्थ ॥ Page #390 -------------------------------------------------------------------------- ________________ - उद्देशक : ४, मूलं-३०६, [भा. १८७०] ३८७ धू- सागारियसंरक्खणट्ठा उड्डहोतिरियं च दिसावलोगो कायव्वो, अह न करेति तो दवअप्पकलुसादिएहिं उड्डाहो भवति, पढमं पदं । जत्थ बोसिरिउकामो तट्ठाणस्स पासे संडासगं पादे य पमज्जति, अह न पमज्जति तो रयादिविनासणा भवति असमायारी य, च सद्दातो थंडिलं च, बितियपदं। ___“कायदुवे भयण"त्ति भयणासद्दो उभयदीपकः, इह कायदुवे भंगभयणा कज्जति - जति पडिलेहेति, न पमज्जति । एत्थ थावरे रक्खति, न तसे । अध न पडिलेहेति, पमज्जति । एत्थ न थावरे, तसे रक्खति । पडिलेहेति, पमज्जति । एत्थ दो वि काये रक्खति । पडिलेहेति, पमज्जति । एत्थ दो वि काये रक्खति । न पडिलेहेति, न पमज्जति । एत्थ दो विन रक्खति। अधवा इमा चउव्विह भयणा-थंडिलं तसपाण- सहितं ।।थंडिलं तसपाण-विरहितं । २।अथंडिलं तसपाण-विरहितं।३।अथंडिलं तसपाण-सहितं।४। एवंततियपयं भयणा ।। [भा.१८७१]दिसि पवन गाम सूरिय, छायाए पमज्जितूण तिक्खुत्तो। जस्सुग्गहो त्ति कुजा, डगलादि पमज्जणा जतणा।। धू-“छाय" त्ति असंसत्तगहणी उण्हे वोसिरति, संसत्तगहणी छायाएवोसिरति, अह उण्हे वोसिरति तो चउलहुं । एयं चउत्थ पदं । दिसाभिग्गहो- दिवा उत्तराहुत्तो, राओ दक्खिणाहुत्तो। अह अन्नतो मुहो वइसइ तो मासलहुं, दिसि - पवन - गाम - सूरियादि य सव्वं अविवरीयं कायव्वं, विवरीए मासलहुं ॥ [भा.१८७२] संका सागारदे, गरहमसंसत्त असति दोसे य। पंचसु विपदेसेते, अरपदा होति नातव्वा ।। चू-बितियपदं दिसालोअंन करेज तत्थ गामे तेणभयं, दिसालोअं करेंतो संकिज्जति । एस तेणो चारिओ वा । पादे विपमशेजा, सागारिय त्ति काउं । अद्दमिति आर्द्र थंडिलं न पमज्जति । ____ अथवा-तं थंडिलं गरिहणिजं तेन न पमज्जति । असंसत्तगहणी तेन न छायाए वोसिरति। असति दोसाणं दिसाभिग्गहणं न करेज्ज । वट्टियसन्नोडगलगंपिन गेण्हेज्जा । गाम-सूरियादीणव पिटुं देज्जा, जत्थ लोगो दोसंन गेण्हेति । पंचसु विपदेसु एते अवरपता भणिता॥ मू. (३०७) जे भिक्खू उच्चार-पासवणं परिठवेत्ता न पुंछइ, न पुंछंतं वा सातिजति ॥ घू-नं पुंछतिनं निड्डुगलेति। मू. (३०८) जे भिक्खू उच्चार-पासवणं परिद्ववेत्ता कट्टेण वा किलिंचेण वा अंगुलियाए वा सलागाए वा पुंछति, पुंछंतं वा सातिजति । चू-किलिंवो वंसकप्परी, अन्नतरकट्टघडिया सलागा, तस्स मासलहुँ। [भा.१८७३] उच्चारमायरित्ता, जे भिक्खू न (य] पुंछती अहिट्ठाणं । पुंछेज्ज व अविधीए, सो पावति आणमादीणि॥ चू-आयरित्ता वोसिरित्ता, अविधी कट्ठातिया बितियसुत्ते॥ [भा.१८७४] लित्थारणं दवेणं, जुत्तमजुत्तेण पावणा दोसा। संजम - आयविराधण, अविधीए पुंछणे दोसा ।। चू-अनिड्डगलिते अतीव लेत्थरियं तं दवेण जुत्तेण थोवेणं ति भणियं होति, तेन न Page #391 -------------------------------------------------------------------------- ________________ ३८८ सुज्झति । असुद्धे दिट्ठ उड्डाहो, सेहो वा विप्परिणमेज्ज । अह अजुत्तेण बहुणा दवेण धोवति तो प्लावनादि दोसा । एते अपुंछिते दोसा । अविधीपुंछिते इमं पच्छद्धं । लंछिएहिं आयविराधना, अह जीवकायो त्ति संजमविराहणा य ॥ इमा अविधी - [भा. १८७५] कट्ठेण किलिंचेण व, पत्त सलागाए अंगुलीए वा । एसा अविधी भणिता, डगलगमादी विधी ति-विधा ॥ निशीथ-छेदसूत्रम् -१-४/३०८ चू- पत्तं पलासपत्तादि । डगलेण वा, चीरेण वा, अंगुलीए वा, एसा तिविधा विधी । डगला दुविधा - संबद्धा भूमीए होज्जा, असंबद्धा वा होज्जा । जे असंबद्धा ते तिविधा - उक्कोसति । उवला उक्कोसा, लेडूमसिणा मज्झिमा, इट्ठालं जहन्नं ॥ जम्हा एते दोसा [भा. १८७६] तम्हा पुव्वादानं, कातूणं डगलगाण छड्डेज्जा । उत्थाणोसहपाणे, असती व न कुज्ज आदानं । चू- आयाणं डगलगादीण, छड्डेज उच्चारं वोसिरिज्जा | बितियपदं गाहापच्छद्धं । उत्थाणं अतिसारो, ओसहपीतो वा न गेण्हति, असती वा न गेण्हति ॥ मू. (३०९) जे भिक्खू उच्चार- पासवणं परिट्ठवेत्ता नायमति, नायमंतं वा सातिज्जति ॥ मू. (३१०) जे भिक्खू उच्चार- पासवणं परिद्ववेत्ता तत्थेव आयमति, आयमंतं वा साति जति ॥ मू. (३११) जे भिक्खू उच्चार- पासवणं परिद्ववेत्ता अति दूरे आयमति, आयमंतं वा साति जति ॥ चू- तिन्नि सुत्ता उच्चारेयव्वा । उच्चारे वोसिरिजमाणे अवस्सं पासवणं भवति त्ति तेन गहितं । पासवणं पुण काउं सागारिए नायमंति जहा उच्चारे । तत्थेव त्ति थंडिले, जत्थ सन्ना वोसिरिया । अतिदूरे हत्थसयमाणमेत्ते । [भा. १८७७] उच्चारं वोसिरित्ता, जे भिक्खू नेव आयमेज्जा हि । दूरे वाSSसन्ने वा सो पावति आणमादीणि ॥ चू- आयमणं निल्लेवणं, आसन्नं तत्थेव थंडिले ॥ अनायते इमे दोसा [भा. १८७८ ] अयसो पवयण- हानी, विप्परिणामो तहेव य दुगंछा । दोसा अनायमंते, दूरासन्नायमंते य ॥ चू- अयसो - इमे असोइणो त्ति, न एते निल्लेवेति त्ति । न पव्वयंति, अन्ने वि पव्वयंते वारेति, पवयण - हानी । दंसणे चरित्ते वा अब्भुवगमं काउकामस्स विप्परिणामो भवति । सेहाण वा मा एतेहिं विट्टलेहिं सह संफासं करेहिं, एसा पुच्छा । दूरे वि एते दोसा । आसन्ने वि एते चेव दोसा । कहं ? सागारिओ पासति, संजओ सन्नं वोसिरिउं दूरं गतो, सागारिओ वि जोविउं पराभग्गो "नानिल्लेवितं " ति लोगस्स कहेति । आसन्ने तत्थेव संजतो निल्लेवेडं गतो, सागारिए आगंतु पलोइयं जाव मुत्तियं देक्खति, एतं से कातियं ति न निल्लेवितं, पच्छा लोगस्स कहेति । [ भा. १८७९ ] उत्थाणोसहपाणे, दव असतीए व नायमेजाहिं । थंडिल्लस्स व असती, आसन्ने वा वि दूरे वा ॥ Page #392 -------------------------------------------------------------------------- ________________ उद्देशक : ४, मूलं-३११, [भा. १८७९] ३८९ घू-अन्नस्स थंडिलस्सअसति तत्थेव निल्लेवेति, थंडिलट्ठादूरंगंतं निल्लेवेति, सागारिओ पुण वोलावेति ॥ मू. (३१२)जे भिक्खूउच्चार-पासवणं परिद्ववेत्ता परंतिण्हं नावा पूराणं आयमति, आयमंतं वा सातिजति ॥ चू“नाव" त्ति पसती, ताहिं तिहिं आयमियव्वं । अन्ने भणंति - अंजलि पढमनावापूर तिहा करेत्ता आवयवे विगिचति, बितियं नावपूरं तिहा करेत्ता तिन्नि कप्पे करेति सुद्धं, अतो परं जति करेति तो मासलहुँ। [भा.१८८०] उच्चारमायरित्ता, परेण तिण्हं तु नाव-पूरेणं। जे भिक्खू आयमती, सो पावति आणमादीणि॥ इमे दोसा[भा.१८८१] उच्छोलणुप्पिलावण, पडणं तसपाण-तरुगणादीणं । कुरुकुयदोसा य पुणो, परेण तिण्हायमंतस्स ।। चू- “उच्चोलणा पधोइस्स, दुल्लभा सोग्गति तारिसयस्स" उच्छोलणादोसा भवंति, पिपीलिगादीणंवापाणाण उप्पिलावणा हवइ, खिल्लरंधे तसा पडंति, तरुगणपत्ताणिवापुष्पाणि वा फलाणि वा पडंति, आतिग्गहणेणं पुढवि-आऊ-तेउ-वाऊण य, यत्राग्निस्तत्र वायुना भवितव्यमिति कृत्वा कुरुकयकरणे य वाउस्सत्तं भवति॥ कारणे अतिरित्तेण वि आयमे[भा.१८८२] बितियपद सेह रोधण, हरिसा आगार-सोयवादीसु। उत्थाणोसहपाणे, परेण तिण्हायमेज्जासि॥ चू-जेण वा निल्लेवं निग्गंधं भवतीत्यर्थः । मू. (३१३) जे भिक्खू अपरिहारिएण परिहारियं वदेजा - “एहि अजो! तुमं च अहं च एगओ असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता, तओ पच्छा पत्तेयं पत्तेयं भोक्खामो वा पाहामो वा" जो तं एवं वदति, वदंतं वा सातिजति। तं सेवमाणे आवजति मासियं परिहारट्ठाणं उग्घातियं ॥ चू-पायच्छित्तमनावन्नोअपरिहारिओ, आवन्नोमासाति-जाव-छण्मासियंसोपरिहारिओ, बूयाब्रवीति, अज्ज इतिआमंत्रणे, एगतओसंघाडएण भत्तं भोक्खामो, पानगंपाहामो, उग्घाएतिमासलहुँ। सीसो भणति- भगवं? सो किहमाउत्तो आवन्नो? आयरिओ आह - [भा.१८८३] कंटगमादीसु जहा, आदिकडिल्ले तथा जयंतस्स । अवसंछलणाऽऽलोयण, ठवणा नाते जुत्ते य वोसग्गे॥ [भा.१८८४] नाणादि तिगकडिल्लं, उग्गम-उप्पादनेसणा वा वि। . आहार उवधि सेज्जा, पिंडादी चतुब्विधं वा वि ।। चू-जहा कंटगाकिन्ने पहे उवउत्तस्सापि कंटगो लग्गति, आदिसद्दातो विसमे आउट्टे वि आगच्छंतो पडति, कयपयत्तो वा नतिपूरेण हरिज्जति, सुसिक्खिओ वि जहा असिणालंछिज्जति, Page #393 -------------------------------------------------------------------------- ________________ ३९० निशीथ-छेदसूत्रम् -१-४/३१३ एवं-कंटगस्थानीयं आइकडिल्लं । तं च उग्गम उप्पादना एसणा नाण-दंसण-चरित्ता । एतेसु सुटु विआउत्तस्सअवस्संकस्स तिछलणा भवति, छलिएणअवस्संआलोयणादायव्वा, संघयणातीहिं जुत्तंनाउंततोसे ठवणा ठविज्जति।ततो ससाहूणजाणावणट्ठासव्वेसिंपुरओ निरुवसग्गनिमित्तं मंगलटुंच काउस्सगो कीरति॥ "ठवणा नाते जुत्त" पयाण इमा वक्खा[भा.१८८५] ठवणा तू पच्छित्तं, नाते समत्थो यहोति गीतो य । ___ आवन्नो वा जुत्तो, संघयण-धितीए जुत्तो व॥ चू-“ठवणे" त्ति- सव्वसाधूहि समाणं पच्छित्तठवणा ठविज्जति, नाते त्ति समत्यो गीयत्थो वा नातो, आवन्नति पच्छित्तेण जुत्तो, संघयणघितीए वा जुत्तो॥ आयरिओ काउस्सग्गकरणकाले इमं भणइ[भा.१८८६]एस तवं पडिवजति, न किं चि आलवति मा आलवहा । अत्तट्ठ-चिंतगस्सा, वाघातो भे न कातव्वो॥ चू-पडिहारतवं पडिवजति॥ -- इमे वाघातकारणा[भा.१८८७] आलवणं पडिपुच्छण, परियटुट्ठाण-वंदनग-मत्ते। पडिलेहण संघाडग, भत्तदाण संभुजणा चेव ॥ चू- “आलवणं"त्ति - आलावो । हे भगवं ! सुत्तत्थं पुच्छति, पुव्वाधीयं परियट्टेति, तेन समकालस्स उठेति वंदनंदेति, मत्तगंसे देति, उवकरणं से पडिलेहेति, भिक्खं अडंतस्स संघाडगो भवति, भत्तं पानं वा देति, तेन समाणं एगमंडलीए भुंजति ॥ [भा.१८८८] संघाडगा उ जावं, लहुगो जा उ दसण्ह उ पयाणं । लहुगा य भत्तदाणे, संभुंजणे होतऽणुग्घाता। चू-एतेसिंआलवणाइयाणदसण्पदाणं-जाव-संघाडगपतंताव पारिहारियस्स आलणाति करेंतस्स अट्ठसुपतेसु मासलहुं । पच्छद्धं कंठं ॥१८८८॥ [भा.१८८९] सुत्तणिवातो एत्थं, नायव्वो आदिमट्ठसु पदेसु। एतेसामन्नतरं, सेवंताऽऽणादिणो दोसा ।। चू-आलवणाती करेंतेण तित्थकराणाइक्कमो, पमत्तं वा देवता छलेज, आतविराधना । अन्नेणवा भणितो-कीस आलवणातीणिकरेसित्ति? सुहृत्तिभणंतेअधिकरणं, एवं चरणभेदो, तम्हा न करेज्ज । एतानि पदानि ।। कारणे करेजा वि[भा.१८९०] विपुलं च अन्नपानं, दणं साधुवजणं चेव । नाऊण तस्स भावं, संघाडं देंति आयरिया॥ चू-संखडीएछणूसवेसुवा विउलं भत्तपाणंसाधूहि लद्धं, तंदळूण ईसिं तदभिलासो, साधूहिं वज्जितो ऽहं सदुच्चरितेहिं स (अ] चेलओ, एवं आयरिया नाउं संघाडगं देंति॥ अथवा आयरिया चेव इमं नाउं संघाडगं देंति Page #394 -------------------------------------------------------------------------- ________________ उद्देश : ४, मूलं - ३१३, [भा. १८८९ ] [ भा. १८९१] देहस्स तु दोब्बल्लं, भावो ईसिं च तप्पडीबंधो । अगलाइ सोधिकरणेण वा वि पावं पहीणं से । चू-आयरिया अतीव देहदुब्बल्लं दङ्कं अतिसएण आगारेण वा भावं ईसिं विपुल-भत्ताभिलासिणं नच्चा पावं च से खीणपायं ताहे संघाडं देंति । इमेण विहिणा - आयरिया भणंति - एज्जाहि अज्जो अमुगधरं, तत्थ य पुव्वगता आयरिया सो पच्छा वच्चति, ताहे विरूवं रूवं ओगाहिमगादिभत्तं दव्वावेंति । एतेहिं कारणेहिं उवलक्खित्ता, अन्नहा न देंति ॥ "नाऊण तस्स भावं" ति अस्य व्याख्या [भा. १८९०] आगंतु एतरो वा, भावं अतिसेसिओ से जाणिज्जा । तूहि वा स भावं, जाणित्ता अनतिसेसी वि ॥ चू- "इयरो' त्ति वत्थव्वो, अइसएण हेऊहिं वा स अणतिसती वि भावं नाऊण संघाडगं ददंतीत्यर्थः ॥ कारणाभावे पुर्ण इमं करेंति [भा. १८९३] भत्तं वा पानं वा, न देंति पारिहारियस्सिमं करेंति । कारण उट्ठवणादी, चोदग गोणीए दिट्टंता ।। चू-सेसकाले संघाडयं भत्तं वा आणेउं न देति । इमं पुण करेंति - जाहे खीणो न तरति उट्ठेउं पडिलेहणं वा काउं ताहे सो भणति उद्विज्जामि, निसिज्जामि, भिक्खं हिंडिज्जामि, भंडगं पडिले हिज्जामि, ताहे अनुपडिहारिओ बाहाए गहाय उट्ठवेति, निसियावेइ वा, घरेइ वा बाहं पडिलेहावेति, घरियं वा भिखं हिंडावेति, एवं जं जं न तरति, तं तं से कीरति । चोयगो भणति - किं पच्छित्तं ? अवसो य रायदंडो तुब्भ त्ति ? एयावत्थस्स जेण आनेउं न दिज्जति ? एत्थ आयरिओ दिट्ठतं करेइ - जहा नवपाउसे जा गोणी न तरति उट्ठेउं तं गोवो उट्ठवेति, अडविं चरणट्ठा नेति, जा न तरति गंतुं तस्स गिहे आनेउं पयच्छति, एवं परिहारिओ वि जं तरति काउं उं कारविज्जति । जं न तरति तं किज्जति । इमो गुणो - [भा. १८९४] एवं तु असढभावो, विरियायारो य होति अनुविचिन्नो । भयजणणं सेसाणं, य तवो य सप्पुरिसचरियं च ॥ ३९१ चू- एवं असढभावो भवति, वीरियं च न गूहितं भवति, सेससाहूण य भयं जणियं भवति, तवो य कतो, सत्पुरिसचरियं च कतं भवतीति । उद्देशक:-४ 5:-४ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथ सूत्रे चतुर्थउद्देशकस्य [ भद्रबाहु स्वामिना रचिता नियुक्ति युक्तं ] संघदासगणि विरचिता भाष्यं एवं जिनदास महत्तर रचिता चूर्णिः परिसमाप्ता । उद्देशक: ५ चू- इदानीं उद्देसकस्स उद्देसकेन सह संबंध वक्तुकामो आचार्य भद्रबाहुस्वामी निर्युक्तिगाथामाह : Page #395 -------------------------------------------------------------------------- ________________ ३९२ निशीथ - छेदसूत्रम् - १-५/३१४ [भा. १८९५] परिहारतवकिलंतो, रुक्खमधिट्ठाणमादिचिंतेंतो । अभिघातिमरक्खट्ठा, पलोयए एस संबंधो ॥ चू- चउत्थस्स अंतसुत्ते परिहारतवो भणितो । तेन किलंतो रुक्खस्स अहे ठिओ ठाणनिसीयणाति करेंतो लउडादिअभिधायातिमरक्खट्ठा उवरि पलोएति । एस संबंधो । मू. (३१४) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा आलोएज्ज वा पलोएज वा आलोएंतं वा पलोएंतं वा सातिज्जति ॥ चू- सह चित्तेण सचित्तो । रूक् पृथिवी तं खातीति रुक्खो । मूलं रुक्खावग्गहो । तम्मि ठिच्चा आलोयणं सकृत्, अनेकशः प्रलोकनं । एस पंचमउद्देसगे आदिसुत्तस्स संखेवतो ।। अत्थो । [ भा. १८९६ ] सच्चित्त-रुक्ख मूलं, खंधातो जाव रतनिमेत्तं तु । तेन परं अच्चित्तं सुत्तनिवाओ उ उच्चित्ते ॥ चू- जस्स सचित्तरुक्खस्स हत्थिपयप्पमाणो हेपुल्लेण खंधो तस्स सव्वतो जाव रयणिप्पमाणा ताव सचित्ता भूमी, एतं आणासिद्धं सेसं कंठं ॥ रयणप्पमाणातो अंतो बाहिं वा । अहवा - सचित्तं अचित्तं वा [ भा. १८९७ ] सपरिग्गहं अपरिग्गहं च एक्केक्कगं भवे दुविधं । सपरिग्गहं चतुद्धा, दिव्व-मनुय-तिरिक्ख-मीसं च ॥ चू- सपरिग्गहं अरिग्गहं वा एक्क्कं दुविधं । स परिग्गहं चउव्विहं देवरिग्गहणं मनु-तिरियमीसं च । मीसस्स चउरो भेया- दुगसंजोगे तिन्नि, तिगसंजोगे एगो ॥ [भा. १८९८ ] एक्केकं तं दुविहं, पंतग-भद्देहि होइ नायव्वं । गुरुया गुरुओ लहुया, लहुओ पढमम्मि दोहि गुरू ।। चू-देवातिपरिग्गहं एक्केकं दुभेयं कज्जति, भद्दग्ग-पंतेहिं । एतेसु एवंकप्पिएसु ठायंतस्स इमं पच्छित्तं । “गुरुगा" पच्छद्धं । दिव्वे पंतरिग्गहे अंतो चउगुरु । ङ्क । दिव्वे भद्दपरिग्गहे अंतो मासगुरु । दिव्वे पंतपरिग्गहे बाहिं चउलहुं, दिव्वे भद्दपरिग्गहे बाहिं मासलहुं। एवं दिव्वे तावकालगुरुं पच्छित्तं । मणुसु वि एवं चेव । नवरं तवगुरुं । तिरिएसु वि एव चेव । नवरं - कालगुरुं ॥ [ भा. १८९९] एतं तु परिग्गहितं, तव्विवरीतमपरिग्गहं होति । · सच्चित्त-रुक्ख-मूलं, हत्थिपदपमाणतो हत्थं ॥ - चू- एयं सपरिग्गहं सपच्छित्तं भणियं, तव्विवरीयं अपरिग्गहं । पच्छद्धं । गतार्थं ॥ मीसे इमं पच्छित्तं [भा. १९००] ति-परिग्गह-मीसं वा, पंते अंतो गुरुगा बहिं गुरुगो । भद्देसु य ते लहुगा, अपरिग्गह मासो भिन्नो य ॥ [भा. १९०१] पंत-सुर-परिग्गहिते, चतुगुरु अंतो बहिं तु मासगुरू । भद्दे वा ते लहुगा, नर- तिरिय-परिग्गहे चेवं ॥ [ भा. १९०२] एतं चिय पच्छित्तं, दुगाइसंज़ोगतो लता चउरो । अपरिग्गह-तरुहेट्ठा, मासो भिन्नो य अंतो बहिं ॥ चू- दिव्व-मनुय- तिरिय-तिहिं वि परिग्गहियं मीसं । तत्थ दिव्व-मनुय-मीस-पंत-परिग्गहे । Page #396 -------------------------------------------------------------------------- ________________ उद्देशक ः ५, मूलं-३१४, [भा. १९०२] ३९३ अंतो चउगुरुगं । एतेसुचेव पंतेसु बाहिं मासगुरुं। एतेसु चेव भद्देसु अंतो चउलहुगं । एतेसुचेव भद्देसु बाहिं मासलहुँ । एयं उभयलहुं दिव्व-तिरिय-परिग्गहे एवं चेव, नवरं - कालगुरुं। मनुस-तिरिय-परिग्गहे एवं चेव, नवरं - तवगुरुं । दिव्व-मनुय-तिरिए परिग्गहे एयं चेव, नवर - उभयगुरुं । अपरिग्गहे अंतो मासलहुं, बाहिं भिन्नमासो॥ [भा.१९०३] एक्केक्कपदा आणा, पंता खेत्तादि चउण्हमन्नयरं । नरतिरिगेण्हणाहण, अपरिग्गह संजमाताए। चू-सपरिग्गहं एतेसिं एकेक्कातो पदातो आणा अणवत्यं, मिच्छत्तं विराहणा भवति । तत्थ पंतदेवता खित्तचित्तं दित्तचित्तं जक्खाइ8 उम्मायपत्तं- एतेसिं चउण्हं एगतरं कुजा । अहवा - उवसग्गाण वा चउण्हं-हासा पओसा वीमंसा पुढोवेमाया एतेसिं एगतरं कुज्जा । नरा गेण्हणादी करेज, तिरिया आहन्न-मारणाती करेज्जा । अपरिग्गहेवि आय-संजमविराधना॥ इमा संजमे[भा.१९०४] हत्थादिपादघट्टण, सहसाऽवत्थंभ अधवऽनाभोगा। गातुम्हा उस्सासो, खेलादिविगिंचणेजंच॥ चू-एतेहिं पगारेहिं खंधस्स पिंडं करेज्ज ।। इमा आयविराहणा[भा.१९०५] अढि व दारुगादी, सउणग-परिहार-पुप्फ-फलमादी । जीवोवघात देवत-तिरिक्ख-मणुया भवे दुट्ठा। चू-अर्हि वां दारुगं वा पडति, ढंकातियाण सन्नाए लेवाडिज्जति, पुप्फफलाणं अन्नेसिं च खंधेयातियाण जवाणं उवघातो भवति, देवय-तिरिक्ख-मनुया वा दुट्ठा सपरिग्गहापरिग्गहे ट्ठव्वं । एते सपरिग्गहअपरिग्गहेसु दोसा॥ कारणेण य पलोयणं करेज्जा[भा.१९०६] बितियपय गेलन्ने, अद्धाणे चेव तह य ओमम्मि । रायदुट्ठ-भए वा, जतणाए पलोयणादीणि ।। चू-एतीए गाहाए संखेवओ इमं वक्खाणं[भा.१९०७] रायदुट्ठऽभएसू, दुरूहणा होज छायणट्ठाते । अहवा वि पलंबट्ठा, सेसे छायं पलंबट्टा ॥ चू-रायदुढे बोधिगादिभयेय अप्पणोछायणट्ठा दुरुहंतोपलोएज, अलभंतो भत्तपानं एतेसु चेव पलंबट्ठा पलोएन्ज । सेसा गिलाणादिदारा तेसुनियमापलंबट्ठा पलोएज्ज । गिलाणो वा निजंतो छायाए वीसमति त्ति पलोएज्ज । "जयणाए" ति अस्य व्याख्या[भा.१९०८] अपरिग्गहिते बाहिं, भद्दग-पंते व ऽणुन्नविय बाहिं । अपरिग्गहं तो भद्दे, अंतो पंते ततो अंतो॥ चू-पढमंअपरिग्गहे बाहिं, ततो भद्दगपरिग्गहिएसुंअनुन्नविय बाहिं, ततोपंतेसुअनुन्नविय बाहिं, ततो अपरिग्गहे अंतो, ततो भद्दएसु अनुन्नविय अंतो, ततो पंतेसु अनुन्नवि अंतो॥ ___ Page #397 -------------------------------------------------------------------------- ________________ ३९४ निशीथ-छेदसूत्रम् -१-५/३१५ मूः (३१५) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा ठाणं वा सेजं वा निसीहियं वा तुयट्टणं वा चेएइ, चेएतं वा सातिञ्जति ॥ चू-ठाण काउस्सग्गो, वसहि निमित्तं सेज्जा, वीसम-ट्ठाण-निमित्तं निसीहिया। [भा.१९०९] सच्चित्त-रुक्ख-मूले, ठाण-निसीयण-तुयट्टणं वा वि। जे भिक्खूचेतीते, सो पावति आणमादीणि॥ [भा.१९१०] हत्थादि पायघट्टण, सहसाऽवत्थंभ अहवऽनाभोगा। गातुम्हा उस्सासे, खेलादिविगिचणा जंच॥ [भा.१९११] अडिंव दारुगादी, सउणग-परिहार-पुप्फ-फलमादी। जीवोवघात देवत-तिरिक्ख-मनुया भवे दुट्ठा॥ [भा.१९१२] असिवोम-दुट्ठ-रोधग, गेलन्नऽद्धाण संभम भए वा। वसधीवाधातेण य, असती जतणा यजा जत्थ ॥ चू-असिवेण गहिता अन्नत्थ वसहिं अलभंता रुक्खमूले अच्छंता जा जा रुक्खाओ छाया निग्गता तत्थ ठायंति, रुक्खमूले ठिता कागादी निवारेंति, पडमंडवं वा करेंति॥ सेसेसु इमं वक्खाणं[भा.१९१३] रायदुट्ठ-भए वा, दुरूहणा होज्ज छादणट्ठाए। अहवा वि पलंबठ्ठा, सेसे ठाही पलंबट्ठा। चू-“वसहिवाघाएण' अस्य व्याख्या[भा.१९१४] इत्थी नपुंसको वा, कंधारो आगतो त्ति निग्गमणं । सावय मक्कोडग तेन वाल मसगाऽयगरे साणे॥ चू-गामबहिट्ठा देवकुले ठिताण सुन्नधरे इत्थी नपुंसगोवा उवसग्गेति, खंधावारोवाआगतो तत्थठितो, दीविगादिसावयंवा पइट्ट, तत्व पतितं विगाले कहियं, मक्कोडगा वाराओउमुआणा, तेनगा वा वा रातो आगच्छंति, सप्पो व राति उवसग्गेति, मसगा वा राओ भवंति, अयगरो वा राओ आगच्छति, साणो वा राओ पत्तए अवहरति । एतेहिं वसहिवाघातेहिं निग्गता अन्नवसहिं अलभंता सचित्तरुक्खमूले ठाएज्जा ।। इमा जयणा[भा.१९१५] अपरिग्गहम्मि बाहिं, भद्दगपंते वऽणुन्नविय बाहिं। अपरिग्गहतो भद्दे वि, अंतो पंते ततो अंतो॥ मू. (३१६) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा असनं वा पानं वा खाइमं वा साइमं वा आहारेति, आहरेंतं वा सातिज्जति ॥ [भा.१९१६] सच्चित्त-रुक्ख-मूले, असनादी जो उ भुंजए भिक्खू । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे॥ मू. (३१७) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा उच्चार-पासवणंपरिहवेइ, परिहवेंतं वा सातिजति॥ [भा.१९१७] सच्चित्त-रुकख-मूले, उच्चारादी आयरेइ जो भिक्खू । सो आणा अणवत्थं, विराधनं अट्ठिमादिहिं ।। Page #398 -------------------------------------------------------------------------- ________________ ३९५ उद्देशक : ५, मूलं-३१७, [भा. १९१८] [भा.१९१८] थंडिल्ल असति, अद्धाण रोधए संभमे भयासन्ने । दुब्बलगहणि गिलाणे, वोसिरणं होति जतणाए। चू-असति त्ति अन्न थंडिल्ल नत्थि, रोहएतं अनुन्नायं, आसन्ने भावा सन्ना ते दूरं न सक्केति गंतुं॥ मू. (३१८) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा सज्झायं करेइ, करेंतं वा सातिजति॥ म. (३१९) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा सज्झायं उद्दिसइ, उद्दिसेंतं वा साति जति ॥ मू. (३२०) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा सज्झायं समुद्दिसइ, समुद्दिसंतं वा सातिनिति ॥ मू. (३२२) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिचा सज्झायं वाएइ, वाएंतं वा सातिजति॥ मू. (३२३) जे भिक्खू सचित्त रुक्खमूलंसि ठिच्चा सज्झायं पडिच्छति पडिच्छंति वा सातिजति। ___मू. (३२४) जे भिक्खू सचित्त-रुक्ख-मूलंसि ठिच्चा सज्झायं परियट्टेइ, परियटेतं वा साति जति ॥ - चू-अनुप्पेहा धम्मकहा पुच्छाओ सज्झायकरणं । उद्देसो अभिनव अधीतस्स, अथिरस्स समुद्देसो, थिरीभूयस्स अनुन्ना। सुत्तत्थाण वायणं देति, सुत्तमत्थं वा आयरियसमीवा पडिपुच्छति, सुत्तमत्थं वा पुव्वाधीतं अब्भासेति परियट्टेइ। [भा.१९१९] सच्चित्त-रुक्ख-मूले, उद्देसादीनि आयरे जोतु। सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ [भा.१९२०] बीयंजोगागाढे, सागर मते व असति वोच्छेदो। एतेहिं कारणेहिं, उद्देसादीनि कप्पंति॥ चू-जोगो आगाढो, इह वसहीए असज्झायं, तेन रुक्खमूले उद्देसातीणि करेन्ज । अहवा - वसहीए सागारियं, रहस्स सुत्तं वा, अपरिणया बहू ताहे बाहिं गम्मति । मतो वा सो जस्स पासतो तं गहियं, वसहीए य असज्झातियं ताहे अज्झयणट्ठा बाहिं रुक्खमूलातिसु अब्भसेज, आसन्ने वा मतं, वोच्छेदो नाम एगस्स तं अस्थि सो वि अतिमहल्लो ताहे वसहि असज्झातिते बाहिं रुक्खमूलादिसु करेंति तुरिता॥ ___ मू. (३२५) जे भिक्खू अप्पणो संघाडिं अन्नउत्थिएण वा गारथिएण वा सागारिएण वा सिव्वावेइ, सिव्वावेंतं वा सातिजति ॥ चू- अप्पणो अप्पनिजं, संघाडी नाम सवडी सण्हसति त्ति काऊणं दोहिं अंतेहिं मज्झे य जति अन्नउस्थिएण ससरक्खातिणा, गिहत्थेण तुन्नागातिणा, संसिव्वावेइ अप्पणेण । [भा.१९२१]निकारणम्मि अप्पणा, कारणे गिहि अहव अन्नतित्थीहिं । जे भिक्खू संघाडिं, सिव्वावे आणमादीणि ॥ चू-जति निक्कारणे अप्पणा सिव्वेति, कारणे वा अन्नउत्थिय-गारथिएहिं सिव्वावेति तस्स For Privat Page #399 -------------------------------------------------------------------------- ________________ ३९६ निशीथ-छेदसूत्रम् -१-५/३२५ मासलहुं । आणाइया य दोसा॥ -इमे दोसा[मा.१९२२] निक्कारणम्मि लहुगो, गिलाणआरोवणा य विद्धम्मि । छप्पइकाई संजमे, कारणे सुद्धो खलु विधीए॥ चू-विद्धे आयविराहणा, छप्पतियवहे य संजमविराहणा, कारणे विधीए सयं सिव्वंतो सुद्धो।। चोदग आह - पढमुद्देसगे परकरणे मासगुरुं वन्नियं, इह कहं मासलहुं भवति? आयरिय आह[भा.१९२३] कामं खलु परकरणे, गुरुओ मासो तुवन्निओ पुट्विं । कारणियं पुण सुत्तं, सयंच नुन्नायते लहुओ॥ चू-कामं अनुमयत्थे, खलुपूरणे, पुव्वं पढमुद्देसए, इह तु कारणिए सुत्ते अप्पणो अनुन्नाते, परेण सिव्वावेंतस्स मासलहुं । सिव्वावणे इमे दोसा[भा.१९२४] नेगधुणममुंचंते, बंधमुयंते य होति पलिमंथो । एगस्स वि अक्खेवे ऽवहारो होइ सव्वेसिं॥ चू-जति बद्धं पडिलेहेति अनेगरूवधुननदोसो। अह बंधे मोत्तुं पडिलेहेति य बंधति ततो सुत्तत्थपलिमंथो भवति, पडच्छोडग-तेणगेन अक्खित्ते एगे वि सव्वेसिं अवहारो भवति ।। अकारणा सिव्वणे य इमे दोसा[भा.१९२५]सयसिव्वाणम्मि विद्धे, गिलाण आरोवणा तु सविसेसा। छप्पतियऽसंजमम्मी, सुत्तादी अकरणे इमंच ।। चू- अप्पणो सिव्वंतो सूतीए विद्धो ताहे गिलाण आरोवणा सविसेसा सपरितावमहादुक्खा । छप्पतियबधे असंजमो भवति । तत्थ लग्गो सुत्तत्थपोरिसिं न करेति । जहासंखं सुत्तं नासेतिङ्क, अत्थं नासेइ । इमंच परकारवणे दोसदसणं[भा.१९२६] अविसुद्ध ठाणे काया, पप्फोडण छप्पया य वातो य। पच्छाकम्मं व सिया, छप्पति-वेधो य हरणं च ।। . चू-अविसुद्धे ठाणे पुढविकायादियाणंउवरिंठवेति कायविराहणा, पप्फोडणे छप्पयापडंति, वाउसंघट्टणाय, घाणावडियंविलिएण देस-सव्वण्हाणं करेज्ज, छप्पयाओवा विंधेति, अप्पणो वा उरुयं विंधति, हरेज वा तं संघाडिं॥ इदानि अप्पणो सिव्वणे कारणं भन्नति[भा.१९२७] बितियं च वुड्डमुड्डोरगे य गेलन्न विसमवत्थे य। एतेहिं कारणेहिं, सिंसिव्वन्नमप्पणा कुजा ॥ चू-वुड्डो तस्स हत्था वा पाया वा कंपंति, न तरति पुणो पुणो संठवेउं । अथवा - उड्ढोरगो गिलाणो वा, न तरति पुणो पुणो संठवेउं, विसमवत्थाणि वा एगहें सीविजंति, एतेहिं कारणेहिं सयं सीवंतो सुद्धो । जहन्नेण तिन्निबंधा, एक्को दंसत्ते, बितिओपासंते, ततीओमज्झे ।बितीयदिसा ए वि तिन्नि, उक्कोसेण छ भवंति ।। Page #400 -------------------------------------------------------------------------- ________________ ३९७ उद्देशकः ५, मूलं-३२५, [भा. १९२८] कारणे अन्नउत्थिएण सिव्वावेति[भा.१९२८] बितियपदमनिउणे वा, निउणे वा होज्ज केणती असहू। वाघातो व सहुस्सा, परकरणं कप्पती ताधे ॥ चू-अप्पणाअनिउणो वा, निउणो वाअसहू, ग्लानवाघातो गिलाणाति-पओयणेण वावडो, एवं परो कारवेउं कप्पति । इमाए जयणाए- . [भा.१९२९] पच्छांकड साभिग्गह, निरभिग्गह भद्दए य अस्सन्नी। - गिहि अन्नतित्थिएहिं च, असोय-सोए गिही पुव्वं ।। चू-पच्छाकडो पुराणो, पढमंतेन।ततोअनुव्वतसंपन्नोसावओसाभिग्गहो ।ततोदंसनभावतो निरभिग्गहो।ततो असन्नी भद्दओ। एते चउरोगिहिभेदा । अन्नउत्थिए एते चउरो भेदा । एक्केके असोयसोयभेया कायव्वा । पुव्वं गिहीसु असोएसु, पच्छा सोयवादिसु, पच्छा अन्नतित्थिएसू॥ मू. (३२६) जे भिक्खू अप्पणो संघाडीए दीह-सुत्ताइ करेति; करेंतं वा सातिज्जति ॥ चू-जेते संघाडिबंधणसुत्ता ते दीहा न कायव्वा, अह दीहे करेति तो मासलहुं, आणादिणो यदोसा। [भा.१९३०] जे भिक्खू दीहाई, कुजा संघाडिसुत्तगाइंतु । सो आणा अनवत्थं, मिच्छत्त-विराधनं पावे ।। [भा.१९३१] अंछणे सम्मद्दा, पडिलेहा चेव नेगरूवाणं। सुत्तत्थतदुभएसुय, पलिमंथो होति दीहेसु॥ चू-अंछणं नाम कड्ढणं, तत्थ सम्मद्दा नाम पडिलेहणदोसो अनेगरूवधुननदोसो य भवति, मूढेसु उम्मोहेंतस्स वलेंतस्स य सुत्तत्थपलिमंथो । जम्हा एते दोसा तम्हा इमं पमाणं[भा.१९३२] चतुरंगुलप्पमाणं, तम्हा संघाडिसुत्तगंकुजा । जहन्नेण तिन्नि बंधा उक्कोसेणं तुछब्मणिता॥ चू-चतुरंगुलप्पमाणा कायव्वा, छब्बंधा दोसु विदिसासु ॥ तेसिं मूले इमेरिसो पडिबंधो[भा.१९३३]सउणग-पाय-सरिच्छा, तुपासंगा दोन्नि अंतो मज्झेगो। तज्जातेण गहेजा, मोत्तूण य होति पडिलेहा॥ चू- सउणगो पक्खी, तस्स जारिसो तिप्फडो पातो भवति तारिसो कायव्बो । तज्जाएण उन्नियं उन्निएण, खोमियं खोमिएण जया पडिलेहेति तता ते बंधे मोत्तूम पडिलेहेइ । [भा.१९३४] बितिय पवुड्डमुड्डोरगे य गेलन्न विसमवत्थे य। एतेहिं कारणेहिं, दीहे वि हु सुत्तए कुजा ॥ चू-वुड्डो ते दीहे बधिउ सक्केइ पूर्ववत् ॥ मू. (३२७)जे भिक्खू पिउमंद-पलासयं वा पडोल-पलासयं वा बिल्ल-पलासयंवा सीतोदगवियडेण वा उसिणोदग-वियडेण वा संफाणिय संफाणिय आहारेति; आहारेंतं वा सातिजति ।। __ चू- पिचुमंदो लिंबो, पलासं पत्तं, “संफाणियं" ति धोविउं । अहवा - “संफोडिउं" मेलितुमित्यर्थः। Page #401 -------------------------------------------------------------------------- ________________ ३९८ निशीथ - छेदसूत्रम् -१-५/३२७ [भा. १९३५] आहारमनाहारस्स मग्गणा नि (य] म सा कता होति । निंबपडोलादीहि य, दिय-राओ चउक्कभयणाओ ।। चू- को आहारो, को वा अनाहारो, एतेहिं बिलपडोलाइएहिं मग्गणा कता भवति, आहरअनाहारे य दियराई चउभंगो कायव्वो । दिया गहितं दिया भुत्तं, एवं चउभंगो ॥ [ भा. १९३६ ] जो हट्ठस्साहारो, चउव्विधो पारिगासियं तं तु । निंबपलोलादीयं, सति लाभे जं च परिभुंजति ॥ चू- हट्ठो निरोगो निव्वाधितो समत्यो, तस्स जो आहारो असनाइ चउव्विहो तं परियासिउं जो भुंजति । चउभंगेण तस्स पच्छित्तं । लिंबपडोलाइयं च जं सति लाभे परियासियं भुंजति ॥ चउभंगे तस्स य पच्छित्तं इमं [भा. १९३७] चतुभंगे चतुगुरुगा, आहारेतरे य होंति चतुलहुगा । सुत्तं पुण तद्दिवसं, जो धुवति अचेतना पलासे ॥ चू- आहारे परियासिते चउसु वि भगेसु चउगुरुगं, 'इतरे' अनाहारिमे, चउसु वि भगेसु चहुं इमं पुण सुत्तं जो तद्देवसियं अचित्तं धुविउं भुंजति तस्स भवति ॥ अनाहारिमं परियासियं पडुच्च भन्नति [भा.१९३८] भयणपदाण चतुण्हं, अन्नतराएण जो तु आहारे । निंब पडोलादीयं, सो पावति आणमादीणि ।। चू- चउरो भंगा भयणा पदा, तेहिं जो आहारेति तस्स आणादि दोसा ॥ संफाणं ति सुत्तपदं, तस्सिमा वक्खा [भा. १९३९] सीतेण व उसिणेण व, वियडेणं धोवणा तु संफाणि । अहवा जायं धोवति, संफाहो उण नेगाहं ॥ चू- नेगाहा नेगाहं, अनेगदिवसपिंडिताणि धोवति । इमा विराहणा[भा. १९४०] छट्ठवत - विराधणता, पाणादी तक्कणायि संमुच्छे । तद्देवसिते वि अणट्ठा तन्निस्सितघात भुंजंते ॥ चू-छ राती भोयणवयं तं विराहिज्जति, मच्छियातिपाणा तत्थ निलेति, ते गिहकोइलियातिणा तक्किज्जूंति । तेसु वा पिंडिएसु कुंथुमाति समुच्छंति आदिशब्दः तर्कणादिदोष प्रतिपादकः, यथा गवादीन् ब्राह्मणान् परिभोजयेत् । एते परिवासते दोसा। इमे "तद्देवसिते" तद्देवसिते वि लिंबपत्ताति अणट्ठा घेत्तुं धोविउं भुंजंतस्स तन्निसियपाणिघातो भवति, धोवंतस्स य प्लावणदोसो, अतो तद्देवसि पि न कप्पति भुंजिउं ॥ कारणे कप्पति [भा. १९४१] बितियपदं गेलन्ने, वेज्जुवएसे य दुल्लभे दव्वे । तद्दिवसं जताए, वीयं गीयत्थ संविग्गे ॥ चू- गिलाणकारणे वेज्जुवदेसेण संफाणे, दुल्लभदव्वं वा अणेगदिवसे संफाणेति । तद्दिवसियं पुण परसंफाणियं गेण्हति । असति अप्पणा वि संफाणेत, तद्दिवसियम्मि अलभंते बितियमिति आगाढे पओय गीतत्थो संविग्ग संविगरणं पि करेज ॥ तं पुण पित्तादिरोगाणं पसमणट्ठा इमं गेहे - Page #402 -------------------------------------------------------------------------- ________________ ३९९ उद्देशकः ५, मूलं-३२८, [भा. १९४२] [भा.१९४२] पउमप्पल मातुलिंगे, एरंडे चेव निंबपत्ते य। . वेज्जुवदेसे गहणं, गीतत्थे विकरणं कुजा ।। चू- पित्तुदए य पउमुष्पला, सन्निवाए माउलिंग, वाते एरंडो, सिंभे निंबपत्ता । "तदिवसंजयणाए" त्ति अस्य याख्या - “वेज्जुवएसे गहणंति"। "बितियं संविग्ग"त्ति अस्य व्याख्या - “गीयत्थे विकरणं कुज्जा" । [भा.१९४३] संफाणितस्स गहणं, असती घेत्तूण अप्पणा धोवे । तद्दिवसिगि लंभासति, नेगा विनिसा तु संफाणे॥ चू-तद्देवसियस्स अलाभे अनेगदिवसे विधरेति॥ मू. (३२८] जे भिक्खू पाडिहारियं पायपुंछणं जाइत्ता “तामेव रयणीं पञ्चप्पिणिस्सामि त्ति" सुए पच्चप्पिणति, पञ्चप्पिणंतं वा सातिजति॥ चू-प्रतीपं हरणं प्रातिहार्य, तं अज्ज अमुयवेलाए रातोवा आनीहामि त्ति सुए कल्ले आनेति तस्स मासलहुंआणातिया य दोसा। मू. (३२९) जे भिक्खू पाडिहारियं पायपुंछणं जाइत्ता "सुए पच्चप्पिणिस्सामि त्ति" तामेव रयणिं पञ्चप्पिणति, पञ्चप्पिणतं वा सातिजति ॥ [भा.१९४४] पाउंछणगं दुविधं, बितिओद्देसम्मिवन्नितंपुव्वं । तंपाडिहारियं तू, गेण्हंताऽऽणादिणो दोसा॥ चू-उस्सग्गियं अववातियं च पुव्वं बितिओद्देसे सभेयं वन्नियं । तं जो पाडिहारियं गेण्हति, तस्स आणादिया दोसा ।। इमे पाडिहारियदोसा[भा.१९४५] नढे हित विस्सरिते, अणप्पिणंतम्मि होइ वोच्छेओ। पच्छाकम्म पवहणं, धुवावणं वा तयट्ठस्स ॥ चू-भिक्खाइ अडंतस्स पडियंनटुं, तेणगेण हरियं, सज्झायाति-भूमीगयस्स कतो विस्सरियं, एतेहिं कारणेहिं अणप्पिणंतस्स तदन्नदव्वस्स साहुस्स वा वोच्छेओ हवेज, गिहत्थो वा अन्नं पाउंछणं करेज, पच्छाकम्मं वा ठवियंअच्छति पवहण करेज्ज । तस्स धुवावणंदवावणं तदहस्स पादपुंछणस्स अन्नटुं वा मुल्लं दवावेज तम्हा पाडिहारियं न गेण्हेजा ।। [भा.१९४६] उव्वत्ताए पुव्वं, गहणमलंभे उ होइ पडिहारी। तंपियन छिन्नकालं दोसा ते चेव छिन्नम्मि॥ चू-जंपाडिहारियं निद्देज्जंतंउव्वत्ता गहणंपुव्वंतारिसंघेत्तव्यं, तारिसस्सअलंभेपाडिहारियं अजं वा कल्ले वा छिन्नकालं न करेति । गेण्हतेण भाणियव्वं-कता विकए कज्जे आनेहामि। दोसा छिन्नम्मितेचेव अज्जे सुए वा अप्पेहामित्ति । छिन्नकाले कताति वाघातो हवेज ततो अणप्पिणंतो माया मोसं अदत्तं भवति॥ सो साहू इमेहिं कारणेहिं पाडिहारियं गेण्हति[भा.१९४७] नढे हित विस्सरिते, झामिय वूढे तहेय परिजुन्ने । असती दुल्लभपडिसेहओ य गहणं पडिहारिए चउहा ॥ चू- झामितं दटुं, बूढं नतिउत्तरणेण, कालेण वा खुत्थं परिजुन्न, असति पाडिहारियं न Page #403 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - १-५ / ३२९ लब्भति, दुल्लभे वा जाव लब्भति, पडिनीएण वा पडिसेहितो इमं चउव्विहं पाडिहारियं गेण्हतिउस्सग्गुस्सग्गियं । उस्सगिय - अववाइयं । अववाइयं, उस्सग्गियं । अववायाववातियं ॥ १ अनाभोगेण कते छिन्नकाले, अलब्धंते वा छिन्नकाले कते । दोण्ह वि सुत्ताण विवच्चासकरणे ४०० जहा गाहा [ भा. १९४८ ] तं पाडिहारियं पायपुंछणं गिण्हिऊण जे भिक्खू । वोच्चत्थमप्पिणादी, सो पावति आणमादीणि ॥ चू- तं पाडिहारियं छिन्नकालं गेण्हित्तु तम्मि चेव काले अप्पेयव्वं ॥ विवरीयमप्पिणंतस्स इमे दोसा [भा. १९४९] मायामोसमदत्तं, अपच्चओ खिंसणा उवालंभो । वोच्छेद-पदोसादी, वोचत्थं अप्पिनंतस्स ॥ [भा. १९५०] बितियपदे वाघातो, होज्जा पहुणो वि अप्पणी वा वि । एतेहिं कारणेहिं, वोच्चत्थं अप्पिणिज्जाहि ।। चू- पभुणो निव्विसयाती वाधायकारणा होज्ज || अप्पणी इमे [ भा. १९५१] गेलन्न वास महिता, पडिणीए रायसंभम भए वा । अह समणे वाघातो, निव्विसगादी य इतरम्मि ॥ चू- गिलाणो जातो, वासं महिता वा पडति, पडिनीओ वा अंतरे, रायदु बोहियादिभयं वा, अग्गिमातिसंभमं वा जातं, एते समणे वाघातकरणा ।। मू. (३३०) जे भिक्खू सागारिय-संतियं पादपुंछणं जाइत्ता “तामेव रयणिं पञ्च्चप्पिणिस्सामि त्ति" सुए पञ्च्चप्पिणति, पच्चप्पिणंतं वा सातिज्जति ।। मू. (३३१) जे भिक्खू सागारिय-संतियं पादपुंछणं जाइत्ता "सुए पञ्चप्पिणिस्सामि त्ति" तामेव रयणि पच्चप्पिमिति, पच्चप्पिणंतं वा सातिज्जति । चू- सागारिओ सेज्जातरो । मू. (३३२) जे भिक्खू पाडिहारियं दण्डयं वा लट्ठियं वा अवलेहणियं वा वेलु-सूइं वा जाइत्ता “तामेव रयणि पञ्च्चप्पिणिस्सामि त्ति" सुए पञ्चप्पिणति, पञ्च्चप्पिणंतं वा सातिजति ॥ मू. (३३३) जे भिक्खू पाडिहारियं दंडयं वा लट्ठियं वा अवलेहणियं वा वेलु-सूइं वा जाइत्ता "सुए पच्चप्पिणिस्सामि त्ति” तामेव रयणिं पञ्चप्पिणति, पच्चप्पिणंतं वा सातिज्जति ॥ मू. (३३४) जे भिक्खू सागारिय-संतियं दंडयं वा लट्ठियं वा अवलेहणियं वा वेलु-सूइं वा जाइत्ता “तामेव रयणिं पञ्चप्पिणिस्सामि त्ति" सुए पच्चप्पिणति, पच्चप्पिणंतं वा सातिज्जति ॥ मू. (३३५) जे भिक्खू सागारिय-संतियं दंडयं वा लट्ठियं वा अवलेहणियं वा वेलू-सूइं वा जाइत्ता “सुए पच्चप्पिणिस्सामि त्ति” तामेव रयणिं पञ्च्चप्पिणति, पच्चप्पिणंतं वा सातिज्जति ।। चू. सूत्रार्थः पूर्ववत् [भा. १९५२ ] पडिहारिए जो तु गमो, नियमा सागारियम्मि सो चेव । दंडगमादीसुतहा, पुव्वे अवरम्मि य पदम्मि ॥ [भा. १९५३] पाउंछणगं दुविधं, बितिओद्देसम्मि वन्नितं पुव्विं । Page #404 -------------------------------------------------------------------------- ________________ उद्देशक : ५, मूलं-३३५, [भा. १९५४] ४०१ सागारिय-संतियं तं, गेण्हताणादिणो दोसा । [भा.१९५४] नट्टे हिय विस्सरिए, अणप्पिणंते य होइ वोच्छेओ। पच्छाकम्म पवहणं, धुवावणं वा तयट्ठस्स ।। [भा.१९५५] उव्वत्ताए पुव्वं, गहण अलंभे य होज पडिहारि। तंपिय न छिन्नकालं, ते च्चिय दोसा भवे छिन्ने । [भा.१९५६] नढे हित विस्सरिते, झामिय वूढे तहेव परिजुन्ने । ___असती दुल्लभपडिसेवतो य गहणं सागारिए चउहा॥ [भा.१९५७]सागारिय-संतियं तं, पायपुंछणं गेण्हिऊण जे भिक्खू । वोच्चत्थमप्पिणेइ, सो पावति आणमादीणि ॥ [भा.१९५८] मायामोसमदत्तं, अप्पच्चओ खिसणा उवालंभो । वोच्छेद-पदोसादी, वोच्चत्थं अप्पिनंतस्स ॥ [भा.१९५९] गेलन्न वास महिया, पडिनीए रायसंभम-भए वा। अह समणे वाघातो, निव्विसगादी य इयरम्मि॥ मू. (३३६) जे भिक्खु पाडिहारिय सेजा संघारयं पञ्चप्पिणित्ता दोच्चं पि अणणुन्न विय अहिडेति अहिडेतं वा सातिजति । मू. (३३७) ---- एवं सागारिय संतिए वि। मू. (३३८) जे भिक्खू पाडिहारियं वा सागारिय-संतियं वा सेजा-संथारयं पञ्चप्पिणित्ता दोच्चं पि अणणुनविय अहिढेइ, अहिट्ठतं वा सातिजति ।। चू- सेज्जा एव संथारओ सेज्जा - संथारओ । अहवा - सेजा सव्वंगिया, संथारओ अड्वाइज्ज हत्थो । अहवा - सेज्जा वसही, संथारओ पुण परिसाडिमेतरो वा । सामिणो अप्पेउं अणणुन्नवेत्ता पुणो अधिटेति परिभुजति तस्स मासलहुँ । [भा.१९६०] सेजा-संथारदुर्ग, निजाजेतुं गतागते संते। दोच्चमणणुन्नवेत्ता, तमधिटुंतम्मि आणादी ॥ चू-परिसाडी अपरिसाडी निजायमाणा अप्पेउं गता अवसउणेहिं पञ्चागता । सो यसंथारओ तहेव अच्छति।तं दोच्चं अणणुन्नवेत्ता पुणो अधिढेतिं परिभुंजति, मासलहुंआणाइया य दोसा ॥ [भा.१९६१] मायामोसमदत्तं, अपच्चओ खिंसणा उवालंभो। वोच्छएपदोसादी अणन्नुन्नातं अधिटुं तो।। चू-कारणे अधिटेति[भा.१९६२] बितियपदमणाभोगा, दुट्ठादी वा पुणो वि तक्कजं । आसन्नकारणम्मि व अधिढे अद्धाणमादिसु वा ॥ चू-अनाभोगेण वा अधिढेति, दुट्ठादि वा सो अधिटेति, पुण न किं चि भणाति, तेन कज्जं तक्कजं, संथारगसामिम्मि पविसते तकज्जे य उप्पन्ने अधिहितै, आसन्नं तुरियं तुरिए अधिोत्ता पच्छा अनुन्नवेंति अद्धाण पवन्ना वा ।। इमं वसहीए बितियपदं15126 Page #405 -------------------------------------------------------------------------- ________________ ४०२ निशीथ-छेदसूत्रम् -१-५/३३७ [भा.१९६३] अद्धाणे गेलन्ने, ओमऽसिवे गामाणुगामि वि-वेले। तेणा सावय मसगा, सीतं वा तंदुरहियासं॥ चू-अद्धाणादिएहिं कारणेहिं अणणुन्नवेंता अहिडेति, बहिं रुक्खमूलातिसुन वसंति॥ तेणातिएहि कारणेहिं जं पुण संथारयं वसही वा अणणुन्नातं अधिटेति तं इमेसिं[भा.१९६४) सन्नी सन्नाता वा, अहभद्दा ऽनुग्गहो त्ति णे मन्ने । सुन्ने य जहा गेहे, अणणुन्नवितुंतदाऽधिढे ।। चू-सन्नी सावओ, सयणा वा, अहाभद्दओवाअनुग्गहभणति जो तस्स संथारगो वा वसही वा अधिट्ठिजति॥ मू. (३३९) जे भिक्खू सण-कप्पासओ वा उन्न-कप्पासओ वा पोंड-कप्पासओ वा अमिलकप्पासओ वा दीहसुत्ताई करेति, करेंतं वा सातिजति ।। चू-दीर्घ-सूत्रं करोति, दीहसुत्तं नाम कत्तति, तस्स मासलहुँ । [भा.१९६५] पोंडमयं वागमयं, वालमयं वा विदीह सुत्तंतु। जे भिक्खु कुज्जाही, सो पावति आणमादीणि ॥ [भा.१९६६] सुत्तत्थे पलिमंथो, उड्डाहो झुसिरदोस सम्मद्दो । __ हत्थोवधाय संचय, पसंग आदान गमनं च ॥ चू-तं करेंतस्स सुत्तत्थपरिहाणी, गारथिएहिं दिट्टे गिहिकम्मं ति उड्डाहो, झुसिरंच तं, तम्मि झुसिरे दोसा भवंति, मसगादि-संपातिमा संबज्झंति, पिंजिजंते वाउकायवधो, संम्मद्ददोसो य। अविय भणियं___ “जीवेणंभंते! सतासमितंएयतिवेयतिचलतिघट्टतिफंदतितावमंबंधति"-संजमविराहणा, हत्थोवघातोआयविराहणा, संचए पसंगो।अहवा-अतिपसंगो तणवुणणादियं पि करेज सेहज य उन्निक्खिउकामस्स आयाणं भवति आदाने य गमणं भवति॥ भवे कारणं करेजा वि[भा.१९६७] अद्धाण निग्गतादी, झामिय बूढे तहेव परिजुन्ने । दुब्बलवत्थे असती, दीहे वि हु सुत्तए कुजा ॥ चू-“अद्धाणे" त्ति दारं । चोदगाह - अद्धाणं किं दार-गाहा गम्मति? आयरियाह -सुणेहि - [भा.१९६८] उद्दद्दरे सुभिक्खे, अद्धाण पवज्जणा तु दप्पेणं । लहुया पुण सुद्धपदे, जंवा आवज्जती तत्थ ॥ चू- दुविधा दरा वन्नदरा य पोट्टदरा य, ते उद्धं पुरेति जत्थ तं उद्दद्दरं । जत्थ पुण सुलभं भिक्खं तं सुभिक्खं । उद्दद्दरगहणातो ननु सुभिक्खं गहियं? आयरिय आह - नो। __कुतः? चउभंगसंभवात् । उद्दद्दरं, सुभिक्खं । नो उद्दद्दरं, सुभिक्खं । उद्दद्दरं, नो सुभिक्खं । नो उद्दद्दरं, नो सुभिक्खं । पढम-तइयभंगेसु जो अद्धाणं दप्पण पडिवज्जति तस्स चउलहुयं । सुद्धपदे अह आय-संजमविराहणं किं चि आवजति तो तन्निप्फणन्नं भवति ।। कारणेण गच्छेज्जा[भा.१९६९] नाणट्ठा दंसणट्ठा, चरित्तट्ठा एवमादि गंतव्वं । उवगरणपुव्वपडिलेहिएण सत्थेण जयणाए । Page #406 -------------------------------------------------------------------------- ________________ उद्देशक : ५, मूलं-३३९, [भा. १९६९] ४०३ चू- नाणादि-कारणेहिं जता गम्मति तता अद्धाणोवकरणोग्गाहितेण पडिलेहितेण सत्त्रण सुद्धेण जयणाए गंतव्वं । एसा गाहा उवरिं सवित्थरा वन्निज्जेहिति ॥ [भा.१९७०] सत्थे वि वच्चमाणे, अस्संजत-संजते तदुभए य। मग्गंते जयणदाणं, छिन्नं पिहु कप्पती घेत्तुं॥ चू-नाणाति-कारणेहिं गम्ममाणे अंतरा तेणा भवंति, ते य चउव्विहा- अस्संजय - पंता पढमो भंगो, संजय-पंता बितियभंगो । तदुभयपंता-ततिय भंगो, तदुभयभद्दा चउत्थो भंगो॥ एतेसिं भंगाण फुडीकरणत्यं इमा गाहा[भा.१९७१] संजत-भद्दा गिहि-भद्दगा य पंतोभए उभय-भद्दा । तेना होंति चउद्धा, विगिंचणा दोसुतु यतीणं॥ चू-संजयभद्दा नो गिहिभद्दा, नो संजयभद्दा गिहिभद्दा । उभयपंता, उभयभद्दा । बितियततिएसुजतीण विकिंचणा भवति ।। [भा.१९७२]जइ देंत ऽजाइया जा, इयत्ति न विदेति लहुग-गुरुगा य। सागारदान गमणं, गहणं तस्सेव न ऽन्नस्स ॥ चू- साहू अजातिता गिहीहिं जति ताण चीरे देति तो चउलहुं । अह जातिता न देंति तो चउगुरुगं । अदिन्ने उड्डाहं, पदोसंवा करेज्ज । “सागारं" पडिहारियं देंति, जस्स तं चीरं दिन्नं सो जतिअन्नेण पहेण गच्छति साधूण विततोगमणंचीरट्ठा, जाहेअद्धाणातो विनिग्गतो तस्समीवातो साधूतमेव चीरं गेण्हति, नो अन्नं ॥ “जयणादानं" इमं। [भा.१९७३] दंड-पडिहार-वजं, चोल-पडल-पत्तबंध-वजंच। परिजुन्नाणं दाणं, उड्डाह पदोस रक्खट्ठा । चू- महंता जुन्न कंबली सरडिता डंडपरिहारो भन्नति । डंडपरिहारो, चोलपट्टो, पडला, पत्तगबंधो एते न दिजंति । अवसेसा पडिजुन्ना दिज्जंति - उड्डाह - पदोस - रक्खट्ठा ।। “छिन्नं पि हु कप्पते घेत्तुं" तमेव, अविसद्दातो[भा.१९७४] धोतस्स व रत्तस्स व, अन्नस्स व गेण्हणम्मि चउलहुगा। तंचेव घेत्तु धोत्तं, परिभुंजे जुन्नमुझे वा॥ . चू-जति तेन गिहत्थेण धोअं रत्तं वा अन्नहा वा असाहुपाओग्गं कतं ति न गेण्हाति तो चउलहुगा, अतो तमेव घेत्तुं धोतं साधुपओग्गं काउं परिभुंजति, अतिजुन्नं वा उज्झति ॥ पढमो भंगो गतो । इदानि बितियभंगो । तत्थ पुणो चउभंगो संभवति-संजतीतो विवित्ता, नो संजता । नो संजतीओ विवित्ता, संजता। संजतीतो संजता विवित्ता । नो संजतीओ नो संजता विवित्ता। [भा.१९७५] सट्ठाणे अनुकंपा, संजति पडिसारिते निसड्डे य। असती तदुभए वा, जतणा पडिसत्थमादीसु॥ चू-जत्थ संजता गिही य उद्दूढा न संजतीओ तत्थ संजतीण सट्ठाणं साहू ते अनुकंपियव्वा तेषां दातव्यमित्यर्थः । साहूहिं संजतिसंतियं पाडिहारियं घेत्तव्वं । जत्थ संजतीओ निहत्था य Page #407 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - १-५/३३९ उद्दूढा न संजता तत्थ साधूणं संजतीतो सट्टाणं तासां तातव्यम् । तासिं पुण देतेहिं निसट्टं निद्देजं दातव्यं । तदुभयं साधु साधुणीओ य । तेसिं असतीते जयणाए पडिसत्थमादिएसु मग्गंति ॥ [भा. १९७६ ]न विवित्ता जत्थ मुनी, समणी य गिही य तत्थ उद्दूढा । सट्टाणऽनुकंपतहिं समनुन्नितरेसु वि तहेव ॥ ४०४ चू- समणुन्न संभोतिता, इतरे पासत्थादि, पच्छा गिही, सव्वाभावे वि सव्वत्थ । पुव्वं संजतीओ अनुकंपणिज्जा, सेसेसु सव्वत्थ आसन्नतरं ठाणं अनुकंपणिज्जं ॥ [भा. १९७७] लिंगट्ठ भिक्ख सीते, गिण्हंती पाडिहारियमिमेसु । अमणुन्नेतरगिहिसुं, जं लद्धं तंणिभं देंति । चू- सव्वायरेण लिंगट्ठा रयहरणं घेत्तव्वं । पत्तगबंधो भिक्खट्ठा। सीयट्ठा पाउरणं । सव्वहा अलभंते पाडिहारियं इमेसु गेण्हति - अमणुन्ना असंभोतिता, इतरे पासत्यादि, पच्छा गिहीसु । जं चोलपट्टादि लद्धं तन्निभं पडिसमप्पेंति । इह द्वितीयभंगे व्याख्यायामाने प्रथम-तृतीय-चतुर्थभंगा अपि लेशेन स्पृष्टा । गतो बितियभंगो ॥ इदानं ततिओ [भा. १९७८ ] उड्डे वि तदुभए, सपक्ख परपक्ख तदुभयं होति । हवा विसमण समणी, समणुन्नितरेसु एमेव ॥ चू- उद्दूढं मुथि, तदुभयं - सपक्खो संजता, परपक्खो गिहत्था । अहवा - तदुभयं समणा, समणीओ य । अहवा- समणुन्ना संभोइया, इतरे असंभोइता । अहवा संविग्गा, इयरे असंविग्गा ॥ [भा. १९७९ ] समणुन्नेतर गिहि-संजतीण असति पडिसत्य-पल्लीसु । तिण्हट्ठाए गहणं, पडिहारिय एतरे चेव ।। - [भा. १९८१] वत्थेण व पाएण व, निमंतएऽनुग्गत च अत्थमिते । आदि उत्तिय, गहणं गीयत्थ- संविग्गे ॥ - चू- समणुन्ना संभोइया, इतरे असंभोइया पासत्थाइणो वा गिहीसु वा संजतीसु य “असति” त्ति अभावे वत्थाइयाण पडिसत्थे पल्लीसु वा जतंति पणगहाणीए । संजतीण नत्थि जयणा, तासिं जहेव लब्भति तहेव घेत्तुं गत्तछायणं कज्जति । “तिण्हं” ति लिंग - भिक्ख-सीयट्ठ गहणं करेंति । इतरेसुं पडिहारियस्स, “एतरे” त्ति पासत्था । च सद्दातो असंभोतियगिहि-संजतीसु य, “एव" अवधारणे । अहवा - एवं घेत्तुं अन्नम्मि लद्धे पडिहारियं तन्निभं अप्पेंति ॥ [भा. १९८० ] एवं तु दिया गहणं, अहवा रत्तिम्मि लेज्ज पडिसत्थे । गीतेसु रत्ति - गहणं, मीसेसु इमा तहिं जयणा ।। चू-पनगहाणीए एग्गमि पडिसत्थे इमा जयणा - जति सव्वे गीतत्था तो रातो चेव गेण्हंति ॥ अहवा - अगीतत्थमीसा तो इमा जयणा चू- पडिसत्तो कोइ अनुग्गते अत्थमिते वत्थेण निमंतेति, तत्थ जति एक्को वा रातो चेव गंतुकामो ताहे गीयत्था भमंति- तुम्हे वच्चह अम्हे उइते आइच्चे घेत्तुमागच्छिस्सामो, ते रातो चेव घेत्तुं सत्थस्स मग्गतो नातिदूरे आगच्छंति, ठि य सत्थे आगता आलोएंति । उदिते आदिच्चे गहणं Page #408 -------------------------------------------------------------------------- ________________ उद्देश : ५, मूलं - ३३९, [भा. १९८२ ] कायंति । एवं गीयत्थसंविग्गा गेण्हंति ॥ पल्लि पडिसत्थाण वा अभावे [ भा. १९८२ ] खंडे पत्ते तह दब्भ-चीवरे तह य हत्थ-पिहणं तु । अद्धाण- विवित्ताणं, आगाढं सेस S नागाढं ।। चू-चर्मखण्डं, शाकादिपत्रं, दब्धं, चीरं, घनं गुप्फति, जहा मग्गपालीए । सव्वाभावे गुज्झदेसो हत्थेण पहिजति, एस संजतीए विधी, संजतिमीसेस वा । एगागियाण संजयाणं इच्छाए तम्मि विहाणे अद्धाणे विवित्ताण आगाढं कारणं, सेसं अद्धाणं तम्मि उवकरणाभावे अनागाढं न भन्नति, सेसं वा झामिताइ ते अनागाढा ॥ ४०५ [भा. १९८३] असति विहि-निग्गता, खुडुगादि पेसंति चउसु वग्गेसु । अप्पार्हेति वऽगारं, साधुं च वियारमादिगतं ॥ चू- असति त्ति पडिसत्थपल्लिमाइसु, अभावे उवकरणस्स, अद्धाणातो निग्गताखुड्डुगं पेसंति । चउसु वग्गेसु-संजति संजय सावग साविगाण य, एतेसिं चेव चउण्ह वग्गाण अप्पाहेंति । अहाभद्दगाण वा खुड्डगाभावे वियारमातिगयं साधुं भणंति - मुसियामो चीरे नीनेह । एत्थ संजया सड्डगा य संजयाण हत्थाहत्थि, संजती सड्डिका य संजतीण देंति हत्थाहत्थि ।। जत्थ संजतीतो संजताण देंति संजता वा संजतीणं तत्थिमा विही [ भा. १९८४ ] खुड्डी थेराणप्पे, आलोगितरी ठवेत्तु पविसंति । वि य घेतुमतिगता, समणुन्नजढे जयंतेवं ॥ चू- खुड्डीणं असति इतरा तरुणी मज्झिमी साहु आलोइए उवकरणं ठवित्तु पविसति । ते साधू तं उवकरणं परिहेत्ता गामं पविसंति । समणुन्ना संभोइया तेसु विरहिए एवं जयंति ॥ [भा. १९८५ ] अद्धाण-निग्गतादी, संविग्गा दुविध सन्नि असन्नी । संजति एसणमादी, असंविग्गा दोन्नि वी वग्गा ।। चू-जे अद्धाणनिग्गतात मुसिता आदिसद्दातो अनिग्गता वा जे विसूरंति ते वक्खमाणविहाणेण जयंति । संविग्गा दुविहा - संभोतिता अन्नसंभोइया य । सन्नी दुविधा - संविग्गभाविया असंविग्गभाविया य । असन्नी दुविधा - आगाढ - मिच्छदिट्ठी अनागाढ मिच्छद्द्द्दिट्ठी य । उज्जमंतसंजतीसु विकप्पो नत्थि । दोन्नि वग्गा - साहुवग्गो साहुणिवग्गो य पुणो । एक्केक्को दुविधो जति - संविग्गपक्खिओ असंविग्गपक्खिओ य ॥ “सन्नि - असन्नि" त्ति अस्य व्याख्या [भा.१९८६] संविग्गेतरभाविय, सन्नी मिच्छो तु गाढऽनागाढे । असंविग्ग-मिगाहरणं, अभऊगह-मिच्छेसु विसं हीला ।। चू- पुव्वद्धं गतार्थं । असंविग्गभाविता ते मगा । हरिणदिट्टंतेण अकप्पियं देंति । आगाढमिच्छादिट्ठी विसंवादेति, हीलं वा करेति, तेन तेसु पढमं न गेण्हति ॥ एस पढमं गेहति [भा. १९८७ ] संविग्ग भावितेसुं अनगाढेसुं जतंति पणगादी । उवएसो संघाडग, पुव्वगहितं तु अन्नेसु ॥ Page #409 -------------------------------------------------------------------------- ________________ ४०६ निशीथ-छेदसूत्रम् -१-५/३३९ चू-संविग्गभावितेसुसुद्धं, तेसुअसतिअनागाढमिच्छेसुसुद्धं, तेसुअसतिअसंविग्गभावितेसु सुद्धं । तेसु असति अनागाढभावितेसु सुद्धं, तेसु असति अन्नसंभोतियोवदिट्टकुलेसु मग्गंति सुद्धं, असतिअन्नसंभोतियसंघाडएणसुद्धं, असति “अन्नेसुं'तिअन्नसंभोतितेसुजंपुव्वोवग्गहियं सुद्धं ॥ [भा.१९८८] उवएसो संघाडग, तेसि सट्ठाइ पुव्वगहियं तु । अहिनव-पुराण सुद्धे, उत्तरमूले सयं वा वि॥ चू-अन्नसंभोतितेसु उवदेससंघाडगविधिंजाहे अइकंतोताहे अन्नसंभोतिएसुपुब्बोगहियं सयट्ठाए उत्तरमूलगुणेसु सुद्धं, तं अहिनवं पुराणं वा, पुव् अहिनवं गेण्हंति, पच्छा पुराणं । "जतंति पणाइ" त्ति ततो पच्छा पणगपरिहाणीए जतंति, जाहे मासलहुं पत्ता ताहे पासत्थातिसु॥ [भा.१९८९] उवएसो संघाडग, पुव्वग्गहितं च नितियमादीणि । __ अभिनव-पुराण सुद्धं, पुव्वमभुत्तं ततो भुत्तं ॥ चू-नितियातितेसु उवदिट्ठघरेसु मग्गंति । असति नितिगातिसंघाडगेण उप्पाएंति। असति तेसुचेव नितियातिएसुपुब्बोगहितं सुद्धं नवं अपरिभुत्तं तं गेहंति । तस्सासति तेसु चेव जंतं पुवोगहितं । पुराणं अपरिभुत्तं गेण्हंति ॥ अस्यैवार्थस्य विशेष-ज्ञापनार्थ सपुनरप्याह[भा.१९९०] उत्तरमूले सुद्धे, नवग-पुराणे चउक्कभयणेवं । परिकम्मण-परिभोगे, न होंति दोसा अभिनवम्मि॥ चू-मूलगुण-उत्तरगुणेसुसुद्धं नवंअपरिभुत्तं, पच्छा एत्थचेव पुराणंअपरिभुत्तं, पच्छा एत्थ चेव नवं परिभुत्तं, पच्छा एत्थ चेव पुराणं परिभुत्तं । एवं बितियाति-विकप्पेसु वि चउरो भंगा भणितव्वा । कम्हा नवं पुव्वं ? अत्र कारणमाह “परिकम्मण" पच्छद्धं । न परिकम्मणदोसो, सुगंधवासियाविधि-परिभोगदोसा य न भवंति ॥ [भा.१९९१] असती य लिंगकरणं, पन्नवणट्ठा सयं व गहणट्ठा । _ आगाढकारणम्मी, जहेव हंसादिणं गहणं ॥ चू- सव्वहा असति उवकरणस्स सक्काति-परलिंगकरणं कजति, तेन लिंगेण उवसगाति पन्नविजंति, तल्लिंगट्टितेहिं वा उवकरमं घेप्पति, अन्नहा न लब्भति । सव्वहा अभवा जहेव हंसतेल्लादियाण गहणं दिट्ठ उवकरणस्स वि तहेव । अथवा - हंसो तेणगो, जहा हंसो गहणं करेति कजति, तहावि असति सुत्तं जाएत्ता तुणावेति । असति सुत्त जाएत्ता अप्पसागारिए तंतुकाएति । कारा असति दीहसुत्तयं पि करेति ।। [भा.१९९२] सेडुग रूते पिंजिय, पेलुग्गहणे य लहुग दप्पेणं। तवकालेसु विसिट्ठा, कारणे अकमेण ते चेव ॥ चू-सेडुयो कप्पासो, रूअं उठ्ठियं, रूयपडलं पिंजियं, तमेव वलितं पेलू भण्णति । एतेसिं दप्पतो गहणे चउलहुं तवकालविसिटुं । कारणे पुव्वं पेलू, पच्छा रुतं, पच्छा सेडुओ। उक्कमगहणे चउलहुँ॥ Page #410 -------------------------------------------------------------------------- ________________ उद्देश : ५, मूलं - ३३९, [भा. १९९३] [ भा. १९९३ ] कडजोगि एक्कगो वा, असतीए नालबद्ध - सहितो वा । निप्फाते उवगरणं, उभओ पक्खस्स पाउग्गं ॥ चू- कडजोगी गीतत्थो, जेन वा गिहवासे कत्तियं तंतुकातितं वा सो कडजोगी, एक्कओ उवकरणं उप्पाएति, एरिसस्स असती नालबद्ध संजती-सहिओ उभयपक्खस्स पाओग्गं उवकरणं उप्पाएति ॥ [भा.१९९४] अग्गीतेसु विगिंचे, जह लाभं सुलभ-उवधि-खेत्तेसु । पच्छित्तं च वहंती, अलाभे तं चेव धारेंति ॥ चू-अगीतवतिमिस्सा सुलभउवधिखेत्तुसा गता अन्नोवकरणे लब्भमाणे पुव्वोवकरणं जहालाभं विकिंचिंति, अहालहुगं च पच्छित्तं वहति अगीयपञ्च्चयनिमित्तं, अन्नस्स अभावे तं चेव धरेंति । अह सव्वे गीयत्था ताहे अन्नम्मि अलब्भमाणे जं आहाकम्मकडं विधीए उप्पइयं तं परिच्चयंति वा न वा इच्छेत्यर्थः ॥ ४०७ [भा. १९९५ ] एसेव गमो नियमा, सेसेसु पदेसु होइ नायव्वो । झामितमादीएसुं, पुव्वे अवरम्मि य पदम्मि ।। मू. (३४०) जे भिक्खू सचित्ताइं दारु- दंडाणि वा वेलु-दंडाणि वा वेत्त-दंडाणि वा करेइ, करेंतं वा सातिजति । मू. (३४१) जे भिक्खू सचित्ताइं दारु-दंडाणि वा वेलु-दंडाणि वा वेत्त- दंडाणि वा धरेइ, धरेतं वा सातिज्जति ॥ मू. (३४२) जे भिक्खू सचित्तारई दारु दंडाणि वा वेलु दंडा णि वा वेत्त दंडाणि वा फरिभुंजइ परिभुंजंतं वा सातिञ्जति । चू- सचित्ता जीवसहिता, वेणू वंसो, वेत्तो वि वंसभेओ चेव, दारुं सींसवादिकरणं । परहस्ताद् ग्रहणमित्यर्थः । ग्रहणादुत्तरकालं अपरिभोगेण धरणमित्यर्थः । [ भा. १९९६ ] सच्चित्तमीसगे वा, जे भिक्खू दंडए करे धरे वा । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ सयमेव छेदणम्मी, जीवा दिट्ठे परेण उड्डाहो । परछिण्ण मीसदोसा, भारेण विराहधना दुविधा ॥ चू- सयं छेयणे जीवोवघातो, परेण दिट्ठे उड्डाहो भवति । परछिन्ने वि मीसवणस्सति त्ति जीवोवघोता भवति, सार्द्रत्वाच्च । गुरु गुरुत्वादात्मसंयमोपघातः ।। [ भा. १९९८ ] सुत्तनिवातो एत्थं, परछिन्ने होति दंडए तिविधे । [भा. १९९७ ] सो चेव मीसओ खलु, सेसे लहुगा य गुरुगा य ॥ चू- तिविधो- वंस - वेत्त - दारुमयो य, सो चेव परछिन्नो मीसो भवति, एत्थ सुत्तनिवातो सेस त्ति सचित्ते परित्ते चउलहुअं, अनंते चउगुरुयं । [भा. १९९९] बितियपदमणप्पज्झे, गेलण्णऽद्धाण सावयभए वा । उवधी सरीर तेणग, पडिमीते साणमादीसु ॥ चू- अणप्पज्झो करेति ॥ गिलाण - अद्धाणेसु इमं वक्खाणं Page #411 -------------------------------------------------------------------------- ________________ ४०८ निशीथ - छेदसूत्रम् - १-५ / ३४२ [भा. २००० ] वहणं तु गिलाणस्सा, बाला उवधी पलंब अद्धाणे । अचित्ते मीसेतर, सेसेसु वि गहण जतणाए ॥ चू- गिलाणो बालो उवही पलंबाणि वा अद्धाणे वुज्झंति, सावयभए निवारणट्ठा घेप्पंति, उवहिसरीराण वहणट्ठा तेणग-पडिनीय-साणमादीण निवारणट्ठा पुव्वं अचित्तं, पच्छा मीसं, “सेसा” परित्तानंता, पुव्वं परित्तं, पच्छा अनंतं ॥ मू. (३४३) जे भिक्खू चित्ताइं दारु- दंडाणि वा वेलु-दंडाणि वा वेत्त - दंडाणि वा करेइ, करेंतं वा सातिज्जति ॥ मू. (३४४) जे भिक्खू चित्ताइं दारु- दंडाणि वा वेलु-दंडाणि वा वेत्त-दंडाणि वा धरेइ, धरेंतं वा सातिज्जति ॥ मू. (३४५) जे भिक्खू चित्ताइं दारुदंडाणि वा वेलु दंडाणि वा वेत्तं दंडाणि वा परिभुंजइ परिभुंजंतं वा सातिज्ञ्जति । मू. (३४६) जे भिक्खू विचित्ताइं दारू - दंडाणि वा वेलु दंडाणि वा वेत्त- दंडाणि वा करेइ करेंतं वा सातिज्जति । मू. (३४७) जे भिक्खू विचित्ताइं दारू दंडाणि वा वेलु दंडाणि वा वेत्त दंडाणिवा धरेइ धरेंतं वा सातिज्जति । मू. (३४८) जे भिक्खू विचिताइं दारु दंडाणि वा वेलु दंडाणि वेत्त दंडाणि वा परिभुंजइ परिभुंजंतं वा स्वतिज्ञ्जति । चू-चित्रक एकवर्णः । विचित्रो नानावर्णः । करेति धरेति वा तस्स मासलहुँ । [भा. २००१] चित्तेय विचत्ते य, जे भिक्खू दंडए रे धरे वा । सो आणा अणवत्थं, मिच्छत्त - विराधनं पावे ॥ चू-चित्तो नाम एगतरेण वण्णेण उज्जलो, विचित्तो दोहिं वण्णेहिं, चित्तविचित्तो पंचवणेहिं ॥ [ भा. २००२] सहजेनागंतूण व, अन्नतरजुओ य चित्तवण्णेणं । दुप्पभितिजुओ पुण, विचित्ते अविभूसिए सुत्तं ।। चू-सहजो नाम तदद्रव्योत्थितः, कल्माषिका वंशडंडकवत्, आगंतुको चित्रकरादिचित्रितः, सूत्रस्याभिप्रायो अविभूषाभूषिते प्रायश्चित्तं भवति ।। [भा. २००३] बितियपदमणपज्झे, गेलण्णे असती अद्धाणं संभम भए वा । उवधी सरीर तेणग, पडिनीए साणमादिसु वि ॥ चू- अन्नसिं डंडगाणं अभावे चित्तविचित्तादि गेण्हंति ॥ मू. (३४९) जे भिक्खू नवग-निवेसंसि वा गामंसि वा- जाव-सन्निवेसंसि वा अनुप्पविसित्ता असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गाहेतं वा सातिज्जति ।। चू- पढमा वासं नवं, करातियाण गम्मो गामो, करो जत्थ न विज्जति तं नवरं, धूली पगारो जस्स तं खेडं, कुणगरं कब्बडं, अड्डाइज्जजोयणमब्भंतरे जस्स गोउलादीणि नत्थि तं मडवं, जलेण दो वि मुहं दोणमुहं, जलपट्टणं पुरिमाती, थलपट्टणं आनंदपुराति, आसमंतावसासमादि, Page #412 -------------------------------------------------------------------------- ________________ उद्देशक : ५,मूल-३४९, [भा.२००३) ४०९ सत्थट्ठाणं निवेसणं, वणिया जत्थ केवला वसंति, निगमं, वासासु किसिं काउं पभायवरिसे तं घनंजस्थ दुग्गे संवोढुवसंतितंसंबाहं, रायाधिट्ठिया रायहाणी-एतेसुजो असनादि गेण्हति तस्स मासलहुं आणादिया य भद्द-पंतदोसा य । [भा.२००४] गामाइ-सण्णिवेसा, जेत्तियमेत्ता य आहया सुत्ते। तेसू असनादीनि, गेण्हंताऽऽनाइणो दोसा॥ [भा.२००५] मंगलममंगले या, पवत्तण निवत्तणे य थिरमथिरे । दोसा निविसमाणे, पुढवीमादीण चिट्ठम्मि॥ चू-भद्दो अनावासिउ कामोविसाहुंदटूणमंगल त्ति काउंआवोसेति, एवं पवत्तणं। थिरीभूते य भणति-अहो साहुदरिसणंधनं, साघूण वा पढमं भिक्खापदाणं कतं तेण थिरीभूता | अन्नतरं उग्गमदोसंतेसिंअन्नेसिंकरेज ।पंतो पुण आवासिउकामो विसाधुंदटुंअमंगलं तिकाउंनावासेति एवं निवत्तणं । अस्थिरे वा जाते भणंति__"कुतो अम्हाणं सुहं"ति जं पढमं ते लुत्तसिरा दिट्ठा, पडिलाभिया वा, भिक्खं वा तेहिं भमाडिता, तेसिं अन्नेसिं वा तत्थ वा भत्ताति निवारियंति, अंतरायदोसा य । ए निविस्समाणे दोसा । निविढे सचित्तपुढवियसंघठ्ठणादिदोसा, आदिसद्दाओ आऊहरियक्काओ वा भवे ॥ [भा.२००६]मंगल-बुद्धिपवत्तण, अधिकरण थिरम्मि होति तं चेव । अप्पडिपोग्गलठाणे, ओभावणमंतरायादी ।। चू-(पूर्वार्ध गतार्थम्] ठाण त्ति ठायंताण साहुदरिसणे । अहवा-अहापडिवत्तीएएतेसिंअपडिपुग्गलं नामदारिद्दताताहे बहुजनमझेपंताओभासंति अन्नेसिं पि दिज्जमाणे निवारेंति, अंतरायदोसा ॥ [भा.२००७] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । ___ अद्धाण रोहए वा, जतणा गहणं तु गीयत्थे ।। चू-जयणाए गीयत्थो गहणं करेति ॥ सा इमा जयणा[भा.२००८] पुव्वपवत्ते गहणं, उक्खित्तपरंपरे य अणभिहडे । चुल्लीपदेसरसवति, परिमलिते रुक्खदड्डादी॥ चू-नवग-निवेसे पुव्वपव्वत्तपरिवेसणाए गेहंतिमापवत्तणेदोसो भविस्सति।जंपुव्वुक्खित्तं परंपरनिक्खित्तं च तं गेण्हंति सट्टानटुं, नो अभिहडं । चुल्लिपदेसे विद्धत्थो पुढविकाओ तत्थ गेण्हंति, भत्तरसवइपएसे जंवा गोरुगमादीहिं परिमलियं ठाणं तत्थेव गेहंति, रुक्खो वा जत्थ दड्डो आदिसद्दातो गोमुत्तिगादिसु॥ मू. (३५०) जे भिक्खू नवग-निवेसंसि वा अयागरंसि वा तंबागरंसि वा तउआगरंसि वा सीसागरंसिवा हिरन्नागरंसि वा सुवण्णागरंसि वारयणागरंसि वा वइरागरंसि वा अनुप्पविसित्ता असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेइ; पडिग्गाहेंतं वा सातिजति॥ चू-अयं लोहं, तंजत्थ उप्पज्जति सो अयागरो, तवु, तंबं, सीसगं, हिरण्णं रुप्पयं, सुवण्णं, वइरं रत्न विशेषः पाषाणकः तत्थ जो गेहति तस्स मासलहुँ, आणादिया दोसा। Page #413 -------------------------------------------------------------------------- ________________ ४१० निशीथ-छेदसूत्रम् -१-५/३५० [भा.२००९] अयमाइ आगरा खलु, जत्तियमेत्ता य आहिया सुत्ते। तेसू असनादीनि, गेण्हंताऽऽणादिणो दोसा ।। [भा.२०१०] मंगलममंगले वा, पवत्तण निवत्तणेय थिरमथिरे। दोसा निविसमाणे, इमे य दोसा निविट्ठम्मि॥ चू- इमे य दोसा निविटे[भा.२०११] पुढवि-ससरक्ख-हरिते, सचित्ते मीसए हिए संका। सयमेव कोइ गिम्हति, तन्नीसाए अहव अन्ने॥ चू- नवग-निवेसे असत्थोवहता सचित्तपुढवी । अहवा - धाउ - मट्टिता खता ताए हत्था खरंटिता, ससरक्खेण वा हत्थेण देज, नवग-निवेसेवा हरियसंभवो, सचित्तमीसस्स।तत्थअन्नेन सुवण्णातिते हरिते साहू संकिज्जति । - अहवा - कोइ संजतो लुद्धो उन्निक्खमिउकामो सयमेव गेहति । अहवा - साहुनिस्साते अन्नोकोइ गेण्हति ।नाआसंकाए गेण्हण-कड्डणातियादोसा। जम्हा एते दोसा तम्हा नवगनिवेसेसु नो गेण्हेज ॥ कारणे गेण्हेजा वि[भा.२०१२] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे। अद्धाण रोहए वा, जतणा गहणंत गीतत्ये॥ मू. (३५१) जे भिक्खू मुह-वीणियं करेइ, करेंतं वा सातिजति ॥ मू. (३५२) जे भिक्खू दंत-वीणियं करेइ, करेंतं वा सातिजति ॥ मू. (३५३) जे भिक्खू उट्ठ-वीणियं करेइ, करेंतं वा सातिजति॥ मू. (३५४) जे भिक्खू नासा-वीणियं करेइ, करेंत वा सातिजति ॥ मू. (३५५) जे भिक्खू कक्ख-वीणियं करेइ, करेंतं वा सातिजति ॥ मू. (३५६) जे भिक्खू हत्थ-वीणियं करेइ, करेंतं वा सातिञ्जति॥ मू. (३५७) जे भिक्खू नह-वीणियं करेइ, करेंतं वा सातिञ्जति॥ मू. (३५८) जे भिक्खू पत्त-वीणियं करेइ, करेंतं वा सातिञ्जति ॥ मू. (३५९) जे भिक्खू पुप्फ-वीणियं करेइ, करेंत वा सातिजति ॥ मू. (३६०) जे भिक्खू फल-वीणियं करेइ, करेंतं वा सातिजति ॥ मू. (३६१) जे भिक्खू बीय-वीणियं करेइ, करेंतं वा सातिजति ।। मू. (३६२) जे भिक्खू हरिय-वीणियं करेइ, करेंतं वा सातिजति ।। मू. (३६३) जे भिक्खू मुह-वीणियं वाएइ, वाएंतं वा सातिजति ।। म. (३६४)जे भिक्खू दंत-वीणियं वाएइ, वाएंतं वा सातिजति॥ मू. (३६५) जे भिक्खू उट्ठ-वीणियं वाएइ, वाएंतं वा सातिजति ॥ मू. (३६६) जे भिक्खू नासा-वीणियं वाएइ, वाएंतं वा सातिजति ।। मू. (३६७) जे भिक्खू कक्ख-वीणियं वाएइ, वाएंतं वा सातिजति ।। मू. (३६८) जे भिक्खू हत्थ-वीणियं वाएइ, वाएंतं वा सातिजति ॥ Page #414 -------------------------------------------------------------------------- ________________ ४११ उद्देशक ः ५, मूलं-३६९, [भा. २०१२] मू. (३६९) जे भिक्खू नह-वीणिय वाएइ, वाएतं वा सातिजति) मू. (३७०) जे भिक्खू पत्त-वीणियं वाएइ, वाएंतं वा सातिजति ॥ मू. (३७१) जे भिक्खू पुप्फ-वीणियं वाएइ, वाएंतं वा सातिज्जति ।। मू. (३७२) जे भिक्खू फल-वीणियं वाएइ,वाएंतं वा सातिजति ।। मू. (३७३) जे भिक्खू बीय-वीणियं वाएइ, वाएंतं वा सातिजति॥ मू. (३७४] जे भिक्खू हरिय-वीणणियं वाएइ, वायंतं वा सातिजति॥ चू-मुह-वीणियातीहिं वादित्रशब्दकरणं । बितियसुत्ते मुहवीणियं करेंतो मोहोदीरके सद्दे करेति, अन्नतरग्रहणात् संयोगमवेक्खति, तं पगारमावण्णाणि तहप्पगाराणि, तत-विततप्रकारमित्यर्थः। [भा.२०१३]मुहमादि वीणिया खलु, जत्तियमेत्ता यआहिया सुत्ते। सद्दे अनुदिन्ने वा, उदीयंतम्मि आणादी॥ चू-अनुविण्णं जे मोहंजणेति, उवसंतं वा उदीरेति॥ [भा.२०१४] सविगार अमज्झत्थे, मोहस्स उदीरणा य उभयो वि। पुनरावत्ती दोसा, य वीणिगाओ य सद्देसु॥ चू- सविगारता भवति, लोगो य भणति - अहो इमो सविकारो पव्वंतितो । मज्झत्थो रागदोसविजुत्तो, सो पुण अमज्झत्थो । अप्पणो परस्स य मोहमुईरति, पुनरावत्ति नाम कोइ भुत्तभोगी पव्वतितो सो चितेति अम्ह वि महिलाओ एवं करेंति, तस्स पुनरावत्ती भवति । ___अन्नेसिं वा साहूणं सुणेत्ता पडिगमणादयो दोसा भवंति । वीणियासु वणियासद्देसु य एते दोसा भवंति॥ [भा.२०१५] इत्थि-परियार-सद्दे, रागे दोसे तहेव कंदप्पे । गुरुगा गुरुगा गुरुगा, लहुगा लहुगो कमेण भवे ॥ चू-इईत्थि-सद्दे चउगुरुं । परियार-सद्दे चउगुरुं । अन्नतर-सदं रागेण करेतिचउगुरुं। एतेसु तिसुचउगुरुगा । दोसेण करेति छउ लहुगा । कंदप्पेण करेति मासलहुं ।। [भा.२०१६]बितियपदमणप्पज्झे, करेज अविकोविओ व अप्पज्झे । जाणंते वा वि पुणो, सण्णा सागारमादीसु॥ चू-अणप्पज्झो करेति, अविकोवितो वा सेहो करेति, दिया रातो वा अद्धाणे मिलणट्ठा सण्णासदं करेति, भावसागारियपडिबद्धाए वा वसहीए सदं करेंति, जहा तं न सुणेति ॥ मू. (३७५) जे भिक्खू उद्देसियं सेजं अनुपविसइ, अनुपविसंतं वा सातिजति ।। घू-उद्देश्य कृता औद्देशिका, उवागच्छति प्रविसति तस्स मासलहुँ । [भा.२०१७] ओहेण विभागेण य, दुविहा उद्देसिया भवे सिज्जा । ____ ओहेणेवतियाणं, बारसभेदा विभागम्मि॥ चू-ओहो संखेवो अविसेसियं समणाणं वा माहणाणं वा न निद्दिसति । एवं वा अविसेसेते पंचण्ह वा छण्ह वाजणाणअट्ठाए कता जाहे पविठ्ठा भवंति ताहे जो अन्नो गणणादिक्कतो पविसति तस्स कप्पति। Page #415 -------------------------------------------------------------------------- ________________ ४१२ निशीथ-छेदसूत्रम् -१-५/३७५ एसा हु उद्देसिया बारसभेया विभागे भवति । [भा.२०१८]जामातिय-मंडवओ, रसवति रह-साल-आवण-गिहादी। परिभोगमपरिभोगे, चउण्हट्ठा कोइ संकप्पे ॥ चू-जामातिया-निमित्तंकायमाणमंडवो कतो आसी, भत्ते वा रसवती कता आसी, रहट्ठाए वा साला कता आसी, ववहरणट्ठा वा आवणो कतो आसी, अप्पणो वा गिहं कतंआसी, अप्पणा परिभुत्तं वा अपरिभुत्तं वा अप्पणो निरुवभोजीभूयं न भुंजति ॥ इमेसिंचउण्हं[भा.२०१९] उद्देसगा समुद्देसगा य आदेस तह समादेसा। इमेव कंडे चउरो, कम्ममिवि होति चत्तारि॥ चू-एयस्स इमं वक्खाणं[भा.२०२०] जावंतियमुद्देसो, पासंडाणं भवे समुद्देसो। समणाण तु आदेसो, निग्गंथाणं समादेसो । चू-आचंडाला जावतियं उद्देसं भण्णति । सामण्णेणं पासंडीणं समुद्देशं भण्णति । समणा निग्गंथ सक्क तावसा गेरु य आजीव-एतेसु उद्दिलं आदेसं भण्णति । निग्गंथा साहू, तेसिं उद्दिई समादेसं भण्णति॥ कडे विएते चेव चउरो भंगा । इमं विसेसलक्खणं[भा.२०२१] सडित-पडिताण करणं, कुड्डकडादीण संजतट्ठाए। एमादिकडं कम्म, तुभुंजितुं जं पुणो कुणति ॥ चू- कुड्डकडातीमं सडितं संजयट्ठा करेति, कुड्डकडातीण खंडं पडियं संजयट्ठा करेति, आदिग्गहणेणंछावणथूणादियाण एवमादि कडं भण्णति । कम्मु पुव्वकयंभंजित्ता तेणेव दारुणा चोक्खतरं अन्नं करेति॥ तं कम्म भण्णति[भा.२०२८]उद्देसियम्मि लहुगो, चउसु वि ठाणेसु होइ उ विसिट्ठो। एमेव कडे गुरुओ, कम्मादिम-लहुग तिसु गुरुगा॥ चू-ओहुद्देशे मासलहुं । विभागुद्देसे चउसु वि भंगेसु मासलहुं तवकालविसिडें । कडे चउसु विभेदेसु मासगुरुं तवकालविसेसियं। कम्मे जावंतयभेदे चउलहयं । सेसेसु तिसुचउगुरुं॥ [भा.२०२३] सुत्तनिवातो आहे, आदिविभागे य चउसु विपदेसु। एतेसामन्नतरं, पविसंताऽऽणादिनो दोसा॥ [भा.२०२४] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । अद्धाण रोहए वा, जयणाए कप्पती वसितुं । चू-जयणा जाहे पणगहाणीए मासलहुं पत्तो॥ मू. (३७६) जे भिक्खू स-पाहुडियं सेज्जं अनुपविसइ, अनुपविसंतं वा सातिज्जति ॥ चू- जम्मि वसहीए ठियाण कम्मपाहुडं भवति सा स-पाहूडिया छावण-लेवणादि-करण Page #416 -------------------------------------------------------------------------- ________________ ४१३ उद्देशक : ५, मूलं-३७६, [भा. २०२४] मित्यर्थः । सा इमा सपाहुडिया[भा.२०२५]पाहुडिया विहु दुविधा, बादर सुहुमा य होति नायव्वा । एक्केक्का वि य तत्था, पंचविहा होति भत्रंती॥ चू- बायरा पंचभेया, सुहुमा पंचभेया॥ इमा बायरा पंचविधा[भा.२०२६]विद्धंसण छावण लेवणे य भूमी-कम्मे पडुच्च पाहुडिया। ओसक्कणऽहीसक्कण, देसे सव्वे य नायव्वा ।। चू-विद्धंसणं भंजणं । छज्जकरणं छायणं । कुड्डाण लिंपणं लेवणं । भूमीए समविसमाए परिकम्मणं भूमीकम्मं । कालाण उस्सक्कणं ओसक्कणं, कालस्स संबद्धणं उस्सक्कणं । एवं एकेक (दसे] दट्ठव्वं । विद्धंसणादिया य दोसा सव्वे य दट्ठव्वा ।। विद्धंसणे उस्सक्कणं इमं-गिहवतिणा चिंतियं-इमं गिहं जेट्टमासे भंजिउंअन्नवकंकाहामि, जेट्टमासे च तत्थ साहू मासकप्पेण ठिता । ताहे सो चिंतेति[भा.२०२७] अच्छंतु ताव समणा, गत्तेसु भंतुं ततो नु काहामो। ओभासिए व संते, न एंति ता भंतुणं कुणिमो । चू- इदानिं अच्छंतु, गतेसु एतेसु आसाढमासे भंजिऊण करिस्सामि, एसा उस्सक्कणा । खेत्तपडिलेहगेहिं ओभासियं लद्धं ताहे चिंतेति - जेट्टमासे साहू ठायंति तदा दुक्खं कज्जति, अतो जाव ते नागच्छंति ताव वइसाहे चेव भंजणं करेमि । एवं ओसक्कगणा भवति ॥ [भा.२०२८] एसेव गमो नियमा, छज्जे लेप्पे य भूमि-कम्मे य। तेसाल चउस्साले, पडुच्च करणं तु जति निस्सा ।। चू-एवं छावणे लेवणे भुमीकम्मे उस्सक्कण अहिसक्कणाओ दट्ठव्वाओ । इयाणि पडुच्च करमं तं इमेरिसं "तेसाल' पच्छद्धं-आयट्ठा तेसालं काउंकाओ साहुं “पडुच्च" चाउसालं करेति ॥ अहवा[भा.२०२९] पुव्वघरं दाऊणं, जई न अन्नं करेति सट्टाए। कातुमणो वा अन्न, हाणादिसु कालमोसक्के ।। चू-पुवकयं घरं असट्ठा, एयंसाहूण दाउं अप्पणो अट्ठाए अन्नं करेति ।। एवं वा पडुच्चकरणं। अहवा - कोइ सड्ढो अन्नघरं अप्पणो अट्ठाते काउकामो जेट्टमासे, तत्थ ण्हवणं रहजत्ता वा वैसाहमासे भविस्सति, ताहे चिंतेति-अणागयं करेमि जेन तत्थ साहुणो चिटुंति। एसओसक्कणा साहुं पडुच्च॥ [भा.२०३०] एमेव य हाणादिसु, सीतलकजट्ट कोइ उस्सक्के । मंगलबुद्धी सो पुण, गतेसु तहियं वसितुकामो ॥ चू-एमेव कोति सड्ढोसीयकाले काउकामोचिंतेति-वैसाहमासे इहण्हवणंतत्थय साहुसमागमो भविस्सति, तं च तदा नवधरं साहूण सीयलं भविस्सति तम्हा ण्हवणकालासण्णमेव करिस्सामि एवं साहवो पडुच्च उसक्कणा। Page #417 -------------------------------------------------------------------------- ________________ निशीथ - छेदसूत्रम् - १-५ / ३७६ सो पण ओसक्कणं अहीसक्कणं वा करेति मंगलबुद्धीए, पुव्वं साहवो परिभुंजंतु त्ति तेसु य साहु गतेसु तम्मि य घरे अप्पणा वसिस्सं ति, एयं वा पडुच्चकरणं ॥ बातर - पाहुडिता गता । इदानिं सुहुमा [भा. २०३१] सम्मज्जण वरिसीयण, उवलेवण पुप्फदीवए चेव । ओसक्कण उसक्कण, देसे सव्वे य नायव्वा ॥ ४१४ चू- सम्मज्जण त्ति पमजणं, उदगेण वरिसण आवरिसणं, छवणमट्टियाए लिंपणं उवलेवणं, पुप्फोवयारम्पदाणं, दीवग-पज्जालणं वा एते पुब्वमप्पणी कज्जमाणे चेव । नवरं साधवो पडुच ओसक्कणं उस्सक्कणं वा । एतेसिं पि करणं देसे सव्वे वा ॥ इमं ओसक्कास्सक्कविहाणं [भा. २०३२] जाव न मंडलिवेला, ताव पमज्जमविति ओसक्का । उट्ठेति ताव पडिउं, उस्सकणमेव सव्वत्थ ॥ चू- एवं सव्वत्थ आवरिसणाइएसु वि ।। इमं पच्छित्तं [भा. २०३३] सव्वम्मि उ चउलहुगा, देसम्मि य बादरा य मासो तु । सव्वम्मि मासियं तू, देसे भिन्नो उ सुहुमाए । चू- विद्धंसणातिएसु पंचसु वि सव्वे चउहुगा, देसे मासलहुं । सम्मज्रणातिएसु पंचसु वि मासलहुं सव्वे, देसे भिन्नमासो ॥ सा पुण हुमा पाहुडिया कालतो [भा. २०३४] छिन्नमछिन्नाकाले, पुणो य नियया य अनियया चेव । निद्दिट्ठमनिद्दिट्ठा, पाहुडिया अट्ठभंगा उ ।। चू- जीसे उवलेवणादि-परिछिण्णे काले कज्जति सा छिण्णा, इतरा अछिण्णा, छिण्णकाले जा अवस्सं कज्जति सा नियया, इतरा अनियता, पुरिसो पाहुडियकारगो इंददत्तादि - निद्दिट्ठो, नामेण अनुवलक्खितो अनिद्दिट्ठो । छिण्ण- नियय-निद्दिट्ठ, एतेसु तिसु वि पदेसु अट्ठभंगा कायव्वा ॥ कालतो इमा छिन्ना [भा. २०३५ ] मासे पक्खे दसरातए य पणए य एगदिवसे य । वाघातिमपाहुडिया, होति पवाता निवाता य ॥ चू- मासंते पक्खते दसरीते पणए एगदिवस एगंतराओ निरंतरा वा दिने दिने एसा छिण्णा । अछिण्णा पुण नज्जति कम्मि (कस्मिंचित्] इ दिवसे? काए वेलाए ? जा सुत्तत्थपोरिसिवेलासु पाहुडिया कजति सा वाघातिमा ।। छिन्नकाले णिव्वाघातिमा इमा [भा. २०३६ ] पुव्वण्हे अवरण्हे, सूरम्मि अणुग्गते व अत्थमिए । मज्झण्हे इय वसती, सेसं कालं पडिकुट्ठा ॥ चू-पुव्वण्हे जा अणुग्गते सूरिए, अवरण्हे जा अत्थमिए सूरिए, मज्झण्हे कालवेलाए अत्थपोरिसि-उट्ठियाण । एतेसु कालेसु जा पाहुडिया कज्जति सा अव्वाघातिमा । सेसं कालं पडिकुट्ठा ॥ Page #418 -------------------------------------------------------------------------- ________________ ४१५ उद्देशक : ५, मूलं-३७६, [भा. २०३७] [भा.२०३७] पुरिसज्जाओ अमुओ, पाहुडिया कारओ त्ति निद्दिट्टो । सेसा तु अनिद्दिट्ठा, पाहुडिया होति नायव्वा ।। चू-जातय-ग्रहणं स्त्रीपुंनपुंसकप्रदर्शनार्थम् ॥ मासस्य या क्रियते सा इमेण कारणेण णिव्वाघातिमा भवति[भा.२०३८] काऊण मासकप्पं, वयंतिजा कीरते उ मासस्स । सा खलु निव्वाघाता, तं वेलाऽऽरेण निंताणं॥ चू-कयाए पाहुडियाए पतिट्ठामासकपंकाऊण पाहुडियकरणकालातोआरेण णिगच्छमाणाण निव्वाघाता भवति। “पवाय-निवाता य" त्ति अस्य व्याख्या[भा.२०३९] अवरण्ह गिम्हकरणे, पवाय सा जेन नासयति घम्म । पुव्वण्हे जा सिसिरे, निव्वात निवाय सा रत्तिं॥ चू-गिम्हकाले अवरण्हे उवलेवणकारणेण सीतत्वात् धर्म नाशयति यतस्तस्मात् प्रवाता । शिशिरकाले पुव्वण्हे उवलेवणकारणेण सव्वदिणेण “णिव्वात" त्ति उव्वाणा, सा रात्रौ निवाता भवति, व्यपगतनेहत्वा ॥ [भा.२०४०] पुव्वण्हमपट्टविते, वरण्हे उट्टितेसु य पसत्था। मज्झण्ण-निग्गएसु य, मंडलि सुत पेह वाघातो॥ चू-पुव्वण्हे अपट्टविते अनुग्गए रिए अपट्टवितेसज्झाते, अवरण्ह उहितैसु, मज्झण्हे भिक्खनिग्गतेसु, एया पसत्थाओजेन सुयभोयणमंडलीए उवकरणपेहणाए यअव्वधायकरा, शेषकालं व्याघातकरा इत्यर्थ । तम्हा एयद्दोसपरिहरणथं अपाहुडियाए वसहीए वसियव्वं ।। कारणे सपाहुडियाए वसंतो पढमभंगे वसति । सेसेसु वि भंगेसु वसंतस्स इमा जयणा[भा.२०४१] तं वेलं सारवेंती, पाहुडिया-कारयं व पुच्छंति । मोत्तूण चरिमभंग, जयंति एमेव सेसेसु ॥ चू-जं वेलं पाहुडिया कज्जति तं वेलं उवकरणं सारवेंति । अहवा - पाहुडियाकारगं पुरिसं पुच्छंति कं वेलं काहिसि, चरिमभंगं मोत्तुं सेसभगेसु एवं जतंति॥ [भा.२०४२] चरिमे वि होइ जयणा, वसंति आउत्तउवहिणो निच्चं । दक्खे य वसतिपाले, ठवेंति थेरे पुणित्थीसु ॥ चू-चरिमे विइमा जयणा - निच्चं आउत्ता उवहीए अच्छंति, दक्खे य वसहिपाले ठवंति, अनित्थीसु वा पुरिसेसु त्ति तरुणे वसहिपाले ठवेति, अह इत्थीओ थेरे ठवेंति ॥ [भा.२०४३] देसम्म बायरा ते, सुत्तणिवातो उ निवतती एत्थं । सव्वम्मि य सुहुमाए,तं सेवंतम्मि आणादी॥ चू-बादराए देसे सुहुमाए सव्वे एत्थ सुत्तनिवातोभवतिआणातिया यदोसा, सेसं विकोवणट्ठा भणियं ।। Page #419 -------------------------------------------------------------------------- ________________ ४१६ निशीथ-छेदसूत्रम् -१-५/३७६ [भा.२०४४] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । अद्धाण रोहए वा, जतणाए कप्पती वसितुं॥ मू. (३७७) जे भिक्खू सपरिकम्मं सेजं अनुप्पविसइ, अनुप्पविसंतं वा सातिज्जति ॥ चू- सह परिकम्मेण सपरिकम्मेण सपरिकम्मा, मूलगुणउत्तरपरिकर्म यस्यास्तीत्यर्थः तस्स मासलहुं आणाइया य दोसा। [भा.२०४५] सपरिकम्मा सेजा, मूलगुणे चेग उत्तरगुणे य । एक्केक्का वि य एत्तो, सत्तविहा होइ नायव्वा ।। चू- सपरिकम्मा सेज्जा दुविहा । एक्केका पुण सत्तविहा ।। इमे मूलगुणा सत्त[भा.२०४६] पट्टीवंसो दो धारणाओ चत्तारि मूलवेलीओ। मूलगुण-सपरिकम्मा, एसा सेज्जा उ नायव्वा ॥ चू-इमे उत्तरगुणेसु मूलगुणा सत्त[भा.२०४७] वंसग कडणोक्कंपण, छावण लेवण दुवारभूमी य । सप्परिकम्मा सेज्जा, एसा मूलुत्तरगुणेसु॥ चू-वंस इति दंडगो, आकडणं कुड्डकरणं, दंडगोवरिओलवणं उकंपणं, दब्भातिणा छायणं, कुड्डाण लेवणं, बृहदल्पकरणंदुवारस्स, विसमाए समीकरणंभूकर्म, एसा सपरिकम्मा।उत्तरगुणेसु एते मूलगुणा इत्यर्थः ॥ इमे उत्तरोत्तरगुणा विसोहिकोडिट्ठिया वसहीए उवघायकरा । [भा.२०४८]दूमिय धूमिय वासिय, उज्जोवित बलिकडा अवत्ता य। सित्ता सम्मट्ठा विय, विसोहिकोडी कया वसही॥ चू- दूमियं उल्लोइयं, दुग्गंधाए धूवाइणा धूवियं, दुग्गंघाए चेव पडिवासिणा वासाणं, रयणप्पदीवादिणा उज्जोवितं, कूरातिणा बलिकरणं, छगणमट्टियाए पाणिएणयअवत्ता, उदगेण केवलेण सित्ता, बहुकाराइणा सम्मट्ठा प्रमार्जिता ॥ इमं पच्छित्तं[भा.२०४९] अप्फासुएण देसे, सव्वे वा दूमितादि चउलहुआ। अप्फासु धूमजोदी, देसे वितहिं भवे लहुगा॥ चू-दुमियाइ-सत्तसुपदेसुअफासुएण देसे सव्वेवा चउलहुअं, धूवजोती नियमादेव अफासुयं, एतेसु देसे वि चउलहुअं॥ [भा.२०५०] सेसेसु फासुएणं, देसे लहु सव्वहिं भवे लहुगा । सम्मजण साह कुसादिछिन्नमेत्तं तु सच्चित्तं । चू-सेसेसुपंचसु पएसु फासुएण देसे मासलहुं सव्वहिं चउलहुगा । सम्मजणं सचित्तेणं कहं भवति? भण्णति - सचित्तेण कुसादिणा छिण्णमेत्तेण संभवति ॥ वसधीए मूलुत्तरगुणसंभवे चउक्कभंगो भण्णति । [भा.२०५१] मूलुत्तरे चतुभंगो, पढमे बितिए य गुरुदुग-सविसेसा । Page #420 -------------------------------------------------------------------------- ________________ ४१७ उद्देशक : ५, मूलं-३७७, [भा. २०५१] ततियम्मि होति भयणा, अत्तट्टकडे चरिमसुद्धो॥ पढमो-मूलगुणेसुअसुद्धो, उत्तरगुणेसुअसुद्धो।बितितो-मूलगुणेसुअसुद्धो, उत्तरगुणेसु सुद्धो । ततियो- उत्तरगुणेसु असुद्धो, मूलगुणेसु सुद्धो । चरिमो - दोसु वि सुद्धो। पढमभंगे चउगुरुं तवकालविसिटुं । बितिए तं चेव तवविसिटुं । तइयभंगे भयणा - जति वंसकडणातियाते मूलगुणघातिं तिचउगुरुंकालगुरुं, (अ) धूविया बितिया ते विसोहिकोडि त्ति काउं मासलहुँ। ___ एत्थ य सुत्ताणि वा । यस्मान्मूलगुणोत्तरगुणा आत्मार्थ कृता तस्माच्चरिमः शुद्धः । अथवा - दूमियाती अत्तहि सुद्धा, चरिमभंगो विसुद्धो चेव ॥ न केवलं एते वसहीए उवघायकारणा । अन्ने य इमे[भा.२०५२] संठावण लिंपणता, भूमी-कम्मे दुवार संथारे । थिग्गलकरणे पडिवुजणे य दग-निग्गमे चेव ।। [भा.२०५३]संकम-करणे य तहा, दग-वात बिलाण होति पिहणे य । उच्छेव संधिकम्मे, उवधाय उवस्सेते।। चू-चत्तारि दारा एगगाहाए वक्खाणेति[भा.२०५४]सडितपडिताण करणं, संठवणा लिंप भूमि-कुलियाणं । संकोयण वित्थरणं, पडुच्च कालं तु दारस्स ।। चू-अवयवाण साडगो एगदेसखंडस्स पडणं एतेसिं संठवणा, लिंपणं भूमि-कुलियाणं कुटुं, भूमीए विसमाए समीकरणं भूमि-परिकम्मं, सीतकालं पडुच्च वित्तिण्णदुवारा संकुडा कजति, निवायट्ठा गिम्हं पडुच्च संकुडदुवारा विसाला कज्जति पवायट्ठा । [भा.२०५५] तज्जातमतज्जाता, संथारा थिग्गला तु वातट्ठा । पडिवुजणा तु तेसिं, वासा सिसिरे निवायट्ठा । चू-संथारा तज्जाया उवट्टगा करेंति, अतजाया कंबिआया करेंति।थिग्गल ति गिम्हे वातागमट्ठा गवक्खादि छिड्डे करेंत वासासु वा सिसिरेसु वा निवातट्ठा तेसिं चेव पडिवुजणा ।। [भा.२०५६]दग-निग्गमो पुव्वुत्तो, संकमो दगवातो सीभरो होति। तिण्हं परेण लहुगा, थिग्गल उच्छेय जति वारा॥ चू- दग-निग्गमो दग-वीणिया, सा य बितिओद्देसगे पुव्वुत्ता । संकमो पयमग्गो, सो वि तत्थेव पुव्वुत्तो । दगवातो सीतभरो, सा य उज्झंखणी भण्णति । मूसगाती-कय-बिलाण पिहणं करेति । परिपेलव च्छातिते नेव्वे गलणं उच्छेवो । कडगस्स य संघी असंबुडा, तीए संवुडकरणं संधिकम्मं । एवं कुड्डस्स वि। इमं पच्छित्तं-एक थिग्गलं करेति मासलहुं । दोसु दो मासा।तिसु तिन्नि मासा । तिण्ह परेण छउलहुगा, पडिवुजणे वि एवं चेव । उच्छेवं जति वारा लिंपति साहति भंडगं वा उड्डेति तति चउलहुगा । अन्ने भणंति - मासलहुं ।। [भा.२०५७] दगवाय संधिकम्मे, लहुग बिले होति गुरुग मूलं वा । [15] 27 Page #421 -------------------------------------------------------------------------- ________________ ४१८ निशीथ-छेदसूत्रम् -१-५/३७७ अप्फासु फासुकरणं, देसे सव्वे य सेसेसु ।। चू-दगवाते संधिकम्मे य एतेसुचउलहुगा । एतेसुचेवफासुएण देसे मासलहुं; चउलहुगा। वसिमे बिले मूलं, अवसिमे चउगुरुं । ‘सेसेसु' त्ति- सठवण-लिंपण-भूमिकम्मं य अफासुएण देसे सव्वे वा चउलहुं सव्वे चउलहुं । संथारदुवारे चउलहुं, उदग-वाह-संकमेसु मासलहुं ॥ पच्छा एते मूलुत्तरदोसा केवतिकालं परिहरियव्वा ? उत्तरमाह[भा.२०५८] कामं उदुविवरीता, केइ पदा होंति आयरणजोग्गा । सव्वाणुवाइ केई, केइ तक्कालुवट्ठाणा ।। चू-काममवधृतार्थे द्रष्टव्यः । किमवधृतं ? यथा वक्ष्यति। "उडुविवरीय" त्ति पूर्वार्धस्य व्याख्या[भा.२०५९] हेमंतकडा गिम्हे, गिम्हकडा सिसिर-वासे कप्पंति। अत्तट्टित-परिभुत्ता, तद्दिवसं केइ न तु केई॥ चू-उत्तरगुणोवघाता हेमंतजोग्गाजे कया ते गिम्हे अजोग त्ति काउं कप्पंति। गिम्हे जे कता पवातट्ठा ते सिसिर-वासासु अजोग त्ति काउं कप्पंति । केति दूमितादि गिहीहिं अत्तट्ठिया परिभुत्ता तक्काले चेव कप्पंति । “सव्वाणुवाति केइ" ति-सव्वकालं अनुअत्तंति, तद्दोसभावेन न कदाचित् कल्पंति । ते च मूलगुणा इत्यर्थः । “केइ तक्कालुवट्ठाण' त्ति अस्य व्याख्या- “अत्तट्ठियपरिभुत्ता तद्दिवसं" । केइ गिहीहिं अत्तट्ठियपरिभुत्ता तद्दिवसं चेव साधूणं कप्पंति । अहवा-तं कालं तं उर्दू वजेउं अण्मकाले उवट्ठायंति, न उ केति त्ति मूलगुणा ।गतार्थम् ।। [भा.२०६०] सुत्तनिवाओ एत्थं, विसोहिकोडी य निवयई नियमा। एए सामण्णयरं, पविसंताऽऽनाइणो दोसा ॥ चू-दुमितादिएसु सुत्तनिवातो ।। भवे कारणं[भा.२०६१] असिवे ओमोयरिए, रायपुढे भए व आगाढे । गेलण्ण उत्तमढे, चरित्तऽसज्झाइए असती ।। चू- उत्तिमट्ठपडिवण्णओ साहू अन्ना य वसही न लब्भति, जा य लब्भति सा उत्तिमट्ठपडिवण्णाणपाग्गा न भवति, चरित्तदोसोवाअन्नासु वसहीसु, असति नाम नस्थिअन्ना वसहि, बाहि उ असिवाति, तेन न गच्छंति, अन्नं वा मासकप्पपाउग्गं खेत्तं नत्थि ॥ [भा.२०६२] आलंबणे विसुद्धे, सत्तदुगं परिहरिज जतणाए। - आसज्ज तु परिभोगं, जतणा पडिसेह संकमणं ॥ • घू-आलंबणं कारणं, विसुद्धे स्पष्ट कारणेत्यर्थः । सत्तदुर्गमूलगुणा पट्ठिवंसादि सत्त, उत्तरगुणा वि वंसगादि सत्त, एते वे सत्तगा “परिहरे" नाम परिभुजे, जयणाए पनगपरिहाणीए जदा मासलहुगादिपत्तो।कारणंपुणआसज्ज पडिसेहियवसहीसुपरिभोगंकाउकामोअप्पबहुयजयणाए पनगपरिहाणीए जाहे चउगुरुं पत्तो ताहे ॥ इमं अप्पबहुयं[भा.२०६३] एगा मूलगुणेहि, तु अविसुद्धा इत्थि-सारिया बितिया। तुल्लारोवणवसही, कारणे कहिं तत्थ वसितब्वं ॥ चू-एगा मूलगुणेहि असुद्धा, अवरा सुद्धा, नवरं-इथिपडिबद्धा । दोसु य चउगुरुं कहिं Page #422 -------------------------------------------------------------------------- ________________ उद्देश : ५, मूलं - ३७७, [भा. २०६३ ] ठाओ ॥ एत्थ भणति - [भा.२०६४] कम्मपसंगऽनवत्था, अणुन्नादोसा य ते समतीता । सतिकरणभुत्तऽभुत्ते, संकातियरी यऽनेगविधा ॥ चू- आहाकम्मियसेज्जपरिभोगे आहाकम्मे पसंगो कतो भति-परिभुंजति त्ति पुणो पुणो करेति । एवं प्रसंगः। एगेण आयरिएण एगा आहाकम्मा सेज्जा परिभुत्ता, अन्ने वि परिभुंजंति त्ति अणवत्था कता भवति । परिभुंजतेण य पाणिवहे अणुन्ना कया भवति । एते उक्ता दोषाः । एतेषां प्रति अतिक्रान्ता भवंति । इतरी नाम इत्थीपडिबद्धा । ताहे भुत्तभोगीण सतिकरणं अभुत्तभोगीण कोउअं, पडिगमणादी दोसा, गिहीण य संका । एते एतट्ठिया नूनं पडिसेवंति । संकते ङ्का । निस्संकिए मूलं । इत्थिसागारिए एवं अनेगे दोसा भवंति । तम्हा आहाकम्माए ठायंति ॥ [ भा. २०६५ ] अधवा गुरुस्स दोसा, कम्मे तरी य होति सव्वेसिं । जइणो तवो वणवासे, वसंति लोए य परिवातो । ४१९ चू- आहाकम्मवसहीए गुरुस्स चेव पच्छित्तं, न सेसाणं । जतो भणितं "कस्सेयं पच्छित्तं ? गणिणो” । इतरीए इत्थिसागारियाए सव्वसाहूण सति करणादिया दोसा, लोगे य परिवातो “साहु तवोवणे वसंति" अतिशयवचन ॥ [भा. २०६६ ] अधवा परिसाइण्णा, नातायारे य भीयपरिसा य । बालासु य वुड्डासु य, नातीसु य वज्जइ कम्मं ॥ चू- जा इत्थिसागारिया सा पुरिसाइण्णा पुरिसबहुला इत्यर्थः । ते विं पुरिसा नाताचारा सीलवंता, इत्थियाओवि सीलवंतीओ भीयपरिसा य ते पुरिसा । अहवा-ताओ इत्थियाओ बाला, अप्पत्तजोव्वणा | अहवा - अतीववुड्ढा । अहवा-तरुणीओ वि तेसिं साहूण नालबद्धा अगम्माओ, एरिसो आहाकम्मं वज्जिज्जति इत्थिसागारियं ।। [भा. २०६७ ] तम्हा सव्वाणुन्ना, सव्वनिसेहो य नत्थि समयम्मि । आय-व्वयं तुलेज्जा, लाभाकंखि व्व वाणियओ ।। चू- तस्मात् कारणादेकस्य वस्तुनः सर्वथा सर्वत्र सर्वकालमनुज्ञेति न भवति, नापि प्रतिषेधः । किं तु आय-व्वयं तुले यत्र बहुतरगुणप्राप्तिस्तद् भजंते वणिजवत् ॥ [भा. २०६८ ] दव्वपडिबद्ध एवं, जावंतियमाइगासु भइतव्वा । अप्पा व अप्पकालं च ठाउकामा न दव्वम्मि ॥ चू-एवं दव्वपडिबद्धा सेज्जा जावंतियमातियासु सेज्जासु अप्पबहुत्तेण भइयव्वा । जत्थ अप्पतरा दोसा तत्थ ठायव्वं । अहवा-अप्पा ते साहू अप्पं च कालं अच्छिउकामा ताहे दव्वपडिबद्धाए ठायंति, न जावंतिय सु । मू. (३७८) जे भिक्खू " नत्थि संभोगवत्तिया किरिय” त्ति वदति; वदंतं वा सातिज्जति ।। चू- नास्तीत्ययं प्रतिषेधः, "सं" एगीभावे “भुज" पालनाभ्यवहारयोः, एकत्रभोजनं संभोगः । अहवा- संभोगो संभोगो यथोक्तविधानेनेत्यर्थः । संभुंजते वा संभोगः, संभुज्जते वा, स्वस्य वा भोगः संभोगः । एवं उवस्सग्गवसा अत्थो वत्तव्वो । “वत्तिया" प्रत्यया क्रिया कर्म - Page #423 -------------------------------------------------------------------------- ________________ ४२० निशीथ-छेदसूत्रम् -१-५/३७७ बन्धः। जो एवं वयति भाषते तस्स मासलहुं । एस सुत्तत्थ । इदानिं निजुत्ती[भा.२०६९] संभोगपरूवणता सिरिघर-सिवपाहुडे य संभुत्ते। सण नाण चरित्ते, तवहेउं उत्तरगुणेसु॥ चू- “संभोगपरूवण"त्ति अस्य व्याख्या[भा.२०७०] ओह अभिग्गह दानं, गहने अनुपालना य उववातो। संवासम्मि य छट्ठो, संभोगविधी मुणेयव्यो। चू-ओहदारस्स इमे बारस पडिदारा[भा.२०७१] उवहि सुत भत्त पाने, अंजलीपग्गहेति य। दावणा य निकाए य, अब्भुट्ठाणेति यावरे । [भा.२०७२] कितिकम्मस्स य करणे, वेयावच्चे करणेति य । समोसरण सणिसेजा, कधाए य पबंधणे॥ चू-उवहि त्ति दारस्स इमे छ पडिदारा[भा.२०७३] उग्गम उप्पादन एसणा य परिकम्मणा य परिहरणा। संजोय-विहि-विभत्ता, छट्ठाणा होति उवधिम्मि। चू-तत्थ “उग्गम" त्ति दारं अस्य व्याख्या[भा.२०७४] समणुण्णेण मणुण्णो, सहितो सुद्धोवधिग्गहे सुद्धो। अह अविसुद्धं गेण्हति, जेनऽविसुद्धं तमावज्जे ।। चू-संभोतितो संभोइएण सणंउवहिं सोलसेहिं आहाकम्मतिएहिं उग्गमदोसेहिंसुद्धं उप्पाएति तो सुद्धो।अह असुद्धं उप्पाएति जेन उग्गमदोसेण असुद्धं गेण्हति तत्थ जावतिओ कम्मबंधो जं च पायच्छित्तं तं आवजति॥ [भा.२०७५] एगं व दो व तिन्निव, आउठें तस्स होति पच्छित्तं । आउदृते वि ततो, परेण तिण्हं विसंभोगो॥ चू-संभोइओ असुद्धं गेण्हंतो चोइओ भणाति - “संता पडिचोयणा, मिच्छामि दुक्कडं, न पुणो एवं करिस्सामो" एवं आउट्टे जमावण्णो तं पच्छित्तं दाउं संभोगो । एवं बितियवाराए वि, ततियवाराए वि । एवं ततियवाराओ परेणं चउत्थवाराए तमेव अतियारं सेविऊण आउटुंतस्स वि विसंभोगो॥ [भा.२०७६] निकारणे अनुण्णे, सुद्धासुद्धं च जो उ उग्गोवे । उवधि विसंभोगो खलु, सोधी वा कारणेसुद्धो। चू-निक्कारणे अमणुन्नोअन्नसंभोतितो, तेन समानंसुद्धं असुद्धंजो उवहिं “उग्गोवेति"त्ति उप्पाएति सो जति चोइतो नाउट्टतितोपढमवाराएचेव विसंभोगो, खलु अवधारणे, अह आउट्टति ती सोही संभोगो य, एवं तिन्नि वारा परतो विसंभोगा कारणे अन्नसंभोतितेण समाणं उवहिं उप्पाएंतो सुद्धो ।। एवं पासत्थाइएहिं गिहिहिं आहाचंदेहि य समाणं उग्गतेण सुद्धं असुद्धं वा । उप्पाएंतस्स इमं पच्छित्तं [भा.२०७७] संविग्गमन्नसंभोगिएहि पासत्थमाइ य गिहीहिं। Page #424 -------------------------------------------------------------------------- ________________ उद्देशक: ५, मूलं-३७७, [भा. २०७७] संघाडगम्मि मासो, गुरुग अहाछं जं च ऽण्णं ॥ चू-संविग्गेहिं अन्नसंभोतिएहिं पासत्थातिसु गिहीसु य मासलहुं पच्छित्तं । अहाच्छंदे मासगुरुं, अन्ने भांति - चउगुरुं । "जं चऽण्णं" ति जं तेहिं समं असुद्धं गेण्हीहि ति जं च हेट्ठा भणियं “पासत्थस्स संघाडगं देति" तं च आवज्जति । जं चअहाछंदो अहाच्छंदप्पण्णवणं पन्नवेज्जा, तं गेहेजा, अह तुण्डिक्को अच्छति तो अणमोयणा पडिघाए अधिकरणादि ॥ [ भा. २०७८] संजतिवग्गे चेवं, समणुण्णिराण नवरि सव्वासिं । संविग्गासंविग्गाण, होंति निक्कारणे गुरुगा ।। चू-जति संजतीहिं संविग्गाहिं असंविग्गाहिं वा संभोइयाहिं असंभोइयाहिं वा समाणं उग्गमेण सुद्धं असुद्धं वा उवधिं उप्पाएति तो चउगुरुगं ॥ एवं ताव पुरिसाण गतं । इत्थीण भण्णति [भा. २०७९] एमेव संजतीण वि, संजतिवग्गे गिहत्थवग्गे य । साधम्मि एतरासु य, नवरं पुरिसेसु चउगुरुगा ।। चू- संजतीण इत्थिवग्गे जहा साधूण पुरिसवग्गे तहा वत्तव्वं । जहा साधूण इत्थिवग्गे तहा तेसिं पुरिसवग्गे वत्तव्वं । साहम्मगहणातो साहू, इतरग्गहणातो गिहत्था, नवरं- पुरिसवग्गे तेसिं चउगुरुगादि ॥ [भा. २०८० ] संघाडं दाऊणं, आउट्टंतस्स एक्कतो तिन्नि । न होति विसंभोगो, तेन परं नत्थि संभोगो ॥ ४२१ चू- एवं असंभोतिततियाण संघाडगं दाऊण पडिचोइओ आउट्टो मासलहुं संभोगो य । बितियवाराए वि चोतिओ आउट्टस्स मासलहुं संभोगो य । ततियवाराए वि चोतिओ आउट्टस्स मासलहुं संभोगो य । चउत्थवाराए जइ देति संघाडयं तो पच्छित्तवुड्डी मासगुरुं विसंभोगो य ॥ सीसो पुच्छति-पच्छित्तवुड्डी कतिप्पगारा ? आयरियाह [भा.२०८१] पच्छित्तस्स विवड्डी, सरिसट्ठाणातो विसरिसे तमेव । तप्पभिती अविसुद्ध मादी संभुंजतो गुरुगा ॥ - च्छित्तस्स वुडी दुविधा सट्ठाणबुडी परट्ठाणवुड्डी य । तत्थ सट्टाणवुड्डी तिन्नि वारा मासलहूं चउत्थवाराए तमेव मासगुरुं । एवं चउलहुओ चउगुरुं छल्लहुओ छग्गुरुं । एस सट्टा - वुड्डी । परट्ठाणवुड्डी विसरिसं । जहा मासलहुयाओ दोमासियं, दुमासातो तेमासितं, एवं सव्वा विसरिसा परट्ठाणवुड्ढी । तओ वारा अमायी, ततो परतो नियमा मा अविसुद्धो य, सो विसंभोगी कज्जति । जो तं संभुंजति तस्स चउगुरुगा ।। [भा.२०८२] एमेव सेसगाण वि, अवराहपयाणि जाव तप्पमितिं । - - [भा.२०८३] स किमवि कातूणऽधा सुहुमं बा बादरं व अवराहं । आउट्टिऊण पुणरवि, णिसेवमाणे विसंभोगो ॥ चू- अनिद्दिट्ठसरूवेसु सेसेसु अवराहपदेसु सव्वेसु सट्टाणपच्छित्तं, तिन्नि वारा आउट्टिऊणं पुनरवि चउत्थवाराए निसेविणो सट्टाणवुड्डी वा परट्ठाणवुड्डी वा पच्छित्तस्स भवति विसंभोगो य ॥ Page #425 -------------------------------------------------------------------------- ________________ ४२२ निशीथ - छेदसूत्रम् - १-५ / ३७७ नाउ विसंभोगो, असद्दहंते असंभोगो ॥ चू- अहवा- एक्कसिं सुहुमं बादरं वा अवराहपदं काऊण जो न आउट्टत्ति सो वि विसंभोगी कज्जति, जो वा एयं उग्गमदारत्थं परूवियं नसद्दहति सो वि असंभोगी कज्जति । उग्गमे त्ति दारं गतं । इदानिं “ उप्पायण-एसण" त्ति दो दारा [भा. २०८४] उप्पायणेसणासु वि, एमेव चउक्कओ पडोयारो । पुरिसाण पुरिस- इत्थिसु, इत्थीणं इत्थिणं इत्थि-पुरिसेसु ॥ चू- चउक्कओ इमो पडोयारो - पुरिसा पुरिसेहिं संभोइया - अन्नसंभोतिएहि पासत्थाति । अहवा - गिहत्थ अहाच्छंदेहिं समं एक्को पडोयारो । पुरिसा इत्थियाहिं संभोतिय- अन्नसंभोतियगितथीहिं समं बितितो गमो । इत्थिया इत्थियाहिं संभोतिय-अन्नसंभोतिय-गिहत्थिहिं समं तइओ पडोयारो । इत्थिया पुरिसेहिं संभोतिया - संभोतिएहिं सव्वेहिं समं चउत्थो पडोयारो । “उप्पायणएसण'' त्ति अभिलावो कायव्वो । शेषं पूर्ववत् ॥ इदानि "परिकरणे" त्ति दारं । पडिकम्मणा नाम जं उवहिं प्पमाणप्पमाणेणं संजयपाउग्गं करेति । एत्थ चत्तारि भंगा [भा. २०८५]परिकम्मणे चउभंगो, कारणविधि बितिओ कारणाअविधी | निक्कारणम्मिय विधी, चउत्थो निक्कारणे अविधी ॥ चू- कारणे विधीए परिकम्मेति ॥ १ ॥ कारणे अविधीए अविधीए परिकम्मेति ॥ २॥ निक्कारण विधी || ३ || निक्कारणे अविधीए । [भा.२०८६] कारणमणुण्ण-विधाना, सुद्धो सेसेसु मासिया तिन्नि । तवकालेहि विसिट्ठा, अंते गुरुगा य दोहिं वि ॥ चू- एत्थ पडमभंगो अणुन्नातो । तेन परिकम्मंतो सुद्धो । सेसेहिं तिहिं भंगेहिं मासलहुं तवकालविसिट्ठा। अंतिमभंगे दोहिं वि गुरुं ॥ [भा.२०८७]कारणमकारणे वा, विहि अविहीए उ मासिया चउरो । संविग्ग अन्नसंभोइएस गिहिणं तु चउलहुगा ।। चू-नाअपवादकारणमत्र गृहीतव्यम् । उवधेः प्रयोजनमत्र ग्राह्यम् । अतो भणति - संविग्गेहिं अन्नसंभोतिएहिं समं कारणे विधीए अविधीए वा, निक्कारणे विधिए अविधिए वा चउसु भंगेसु चउरो मासिया हवंति, गिहिपासत्थाइएहिं समं चउलहुगा चउरो, अहाच्छंदेहिं समं चउगुरुगा चउरो । सव्वे तवकालविसेसिता ॥ [भा. २०८८ ] समणुण्ण-संजतीणं, परिकम्मेऊण गणहरो देति । संजाति-जोग विधीए, अविधीए चउगुरू होति ॥ चू- संभोतियाण संजतीणं उवधिं विहिणा संजतिपाउग्गं गणहरो परिकम्मेत्ता देंतो य सुद्धो । अह अविधीए परिकम्मेत्ता देति तो चउगुरु ॥ [भा.२०८९]पासत्थि अन्नसंभोइणीण विहिणा उ अविहिणा गुरुगा । एमेव संजतीण वि, नवरि मणुण्णेसु वी गुरुगा । चू- पासत्थादीहिं असंभोतिताहिं संजतीहिं संभोइयाहिं वा गिहत्थीहिं वा कारणे विधीए Page #426 -------------------------------------------------------------------------- ________________ ४२३ उद्देशक ः ५, मूलं-३७७, [भा. २०८९] अविधीए वा, निक्कारणे विधीए अविधीए वा उवधिं परिकम्मेति चउगुरुं तवकालविसिटुं । एवं संजतीण विसंजतीहिंसमाणं परिकम्मणं करेंतीणं। संजतीओ पुरिसाण परिकम्मेउन देंति, नवा तेहिं समाणं परिकम्मेउं देति । अध परिकम्मेउं देंति, तेहिं वा समाणं परिकम्मेंति तो समणुण्णेसु विचउगुरुगा तवकालविसिट्ठा ॥ “परिकम्मणे" ति गतं । इदानि “परिहरणे' त्ति दारं । परिहरणा नाम परिभोगो । कारणे विधीए परिभुंजात ॥१॥कारणे अविधीए॥२॥निक्कारणे विधीए॥३॥निकारणेअविधीए ॥४॥ [भा.२०९०] विधिपरिहरणे सुद्धो, अविहीए मासियं मणुण्णेसुं। विधि अविधि अन्नमासो लहुगा पुण होंति इतरेसुं।। चू-"मणुन्नेसु" ति संभोतितिसु समाणं पढमे भंगे उवकरणं परिभुंजतो सुद्धो, सेसेसुतिसु भंगेसुमासलहुंतवकालविसिद्धिं ।अन्नसंभोइएसुसमाणं उवकरणं परिभुंजति।चउसु विमासलहुं तवकालविसेसियं । “इयरेसु"त्तिपासत्थाइसुगिहीसुय समंउवकरणपरिभोगेचउसुविचउलहुगा तवकालविसेसिया । अहाच्छंदेसु चउगुरुं तवकालविससियं ॥ [भा.२०९१] संजतिवग्ग गुरुगा, एमेव य संजतीण जतिवग्गे। नवरिं संजतिवग्गे, जह जतिणं साहुवग्गम्मि ।। चू-संजति-गिहत्थीहिं समाणंचउसु विभंगेसुचउगुरुगा तवकालविसिट्ठा । जहा संजयाण संजतीवग्गेभणियं एवंसंजतीणं संजयवग्गेवत्तव्वं, नवरं-संजतीणं गिहत्थीहिंपासत्थीहिं संजतीहिं समाणं परिभोगविधी भणियव्यो, जहा संजयाण साधुवग्गे भणितंतहा भणियव्वं ॥ “परिहरण"त्ति दारं गतं । इदानं “संजोयण" त्ति दारं[भा.२०९२] दस दुयए संजोगा, दस तियए चउक्कए उ पंचगमा । एक्को य पंचगंमी, नवरं पच्छित्त-संजोगा। चू-दस दुयसंजोया, दस तियसंजोया, पंच चउक्कसंजोया, एक्को पंचग-संजोगो । तत्थ दस दुअसंजोआ संभोतितो सभोतिएण समं उग्गमेण उप्पादणाए यसुद्धं उवहिं उप्पादेति ।संभोतितो संभोइएण समं उग्गमेण एसणाए य सुद्धं उवधिं उप्पाएति ॥ २॥ एवं परिकम्मणा ॥३॥ परिहरणा ॥ ४ङ्का एते उग्गमं अमुयंतेण लद्धा । एवं उप्पायणं अमुयंतेहिं तिन्नि लब्भंति । एसणं अमुयंतेहिं दो लब्भंति । परिकम्मणपरिभोगे एक्को । एते सव्वे दसदुगसंजोआ। इदानिंतिय-संजोया भण्णंति-संभोतिओ संभोतिएण सह उग्गमउप्पादणेसणा सुद्धं उवहिं उप्पाएत्ति, एवं उग्गमउप्पायणपरिकम्मणाए वि ॥२॥, उग्गमउप्पायण परिहरणाए वि ॥३॥ एवं उवज्जिऊण दस तिगसंजोगा भाणियव्वा । तहा पंच चउक्कसंजोगा भाणियव्वा । एगो य पंचगसंजोगो भाणियव्वो । एवं एते छव्वीसं भंगा॥ एत्थ संभोइए समाणं सव्वत्थ सुद्धो । इदानिं अन्नसंभोतियातीहिं भाणियव्वं :[भा.२०९३]संजोय-विधि-विभागे, चउपडोयारो तहेव गमओ उ । समणुण्णाऽसमणुण्णा, इतरे एमेव इत्थी वि।। चू-संजोग एव विधि, उग्गमादिभेदमपेक्ष्यस विधिर्विकल्पो भवति । तस्य विभागे क्रियमाणे Page #427 -------------------------------------------------------------------------- ________________ ४२४ निशीथ-छेदसूत्रम् -१- ५/३७७ छव्वीसं भंगा भवंति । एतेसु एक्के भंगे चउप्पडोयारो गमओ, जहा उग्गमदारे तहा विस्तरेणात्रापि । संखेवेण- इदम आह -- ___“समण" त्ति । साधू, ते समणुण्णा अमणुण्णा, 'इतरे' गिहिपासस्थादि अहाच्छंदो य, एस एक्को पडोयारो । पुरिसाणं इत्थीहिं बितिओ। एमेव इत्थीहिं वि दो गमा-इत्थीणं इत्थीहिं, इत्थीणं पुरिसेहि। एत्थसंजोगपच्छित्तं, जहा दुगसंजोगेजंउग्गमदोसे उप्पायणादोसे य एतेदोवि दायव्वा, एवं सेसभंगेसु वि संजोगपच्छित्तं ॥ “उवहि" ति दारं गयं । इदानि “सुत्ते" ति दारं गयं । इदानि “सुत्ते" ति दारं[भा.२०९४]वायण पडिपुच्छण, पुच्छणा य परियट्टणा य कधणाय। संजोग-विधि-विभत्ता, छट्ठाणा होति उ सुतम्मि॥ चू-संभोतितो संभोइयं विधिणा वाएति सुद्धो । अविधीए अनिसिजं अपात्रं पात्रं वा न वाएति, एवं अविधीए वायंतस्स पच्छित्तं ।। असंभोतिगो वा[भा.२०९५] अन्ने वायण लहुगो, पासत्थादीसुलहुग गुरुगाय। सट्टाणे इत्थीसुवि, एमेव-विवज्जए गुरुगा। चू-अन्नं संभोइयं अविधिमागयं अनुवसंपण्णं वा वाएति मासलहुं, पासत्थादी गिही वा वाएतिचउलहुं, अहाच्छंदवाएंतस्स चउगुरुगा-एस एक्को पडोयारो-बितिओइत्थीणं इत्थीवग्गे एयं चेव पच्छित्तं जं पुरिसाणं सट्टाणे । विवज्जते गुरुगा । पुरिसाणं इत्थीवायणाए चउगुरुगा ततिओ गमो । इत्थीणं पुरिसवायणाए चउगुरुगा चेव, चउत्थो गमो । वायणा गता । इदानि “पडिपुच्छणे" त्ति एत्थ वि चत्तारि - पडोयारा पायच्छित्ता भाणियव्वा । एवं "पुच्छणाए" वि चत्तारि पडोयारा । “परियट्टणाए" वि चत्तारि पडोयारा । “अनुओगकहणाए" वि चत्तारि पडोयारा । संजोग एव धि, सो छव्वीसतिभंगविभागेण विभत्तो, एत्थ वि चत्तारि पडोयारा॥ इदानिं एतेसु वायणादिसु साववातं विशेषमाह[भा.२०९६]पडिपुच्छं, अमणुण्णे, विदेति ते वि यतओ पडिच्छंति। अन्नासती अमणुण्णीण देति सव्वाणि वि पदाणि ॥ चू-अमणुन्ने पडिपुच्छं देति, ते वि अमणुण्णा ततो पडिपुच्छं दिज्जंतं पडिच्छंति न दोषः। संजतीण जइआयरियं मोत्तुंअन्ना पवत्तिनीमातीवायंति नथि, आयरिओ वायणातीणि सव्वाणि एताणि देति न दोषः॥ "सुत्ते" त्ति दारं गतं । इदानि “भत्त-पाने" त्ति दारं[भा.२०९७] उग्गम उप्पायण एसणा य संभुंजणा निसिरणा य । ___ संजोग-विधि-विभत्ता, भत्ते पाणे विछट्ठाणा ॥ [भा.२०९८] जो चेव य उवधिम्मि, गमो तु सो चेव भत्त-पाणम्मि। __भुंजणवज मणुण्णे, तिन्नि दिणे कुणति पाहुण्मं ॥ चू-जहा उवहिम्मि उग्गम-उप्पायण-एसणासु भणियं चउपडोयारं तहा इहापि भाणियव्वं भुंजणमेगंदारं वज्जेउं । नवरं-आहारे पिअभिलावविसेसो।इदामि "भुंजणे" ति दारं-समणुन्नो समणुन्नेन समं भुंजतो सुद्धो, समणुण्णे य तिन्नि दिने पाहुण्णं करेति, अह न करेति अविधीए Page #428 -------------------------------------------------------------------------- ________________ उद्देशक: ५, मूलं- ३७७, [भा. २०९८ ] भुंजत अपरिहेण वा कुट्ठ-क्खयाति-सहिएण समं भुंजति तो चउलहुं विसंभोगो य । अन्नसंभोइएण समं भुंजति मासलहुं, तस्स वि तिन्नि दिने पाहुण्णं करेति ।। इमेण विधिणा [भा.२०९९] ठवणाकुले व मुंचति, पुव्वगतो वा वि अहव संघाडं । अविसुद्ध भुंजगुरुगा, अविगडितेणं च अन्नेणं ।। चू-ठवणकुले वा मुंचति, सड्डाइ ठवणकुलेसु वा पुव्वगतो दव्वावेति, अहवा संघाडयं देति । “अविगडियेणंच अन्नेणं” त्ति अह अन्नसंभोतिएण समं अनाभोतिए एगमंडलीए भुंजति तो मासलहुं तिन्नि वारा, परतो मासगुरुं विसंभोगे य । जो तं अविसुद्धं भुंजति तस्स चउगुरुगा । एवं जत्थ चउलहुगा तस्स तिन्निवारा आउट्टंतस्स चउलहुंचेव, चउत्थवाराए चउलहुगा विसंभोगो य। जो त अविसुद्धं भुंजति तस्स चउलहुगा । एवं जत्थ चउगुरुं तत्थ आउट्टंतस्स तिन्नि वारा चउगुरुं चेव, चउत्थवाराए छल्लहुं। जो तं सुंभुंजति तस्स चउगुरुं । एवं सव्वतवारिहेसु वत्तव्वं ॥ [ भा. २१००] समणि मणुण्णी छेदो, अमणुण्णी भुंजणे भवे मूलं । पासत्थे केयि छल्लहु, सच्छंदेणं तु छग्गुरुगा । चू- समणीए मणुण्णाए समं एगमंडलीए भुंजति छेदो, अन्नसंभोतिणीए मूलं, पासत्थादिगिहत्थेसु चउलहुयं, अहच्छंदे चउगुरुयं । केइ आयरिया भणंति-पसत्थाइगिहत्थेसु छल्लहं, अहच्छंदे छग्गुरुं । जहा साधूण सपपक्ख- परपक्खेसु भणियं, एवं संजतीण वि सपक्ख- परपक्खेसु वत्तव्वं ॥ ४२५ · "भुंजणे" त्ति गतं । इदानिं “निसिरणे” त्ति दारं [भा. २१०१] समणुण्णस्स विधीए, सुद्धो निसिरंतो भत्त-पानं तु । अमणुन्नेतरसंजति, लहुओ लहुगा य गुरुगा य ॥ चू- समणुण्णो संभोतितो, तस्स आसन्ना बलियविधीए निसिरंतो सुद्धो । “अमणुन्नेयर" त्ति पासत्थाती गिहत्था य, अहाछंदा संजतीओ य । जहा संखं पच्छित्तं लहुओ लहुआऐ अधाच्छंदसंजतीसु गुरुगा । एवं संजतीण वि सपक्ख परपक्खेसु निसिरणं पच्छित्तं च वत्तव्वं ॥ [भा. २१०२ ] भुंजण वज्ज -पदाणं, कजे अणुण्णातु अधव थी- वज्जा । अन्ने भायण असती, इतरे व सति सढे वा वि ॥ वा भुंजे ॥ चू- अन्नसंभोइयाईणं भुंजणपदं वज्जेऊणं अन्नेसु सव्वपदेसु असिवादी- कज्जेसु अणुण्णा, भोयणे वि अणुण्णा, कारणे इत्थीओ मोत्तूण । "अन्ने” त्ति अन्नसंभोतिया, तेसिं भायणस्स असतीए । कहं पुण भायणस्स असती होज्जा ? तेसु सिया अन्नसंभोतियाण साहूण सगासमागता तेसिं च भायणाणि भरियाणि ताहे ओहेणालोएत्ता एगठ्ठे भुंजति । “इतरे” नाम पासत्थातीहि तेहिं समं एरिसा चेव भायणाण असती होज्जा ते वा साधूहिं समं भुंजेज्ज । अहवा - एरिसा चेव भायणा असतीए अन्नसंभोइयाहिं सणं संखडीए उवट्ठिया तत्थ तेन संखडित्तेण भोयणं सव्वेसिं निसट्टं, अन्नंसंभोतियाति भायणेसु गहियं "सढे वा वि" त्ति सढा भणेज्ज - “उड्डेह भायणाणि" जाहे भागो दिज्जति । अहवा - अम्हेहिं समं भुंजह ते जाणंति न एते अम्हेहि समं भुंजिहिंति, एवं भत्तपानं सव्वं अम्हं चेव होति, एते सढा नाऊणं भायणेसु वा गेण्हे Page #429 -------------------------------------------------------------------------- ________________ ४२६ निशीथ-छेदसूत्रम् -१-५/३७७ "भत्तपाने''त्ति गयं । इदानि “अंजलिपग्गहे" त्ति दारं[भा.२१०३]वंदिय पणमिय अंजलि, गुरुगालावे अभिग्गह निसिज्जा । संजोग-विधि-विभत्ता, अंजलि पगहे विछट्ठाणा ।। [भा.२१०४] पणवीसजुतं पुण, होइ वंदणं पणमितं तु मुद्धणं । हत्थुस्सेह नमो त्ति य, निसज्ज करणं च तिण्हट्ठा ।। चू-पणवीसावसयजुत्तं वंदनं - चउसिरं बारसावत्तं, दुपवेसंदुओणयं तिगुत्तं च । अहाजायं निक्खमेगं, वंदणयं पणवीसजुयं । मुद्धाणं सिरंते पमाणकरणं भण्णति, एगेण वादोहिंवा मउलिएहिं हत्थेहिं निडालसंढितेहिं अंजली भण्णति । भत्ति-बहुमाण-नेह भरितो सरभसं “नमोक्खमासमणाणं ति" तो गुरुआलावो भण्णति । निसज्जकरणं तिण्हट्ठा सुत्तपोरिसीए अत्थपोरिसीए ततिया आलोयण निमित्तं अवराहालोयणा पक्खियाइसुवा एसाआभिग्गह-निसेजाभण्णति । एयाणि सव्वाणि संभोइयाणं अन्नंसंभोइयाण य संविग्गाणं करेंतो सुद्धो॥ पासत्थधाइयाण करेति, संविग्गाण न करेति तो इमं पच्छत्तं[भा.२१०५] इतरेसु होति लहुगा, संजति गुरुगा यजंच आसंका। सेसाऽकरणे लहुओ, लहुगा वत्थु वा आसज्ज ॥ चू-इतरा पासत्थाइया गिहत्था य, तेसुवंदनं करेंतस्स चउलहुँ, जति संजतीण वंदणं करेति तो चउगुरुगं, “जंच" त्ति अन्यच्च आसंका भवति किं मेहुणत्थी, अह कुवियं पसादेति । अहवा -जंच आसंकितेपच्छित्तंच पावति, संकितेङ्क, निस्संकितेमूलं । सेसाणं-संभोति-याअसंभोतिताणं संविग्गाणं वंदणस्सअकरणेमासलहुँ, आयरियाति-वत्थुवाआसज्जचउव्विहं भवति-आयरियस्स वंदनं न करेति चउलहुं, उवज्झायस्स न करेति मासगुरुं, भिक्खुस्स मासलहुं, खुड्डस्स भिन्नमासो॥ [भा.२१०६] अविरुद्धा सव्वपदा, उवस्सए होति संजतीणं तु। ___ अतिगरपत्तगुरुम्मि य, बहिया गुरुगा य आणादी ॥ चू- साधु-उवस्सए पक्खियातिसु आगताणं संजतीण वंदणातिया पदा सव्वे अविरुद्धा भवंति । अह बाहिंभिक्खादिगताओ वंदनादि करेंतितोचउगुरुगा आणादिया य दोसा संकातिया य । किं न पमाणेण विण्णवितो होज्ज ? सपक्खे पुण बहिनिग्गता वंदणाति-करेंति जह साहू साहूणं । संजोगे छव्वीसं भंगा। "अभिग्गह-निसज्ज'' त्ति गतं । इदानि “दावणं"त्ति दारं[भा.२१०७] सेजोवहि आहारे, सीसगणाणुप्पदाण सज्झाए। संजोग-विहि-विभत्ता, दवावणाए विछट्ठाणा ॥ चू-सेजोवहि आहारो एते तिन्नि जहा णिसिरणदारे, सज्झाओ जहा सुत्तद्दारे ।। सीसगणाणुप्पताणे त्ति अस्य व्याख्या[भा.२१०८] सीसगणम्मि विसेसो, अन्नेसु वि कारणे हरा लहुओ। Page #430 -------------------------------------------------------------------------- ________________ उद्देशक: ५, मूलं-३७७, [भा. २१०८] ४२७ इयरेसि देति गुरुगा, संजतिवग्गे य जो देति ॥ - सीसगणाणुप्पयाणं एक्के विसेसो, सेसा दो पूर्ववत् । "अन्ने"त्ति अन्नसंभोतिया, तेसु सुअ-वत्थाइयेहिं संगहं कातुं असत्तेसु एएण कारणेण देंतो सुद्धो, इहर त्ति निक्कारणा सीसगणं देति तो मासलहुं, पासत्थादीण देति चतुगुरुगा, जति संजतिवग्गे संजतिं देति तस्स वि चतुगुरुगं ॥ [भा. २१०९] समणी उदेति उभयं, जतीण जतो वि सिस्सिणी तीए । छंदनिकाय निमंतण, एगट्ठा तत्थ वि तहेव ॥ चू- समणी संभोइयाण उभयं पि देति सुद्धा । उभयं पि नाम सीसं सीसिणिं । “जतो” त्तिसाधू, सो वि संभोतियाए संजतीए सिस्सिणिं देतो सुद्धो । “दावणं” ति गयं । इयाणि "निकायण "त्ति दारं- “छंदणं ति वा “णिकायणं" त्ति वा "निमंतणं" त्ति वा एगद्वं ।। [ भा. २११०] सेज्जीवहि आहारे, सीसगणाणुप्पाण सज्झाए । संजोग - विधि-विभत्ता, निकायणाए वि छट्टाणा ।। चू- जहेव दावणा- दारं, तहेव निकायणा - दारं पि अविसेसं भाणियव्वं ॥ निकायण त्ति गयं । इयाणिं “अब्भुट्ठाणे" त्ति दारं । तस्सिमाणि छद्दाराणि[भा. २१११] अब्भुट्ठाणे आसण, किंकर अब्भासकरणं अविभत्ती । संजोग-विधि-विभत्ता, अब्भुट्ठाणे वि छट्टाणा ॥ [भा. २११२]जह चेव य कितिकम्मे, तह चेव य होति किंकरो जाव । सव्वेसि पि भुताणं, धम्मे अब्भासकरणं तु ॥ चू- अब्भुट्ठाणादिया- जाव - किंकरो एते तिन्नि दार जहा कितिकम्मं तहा वत्तव्वं । एत्थ पुण कितिकम्मं-वंदणं, तं च पज्जायवयणेण अंजलिंपग्गहो भणिओ, आयरियस्स छंदं अणुवत्तत्ति - किं करोमि त्ति किंकरः, गिलाणस्स पाहुणयस्स य आगयस्स भणाति-संदिसह विस्सामणादि किं करेमि ति । अब्भासकरण त्ति दारं - अभ्यासे वर्तयति अभ्यासवर्ती, अभ्यासं करोतीत्यर्थः । सव्वेसिं पि चउव्विह-समण-संघातो जो सामत्थे करेंतो सुद्धो अकरेंतस्स पच्छित्तं विसंभोगो य । इदानिं “ अविभत्ती दारस्स" इमं वक्खाणं [भा.२११३] भुंजण-वज्जा अन्ने, अविभत्ती इतर लहुग गुरुगा य । संजति थेर-विभत्ती, माता इतरीसु गुरुगा उ ॥ चू- एगट्ठभोयणं मोत्तूण अन्नसंभोतिताण वि अविभत्तिं करेंतो सुद्धो, पासत्थाइगिहत्थेसु जइ अविभत्तिं करेति तो चउलहुगा, अहच्छंदे चउगुरुगा, संजतीण जा थेरी संविग्गा तीसे इमेरिसी अविभत्ती कायव्वा-तुमं मम माया वा भगिनी वा जारिसी, नाहं तुज्झ अप्पणो मायाए भइणीए वा विसेसं मण्णामि । “इयरीसु" त्ति पासत्थाइयासु गिहत्थीसु अविभत्तिं करेति चउगुरुगा, संविग्गासु तरुणिसजतीसु जइ अविभत्तिं करेति असुद्धभावितो चउगुरुगा, अह च सुद्धभावो करेति तो सुद्धो । “अब्भुट्ठाणे "त्ति गयं । इयाणि “कितिकम्मस य करणं" त्ति दारं । तस्स इमाणि छद्दाराणि [ भा. २११४] सुत्तायामसिरोणत, मुद्धाणं सुत्तवज्ञ्जियं चेव । Page #431 -------------------------------------------------------------------------- ________________ ४२८८ निशीथ-छेदसूत्रम् -१-५/३७७ संजोग-विधि-विभत्ता, छट्ठाणा होंति कितिकम्मे ।। [भा.२११५] सुत्तं कड्डति वेट्टो, उट्ट-निवेसादि न तरती काउं। आयामे पुण वेट्ठो, करोति बितिओ ससुत्तपरो॥ चू-जो साहू वारण गहितो उठेऊण निवेसिउं वा न सक्केति, हत्थावि से वातेण गहिता चालेऊण तरति, ताहे सो आवत्ते दाउं असत्तो णिविट्ठो चेव वंदणगसुत्तं अक्खलियादि प्रतिपदं कड्डति।सुत्तेत्ति गत ।इदानि “आयाम' त्ति अस्य व्याख्या-आयामे पच्छद्धं । उठेउं निवेसिउंवा अस्तो उवविठ्ठो चेव आवत्ते ससुत्ते करेउं तरति । अहवा - पूर्वात् (अ] क्लिष्टतरो यस्मात् सं सूत्रानावर्तान् करो॥ आयामे त्ति गतं । इदानि “सिरोनय" ति दारं, अस्य व्याख्या[भा.२११६]रातिनिय-सारिअतरणं, सिरप्पनामं करेति ततिओ उ। महुरोगी आयामे, मुद्ध समत्तेऽधव गिलाणो । चू- कम्मि य गच्छे कस्स ति साहुस्स ओमरातिणिओ आयरिओ होज्ज, तेणं आयरिएणं . मज्झिमए वंदणए रातिनियस्स वंदणं दायव्वं, तेन य रातिनिएणं सो आयरिओ वुत्तओ होज्ज -मा तुमं मम वंदणयं देजह, मा सेहा परिभविस्संति त्ति काउं, ताहे सो सिरेणं पमाणं करेति, सुत्तं उच्चारेउं, सागारिए वा सुत्तं अनुच्चारेऊणं सिरप्पनामं करेति । “अतरणे" त्ति-गिलाणो, सो वि एवं चेव । “सिरोणयं" ति गयं । इदानि “मुद्धाणं" - समत्ते वंदणे जं आयरिओ पमाणं करेति एयं मुद्धाणं अह व असत्तो गिलाणो मुद्धमेव केवलं पनामेति, मुद्धाणं आवत्तं सूत्रादिवर्जिता मूर्ध्न एव केवला क्रिया इत्यर्थः ॥ “मुद्धाणं" ति गयं। इयाणिं “सुत्तवजिउं" तिअस्य व्याख्या- “मुहरोगी आयामे" एस सव्वं उट्ठनिवेसावत्ताति करेति, मुहरोगे सुत्तं उच्चारेउं न सकेति, मणसा पुण कड्डति । छठे वि “संजोगद्दारे" संजोगा भाणियव्वा। [भा.२११७] जह चेवऽब्भुट्ठाणे, चउक्कभयमा तहेव कितिकम्मे । संजति संजयकरणे, न मुद्ध केई तुरयहरणं । चू-जहा अब्भुट्ठाणदारे वुत्तं तहेव इहं पि । चउक्कभयणा नाम - संजता संजताणं । संजया संजईण । संजतीओ संजयाण । संजतीओ संजतीण । सपायच्छित्तं जहा कितिकम्मे वि तहा कायव्वमित्यर्थः । जत्थ संजतीओ संजयाण कितिकम्मं करेंति तत्थ सव्वं उद्धट्ठिता सुत्तावत्ताइ करेंति, न मुद्धाणं ठिए रयहरणे पाडेति । इह केयी आयरिया भणंति- उद्घट्टिता चेव रयोहरणे सिरे पनामेंति, तं चेवतेसिं मुद्धाणं॥ कित्तिकम्मकरणे त्ति गतं । इयाणिं “वेयावच्चकरणे" ति दारं[भा.२११८]आहार उवहि विभत्ता, अधिकरण-विओसणा य सुसहाए। संजोग-विहि-विभत्ता, वेयावच्चे विछट्ठाणा ॥ चू-अधिकरणं कलहो, तस्स विविधं ओसवणं विओसवणं ॥ [भा.२११९]ओसवणं अधिकरणे, सव्वेसु वि सेस जह उ आहारे । असहायस्स सहायं, कुसहाए वा जहा सीसे ॥ Page #432 -------------------------------------------------------------------------- ________________ उद्देशक : ५, मूलं-३७८, [भा. २११९] ४२९ चू-तं अधिकरणं उप्पन्नं सव्वेहिं उवसमियव्वं मोत्तुंगिहत्थो । सेसा आहार उवहि मत्तओ यजहाआहारे तहा वत्तव्वं, नवरं-तिन्नि मत्तया-उच्चारेपासवणेखेलमत्तओय। “सुसहाय"त्ति अस्य व्याख्या-असहायस्स सहायं देति, कुसहायस्स वा सुसहायं देति । एवंजह सीसगणप्पदाणे तहाइमं पिदट्ठव्वं, नवरं-अजाणं सहायो वि दिज्जति पंथाइसु, जतिन देति तो चउलहुं। वेयावच्चे त्ति गतं । इदानि “समोसरणे" त्ति दारं[भा.२१२०] वास उडुअहालंदे, साहारोग्गह पुहत्त इत्तरिए। वुड्डा वास समोसरणे, छट्ठाणा होति पाविभत्ता ।। चू- एत्थ नस्थि संजोगो, पूरेति चेव छप्पया-वासा, उडु, अहालंदे त्ति, इत्तरीए, वुड्डवासे, समोसरणे । एते संजोगवज्जिया छप्पया । अहवा-आएसंतरेण इमे छप्पया। अहव-आएसंतरेण इमे छप्पया। [भा.२१२१] वास उडुअहालंदे, एते च्चिय होंति छप्पया गुणिता। साधारणोग्गहेणं, पत्तेगेणं तुभयकाले ॥ चू-वासोग्गहो, उडुबद्धोग्गहो, अहालंदोग्गहो, एते तिन्नि वि उडुबद्ध-वासाकाले साधारणपत्तेगण य दोहिं गुणिया छप्पया भवंति । इत्तरिओ वुड्डवासो समोसरणोग्गहो य एते उड्डबद्धवासोग्गहेसु पइट्ठा । अहवा - इत्तिरिओ समोसरणोग्गहो य अहालंदे पइट्ठा । वुड्ड वासो उडुबद्धवासोग्गहेसु पइट्ठो । वासोग्गहो दुविधो - साधारणोग्गहो पत्तेगो य । एवं उडुबद्धोग्गहो वि, एवं अहालंदोग्गहो वि॥ [भा.२१२२] पडिबद्धलंदि उग्गह, जं निस्साए तु तस्स तो होति। रुक्खादी पुव्वठिते, इत्तरि वुड्ढे स ण्हाणादी। चू-जे अहालंदिया गच्छपडिबद्धा तेसिं जो उग्गहो सो जं निस्साए आयरियं विहरति तस्स सो “उग्गहो" भवति । रुक्खाति-हेट्ठिताण वीसमणट्ठा इत्तरिओ उग्गहो भवति । तत्थ जो पुव्वं अणुन्नावेउंठितो तस्स सो उग्गहो।अधसमगंअणुन्नविउंताहे साधारणोभवति।वुड्डावासोग्गहो जंघाबलपरिखीणस्स भवति।सो विसाधारण पत्तेगो भवति।समोसरणंण्हाणंअनुयाणंपडिमातिमहि एतेसु साहू मिलंति तं समोसरणं । एत्थ पत्तेयो न भवति । [भा.२१२३] साधारण-पत्तेगो, चरिमं उजित्त उग्गहो होति। गेण्हमदंताऽऽरुवणा, सच्चित्ताचित्तनिप्फण्णा ॥ चू-आइल्ला पंचदुविधा-साधारणा होज्ज, पत्तेगा वा । चरिमो नाम समोसरणं, तत्थ उग्गहो नत्थि, तत्थ वसहीए उग्गहमग्गणा, वसही साधारणा पत्तेया वा, एतेसु उग्गहेसु आउट्टियाए • अनाभव्वं गेण्हताणं अनाभोगेण वा पुव्वोग्गहियंअदेंताणं “आरुवण" त्ति-पच्छित्तं भवति । तं सचित्ताचित्तनिष्फण्णं, अचित्ते उवहि-निप्फण्णं, सचित्ते चउगुरुं, आएसेण अणवट्ठो ।। [भा.२१२४] समणुण्णमणुण्णे वा, अदितऽनाभव्वगेण्हमाणे वा । __ संभोग वीसु करणं, इतरे य अलंभे य पेल्लति॥ चू-संभोतितो जो अणाभव्वं गेण्हति गहियं वा न देति सो संभोगातो वीसुं पृथक् क्रियते। असंभोइओ वि अनाहव्वं गेण्हति, गहियं वा न देति, जेसिं सो संभोइओ ते तं विसंभोगं करेंति। Page #433 -------------------------------------------------------------------------- ________________ ४३० निशीथ-छेदसूत्रम् -१-५/३७८ “इयरे” त्ति-पासत्थाती, तेसिं नत्थि उग्गहो, अनुग्गहे वि पासत्थाइयाण जति खुड्डगं खेत्तं अन्नओ य संविग्गा संथरंता पेल्लंति तत्थ सचित्ताचित्तनिप्फण्णं । अह पासत्थादियाण बित्थिण्णं खेत्तं, ते य न देंति, अन्नतो य असंथरता, ताहे संविग्गा पेल्लं त्ति, सचित्ताइयं च गेण्हंता सुद्धा ॥ समोसरणे त्ति दारं गतं । इदानिं सण्णिसेज्जत्तिदारं [ भा. २१२५] परियट्टणानुओगो, वारण पडिच्छणा य आलोए । संजोग - विधि-विभत्ता, सण्णिसेज्जे वि छट्टाणा ॥ [भा. २१२६] सणिसेज्जो व गतो पुण, तग्गतेण परियट्टणे हवति सुद्धो । अन्नेन होति लहुओ, इतरे लहुगा य गुरुगाय ।। चू- दोन्नि आयरिया संभोतिया सघाडएण परियट्टंति, पत्तेयं निसेज्जगता सुद्धा, तग्गएण निसिज्जागतेणेत्यर्थः । अह अन्नसंभोतिएण तो मासलहुं भवति । “इतरेहिं" ति पासत्थाइएहिं गिहत्थेहिं य समं तो चउलहुं । अहाच्छंदहत्थीहिं संजतीहिं च समं निक्कारणे परियट्टेति चउगुरुं । संजतीण वि इत्थी पुरिसेसु एयं चैव भाणियव्वं ॥ “परियट्टणे”त्ति गतं । इदानिं “ अनुओगे” त्ति दारं [भा.२१२७] अनिसेज्जा अनुओग, सुर्णेति लहुगा उ होंति देंते य । वागरण निसेज्जगतो, इतरेसु वि देंतऽ सुद्धो तु ॥ चू- अक्ख-निसेज्जाए विणा अनुओगं कहेंतस्स सुर्णेतस्स य चउलहुगा । संजतीण अक्ख णिसेज्जा नत्थि । सेसं विधिं करेति । इयाणिं “वागरणे" त्ति पृष्टः सन् व्याकरोति” “वागरणं” पच्छद्धं । इतरे नाम पासत्थादी, अपिशब्दात् गिहत्थाण वि गिहत्थीण वि संजतीण वि देंतो असुद्धो ॥ "पडिपुच्छणालोए "त्ति दो दारा एगट्ठे वक्खाणेति [भा.२१२८] जो उ निज्जोवगतो, पडिपुच्छे वा वि अह व आलोवे । लहुया य विसंभोगो, समणुण्णो होति अन्नो वा ॥ चू- निसज्जाए उवविट्ठो निसज्जोवगतो भवति, जति सुत्तमत्थं वा पडिच्छति अहवा - णिसेज्जोवविट्ठो आलोयणं देति तस्स मासलहुं । अणाउट्टंतो य विसंभोगो कज्जति । समणुण्णो वि जो उवसंपन्नो सो, विसंभोगी कज्जति । अहवा - जेसिं सो संभोतिगो से विसंभोगं करेंति । इदानिं " संजोगो” त्ति छटुं दारं जहा संभवं भाणियव्वं । सण्णिसेज्ज त्ति गतं । इयाणिं कहाए पबंधणे" त्ति दारं [भा. २१२९] वादो जप्प वितंडा, पइन्नग कहा य निच्छय-कहा य । संजोग - विहि-विभत्ता, कध-पडिबंधे वि छट्ठाणा ॥ [भा. २१३०] वादं जप्प वितंडं, सच्चेहि वि कुणति समणि- वज्जेहिं । समणीण वि पडिकुट्ठा, होंति सपक्खे वि तिहि कहा ॥ चू- मतमभ्युपगम्य पंचावयवेन त्र्यवयवेन वा पक्ष प्रतिपक्षपरिग्रहात् छलजातिविरहितो भूतार्थान्वेषणपरो वादः । परिगृह्य सिद्धान्तं प्रमाणं च छल-जाति-निग्रह स्थानपरं भाषणं यत्र जल्पः । यत्रैकस्य पक्षपरिग्रहो, नापरस्य, दूषणमात्रप्रवृत्तः स वितंडः । साधू वादं जल्पं वितंडं वा Page #434 -------------------------------------------------------------------------- ________________ उद्देशक : ५, मूलं-३७८, [भा. २१३०] ४३१ एता तिन्नि वि कहा समणीवजेहिं असंभोतियातीहि सव्वेहिं अन्नति-तित्थएहिं वि समं करेति । समणीणसमणीओ सपक्खो, तेहिं विसमाणं तिन्नि-वाद-जल्प-वितंड-कहायपडिकुट्ठा प्रतिषिद्धा इत्यर्थः। [भा.२१३१]उस्सगा पइन्न-कहा य, अववातो होति निच्छय-कधा तु । अहवा ववहारणया, पइन्नसुद्धा य निच्छइगा॥ चू-उस्सग्गो पइन्नकहा भन्नति, भववातो निच्छयकहा भण्णति । अहवा-नेगम-संगह-ववहारेहिं जं कहिज्जति सा पइण्णकहा, रिजुसुत्तादिएहिं सुद्धणएहिं जं कहिज्जति सा निच्छयकहा॥ एस बारस विहो ओहो । इमो विभागो[भा.२१३२] बारस य चउव्वीसा, छत्तीसऽडयालमेव सट्ठी य। बावत्तरी विभत्ता, चोयालसयं तु संभोए। चू-सव्वे बावत्तरी तिगादिएहिं गुणिया इमं भवति[भा.२१३३] दो चेव सया सोला, अट्ठासीया तहेव दोन्नि सया । तिन्नि य सट्ठिसयाई, चत्तारि सया य बत्तीसा ।। चू-जहा बारस दुगातिएहिं गुणिया इमं भवति[भा.२१३४] बारस य चउव्वीसा, छत्तीसऽसडयालमेव सट्ठी य । बावत्तरि छग्गुणिया, चत्तारि सया तु बत्तीसा ।। चू-तहा बावत्तरीवि दुगादिएहिं गुणिया पजंते छग्गुणिया चत्तारि सया तु बत्तीसा भवति । [भा.२१३५] एतेसिंतु पदाणं, करणे संभोग अकरणे इतरो। दोहि विमुक्के चउवीस होति तस्सहिते इतरो उ॥ चू- एतेसिं ओहसंभोतियपदाण दुगमाइगुणकारुप्पण्णाण विभागपदाण जहुत्ताण करणे संभोगो, अकरणे पुण “इतरे"त्ति विसंभोग इत्यर्थः । इयाणि दुगातिगुणकारसरूवं भण्णति - "दोहिं" पच्छद्धं । ते चेव बारस दोहिं रागदोसविप्पमुक्कस्स चउव्वीसतिविधो संभोगो भवति, तेहिं चेव सहितस्स चउव्वीसतिविधो विसंभोगो भवति । [भा.२१३६] नाणादी छत्तीसा, चउक्कसायविवज्जितस्स अडयाला । संवर सहिदुत्तरि, छहि अहव त एव छद्दारा ।। एवं नाण-दंसण-चरित्तेहि तिहिंगुणिता बारसछत्तीसतिविधोसंभोगोभवति।अन्नाणादिएहिं तिहिं छत्तीसतिविधो विसंभोगो भवति। चउक्कसायावगयस्स चउग्गुणा बारस अडयालीसतिविधो संभोगो, सो चेव चउक्कसायसहियस्स विसंभोगो । संवरो पंचमहव्वयाति, तेहिं गुणिया सट्ठी । रातीभोयणसहितेहिंछग्गुणिया बारस बावत्तरीभवंति।अथवा-उवधिमातियात एव बारसदारा एक्केकं छव्विधं, ते मिलिया बावत्तरी भवंति जहा बारस दुगातिएहिं गुणिया ॥ एवं[भा.२१३७] बावत्तरि पि तह चेव, कुणसु रागादिएसु संगुणितं । अकप्पादि छहि पदेहि, चतारि सया उ बत्तीसा॥ चू-अकप्पो, आदिसद्दातो गिहिभायणं, पलियंक निसेजा, सिणाणं, सोभकरणं । अहवा - अकप्पछक्कं, आदिसद्दातो वयछक्कं कायछक्कं च । एतेसिं अन्नतरेण छक्केण गुणिया बावत्तरि, ternational Page #435 -------------------------------------------------------------------------- ________________ निशीथ-छेदसूत्रम् -१-५/३७८ ४३२ चत्तारि सता बत्तीसा भवंति ॥ " आहे" त्ति दारं गतं । इदामि " अभिग्गहे "त्ति दारं[भा.२१३८] अभिग्गहसंभोगो पुण, नायव्वो तवे दुवालसविधम्मि । दानग्गहेण दुविधो, सपक्खपरपक्खतो भइतो ।। चू- अभिराभिमुख्येन अहो अभिग्गहो, सो वि तवे दुवालसविधे जहासत्तीए अभिग्गहो घेत्तव्वो, सत्तिं परिहावेमाणस्स पच्छित्तं । इदानिं “दानग्गहणे" त्ति दारं- दानग्गहणे दुविधो संभोग - सपक्खे परपक्खे य । एत्थ चउक्को भंगो - दानं गहणं, एत्थ संभोतिता । दानं नो गहणं, एत्थ संजतितो । नो दाणं गहणं, एत्थ गिहत्था । नो दानं नो गहणं, एत्थ पासत्थाती । पढमबितिया सवक्खे, ततितो परक्खे । चउत्थो संभोगं पति सुण्णो ॥ दानग्गहणे त्ति दारं गतं । इदानिं “ अनुपालन ”त्ति दारं [भा. २१३९] अनुपालन-संभोगो, नायव्वो होति संजतीवग्गे । उववाते संभोगो, पंचविधुवसंपदाए तु ॥ चू- खेत्तोवहिसेज्जाइए खेत्तसंकमणेसु य संजतीओ विधीए अनुपालेयव्वातो । इदानिं “उववाते” ति पच्छद्धं - उववातो उवसंपज्जणं, उवसंपताए संभोगो भवति ।। सा य उवसंपया इमा पंचविधा [भा. २१४०] सुत सुह- दुक्खे खेत्ते, मग्गे विनए य होइ बोधव्वो । उववाते संभोगो, पंचविगप्पो भवति एसो ॥ चू- सुत्तत्थाण निमित्तं उवसंपया सुत्तोवसपया। सुहदुक्खोवसंपया घाउविसंवादादिएहिं अहिडक्कातीहिं वा आगंतुगेहिं बहुं पच्चवायं माणुस्सं जाणिऊण अन्नतरेण मे रोगातंकेण वाहियस्स ममेते वेयावच्चं काहिंति, अहं पि एतेसिं करिस्सामि अतो असहायो गच्छे उवसंपयं पवज्जति । एस सुहदुक्खोवसंपया । एक्स्स आयरियस्स बहुगुणं खेत्तं तमण्णो आयरिओ जाणिऊण अणुजाणावेऊण तस्स खेत्ते ठायत एस खेत्तोवसंपया । दुवे आयरिया आणंदपुरातो महुरं गंतुकामा ताण एक्को देसितो एक्को अदेसितो । सिओ अप्पणो पुरिसकारेण पत्थिओ | अदेसिओ विसण्णो, देसियं भणाति - अहं तुप्पभावेण तुमे समाणं महुरं गच्छे। देसितो तस्सोवसंपण्णस्स मग्गाणुरूवं उवएसं पयच्छति, एस मग्गोवसंपदा गया । सुरट्ठाविसए दवे आयरिया, एगो तत्थ वत्थव्वो, सो आगंतुगस्स सुगम-दुग्गमे मग्गे सुविहारे यखेत्ते सव्वं कति, सचित्ताइयं उप्पण्णं सव्वे तेण वत्थव्वस्स णिवेदियव्वं, एस विणओवसंपदा । एस पंचविधो उववायसंभोगो ॥ “उववाते” त्ति दारं गतं । इदानिं "संवासे” त्ति दारं [भा. २१४१] संवासे संभोगो, सपक्ख-परपक्खतो य नायव्वो । सरिकप्पेसु सपक्खे, परपक्खम्म गिहत्थेसु ॥ चू-संवास-संभोगो दुविधो-सपक्खे परपक्खे य, सरिसो कप्पो जेसिं ते सरिसकप्पा संभोतिया इति यावत् । सपक्खे सरिसकप्पेसु संवासो, न अन्नसंभोतिआइसु, परपक्खे गिहत्थेसु संवासो ॥ Page #436 -------------------------------------------------------------------------- ________________ उद्देशक : ५, मूलं-३७८, [भा. २१४१] ४३३ इदानं एतेसु चेव अभिग्गहातिएसुं पच्छित्तं । तवे सत्तिं परिहरेंतस्स इमं पच्छित्तं । तवे सत्तिं परिहरेंतस्स इमं पच्छित्तं[भा.२१४२]पक्खिय चउवरिसे वा, अकरणे आरोवणा तु सति विरिए। सेसतवस्स अकरणे, लहुगो अमणुण्णता चेव ॥ चू-पखिए चउत्थं न करेंति, चउत्थं चेव पच्छित्तं । चाउम्मासिए छटुं न करेति, तं चेव पच्छित्तं । संवच्छरे अट्ठमं न करेति, अट्ठमं चेव पच्छित्तं । सेसो तवो आवकहिगमणासगं मोत्तुं बारसविहोतं न करेति मासलहुं, अनाउस॒ते य अमणुन्नया असंभोगो।। दानग्गहणे इमं। [भा.२१४३]चउभंगो दानगहणे, मणुण्णे पढमो तु संजती बितिओ। गिहिएसु होति ततिओ, इयरेसु तु अंतिमो भंगो।। चू- गतत्था । अन्नसंभोतिएसु तिसु भंगेसु मासलहुं । गिहत्थ पासत्थाइयांण तिसु भंगेसु चउलहुं । अहाच्छंदं पडुच्च तिसु वि भंगेसु चउगुरुगं । पढम-ततिएसु संजतिं पडुच्च चउगुरुं॥ अनुपालनं पडुच्च इमं[भा.२१४४] अविधी अनुपाते, अनाभवंतं व देंतगेण्हंते । पच्छित्त वीसुकरणे, पच्छाऽऽउट्टे व सं जे ।। चू-संजतीओ अविधीए अनुपालेतिअनाभव्वं च तेसिं देति, जहा रयहरणं दंडियं सघिटयं वा लाउयं सविसाणं वा भिसियं, तेसिं वा हत्थाओ गेण्हति चउगुरुगं पच्छित्तं । अनाउस॒तस्स वीसुकरणं, पुणो वा आउट्टे संभुंजे॥ इदानं उववाते[भा.२१४५] संभोगमन्नभोइए, व उववाततो उ संभोगो। संवासोतु मणुन्ने, सेसे लहु लहुग गुरुगा य ।। चू-संभोतितोपवसितोपच्चागओआलोयणउववातेणसंभोगो, अन्नसंभोतिओ विआलोयणं देंतो उवसंपन्जति । संभोतितो अनालोइयं उवसंपज्जावंतस्स मासलहुं, विसंभोगोय। अहवा- “अनाभव्वं देंतोगेण्हंति"त्तिएवं वयणंएत्थ उववातेदट्ठव्वं, सचित्ताचित्तनिष्फण्णं पायच्छित्तं दायव्वं । इदानि “सवासे" ति पच्छद्धं - संभोइओ संभोइएसु वसंतो सुद्धो । “सेस" त्ति अन्नसंभोतियादियाअन्नसंभोतिएसुमासलहुं, पासत्थाति-गिहीसुचउलहुगं, अहाच्छंदे संजतीसु य चउगुरुगा । संजतीण वि एवं चेव, सरिसवग्गे विसरिसवग्गे य वत्तव्वं । एस ओहातिएहिं संवास-पज्जवसाणेहिं छहिं दारेहिं संभोगविही भणितो॥ [भा.२१४६] जस्सेतेसंभोगा, उवलद्धा अत्थतो य विन्नाया। निहितुं समत्थो, णिज्जूढे याविपरिहरितुं॥ चू-सुत्तपदेहिं उवलद्धा अत्थावधारणे य विन्नाया सो परंसीदंतं निहिउं समत्थो, अप्पणा निजूढं परेण वा निज्जूढं परिहारिउं समत्थो भवति ।। 15/28 Page #437 -------------------------------------------------------------------------- ________________ ४३४ निशीथ-छेदसूत्रम् -१-५/३७८ [भा.२१४७] सरिकप्पे सरिच्छंदे, तुल्लचरित्ते विसिट्टतरए वा । कुव्वे संथव तेहिं, नाणीहि चरित्तगुत्तेहिं ॥ चू-थेरकप्पियस्स थेरकप्पिओचेवसरिसकप्पो, दव्वादिएहिं अभिग्गहेहिं सरिसच्छंदोदुट्टब्बो, सामायिचरित्तिणोसामायियचरित्तीतुल्ल-चरित्तीअज्झवसाणविसेसेणवासंजमकंडएसुविसिट्टतरो, एरिसेहिं समाणं संथवो संवासो नाणीहिं । चरित्तेण गुत्ता, चरित्ते वा गुत्ता, ते चरित्त-गुत्ता॥ [भा.२१४८] सरिकप्पे सरिछंदे, तुल्लचरित्ते विसिट्टतरए वा। आदेज्ज भत्तपानं, सएण लाभेण वा तुस्से ।। चू-एरिसेण साहुणा भत्तपानं आनीय आताए-आत्मीयेन व लाभेन तुष्ये, न हीनतरसत्कं गृण्हे ॥ किंचान्यत्[भा.२१४९]ठितिकप्पम्मि दसविहे, ठवणाकप्पे य दुविधमन्नयरे। __उत्तरगुणकप्पम्मि य, जो सरिकप्पो स संभोगो॥ चू- आचेल्लक्कुद्देसिय, सेज्जातर-रायपिंड-कितिकम्मे । वयजे?-पडिक्कमणे, मासं पज्जोसवणकप्पे"।एयम्मिजो दसविधेठियकप्पे ठितो।दुविधोयठवणाकप्पो-सेहठवणाकप्पोअट्ठारसपुरिसेसुइत्यादि । अकप्पठवणाकप्पो 'वयछक्क-कायछक्क' इत्यादि, नासेवतत्यर्थः। जोएयम्मिदुविधेठितो; पिंडस्सजा विसोही इत्यादि, एयम्मिउत्तरगुणेकप्पोजोसरिसकप्पो; स संभोगो भवति इति॥ एस संभोगो सप्पभेओ वण्णिओ। एसय पुव्वंसव्वसंविग्गाणंअड्डभरहे एकसंभोगी आसी, पच्छा जाया इमे संभोइया इमे असंभोइया । शिष्य आह - किं कारणं एत्थ ? आयरिओ - इमे उदाहरणे कप्पे उदाहरति[भा.२१५०]अगडे भातुए तिल तंडुले य सरक्खे य गोणि असिवे। अविणढे संभोए, सव्वे संभोइया आसी॥ चू-अगड-पयस्स वक्खाणं[भा.२१५१] आगंतु तदुत्थेण व, दोसेण विणढे कूवे ततो पुच्छा। अविनढे संभोए. सव्वे संभोइया आसी॥ चू- एगस्स नगरस्स एक्काए दिसाए बहवे महुरोदगा कूवा । तत्थ य केई कूवा आगंतुय तदुत्थेहिंदोसेहिंदुट्ठोदगा जाता ।आगंतुणतया विसातिणा, तदुत्थेण खार-लोण-विस-पानियसिरा वा जाता। तत्थ य केसुइ कूवेसु पाणियं पिज्जमाणं कुट्ठादिणा सरीरं सदूसणकरं भवंति । केइण्हाणाइसु अविरुद्धा । केति हाणाइसु वि विरुद्धा।। एतद्दोसदुढे नाउं बहुजनो एगादि वारेति । आनिए य कओआनियंति पुच्छा । जति निद्दोसं तया परि जति ।अह सदोसं जइ जाणंतेण आनियं ताहे तओ वा वाराओ फेडिजति तज्जिजति य। ___ अह अजाणतेणं तो वारिज्जति, मा पुणोआमिजासि । एवं असंभोतिया वि केति चरितसरीर-उत्तरगुण-दूसगा केति चरित्त-जीविय-ववरोवगा, केति संफास-परिभोगिणो, केति पुण Page #438 -------------------------------------------------------------------------- ________________ उद्देशक : ५, मूलं-३७८, [भा. २१५१] ४३५ संफासओ वि वज्जिता। जाव य अविणठ्ठपाणिया ताव पुच्छा विनासी ।। "भाउय" पयस्स वक्खा[भा.२१५२] भोइयकुलसेविआओ दुस्सीलेक्के उ जाए ततो पुच्छा। एमेव सेसएसुवि, होइ विभासा तिलादीसु॥ चू-दो कुलपुत्ता भायारो रन्नोभयरहिया सेवगासव्वावारियप्पवेसा । तेसिंकणिटेणअंतपुरे अनायारो कओ । तस्स पवेसो वारिओ। जेहो वि तद्देसेण रन्न अनिवेइते पवेसं न लहति । रन्ना पुच्छिन्नति-जेट्टो, कनिट्ठो ? जेट्ठो त्ति कहिते पविसति । पुव्वं एसा पुच्छा नासी। एवं संभोइया वि, उवनयविसेसो भाणियव्वो। एवं सेसेसु वि तिलादिएसु विसेसा कता । पुव्वं सव्वावणेसु तिला अब्भतिया विक्कायंता ततो एगेण वाणिएण पूतिता पागडिया, ततो पभितिं पुच्छा पयट्ठा । एवं तंडुलेसु वि। एगम्मि गामे एगो गोवग्गो असिवग्गहितो जाओ। पुव्वं ततो गामाती आनीयासु गोणीसु नासी च्छा । पच्छा तम्मि गामे असिवग्गहिय त्ति पुच्छा पयट्ठा । एवं साहम्मिओ वि परिक्खिउं परिभुंजियव्वो ॥इमा परिक्खा[भा.२१५३] साधम्मत वेधम्मत, निधरिस-भाणे य कूवे य। अविणढे संभोए, सव्वे संभोइया आसी॥ चू- समाणधम्मता साहम्मता, तं नाऊणं परिभुंजति । विगयधम्मो वेघम्मता, तं वेधमत्तं नाऊणं न परिभुजति । यथा सुवण्णं निग्घरिसे परिक्खिजति एवं अन्नायसीलस्स भायणेण परिक्खिज्जइ । भायणस्स तलं न घृष्टं, उवकरणं वा अविधीए सिव्वितं दीसति, तथा आलएण विहारेण इत्यादि, एवमाइएहिं सीयंतो नजति । "तहेव कूवे य" त्ति-जहा कूवाती नाउं परिहरिया एवं एसो वि परिक्खिउं परिहरिजति । पुट्विं पुण "अविणढे" पच्छद्धं; पूर्व आसीदित्यर्थः ।। 'सभोगपरूवणं"त्ति मूलदारं गतं। इदानि सिरिघर सिव पाहुडे य संभुत्तेत्ति अस्य व्याख्यासीसो पुच्छति कतिपुरिसजुगे एक्को संभोगो आसीत् ? कम्मि वा पुरिसे असंभोगो पयट्टो ? केन वा कारणेण? ततो भणति[भा.२१५४] संपति-रन्नुप्पत्ती सिरिधर उजाणि हेह्र बोधव्वा । अज्जमहागिरि हत्थिप्पभिती जाणह विसंभोगो॥ चू-वद्धमाणसामिस्स सीसो सोहम्मो । तस्स जंबुनामा । तस्स विपभवो । तस्स सेजं भवो। तस्स वि सीसो जसभद्दो । जस भद्दसीसो संभूतो । संभूयस्स थूलभद्दो । थूलभदं जाव-सव्वेसिं एक्कसंभोगो आसी। थूलभद्दस्स जुगप्पहाणा दो सीसा-अज्जमहागिरी अज्जसुहत्थी य । अजमहागिरी जेट्ठो । Page #439 -------------------------------------------------------------------------- ________________ ४३६ अजहत्थी तस्स सट्ठियरो । थूलभद्दसामिणा अज्जसुहत्थिस्स नियओ गणो दिन्नो । तहा वि अज्जमहागिरी अञ्जसुहत्थी य पीतिवसेण एक्कओ विहरंति । अन्नया ते दो वि विहरंता कोसंबाहारं गता । तत्थ य दुब्भिक्खं । तेय आयरिया वसहिवसेण पिहप्पिहं ठियाणं एगम्मि व सेट्ठिकुले साधूहिं मोयगादि खगविहाणं भत्तं च जावतियं लद्धं । निशीथ - छेदसूत्रम् सो अवत्तसामातिओ अंधकुमारपुत्तो जातो । " तस्स उप्पत्ती" एगो को तं साहुं हुं ओभासति । साहूहिं भणियं - अम्हं आयरिया जाणगा, न च सक्केमो दाउं । सो रंको साधुपिट्ठतो गंतुं अज्जसुहत्थि ओभासति भत्तं । साहूहिं वि सिद्धं अम्हे वि एतेण ओभासिता आसीत् । अज्जसुहत्थी उवउत्तो पासति - पवयणाधारो भविस्सति । भणितो - जति निक्खमाहि । अब्भुवगतं । नक्खंतो सामातियं कारवेत्ता जावतियं समुदानं दिन्नं, तद्दिनरातीए चेव अजीरतो कालगओ । -१-५/३७८ चंदगुत्तस्स पुत्तो बिंदुसारो । तस्स पुत्तो असोगो । तस्स पुत्तो कुणालो । तस्स बालत्तणे चेव उज्जेनी कुमारभुत्ती दिन्ना । ताहे वरिसे वरिसे दूओ पाडलिपुत्तं असोगरन्नो पयट्टेइ । अन्नया असोगरन्ना चिंतियं - इदानिं कुमारो धणुवेइयाण कलाण जोग्गो । ततो असोगरन्ना सयमेव लेहो लिहिओ - “इदानिं अधीयतां कुमारः कलाइ” त्ति लिखित । रन्नो अनाभोगेण कुमारस्स य कम्मोदएण भवियव्वयाए अगारस्स उवरिं बिंदू पडिओ । केति भणंति - “राया लिहिउं असंवत्तियं लेहं मोत्तुं वच्चाधरे पविट्ठो, एत्यंतरे य मातिसवत्तीए अणुव्वाएउ अगारस्स बिंदू कतो" । रन्ना पञ्चागतेण अवायित्ता चैव संवत्तितो, बाहि रन्ना नामंकिओ मुद्दिओष उज्जेनीं नीतो । लेहगो वाएत्ता तुण्डिक्को ठितो । कुमारेण सयमेव वातिओ । कुमारेण चिंतितं जइ रन्नो एवं अभिप्पेयं पीती वा तो एवं कज्जति । अम्ह य मोरियवंसे अपडिहता आणा । नाहं आणं कोवे । सलागं तावेत्ता सयमेव अक्खीणि संजिताणि । रन्नो जहावत्तं कहियं, अंधीकयो ता किमंधस्स रज्ज्रेण । एगो से गामो दिन्नो । तंमि गामेअच्छंतस्स कुणालकुमारस्स सो रंको घरे उप्पन्नो । निवत्ते बारसाहे "संपत्ती" से नामं कतं । सोय कुणाल गंधव्वे अतीव कुसलो । ताहे सोय अणायचज्जाए याति, सामंत-भोतियकुलेसु गायति । अतीव जणो अक्खित्तो । असोगरन्ना सुयं, आणितो जवनियंतरितो गायति । राया आउट्ठो भणाति - किं देमि ? तेण भणियं - चंद्रगुत्त- पपुत्तोउ, बिंदुसारस्स नत्तुओ । असोगसिरिणो पुत्तो, अंधो जायति कागिणिं ॥ रन्ना भणियं - थोवं ते जाइतं, मंतीहिं भणियं - बहुतं जातितं । कहं ? रज्जं कागिणी भण्णति । रन्ना भणियं - किं ते अंधस्स रज्जेण ? तेण भणितं पुत्तो मे । रन्ना भणियं संपति पुत्तो वि ते । Page #440 -------------------------------------------------------------------------- ________________ उद्देशक : ५, मूलं-३७८, [भा. २१५४] ४३७ अन्ने एत्थ नामकरणं भणंति - उज्जेणी से कुमारभोत्ती दिन्ना । तेण सुरट्ठविसओ अंधा दमिलाय उयविया।अन्नया आयरियापतीदिसं (?) जियपडिमंवंदिउंगताओ।तत्थ रहाणुजाणे रन्नो घरे रहो परिअंचति, संपतिरन्ना ओलोयणगतेण 'अज्जसुहत्थी' दिट्ठो । जातीसरणं जातं । ___ आगओ पाएसु पडिओ । पन्चुट्टिओ विणओणओ भणति - भगवं! अहं ते कहिं दिट्ठो? सुमरह। आयरिया उवउत्ता-आणं दिट्ठो तुमं मम सीसो आसि । पुव्वभवो कहितो । आउट्ठो । धम्म पडिवन्नो। __ अतीव परोप्परं नेहो जाओ । तत्थ य महागिरी सिरिघराययणे आवासितो । अजसुहत्थी सिवघरेआवासितो।ततो रायाअभिक्खं अभिक्खं अज्जसुहत्तइंपज्जुवासति पवयणभत्तीए अप्पणो विसए जणं-पिंडेतूणंभणाति-तुब्भे साधूणं आहारातिपायोग्गं देह । अहं भे मोल्लं देहामि । अजसुहत्थी सीसाणुरागेण साहू गेण्हमाणे सातिजति, नो पडिसेहेति। तं अज्जमहागिरी जाणित्ता अजसुहत्थिं भणाति - अजो! कीस रायपिंडं पडिसेवह ? तओअज्जसुहत्थिणा भणियं-जहा राया तहापया, नएस रायपिंडो।तेल्लिया तेलं, घयगोलिया घयं, दोसिया वत्थाई, पूइया भक्खभोज्जे देंति, एवं साहूणं सुभविहारे । अज्जमहागिरी माति त्ति काउं अज्जसुहत्थिस्स कसाति-तो । एस सिस्सानुरागेण न पडिसेहेति। ततोअज्जमहागिरीअज्जसुहत्थिंभणाति-अजप्पभितिं तुममम असंभोतिओ।एवं “पाहुडं" कलह इत्यर्थः। ततो अजसुहत्थी पच्चाउट्ठो मिच्छादुक्कडं करेति, न पुणो गेण्हामो । एवं भणिए संभुत्तो। एत्थ पुरिसे विसंभोगो उप्पन्नो । कारणं च भणियं । ततो अजमहागिरी उवउत्तो, पाएण “मायाबहुला मणुय" त्ति काउ विसंभोगं ठवेति ॥ "सिरिघर-सिव-पाहुडे य संभुत्ते" ति दारं गतं । इदानं “दसणे" त्ति दारं[भा.२१५५] सद्दहणा खलु मूलं, सद्दहमागस्स होति संभोगो । नाणम्मि तदुवओगो, तहेव अविसीयणं चरणे ।। चू- सद्दहणं देरिसणं, तं मोक्खमग्गस्स मूलं, खलु अवधारणे, सूत्ते जे भावा पन्नत्ता उस्सग्गववाइएहिं ववहार-निच्छयनएहिं वा इमं वा संभोगपरूवियं सद्दहमाणस्ससंभोगो, अन्नहा असंभोगो । दसणे त्तिगतं। इदानि “नाणे"त्ति दारं-“नाणम्मितदुवओगो" । सुअनाणोवएसे उवउज्जति-किं मे कडं, किं च मे किच्चसेसं, किं सक्कणिज्जं न समायरामि, एवं नाणोवओगेणं उवउज्जमाणो संभोइओ, अनहा असंभोइओ, उवउज्जमाणस्स य नाणं भवति । इयाणि “चरितं" जति चरित्तेण विसीयात उज्जयचरणो तो संभोतिओ, अन्नहा विसंभोइओ मा विसंभोगो भविस्सामि त्ति उज्जमति । “तवहेउं" तवकारणमित्यर्थः। तवे वीरियं हावेतो विसंभोगो कज्जमाणो तहेव उज्जमति, न य इहलोगाससितं तवं करेति, Page #441 -------------------------------------------------------------------------- ________________ ४३८ निशीथ-छेदसूत्रम् -१-५/३७८ निज्जरट्ठा य तवं करेंतो संभोतिगो, अन्नहा विसंभोओ। विसंभोओ किं उत्तरगुणे मूलगुणे? आयरिओ भणति - उत्तरगुणे । अथवा - उत्तरगुणेसु सीयंतो संभोतिओ त्ति काउं चोतिजति। एवं चोयणाए उत्तरगुणसंरक्खणे मूलगुणा संरक्खिया भवंति। एयस्स अत्थस्स पडिसमावणत्थं भण्णति[भा.२१५६] दंसण-नाण-चरित्ताण वड्डिहैउं तु एस संभोओ। तवहेउ उत्तरगुणेसुचेव सुहसारणा भवति॥ चू-एवं दंसण-नाण-चरित्ताण परिवुड्डी-निमित्तं संभोगो इच्छिजति। तवहेउं-तववुड्डीनिमित्तं च संभोगो इच्छिज्जइ। उत्तरगुणेसुयसीयंतो संभोतिगो त्ति काउंसुहसारणाओ भवंति। एवं चरित्तरक्खणा कता भवंति॥ [भा.२१५७] एतेसामन्नतरं, संभोगंजो वदेज नत्थि त्ति। सो आणा अनवत्थं, मिच्छत्त-विराधनं पावे।। [भा.२१५८]बितियपदमणप्पज्झे, वदेज्ज अविकोविदे व अप्पज्झे। जाणंते वा विपुणो, भयसा तव्वादि गच्छट्ठा। चू-पासत्थातीहिंसमाणंसंभोगेण नत्थिकम्मबंधोत्तिअणप्पज्झोभणेज, सेहोवाअविकोवितो भणेज, गीयत्थो वा विकोविओ भया भणेज, 'तव्वाती' कोतिदंडिओहवेज “नथिसंभोगवत्तिया किरिय" त्ति तम्मिपन्नवेंति, तुण्हिक्को अच्छत्ति, भया पुच्छिओ वा “आमं" ति भणेज्ज, अप्पणो गच्छस्स वरक्खणट्ठा भणेज्जा ॥ मू. (३७९)जे भिक्खूलाउय-पातंवा दारु-पातंवा मट्टिया-पातंवा अलंथिरंधुवंधारणिजं परिभिंदिय परिभिंदिय परिहवेति, परिहवेंतं वा सातिजति ।। चू-अकारलोपाओ लाउयं दारुयं, भुंदणघडियं, मट्टियामयं कुंभारघडियं, अलं पजत्तं, थिरंदढं, धुवं अपरिहारियं, धारणिज्जं लक्खणजुत्तं, खंडाखंडिकरणं पलिभेओ भण्णति, जो एवं करेति तस्स मासलहुं। [भा.२१५९] जंपज्जतं तमंल, दढं थिरं अपरिहारिय धुवंतु। लक्खणजुत्तं पायं, तं होती धारणिज्नं तु॥ चू-गतार्थाः। एतेसुचउसु पदेसु सोलस भंगा । अलं थिरं धुवं धारणिज्जं, एस पढमो भंगो। सेसा कायव्वा। [भा.२१६०] एत्तो एगतरेणं, गुणेण सव्वेहि वा वि संजुत्तं । जे भित्तूणं पादं, परिठ्ठवे आणमादीणि॥ चू-कंठा॥ भित्तुं परिट्ठति। इमेसि विराधना हवेज[भा.२१६१] अद्धाण-निग्गयादी, झामिय सेसे व तेण पडिनीए। आय पर तदुभए वा, असती जे पाविहिति दोसा॥ Page #442 -------------------------------------------------------------------------- ________________ उद्देशकः ५, मूलं-३७९, [भा. २१६१] ४३९ चू-अद्धाण-निग्गता साधू आगया अज्झायणा, तेहिं ते जातिता, पलिभिन्नादि परिहवेति किं देंतु ? जति न देंति ताहे जंते पाविहिंति तमावर्जति । अह देंति अप्पणो हानि । आदिसद्दातो असिवनिग्गता आगता । एवं ओमेण, रायदुट्ठ-गिलाणकारणेण । ___ अहवा-तेसिंचेव झामियं उपकरणं परस्स वा उभयस्स वा सेहावा पडुप्पन्ना भायणा सति नपव्वावेंति, जंते गिहारंभे काहिंति तमावज्जे । ___ अहवा - अन्नेसिं संभोतियाणं सेहा उवहिता, ते भायणाणि मग्गंति, जति न देंति अप्पणो हाणि। अहवा-तेणेहिं उवकरणं अवहरियं, अप्पणो परस्स उभयस्स वा। एवंपडिनीएहिं अवहितं जे दोसे पाविहिंति तमावज्जे ।। [भा.२१६२] अद्धाण निग्गतादी, न य देते हानि अप्पणो देंते । गिहिभाणेसण पोरिसि, कायाण विराधणमइंतो॥ चू-पुव्वद्धं गतार्थः। पिलभिंदिय परिढवितेसु भायणासति जति गिहिभायण्णपरिभोगं करेति, अनेसणीयं वा गेण्हति, भायणे वा गवसंतो पोरिसिभंग करेति, भायणट्ठा वा अडतो कायविराहणं करेति ।। सव्वेसेतेसुपच्छित्तं वत्तव्वं । एतद्दोसपरिहरणत्यं[भा.२१६३] तम्हा न वि भिंदिज्जा, जातमजातं विगिंचते विधिना । विस विज मंत थंडिल्ल, असती तुच्छे य बितियपदं ।। चू-विस-विजाति-कयं जायं, निदोसं अजायं, दुविहं पि जहाभिहि विधीए विगिंचए, कारणे भिंदित्ता वि पट्ठवेति। विसभावियंविजाएमंतेणवाअभियोजितं थंडिलस्स वासतितुच्छंवाडहरयंनतक्कजसाहयं, एतेहिं कारणेहिं भिंदिउं परिट्ठवेति॥ मू. (३८०) जेभिक्खू वत्थं वा पडिग्गहंवा कंबलंवा पायपुंछणंवा अलंथिरंधुवंधारणिज्जें पलिछिंदिय पलिछिंदिय परिद्ववेति, परिहवेंतं वा सातिजति॥ चू-खोम्मिय कप्पासाति वत्थं, उण्णिगकप्पासाति कंबलं, रय-हरणं पायपुंछणं, उवग्गहियं वा, वा, पलिछिंदिय शस्त्रादिना। मू. (३८१)जे भिक्खूदंडगंवा लट्ठियंवा अवलेहणियंवा वेलु-सूइंवा पलिभंजियपलिभंजिय परिट्ठवेति, परिहवेंतं वा सातिजति॥ चू-हत्थेहिं आमोडणं पलिभंजणं । [भा.२१६४]पायम्मि य जो उ गमो, नियमा वत्थम्मि होति सो चेव । दंडगमादीसुतहा, पुव्वे अवरम्मि य पदम्मि । मू. (३८२) जे भिक्खू अइरेय-पमाणं रयहरणंधरेइ, धरेंतं वा सातिजति ।। चू-रओ दव्वे भावे य । तं दुविहं पि रयं हरतीति रयोहरणं । अतिरेगंधरेंतस्स मासलहुं। [भा.२१६५]गणणाए पमाणेण य, हीनातिरित्तं च अवचितोवचितो। Page #443 -------------------------------------------------------------------------- ________________ ४४० निशीथ-छेदसूत्रम् -१-५/३८२ झुसिरं खर-पम्हं वा, अणेगखंडं च जो धारे॥ चू-सव्वेसु विझुसिरवज्जेसु मासलहुं, झुसिरे चउलहुं, गणणाए उदु-बद्धे एगं, वासासु, दो, पमाणपमाणेण बत्तीसंगुलदीहं। जति हीणंएत्तोपमाणाओ करेति तोओणमंतस्स कडिवियडणा, अपमजंतस्सपानविराहणा, अतिरित्ते अधिकरणं भारो य संचयदोसाय । अहवा - सारत्ते एगं घरेति तं हिंडंतस्स उल्लं, जति तेन उल्लेण पमज्जति तो उंडया भवंति, तारिसेण पमजंतस्स असंजमो, अपमजंतो असंजतो। भारिये आयविराहणा। पोरप्पमाणातोजंऊणं तं अवचियं, तम्मिभामाणविराहणा, जंपोरप्पमाणातो अतिरित्तंतं उवचियं तम्मि भारो भयपरितावणादि, अतिरित्ते अधिकरणंच संचणदोसा । झुसिरं कोयवगणपावारगणवयगेसु अतिरोमधूलयं वा झुसिरं वा एतेसु संजमविराधणा। पडिलेहणा य न सुज्झति । खरा निसड्डा दसाओ जस्स तं खरपम्हं । एत्थ पमजणे कुंथुमादिविराधना अनेगसिव्वणीहिं अनेगखंडझुसिरं भवति, एत्थ वि संजमविराहणा । सिव्वंतस्स य सुत्तत्थपलिमंथो॥ जो एवं धरेति[भा.२१६६] सो आणा अणवत्थं, मिच्छत्त-विराधनं तहा दुविधं । पावइ जम्हा तम्हा, न विधारे हीनमइरित्तं ॥ [भा.२१६७] हीने कजविवत्ती, अतिरेगे संचतो अअधिकरणं । झुसिरादि उवरिमेसुं, विराहणा संजमे होति॥ चू-बत्तीसंगुलातो हीणतरं । शेषंगतार्थं ॥ [भा.२१६८] हीनाधिए य पोरा, भाणविवत्तीय होति भारो य । कडिवियणा य अदीहे, उन्नम उड्डाहमादीया ॥ चू- अंगुट्ठपोराओ हीनं अवचियं, अहियं उवचियं, हीणे भायणविवत्ती, अधिए भारो बत्तीसंगुलातो हीनं अदीहं भवति, तम्मि उणमंतस्स कडिवियणा, अतिओणते यजलहरपलंबणे उड्डाहो ॥ उडु-वासासुधरणे इमं पमाणं[भा.२१६९] एगं उडुबद्धम्मि, वासावासासु होति दो चेव। दंडो दसा य तस्स तुपमाणतो दोण्ह वी भइया ।। चू-जति दंडो हत्थपमाणो तो दसा अटुंगुला। इह दंडग्गहणातो गब्भदंडिया रयोहरणयट्टगोवा। अह दंडो वीसंगुलो तो दसा बारंगुला । अह दंडगो छव्वीसंगुलो तो दसा छ अंगुला। एवमाइ भयणा॥ इमेरिसंधरेयव्वं[भा.२१७०] पडिपुन्न हत्थ पूरिम, जुत्तपमाणं तु होति नायव्यं । Page #444 -------------------------------------------------------------------------- ________________ उद्देशक: ५, मूलं - ३८२, [भा. २१७०] अप्पोलम्मि तु पम्हं च एगखंडं चऽणुन्नातं ॥ चू- बत्तीसंगुलपडिपुण्णं बाहिरनिसज्जाए सह हत्थपूरिमं, एरिसं जुत्तपमाणं रओहरणं । पोल्लडयं पोल्लं अपोल्लं, अज्झसिरमित्यर्थः, मउअ दसम्मि उ पोम्हं, एगखडं च एरिसं अणुन्नातं ॥ भवे कारणं जेण सव्वाण वि धरेज्जा [भा. २१७१] बितियपदमणप्पज्झे, असइ पुव्वकय दुल्लभे चेव । सल्लेय खरे, एगस्स सती य दुगमादी ॥ चू- अणप्पज्झो सव्वाणि करे धरेति वा । अप्पज्झो वि असति जहाभिहियस्स हीनातिरित्तिए करेजवा, पुव्वकतं वा हीनातिरित्तादियं, दुल्लभं वा, जाव लभति ताव हीनातिरित्ताए वि धरेति, असतीए सण्हं वा धरेति, थूलं वा धरेति, खरदसं वा धरेति, एगखंडस्स वा असति दुगति खंड धरेति ॥ भा. (२१७२] सण्हे करेति थुल्लं, उ गब्भयं परिहरेंति तं धुल्ले । झुसिरेऽवमति लोमे, खरं तु उल्लं पुणो मलए ॥ चू- सण्हे रयहरमपट्टते थूलं गब्भयं करेति । अह धूलो रहरणपट्टतो ताहे रयहरमगब्भयं परिहरेंति । गमे वा थूले तं पट्टयं परिहरेति । रोमज्झसिरे तो रोमे अवनेति । अह खरदसं ताहे उल्लेउं पुणो मलिज्जति ॥ मू. (३८३) जे भिक्खू सुहुमाई रयहरण-सीसाइं करेति, करेंतं वा सातिज्जति ॥ चू- सुहुमा सहा, रयहरणसीसगा दसाओ । [भा. २१७३] जे भिक्खू सुहुमाई, करेज रयहरण-सीसगाई तु । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ ४४१ [ भा. २१७४] दोसा- मूढेसुं सम्मद्दो, झुसिरमणाइण्णदुब्बला चेव । सुहुमेसु होंति दोसा, बीतियं कासी य पुव्वकते ॥ चू- मूढेसु सम्मद्ददोसो, भुसिरदोसो, साधूहिं अनाइण्णो, दुब्बला य भवंति । बितियपदं अणप्पज्झाइ पुव्वकते वा ।। मू. (३८४) जे भिक्खू रयहरणं कंडूसग-बंधेणं बंधति, बंधंतं वा सातिज्जति ॥ - कंडूसगबंधो नाम जाहे रयहरणं तिभागपएसे खोमिएण उन्निएण वा चीरेणं वेढियं भवति ताहे उन्नियदोरेण तिपासियं करेति, तं चीरं कंडूसगपट्टओ भण्णति । । [ भा. २१७५ ] कंडूसगबंधेणं, तज्जइतरेण जो उ रयहरणं । बंधति कंडूसो पुण, पट्टउ आणादिणो दोसा ।। - आणाइणो दोसा मासलहुं च ॥ इमे दो दोसा [भा. २१७६] अतिरेगउवधिअधि करणमेव सज्झाय-झाण- पलिमंथो । कंडूसगबंधम्मी, दोसा लोभे पसजणता ॥ अतिरेगोवहि निरुवओगत्ताओ य अधिकरणं तस्स सिव्वणधोवणा बंधन - मुयणेहिं चू Page #445 -------------------------------------------------------------------------- ________________ ४४२ निशीथ-छेदसूत्रम् -१-५/३८४ सुत्तत्थपलिमंथो, य पसंगो, नट्टे हिय-विस्सरिएहिं य अधिती भवति । [भा.२१७७] बितियपदमणप्पज्झे, असतीए दुब्बले य पडिपुन्ने । . एतेहिं कारणेहिं, संबद्धं कप्पती काउं ।। चू- एगम्मि पएसे दुब्बलं, ताहे पडिसवडिं करेंति, अपडिपुण्णं वा तेन वेढेत्ता हत्थपूरिमं करेंति। एतेहिं कारणेहिं तथैव थिग्गलकारेणं संबद्धं करेति, जेन एगपडिलेहणा भवति ॥ मू. (३८५) जे भिक्खू रयहरणं अविहीए बंधति, बंधतं वा सातिजति ॥ चू-अवसव्वादि अविधिबंधो। मू. (३८६) जे भिक्खू रयहरणं एक बंधं देति देंतं वा सातिज्जति ॥ चू-एगबंधो एगपासियं। मू. (३८७) जे भिक्खू रयहरणस्स परं तिण्हं बंधाणं देइ, देंतं वा सातिज्जति ॥ चू-तिपासितातो परं चउपासियादि । आणादिणो य दोसा। बहुबंधने सज्झायझाणे य पलिमंथो य भवति । एतेसिं तिण्ह वि सुत्ताण इमो अत्थो। [भा.२१७८] तिण्हुवरि बंधाणं, डंड-तिभागस्स हेट्ठ उवरिं वा । दोरेण असरिसेण व संतरं बंधणाणादी॥ चू-दंडतिभागस्स जति हेट्ठा बंधति, उवरि वा बंधति, असरिसेण वा दोरेण अतज्जाइएण बंधतो वा संतरंदोरं करेति तो आणातिया दोसा, सव्वेसु मासलहुं ॥ जम्हा एते दोसा[भा.२१७९] तम्हा तिपासियं खलु, दंडतिभागे उ सरिसदोरेणं । रयहरणं बंधेजा, पदाहिण निरंतरं भिक्खू॥ [भा.२१८०] बितियपदमणप्पज्झे, बंधे अविकोविते व अप्पज्झे। जाणते वा वि पुणो, असती अन्नस्स दोरस्स ।। चू-अन्नासति तज्जातियस्स॥ मू. (३८८) जे भिक्खू रयहरणं अनिसटुंधरेति, धरेतं वा सातिजति ॥ चू-अनिसटुं नाम तित्थकरेहिं अदिन्नं, तस्स मासलहुं आणादिणो य दोसा। - निजुत्ती इमा[भा.२१८१] दवे खेत्ते काले, भावे य चउव्विधं तु अनिसटुं । बितिओ वि य आएसो, जंन वि दिन्नं गुरुजणेणं ।। [भा.२१८२] पंचतिरित्तं दव्वे उ, अच्चितं दुल्लभं च दोसुंतु। भावम्मि वन्नमोल्ला, अननुन्नायं वजं गुरुणा ॥ चू-दव्वतो पंचण्हं अइरित्तं-उण्णियं उट्टियं सण वच्चय भुंज-पिच्चं वा । एतेसिं पंचण्हं परतो नामुन्नातं, "दोसु" खेत्त-कालेसु जं अच्चित्तं दुल्लभं वा तं नामुन्नातं, Page #446 -------------------------------------------------------------------------- ________________ उद्देशक: ५, मूलं- ३८८, [भा. २१८२] भावतो जं वण्णडुं महद्धण-मोल्लं व, तं नो तित्थकरेहिं निसट्टं न दत्तमित्यर्थः । अहवा - बितिओ आएसो - जं गुरुजणेण नो अणुन्नायं तं अनिसिहं ॥ [ भा. २१८३] एतेसामण्णतरं, रयहरणं जो धरेज अनिसद्वं । आणाति विराहया, संजम मुच्छा य तेणादी || चू- महद्धणे वण्णड्डे वा मुच्छा भवति । रागो रागेण संजमविराधना, तेणातिएहिं वा हरिजति । [भा. २१८४] बितियपदमणप्पज्झे, धरेज्ज अविकोविते व अप्पज्झे । जाणते वा असती, धरेज्ज असिवादिवेगागी || चू- असिवेण एगागी जातो । तेन कस्स निवेएउ ? गुरू नत्थि । एवं अनिस पि धरेज्ज ।। मू. (३८९) जे भिक्खु रओहरणं, वोसट्टं धरेइ, धरंतं वा सातिज्ञ्जति ।। [भा. २१८५ ] आउग्गहखेत्ताओष परेण जं तं तु होति वोसट्टं । आरेणमवोस, वोसट्टे धरेंत आणादी ॥ चू-वोसट्टं नाम आउग्गहातो परेण । जं पुण आतोग्गहे वट्टति तं अवोसट्टं । आयपमाणं खेत्तं आयोग्गहे । इह पुण रोहरणं पडुच्च समंततो हत्थो, हत्थाओ परं न पावति त्ति वोसट्टं भण्णति ।। वोस धरणे इमे दोसा [ भा. २१८६ ] मूइंगमाति खइते, अपमज्जंते तु ता विराधेति । सप्पे व विच्छुवा, जागेहति खइए आताए । चू- मूइंगा पिपीलिता एताहिं खतितो, आदिसद्दातो मक्कोडगातिणा । ४४३ जति अपमज्जिउं रयोहरणेण कंडूयति तो विराहेति । रयहरणं अपावेंतो वा सहसा कंडूयति तो विराहेति । आरुट्ठो सप्पो विच्छुगो वा आगतो जाव रयहरणं गेण्हति ताव खइतो मतो, आयवराधना ।। [भा. २१८७] बितियपदमणप्पज्झे, धोतुल्ल- गिलाण-संभमेगतरे । असिवादी परिलंगे, वोसट्टं पी धरेज्जाहि ॥ चू- अणप्पज्झो धरेति, धोवं वा जाव उच्चादि, नइसंतरणे वा उल्लं, गिलाणो गिलाणपढियारगो वा उव्वत्तणाइ करेंतो, अगनिसंभमे वा धरेंतो, असिवादिकारणेण वा परलिंगं गहियं । एतेहिं कारणेहिं वोस पि धरेज्ज ॥ [ भा. २१८८ ] मुहपोत्ति - मिसेज्जाए, एसेव गमो उ होइ नायव्वो । वोसट्टमवोसट्टे, पुब्वे अवरम्मि य पदम्मि ॥ चू- मुहपोत्तियनिसेज्जाए एसेव गमो वोसट्टावोसट्टेसु पुव्वावरपतेसु ॥ मू. (३९०) जे भिक्खू र ओहरणं (अभिक्खणं अभिक्खणं) अधिट्टेति, अधिट्टंतं वा सातिज्जति ॥ चू- अधिट्ठणं नाम जं निसेज्जवेढिए चेव उवविसणं, एयं अहिट्ठणं, मासलहुं, आणादिया य Page #447 -------------------------------------------------------------------------- ________________ ४४४ निशीथ-छेदसूत्रम् -१-५/३९० दोसा। [भा.२१८९] तिण्हं तु विकप्पानं, अन्नतराएण जो अधिद्वेज्जा । पाउंझणगं भिक्खू, सो पावति आणमादीणि॥ चू-इमे तिन्न विकप्पा[भा.२१९०]दोहि वि निसिज्जणाह, एक्केण व बितिओ ततिय पादेहिं। अहवा मग्गतो एक्को, दोहि विपासेहि दोन्नि भवे ॥ चू-निसेञ्जणा पुता भण्णति, तेहिं दोहिं वि उवविसति, एक्को विकप्पो। एगेण वा बितिओ विकप्पो। दोसु पायपण्हिआसु अक्कमति । ततिओ विकप्पो। अहवा - मग्गतो त्ति पिट्ठतो अक्कमति । एगो विकप्पो । दोसुपासेसुपुतोरूएसु अक्कमति । एते दो विकप्पा । एते वा तिन्नि। [भा.२१९१]बितियपदमणप्पज्झे, अधिढे अविकोविते व अप्पज्झे । जाणंते वावि फउणो, मूसग-तेणातिमादीसु॥ चू-मूसगेणवाकुट्ठिजति, तेणगेसुवा हरिज्जति, आदिसद्दातो चेडरूवाणिवाहरेज्जा, पडिनीओ वा तेन अधिटेज ॥ मू. (३९१) जे भिक्खू रयहरणं उस्सीस-मूले ठवेति, ठवेंतं वा सातिजति ।। मू. (३९२) जे भिक्खू रयहरणं तुयट्टेइ, तुयटेंतं वा सातिजतितं सेवमाणे आवजति मासितं परिहारट्ठाणं उग्घाइयं ।। चू-तं सेवमाणे आवजति मासितं परिहारट्ठाणं उग्घाइयं । सीसस्स समीवं उवसीसं, वकारलोपात् तत्स्थानवाची मूलशब्दः । सीसस्स वा उक्खंभणं उसीसं हवणं निक्खेवो सुत्तपडिसेघितं, सेवमाणे आवज्जतिपावति, परिहरणं परिहारो, चिठ्ठति जम्मि तं ठाणा, लहुगमिति उग्घातियं । [भा.२१९२] जे भिक्खू तुयटेंते, रयहरणं सीसते ठवेजा हि । पुरतो व मग्गतो वा, वामगपासे निसण्णो वा॥ चू- त्वग्वर्तनं तुयट्टणं शयनमित्यर्थः, वामपासे, दाहिणपासे वा उवरिहुत्तदसं, पादमूले वा ठवेति, न केवलं निसण्णो, निसण्णो वा पुरओ मग्गओ वा वामपासे ठवेति॥ [भा.२१९३] सो आणा अणवत्थं, मिच्छत्त-विराधनं तहा दुविधं । पावति जम्हा तेणं, दाहिणपासम्मि तं कुज्जा ॥ चू-तम्हा निवण्णो निसण्णो वा दाहिणपासे अधोदसं करेजा ॥ [भा.२१९४]बितियपदमणप्पज्झे, करेज्ज अविकोविते व अप्पज्झे । ओवास असति मूसग-तेणगमादीसुजाणमवि ।। उद्देशकः-५ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथसूत्रे पञ्चमउद्देशकस्य (भद्रबाहु स्वामिरचिता नियुक्ति युक्त) संघदासगणि विरचिता भाष्यं एवं जिदासमहत्तर विरचिता चूर्णि समाप्ता। जापान Page #448 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं-३९३, [भा. २१९४] ४४५ (उद्देशकः-६) चू-पंचमउद्देसाओ छट्ठस्स इमो संबंधो[भा.२१९५]उस्सीसग-गहणेणं, निसि सुवणं निसि समुब्भवो मोहो । गुरुलहुगा चउ मासा, वुत्ता चउमासिया इणमो॥ चू-पंचमस्स अंतिमे सुत्ते उस्सीसग्गहणं कतं, तेण रत्तिं सुवणं वक्खायं, रातो सुव्वति, दिवसतो न कप्पति सुविउं । रातो य समुब्भवो मोहो भवति । तेण य उदिण्णेण कोइ मेहुणपडियाए माउग्गामं विण्णवेज । एस संबंधो। अहवा - इमो अन्नो सबंधो - आइल्लएसु पंचसु उद्देसएसु गुरु लहु मासो भणिती, इदानं चउम्मासिया गुरुलहुगा भण्णंति ॥ मू. (३९३) जे भिक्खू माउग्गामं मेहुणपडियाए विन्नवेति, विन्नवेंतं वा सातिजति ॥ चू-मातिसमाणो गामो मातुगामो । मरहट्ठविसयभासाए वा इत्थी माउग्गामो भण्णति । मिहुनभावो मेहुनं, मिथुनकर्म वा मेहुन अब्रह्ममित्यर्थः । मिथुनभाववतिपत्ति। पडिया मैथुनसेवनप्रतिज्ञेत्यर्थः । विज्ञापना प्रार्थना । अथवा - तदभावसेवनं विज्ञापना, इह तु प्रार्थना परिगृह्यते । सुत्तत्थो। अधुना - नियुक्तिविस्तरः[भा.२१९६] माउग्गामो तिविहो, दिव्यो मानुस्सतो तिरिक्खो अ। एक्कक्को वि यदुविहो, देहजुतो चेव पडिमजुओ॥ चू- सो मातुग्गामो तिविधो - दिव्वो माणुस्सतो तिरिच्छो। पुणो एक्केको दुविधो कज्जति-देहुजुतो, लेप्पगादि-पडिमाजुत्तो य॥ [भा.२१९७] देहजुतो वि य दुविहो, सज्जीवो तह य चेव निजीवो । सण्णिहितमसण्णिहितो, दुविधो पडिमाजुतो होति ॥ चू-देहं सरीरमित्यर्थः। देहजुतो पुण दुविधो - सचेयणो अचेयणो य। पडिमाजुतोवि दुविधो कजति-सन्निहिओ असन्निहिओ य॥ एस दिव्वभेतो भणितो। मानुस-तिरिच्छुएसु एस चेव भेदो भाणियव्यो । दिव्वे अचित्तदेहजुते इमं भण्णति[भा.२१९८] पन्नवनामेत्तमिदं, जं देहजुतं अचेतणं दिव्वं । तं पुण जीव-विमुक्कं, भज्जति स तधा जह य दीवो। चू-यस्मादचित्तं देवशरीरं नास्ति, तस्मात् प्रज्ञापना मात्र । तं पुण इमे कारणेण नत्थि जीवविमुक्कमेत्तमेव स तहा भिजति, प्रदीपशिखावत् ॥ [भा.२१९९]एकेको वि यतिविधो, जहन्नओ मज्झिमो य उक्कोसो। परिगहियमपरिगहिओ, एकेको सो भवे दुविहो । चू-सो माउग्गामो दिव्वातिओ एक्केक्को तिविधो-जहन्नमज्झिमुक्कोसो। Page #449 -------------------------------------------------------------------------- ________________ ४४६ निशीथ-छेदसूत्रम् -१-६/३९३ वाणमंतरं जहन्नं, भवणजोइसिया मज्झिमं, वेमाणियं उक्कोसं। माणुसेसु पायावच्चं जहन्नं, कोडुंबियं मज्झिमं, दंडियं उक्कोसं । तिरिएसु जहन्ने अय-एलगादि । मज्झिमं व लवा-महासद्दियादि, उक्कोसं गो-महिसादि । एक्कक्कं पुणो सपरिग्गहापरिग्गहभेएणं दुविहं कज्जति ॥ सपरिग्गहं पुणो तिविधं इमेहिं कज्जति[भा.२२००] पायावच्च कुटुंबिय, दंडियपरिग्गहो भवे तिविधो। तविवरीओ य पुणो, नातव्वऽपरिग्गहो होति ॥ चू-एतेहिं तिहिं परिग्गहियं सपरिग्गहं, एयव्वतिरित्तं अपरिग्गहं।। -एवं तियभेदपरूवियस्स माउग्गामस्स विन्नवणा दुविहा - [भा.२२०१] दिट्ठमदिट्ठाय पुणो, विन्नवणा तस्स होइ दुविहा उ । ओभासणयाए या, तब्भावासेवणाए य॥ चू-विन्नवणा दुविधा। ओभासणता प्रार्थनता, प्रार्थनता, मैथुनासेवनं तद्भावासेवनं ।। इयाणिं एतेसिं भेयाणं ओभासणाए तब्भावासेवनाए य पच्छित्तं भण्णति । तत्थ पढमं तब्भावासेवणाए भण्णति[भा.२२०२] मासगुरुगादि छल्लहु, जहन्ने मज्झिमे य उक्कोसे । अपरिग्गहितऽचित्ते, दिवादितु य देहजुते ।। चू-दिव्वे देहजुत्ते अचित्ते अपरिग्गहं जहन्नयं अदिढे सेवति मासगुरुं । दिढे का। एयम्मि चेव मज्झिमए अदिढेङ्क । दिढेङ्का एयम्मि से उक्कोसए अदिढे ङ्का । दिढे । एवं अपरिग्गहं गयं॥ इयाणिं एतं चेव अचित्तं पायावच्चपरिग्गहं भण्णति[भा.२२०३] चउलहुगादी मूलं, जहन्नगादिम्मि होति अच्चित्ते । तिविहे अपरिग्गहिते, दिट्ठादिढे य देहजुते॥ चू-दिव्वे देहजुते अचित्ते पायावच्चपरिग्गहे जहन्नए अदिढे । दिढेका । एयम्मिचेव मज्झिमए अदिढे ङ्क । दिट्टे फु। एतम्मि चेव उक्कोस अदिढे दिट्टे फ्र । कोडुबिए चउगुरुगातो आढत्तं अड्डोक्कं तीए छेते ठाति। दंडिय-पडिग्गहे छल्लहुयातो आढत्तं अड्डोकंतीए मूले ठाति। गतं अचित्तं । इयाणिं सचित्तं भण्पति[भा.२२०४] चतुगुरुगादी छेदो जहन्नए मज्झिमे य उक्कोसे। अपरिग्गहिते देहे, दिट्ठादितु य सच्चित्ते॥ चू-दिव्वे देहजुते सचित्ते अपरिग्गहे जहन्नए अदिढे का । दिढे एयम्मि चेव मज्झिमए अदिढे फ़। दिढे फ्रम। Page #450 -------------------------------------------------------------------------- ________________ उद्देशकः ६, मूलं-३९३, [भा. २२०४] ४४७ एयम्मि चेव उक्कोसए अदिढे फ्रम । दिढे छेतो । दिव्वं सचित् अपरिग्गहं गतं ।। इयाणिं सपरिग्गहं[भा.२२०५] छल्लहुगादी चरिमं, जहन्नगादिम्मि होति सच्चित्ते । तिविहे ति-परिग्गहिते, दिट्ठादिढे य देहजुते ।। चू-दिव्वं देवजुत्तं सचित्तं पायावच्चपरिग्गहं जहन्नयं अदिढे । दिढे म । एयम्मिचेव मज्झिमेअदिटेछेतो। दिढे मूलं । कोडुंबियपरिग्गहे छग्गुरुगातो अणवढे ठायति। दंडियपरग्गहे छेयाति पारंचिए ठायति ।। दिव्वं देहजुयं गतं । इयाणि पडिमाजुतं भण्णति। तथिमो अतिदेसो[भा.२२०६]सन्निहितं जह स-जियं, अच्चित्तं जह तधा असन्निहितं । पडिमाजुतं तु दिव्वं, माणुस तेरिच्छि एमेव ।। चू-जहा दिव्वं देहजुयं सचित्तं भणियं सण्णिहियं पडिमाजुयं वत्तव्वं । जहा दिव्वं देहजुत्तं अचित्तं भणियं, तहा असण्णिहियं पडिमा जुत्तं वत्तव्वं । दिव्वं गतं । इयाणि माणुसं तिरिक्खजोणियं च भण्णति । ते वि अविसिट्ठा एवं चेव भाणियव्वा ।। नवरं-इमो विसेसो[भा.२२०७] पच्छित्तं दोहि गुरुं, दिव्वे गुरुगं तवेण माणुस्से । तेरिच्छे दोहि लहू, तवारिहं विन्नवंतस्स ॥ चू-जे दिव्वे तवारिहा ते दोहिं वि तवकालेहिं गुरुगा। माणुस्से जे तवारिहा ते तवगुरुगा। तेरिच्छे जे तवारिहा ते कालगुरु। अहवा - दोहिं वि तवकालेहिं लहुगा।तब्भावासेवविण्णवणाए एयं पच्छित्तं वुत्तं । अहवा-इमो अन्नो तब्भावासेवणपायच्छित्तदाणविगप्पो । तिन्नि पया तेरिच्छा ठावेयव्वा -दिव्व-मनुय-तिरिया ।तेसिमहो दो पत्ता ठावेयव्वा-देहजुत्तं, पडिमाजुयं च । तेसि पि अहो तिन्निं पया ठावेयव्वा-जहन्न मज्झिम मुक्कोसंच। तेसिमधो तिन्नि पया ठावेयव्वा-पायाइय-कोकुंबिय-दंडियसपरिग्गहा । तेसिमहो दो पया ठावेयव्वा-अचित्तं, सचित्तं च । तेसिमहो दो पया ठावेयव्वा - अदिळं दिटुं च॥ एवं ठाविएसुइमा गाहा पढियव्वा[भा.२२०८]अयमन्नो उ विगप्पो, तिविहे तिपरिग्गहम्मि नायव्यो । सजिएयर पडिमजुए, दिव्वे माणुस्स तिरिए य॥ चू-“तिविह" त्ति-जहन्नादिया तिपरिग्गहिया पायातिया तिया सजीयं-सचेयणं, इयरंच अचेयणं। पडिमाजुतं सण्णिहियं असण्णिहियं च । Page #451 -------------------------------------------------------------------------- ________________ ४४८ दिव्वादियं च तिविहं, चसद्दाओ दिट्ठे अदिट्टं ॥ एतेसिं अहो इमे सत्त पायच्छित्तपया ठावेयव्वा [भा. २२०९] चत्तारि छच्च लहुगुरु, छम्मासिओ छेओ लहुगगुरुगो य । मूलं जहन्नगम्मि वि, निसेवमाणस्स पच्छित्तं ॥ निशीथ - छेदसूत्रम् - १-६/३९३ चू- चउलहुगं चउगुरुं छल्लहुं छग्गुरुं छल्लहुछेदो छग्गुरुछेदो मूलं च । एते अढोक्कंतीए चारे-यव्वा । इमो चारणियप्पगारो - दिव्वे देहजुते जहन्नए पायावच्चपरिग्गहे अचित्ते अदिट्ठेङ्क । दिट्ठेङ्का । दिव्वे देहजुते जहन्नए पायावच्चपरिग्गहे सचित्ते अदिट्ठेङ्का । दिट्ठे । दिव्वे देहजुत्ते जहन्नए कोडुंबियपरिग्गहे अचित्ते अदिट्ठे फ्रु । दिट्ठे फ्र । दिव्वे देहजुते जहन्नए कोडुंबियपरिग्गहे सचित्ते अदिट्ठे र्फा । दिट्ठे छल्लहुछेदो । दिव्वे देहजुते जहन्नए दंडियपरिग्गहे अचित्ति अदिट्ठे । दिट्ठे फ्र। (छग्गुरुछेदो] दिव्वे देहजुते जहन्नए दंडियपरिग्गहे सचित्ते अदिट्ठे छग्गुरुछेदो, दिट्ठे - मूलं ॥ एयं जहन्नाते तब्भावविण्णवणाए य भणियं । इयाणिं मज्झिमे[भा.२२१०]चउगुरुग छच्च लहु गुरु, छम्मासिय छेदो लहुग गुरुगो य । मूलं अणवट्टप्पो, मज्झिमए सेवमाणस्स ॥ चू- एसेव चारणियप्पगारो, नवरं चउगुरुगा पारद्धं अणवट्ठे ठायति ॥ इयाणि उक्कोसं [भा. २२११] तव छेदो लहु गुरुगा, छमासिउ मूलसेवमाणस्स । अणवट्टप्पो पारंचिओ य उक्कोसविन्नवणे ॥ चू-तवगहणातो छल्लहु छग्गुरुगा । छेयग्गहणातो छल्लहुछेदो, छग्गुरुछेदो । air- सिद्धं । एत्थ छल्लहु आढत्तं पारंचिए ठाति । देहत्तं गतं ॥ इमं पडिमाजुयं [भा. २२१२] सन्निहियं जह सजियं, अच्चित्तं जह तहा असण्णिहियं । डिमाजुयं तु दिव्वं, माणुस तेरिच्छि एमेव ॥ [भा. २२१३] पच्छित्तं दोहि गुरुं, दिव्वे गुरुगं तवेण माणुस्से । तेरिच्छे दोहि लहु, तवारिहं विन्नवेंतस्स ।। चू- पूर्ववत् । एते पच्छित्ता दिव्वे दोहिं गुरू, मणुस्से तवगुरू, तेरिच्छे कालगुरू । अहवा - दोहिं लहु । अहवा - मनुस - तिरिए इमो अन्नो विकप्पो । अहवा - जं भणियं तं दिव्वे चेव ।। इयाणि माणुस - तिरिए भण्णति । तत्थ वि इमं मणुएसु [भा. २२१४] चउगुरुगा छग्गुरुगा, छेदो मूलं जहन्नए होंति । Page #452 -------------------------------------------------------------------------- ________________ उद्देशक :६, मूलं-३९३, [भा. २२१४] ४४९ छग्गुरुगा छेदो, मूलं अणवठ्ठप्पो य मञ्जिमए॥ चू-माणुस्सं जहन्नं पायावच्चपरिग्गहं अदिलु सेवतिङ्का । दिढे । कोडुबिए अदिढे सेवति फु। दिटे छेदो। दंडिए अदिढे सेवति छेदो, दिढे मूलं । एवं जहन्नए। मज्झिमे पच्छद्धं - छग्गुरु आढत्तं अणवढे ठाति॥ इमं उक्कोसे[भा.२२१५] छेदो मूलं च तहा, अणवठ्ठप्पो य होति पारंची। एवं दिट्ठमदिढे, माणुस्से विण्णवेंतस्स ॥ चू-छेयातो आढत्तं पारंचिए ठाति ।। माणुसं गयं । इयाणिं तिरियाणं[भा.२२१६] चउलहुगा चउगुरुगा, छेदो मूलं जहन्नए होति। ___ चउगुरु छेदो मूलं, अणवठ्ठप्पो य मज्झिमए॥ [भा.२२१७] छेदो मूलं च तहा, अणवठ्ठप्पो य होति पारंची। एवं दिट्ठमदिट्टे, तेरिच्छं विण्णवेंतस्स ॥ चू-जहा माणुसे चारणा तहा एयम्मि दट्ठव्वं ॥ । [भा.२२१८] मेहुणभावो तब्भावसेवणे सेवगस्स पच्छित्तं । वुत्तं वोच्छामेत्तो ओभासेंतस्स पच्छित्तं ॥ चू-मेहुणसेवणं तद्भावसेवणा, ताए पच्छित्तं भणियं। अहवा- इमो अन्नो तद्भावसेवणे पच्छितविकप्पो॥ [भा.२२१९]मासगुरुंचउगुरुगा, दो चतुगुरुगा य लहुय लहुया य । दो चतुलहुगा य तहा, दिव्वे माणुस् तेरिच्छे॥ चू-अविसेसिते देहसंजुत्ते अचित्ते अपरिग्गहे अदिढे मासगुरुं । दिढे चउगुरुं अविसेसिते देहसंजुत्ते सचित्ते अविसेसियपरिग्गहे अदिढे चउगुरुं। दिढे विचउगुरुं। अविसेसिते देहुजते अपरिग्गहे अचित्ते अदिढे मासलहुं । दिढे चउलहुं । अविसेसिते देहजुत्त अचित्ते अविसेस-परिग्गहे अदिढे चउलहुं । दिढे वि चउलहुं । दिव्व-मानुस-तिरिएसु अविसेसियं भणियं ॥ एवं देहजुयं गयं । इमं पडिमाजुयं[भा.२२२०]सन्निहियं जह सजियं, अच्चित्तं जह तहा असन्निहियं । पडिमाजुयं तु दिव्वं, माणुस तेरिच्छि एमेव ।। [भा.२२२१] पच्छित्तं दोहि गुरु, दिव्वे गुरुगंतवेण माणुस्से। तेरिच्छे दोहि लहू, तवारिहं विण्णवेंतस्स ॥ चू-पूर्ववत् ॥ तब्भावसेवणो ततिओ विकप्पो गओ। 151291 Page #453 -------------------------------------------------------------------------- ________________ ४५० निशीथ-छेदसूत्रम् -१-६/३९३ “वोच्छामेत्तो ओभासंतस्स पच्छित्तं" ति अस्य व्याख्या[भा.२२२२] अविसेसितमद्दिष्टे, गुरुगो दिढे य होति गुरुगा उ । दिव्वनरअदिट्ठ गुरुगो, दिढे गुरुगा य दोहिं पि। चू-दिव्व-मनुय-तिरियविसेसेणं अविसेसियं ओभासति अदिढे मासगुरुं। दिढे चउगुरुगा। इयाणिं-विसेसियं दिलु अदिटुं ओभासति। (दवेसु अदिढे) मासगुरुं, नरेसु (अदिट्टे) ओभासति मासगुरुं। एवं चेव दोहिं वि दिढेसु चउगुरुगा। [भा.२२२३] तिरियमचेतसचेते, गुरुओ अदिट्टे दिढे चउलहुगा। ____ओभासंतस्सेवं, तब्भावासेवणे वुत्तं ॥ चू-तिरिएसु चेयणे अचेयणे वा अदिढे ओभासति मासगुरुं । दोसु वि दिढेसु चउलहुगा । एयं ओभासेंतस्स वुत्तं । तब्भावासेवणे पुणः पुरा वुत्तं । सीसो पुच्छति-सचित्ते ओभासणं भवति, अचित्ते ओभासणा कहं संभवति? आयरिओ आह - अचित्ते संकप्पकरणाचेव ओभासणा ।। [भा.२२२४] एतेसामन्नतरं, माउग्गामंतु जो उ विन्नवए। सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-पूर्ववत् । पडिमाजुत्तं जं सण्णिहियं तं दुविधं - पंता, भद्दा वा। [भा.२२२५] सन्निहिय-भद्दियासु, पडिबंधो गिण्हणादिओ दोसा । पंतासु लग्गकड्डण, खित्ताती दिट्ठ पत्थारो॥ चू-पडिमाजुते सन्निहिते भद्दिया इथिविब्भमे करेज, ताहे तत्थ से पडिबंधो भवेज्ज । एस अदिढे दोसो। अह केणति दिट्ठो ताहे उड्डाहो गेण्हण-कढणादओ दोसा । पंतासु इमे अदिढे दोसा पंतापडिसेवंतं तत्थेव लगेज, श्वानवत्। अह केणइ दिह्रोताहेगेण्हणादयो दोसा।अहवा-सापंता खित्तातियंकरेजा । दिढे पत्थारदोसे य। पत्थारो नाम एयस्स नस्थि दोसो, अपरिक्खय-दिक्खगस्स (अह] दोसो, ॥ एते सन्निहिते दोसा वुत्ता । इमे असण्णिहिते[भा.२२२६] एमेव असण्णिहिते, लग्गण-खेत्तादिया नवरि नत्थि। तत्थेव य पडिबंधो, दिढे गहणादिया उभए॥ चू-दिढे गेण्हणादिया दोसा असण्णिहिए वि भवंति। “उभए" त्ति अप्पणो परस्स यआयरियादीणं ॥ [भा.२२२७] सुत्तणिवातो एत्थं, चउगुरुगा जेसु होति ठाणेसु। उच्चारितऽत्थ सरिसा, सेसा तु विकोवणट्ठाए॥ [भा.२२२८] बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविह तेइच्छे। Page #454 -------------------------------------------------------------------------- ________________ ४५१ उद्देशक : ६, मूलं-३९३, [भा. २२४०] अभिओग असिव दुब्भिक्खमादिसूजा जहिं जयणा ॥ चू-अणप्पज्झो विण्णवेज्जा वि न य पच्छित्तं पावेज्जा । अप्पज्झो वा दुविधे तेइच्छे करेजासनिमित्ते अनिमित्ते वा मोहोदए तिगिच्छा ॥ तस्थिमा जयणा[भा.२२२९] मोहोदय अनुवसमे, कहणे अकहेंत होति गुरुगा उ। कहितोपेहा गुरुगा, जं काहितिजं पाविहिती॥ चू- साहुस्स मोहे उदिन्ने अनुवसमते आयरिस्स कहेयव्वं । जइ आयरियस्स न कहेति तो साहुस्स चउगुरुं पच्छित्तं। __ अहकहिते आयरिओ उवेहं करेति तो आयरियस्सचउगुरुगा, उवेहकरणेजं सोमोहोदया हत्थकम्माति काहिति तं सव्वं आयरियस्स पच्छित्तं, जंच गेण्हणादियं उड्डाहं पाविहिति तं पि आयरिओ पावति ।। [भा.२२३०] दुविधे तेगिच्छम्मी णिव्वीइतियमादियं अतिक्तो। अट्ठाणसद्दहत्थे, पच्छाऽचित्ते गणे दोच्चं ॥ चू- तम्हा आयरिएण दुविध-मोहोदए तेइच्छं निव्विगतिमाति कारवेयव्वं । निव्वितियं करेउ। तह विन हितैनिव्वीतियं निब्बलं आहारेइ। तह विअलुते ओमंआयंबिलाति उद्धट्ठामाइयं पिअतिक्कतो ताहे अट्ठाणेसु ठायति, दुवक्खरियं पाडयं।तह वि अटुंते सद्दपडिबद्धं गच्छति।तह वि अटुंते असागारिए हत्थकम्मं करेइ । तह वि अढेंतें अचित्ते इत्थीसरीरे बीयनिसग्गं करेइ। तह वि अटुंते “गणे दोच्चं' त्ति-पिहट्टितो गणस्स दोच्चभंगेण कढिणं पडिसेवति । एस अक्खरत्थो॥ इयाणिं एतीए चेव गाहाए सवित्थरो अत्थो भण्णति[भा.२२३१] उवभुत्त-थेरसद्धिं, सद्दजुता सहि तह वि उ अठंते। अच्चित्त-तिरिय-मारिस, नारिं निव्वेगलक्खेज्जा ।। चू- “अट्ठाण सद्दे"त्तिअस्य व्याख्या - भुत्तभोगिणोजे थेरातेहिं सद्धिं दुवक्खरियातिपाडगे सद्दपडिबद्धाए य ठायति, जति नाम आलिंगणोवगृहण - चुंबनेत्थिसई परिचारणसई वा सोउं बीयनिसग्गो भवेत। ___ “पच्छा अचित्ते" त्ति अस्य व्याख्या - “अचित्त" पच्छद्धं । तह वि अटुंते अचित्ते तिरियनारी-सरीरं पडिसेवति तिन्नि वारा । तह वि अटुंते माणुस्सीए अचित्तसरीरे, तं पुण जइ निव्वंगं तो खयं करेइ, मा वेयालो हि त्ति । तत्थ वि तिन्नि वारा ॥ तह कि अटुंते “गणे दोच्चं" ति दोच्चग्गहणेणं बितिओ भंगो गहितो। बितियभंगग्गहमातो चत्तारिभंगा सूतिता। ते य इमे - सलिंगेण सलिंगे । सलिंगेण अन्नलिंगे । अन्नलिंगेण सलिंगे । अन्नलिंगेण अन्नलिंगे। सलिंगट्टितैण अन्नलिंगे सेवियव्वं । तंपुण इमाए जयणाए[भा.२२३२] लिंगेण चेव किढिया, दियासुजा तिन्नि तेण परमूलं । Page #455 -------------------------------------------------------------------------- ________________ ४५२ निशीथ छेदसूत्रम् - १-६ / ३९४ तत्तो चउत्थभंगे, सेसा भंगा पडिक्कुट्ठा ॥ चू- सलिंगेण परलिंगे सेवमाणो गणाओ उवभुत्तथेरेहिं सद्धिं अन्नवसहीए ठाविज्जति । तत्थंधकारे किडि सड्डीए मेलिजति, जहा अन्नोन्नं न पस्संति । एवं तिन्नि वारा । जति उवसंतं सुंदरं । उवसंतस्स चउगुरुं । तिण्हं वाराणं परतो परिसेवमाणस्स मूलं । तह वि अट्टंतो ततो चउत्थ भंगे सेवति, तत्थ वि तिन्नि वारा, परतो मूलं । सेसा पढम-ततियभंगा पडिक्कुट्ठा ॥ पढमभंगे इमा भवति [भा.२२३३] सद्देसे सिस्सिणि सज्झं तेवासिणी कुल-गणे य संघेय । कुलकण्णगा कुलवधू, विधवा य तहा सलिंगेणं ॥ चू- सदेसे परदेसे वा सिस्सिणीं पडिसेवति, सज्झिवियं पडिसेवति, अंतेवासिणी पडिच्छिगा । अहवा- सज्झंतिगस्स अंतेवासिणी भर्तृज्जिकेत्यर्थः, कुले चियं, गणे चियं, संधे चियं वा सेवति । बितियभंगेण इमा जइ पडिसेवति- पितृमातृविशुद्धां कुलकन्यां अभिण्णजोणीं जति तं पडिसेवति, विगतधवं वा रंडं, कुलवधुं वा पडिसवति सलिंगेण ॥ एत्थ भंगेसु इमं पच्छित्तं [भा. २२३४] लिंगम्मि य चउभंगो, पढमे भंगम्मि होति चरिमपदं । मूलं चउत्थभंगे, बितिए ततिए य भयणा त ॥ चू- सलिंग परलिंगेहिं चउभंगो । तत्थ पढमभंगे पडिसेवंतस्स नियमा चरिमपदं । चरिमे नियमा मूलं । बितिय ततियभंगेसु भयणा पच्छित्तं ॥ बितियभंगे इमा भयणा [ भा. २२३५] अन्नथ सलिंगेणं, कन्नागमणम्मि होति चरिमपदं । विहवाए होति नवभं, अविहवणारी य मूलं तु ॥ चू- “अन्नत्थ” त्ति - अन्नलिंगिणी, सलिंगेण पडिसेवति । कण्णं चरिमं, विहवाए अणवट्टे, अ-विधवाए मूलं ॥ अहवा - बितियभंगे चेव इमं पच्छित्तं । [ भा. २२३६] अधवा पायावच्ची, कोडंबिणि दंडिणी य लिंगेणं । मूलं अणवट्टप्पो, चरमपदं पावती कमसो ॥ चू- पायावच्ची मूलं, कोडुंबिणीए अणवट्टं, डंडिणीए चरिमं ॥ ततियभंगे इमा भयणा [भा.२२३७]अन्नेन सलिंगम्मि य, सिस्सिण सज्झंतिगी कुले चरिमं । rai गणिच्चियाए, संघच्चीए भवे मूलं ॥ चू- अन्नलिंगेण सलिंगिं पडिसेवति । सिस्सिणि सज्जतिया, सिस्सिणिं कुलेच्चिया, एतेसु चरिमं, गणेच्चियाते अणवट्ठो, संधेच्चियाए मूलं ॥ बितियभंगपडिसेवणाए अनुवसंतो चरिमभंगेण पडिसेवति । तत्थिमा जयणा Page #456 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं-३९३, [भा. २२३८] [भा. २२३८] गंतूण परविदेसं, लिंगविवेगेण सड्डि किढिगासु । पुव्वभणिया य दोसा, परिहरियव्वा पयत्तेणं ।। चू- जम्मविहारभूमीओ वज्जेउं परविदेसं गंतूण सलिंगं मोत्तुं किढि -सड्डिगातिएसु एक-दोतिन्निवारा, परतो मूलं । ४५३ पुव्वभणिया य इमे - कण्णा कूलवधू विधवा अमच्ची रन्नो महादेवी पयत्तेणं परिहरियव्वा ॥ सासु पडिसेवंतो इमं जयणं करे - [भा. २२३९] जोणी बीए य तहिं, चउक्कभयणा उ तत्थ कायव्वा । एग दुग तिन्नि वारे, सुद्धस्स उ वह्निता गुरुगा ।। चू- इत्थीए जाव पणपन्नं वासा न पूरेंति ताव अमिलायजोणी, अत्तव्वं भवति, गर्भं च गृण्हातीत्यर्थः पणपन्नावासाए पुण कस्सइ अत्तव्वं भवति, न पुण गब्भं गेण्हति । पणपन्ना परोत नो अत्तव्वं, नो गब्भं गेण्हति, एसा दुस्समं वाससतायुए य पडुच्च पन्नवणा परतो पुण आउसद्धं सव्वाउय-वीसति-भाग-सहियं एसा अमिलायजोणी आतवं भवति । कालो - जाव- पुव्व कोडीयायुया परतः सकृत् प्रसवधर्मिण्यः अमिलाणयोनयश्च अवस्थितयौवनत्वात् । जस्स पणपन्नवासा न पूरंति तस्सिमो चउभंगो - सबीयाए अंतो बीयं परिसाडेति, सबीयाए बाहिं, अबीयाए अंतो, अबीयाए बाहिं । पणपन्नपूरवासाए एस चेव चउभंगो। एत्थ बीयगहमातो अत्तवदिणा घेप्पंति ॥ एतेसु भंगेसु इमं पच्छित्तं [भा.२२४०] सबीयम्मि अंतो मूलं, बाहिर पडिसाडणे भवे छेदो । पणपन्निगाइ अंतो, छेदो बाहिं तु छग्गुरुगा ।। चू- पणपन्नवरिसा जस्स न पूरंति ताए तिसु अत्तवदिणेसु तारिसाए सबीयाए अंतो बीयपोग्गले परिसाडेंति मूलं । अह बाहिं तो छेतो । पणपन्नपूरवरिसाए सबीयाए अंतो छेतो । बहिं - छग्गुरुगा ॥ अन्ने भांति [ भा. २२४१] छेदो छग्गुरु अहवा, दसह अंतो बहिं व आरेणं । पणपन्नायपरेणं, छग्गुरु चउगुरुग अंतो बहिं ।। चू-उडु-संभवदिणाओ - जाव - दसदिणा न पूरेंति-ताव - अंतो छेतो, बाहिं छग्गुरुं । “आरेमं” ति पणपन्नवासियाए आरेण य एवं भणियं । सेससव्वभंगेसु पणपन्नाए य परतो छप्पण्णादिवरिसेसु अंतो छग्गुरुगा, बाहिं चउगुरुं । एवं सनिमित्ते अनिमित्ते वा पडिसेवंतस्स एसा जयणा ॥ तेइच्छं ति दारं गतं । इयाणि "अभिओगे” त्ति दारं [ भा. २२४२ ] कुलवंसम्मि पहीणे, रज्जं अकुमारगं परो पेल्ले । तं कीरतु पक्खेवो, एत्थ बुद्धीए पाहण्णं ॥ चू- अभिओगे न पडिसेवेज्जा । तत्थिमं उदाहरणं - कोइ अपुत्तो राया अमच्चेहिं भणिओ Page #457 -------------------------------------------------------------------------- ________________ ४५४ निशीथ-छेदसूत्रम् -१-६/३९३ अपुत्तस्स तुज्झ कुलवंसे पहीणे अकुमारस्स य परो पेल्लेहिति रज्जं, किं कजउ, भणह- "तुन्झ बुद्धीए पाहण्णं वट्टति।" मंतीहिं भणियं अंतपुरे कोइ खिप्पउ, तुह खेत्तज्जायया तुह ते पुत्ता । राया भणइ-अयसो मे भविस्सति । ते भणंति “जहा अयसो न भवति तहा कजति। इमे समणा निगंथा न कहंति, एते पक्खिप्पंतु । एवं कीरउ । ताहे जे तरुणसंजता ते गहिया एक्कम्मि पासए छूढा ॥ [भा.२२४३]तरुणीण य पक्खेवो, भोगेहि निमंतणा य भिक्खुस्स। भोत्तुं अनिच्छमाणे, मरणं व तहिं च वसियस्स ।। [भा.२२४४] सुटुल्लसिते भीते, पच्चक्खाणे पडिच्छ गच्छ थेर विदू। मूलं छेदो छग्गुरु, चउगुरु लहुमासो गुरु लहुओ॥ चू-पेढे पूर्ववत् ॥ एवं ता अहिओगेण पडिसेवंतस्स जयणा भणिया। "असिव-दुभिखादिसु" इमा[भा.२२४५] बहुआइन्ने इतरेसु, गेण्हमाणाण दुल्लभे भिक्खे । असिवम्मि इमा जतणा, दुब्भिक्खे चेव संथरणे॥ चू- “इतरेसु" पासत्थाइसु बहुयाइण्णे एसणानेसणेहिं गिण्हंतेसु, साहूण एसणिज्जे दुल्लभे, असिवे वा असंथरंतो, दुब्मिक्खे वा असंथरंतो॥ असिव दुब्भिक्खाणमणागयकाले आयरियाण इमा सामायारी[भा.२२४६] लहुगो य होइ मासो, दुभिक्ख-विसज्जणम्मि साहूणं । नेहाणुरागरत्तो, खुड्डो वि य नेच्छती गंतुं॥ [भा.२२४७]भिक्खं पि य परिहायि, भोगेहि निमंतणा य भिक्खुस्स । गेहति एगंतरिते, लहुगा गुरुगा य चउमासा ॥ [भा.२२४८] पडिसेवंतस्स तहिं, छम्मासा होंति छेद मूलं च । अणवठ्ठप्पो पारंचिओ य पुच्छा यतिविधम्मि। चू-पेढे पूर्ववत्। नवरं-तिविहं-दिव्वं मामुस्सं तेरिच्छं सनिमित्तानिमित्तोदया। मू. (३९४) जे भिक्खू माउग्गमस्स मेहुणवडियाए हत्थकम्मं करेइ, करेंतं वा सातिजति ॥ मू. (३९५) जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादानं कटेण वा किलिंचेण वा अंगुलियाए वा सलागाए वा संचालेइ, संचालतं वा सातिजति॥ मू. (३९६) जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादानं संबाहेज वा पलिमद्देज वा संबाहेंतं वा पलिमदेंतं वा सातिजति ॥ मू. (३९७) जे भिक्खू माउग्गामसस मेहुणवडियाए अंगादानं तेल्लेण वा घएण वा वसाए वा नवनीएण वा अब्भंगेज वा मक्खेज वा अब्भंगेतं वा मक्खेंतं वा सातिजति॥ मू. (३९८) जेभिक्खूमाउग्गामस्स मेहुणवडियाएअंगादानंकक्केणवा लोद्धेण वा पउमचुण्णेण वा बहाणेण वा चुण्णेहिं वा वण्णेहिं वा उब्वट्टेइ वा परिवट्टेइ वा उव्वदे॒त्तं वा परिव्वटेंतं वा Page #458 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं-३९८, [भा. २२४८] ४५५ सातिजति ।। मू. (३९९) जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादानं सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेज वा पधोएज वा उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ मू. (४००) जे भिक्खू माउग्गामस्स मेहुणवडियाए अंगादानं निच्छल्लेइ, निच्छल्लेतं वा सातिजति॥ मू. (४०१) जे भिक्खू माउग्गामस्स मेहुण वडियाए अंगादानं जिग्घइ, जिग्घेतं वा सातिजति॥ मू. (४०२) जे भिक्खू माउगामस्स मेहुणवडियाए अंगादानं अन्नयरंसि अचित्तंसि सोयंसि अनुपवेसेत्ता सुक्कपोग्गले निग्घायइ, निग्घायंतं वा सातिज्जति॥ चू- माउग्गामो पुव्ववण्णिओ, तं माउग्गामं हिअए ठवेलं, "मम एसा अविरतिअ" त्ति काउं एवं हियए निवेसिऊण, आत्मनो हस्तकर्म करेति। हस्तकर्म पूर्व वर्णितं, चउगुरुं पच्छित्तं । अहवा - “जे' त्ति निद्देसे, भिक्खू पुव्ववण्णितो, माउग्गामो वि पुव्ववण्णिओ, तस्स .. माउग्गामस्स मैथुनप्रतिज्ञया हस्तकर्म करोति, अंगुल्यादिना घट्टयतीत्यर्थः अंगादानं । [भा.२२४९] मातुग्गामं हियए, निवेसइत्ताण हत्थकम्मादी। जे भिक्खू कुजाही, तं मेहुणसण्णितं होति ॥ [भा.२२५०] हत्थाइ-जा-सोतं, पढमुद्देसम्मि जो गमो भणितो। ___ मेहूणं पडियाए, छटुद्देसम्मि सो चेव ।। चू-इह पुण माउग्गामं हियए काउं करेति तेण चउगुरुगं । तंचेव बितियपदं, सच्चेवं “अट्ठाणसद्दहत्थादिया जाव गणे दोच्च" ति। मू. (४०३) जे भिक्खू माउग्गाम मेहुणवडियाए अवाउडिं सयं कुज्जा करेंतं वा (सयं बूया, बूएंतं वा) सातिजति॥ चू-भिक्खूय माउग्गामो य पुव्ववण्णितो।जो तं सयमेव अवाउडिं करेति। अहवा - सयं चेव बूया इच्छामि ते "अज्ज" त्ति आर्ये ! अचेलभावो, अचेलीया अपावृता इत्यर्थः, अंगादानं पुव्ववण्णितं, पासित्तए प्रेक्षितुमिच्छे का । [भा.२२५१] जे कुजा बूया वा, माउग्गामं तु मेहुणट्ठाए। इच्छामो ते अज्जे, अचेलियं दद्रुमाणादी। चू-मैथुनेच्छया आणादिया दोसा भवंति । परेण य दिढे संका भोइयघाडियातिया दोसा ।। अहवा[भा.२२५२] नातग कहण पदोसे, सयं दद्दूण गेम्हणादीया। आसुग्गहणं कीवे, अंगादानं तुमा पेहे ॥ चू-सा कुविया नायग-भोतिगादीण कहेज्ज, ते पसोदं गच्छेज्जा, पदुट्ठाजं काहिंति तमावज्जे । अहवा - ताहे अंगादाने दातिते सो सयमेव गहणं करेज्जा । तत्थ गेण्हण-कड्डणातिया दोसा। Page #459 -------------------------------------------------------------------------- ________________ ४५६ कीवो आसु पडिसेवणं करेज । एत्थ वि गहणपदोसातिया दोसा । अहवा - ताए दाइयं न पुण पडिसेवणं देति ताहे सो चिंताए दट्टुमिच्छति । जम्हा एते दोसा तम्हा अंगादानानि नो पेहे ॥ किं चान्यत् [भा. २२५३] अहभावदरिसणम्मि वि, दोसा किमु जो तदट्ठिओ पेहे । अहियं तं बंभवओ, सूरालोगो व चक्खुस्स ।। चू- अहाभावो - अधाप्रवृत्ति, अहाभावेण वि दिट्ठ मोहुदयं भवति, किमु जो मेहुणट्ठी पेहति । तस्स पलोयणं बंभचारिणो अहियं भवति जहा चक्खुस्स सूरालोयणं ।। [भा.२२५४] बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे । अभिओग असिव दुब्मिक्खमादिसू जा जहिं जतणा । चू-भणेज वा करेजवा, पढमं ता भणाति, जति नेच्छति ताहे अवनेति वि, अभिओगेण वि बला अवणाविज्जति ॥ निशीथ - छेदसूत्रम् - १६/४०३ [भा. २२५५] मोहोदयअनुवसमे, कहणा कर्हेति होंति गुरुगा य । कहितापेहा गुरुया, जं काहिति जं च पाविहिति ॥ [ भा. २२५६ ] दुविधेतेइच्छम्मी, निव्वीतियमाइयं अतिक्कंते । अट्ठाण सद्द हत्थे, पच्छा चित्ते गणे दोच्चं ॥ मू. (४०४) जे भिक्खू माउग्गामस्स मेहुणवडियाए कलहं कुज्जा, कलहं बूया, कलहवडियाए बूया, कलहवडियाए गच्छइ, गच्छंतं वा सातिज्जति । चू- मेहुणट्ठी कुचोरुसिरातिएहिं पंतावेति, जारिसं वा कामातुरो उल्लवति तारिसं चेव बूया, एतेसिं चेव दंसणवडियाए वसहीओ साधीओ वाडगाओ गामाओ वा बाहिं गच्छति । जत्थेस कामकलहो संभवति । तस्स चउगुरुं । [भा. २२५७] विसयकलहेतरं वा, मातुगामस्स मेहुणट्ठाए । जो कुजा बूयावा, बहिया गच्छेज्ज आणादी ॥ चू- कलहो दुविहो- विसयकलहो इतरो य । इतरो नाम कसायकलहो व शेषं गतार्थं । इमो विसयकलहो [भा. २२५८] काएण व वायाए, वामपत्ताए विसयकलहो तु । चंडिक्कितं व पासं, इतरो पुण तीय असहीहिं ।। चू- वामो कामस्तत्प्रवृत्तिः जा पंतावणकिरिया सो कायकलहो । जं कामातुरो थी पुरुसो वा उल्लवति सो वायकलहो । रुट्ठा चंडिकिता, तं चंडिकितं कसातियं पासिऊण साहू तस्साराहणनिमित्तं तीसे विपक्खेहिं सह जं कलहेति, एस "इयरो" कसायकलहेत्यर्थः । ता सा आराहिया पडिसेवणं पयच्छेज्ज ।। इमे दोसा [भा. २२५९] पडिपक्खो तु पदुट्ठो, छोभग्गहणादि अहव पंतावे । अन्नेसिं पि अवण्णो, निच्छुभणादी य दियराओ || चू- तीसे पडिपक्खो सण्णाइया इयरे वा ते पदुट्ठा संजयस्स छोभगं देज्ज - नूनं तुमं एयरस Page #460 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं- ४०४, [भा. २२५९] माणुसस्स कजं करेसि, गेण्हण कड्डमादिए अ दोसे पावेज्ज । अहवा - ते पडिपक्खा तं संजयं आउसेज्ज वा हणेज वा बंधेज्ज वा मारेज वा ते पदुट्ठा अन्नसाधूण वि - अवण्णं वएज, आतोसादियं वा करेज्ज । गामवसही वा णिच्छुभेज्जा, दिया ङ्क । रातो ङ्का ॥ [भा.२२६०] बितियपदभणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे । अभिओग असिव दुब्भि क्खमादिसू जा जहिं जतणा । मू. (४०५) जे भिक्खू माउग्गामस्स मेहुणवडियाए लेहं लिहति, लेहं लिहावेंति, लेहवडियाए वा गच्छति, गच्छंतं वा सातिज्जति ॥ चू- अप्पणो भावं लिहिउं मेहुणट्ठाए तस्स पट्ठवेति । अन्नेन वि लिहावेति । लिहणट्ठाए वा बहिं गच्छति । चउगुरुं । लेहो दुविधोछन्नेतरं च लेहो, माउग्गामस्स मेहुणट्ठाए । जे लेहति लेहावति, बहिया गच्छे व आणादी || चू- छन्नो अप्पगासो, इयरो पगडो य ।। तत्थ छन्नो इमो तिविहो [भा. २२६१] [भा. २२६२ ]लिवि भासा अत्थेण व, छन्नो इतरो लिवीउ जा जहियं । उत्ताणत्थो सभासा, गतो य अप्पाहितं वा वि ॥ चू-लिवीजा दोहिं मिलिउं उप्पाइया । अधवा-दविडमाई जा जम्मि देसे नत्थि । अनारिया तासा छन्ना । अत्थओ - जं अप्पई ताभिहाणेण लिहितं वा ववहियं वा । - ४५७ "इयरो” अच्छन्नो - जा जहिं सरइ लिवी ताए लिहइ । उत्ता सभास वा लिहइ, वाइअं वा फुडवियडत्थं संदिसइ पुरिसो इमं लहिउं पट्ठवेइ अत्थतोऽववहितं ॥ [भा. २२६३] काले सिहि- नंदिकरे, मेहनिरुद्धम्मि अंबरतलम्मि । मित-मधुर- मंजुभासिणि, ते धन्ना जे पियासहिता ॥ चू-पयपढमक्खरा विन्नवेंति । इत्थी पडिलेहं पयच्छइभा (२२६४] कोमुति निसा य पवरा, वारियवामा य दुद्धरो मयणो । तिय सरयगुणा, तीसे य समागमो नत्थि ।। चू-पढमपायमक्खेरेहिं पडिवयणं । इमो वि इत्थिलेहो[ भा. २२६५ ] एवं पाउसकाले, वरिसारत्ते य वासितुं मेहा । होउं निब्भरभारा, तुरियं संपत्थिया सरदे ॥ चू-इहावि पादपढमक्खरेहिं आयभावपन्नवणं । [भा. २२६६] तुह दंसण-संजणिओ, हियए चिंतिज्ज्रमाण विलसंतो । वग्गति य मे अनंगो, सोगुल्लोगेसु अंगेसु ।। [भा. २२६७ ] लिक्खंत-निजमाणे अप्पिज्जंते कहिज्जमाणे वा । दोसा होंति अणेगा, लिहग-निवेदेंत-निताणं ॥ चू- लिक्खंतो केण दिट्ठो तत्थ गेण्हणातिया दोसा । एवं णिज्जंतो अंतरा केण ति दिट्ठो, Page #461 -------------------------------------------------------------------------- ________________ ४५८ निशीथ-छेदसूत्रम् -१-६/४०५ गहितो वा, अप्पिजंतो भोतिगादिणा, संदेसो वा कहेज्जंतो सुतो केणइ। पच्छद्धं गतार्थम्॥ [भा.२२६८] बितियदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे । अभिओग असति दुब्भिक्खमादिसू जा जहिं जतणा ।। मू. (४०६) जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसंतं वा पिटुंतं वा सोतं वा भल्लायएण उप्पएंति, उप्पाएतं वा सातिजति ॥ चूतेन सेव्यमानेन पुष्यत इति पोषः, आत्मानं वा तेन पोषयतीति पोषः, तदर्थिनो वा तं पोषयतीति पोषः मृगीपदमित्यर्थः । तस्य अंतानि पोषंतानि । पिट्ठि अतं पिटुंतं अपानद्वारमित्यर्थः । तस्यांतानि पिटुंतानि । उत्प्राबल्येनपावयति उप्पाएति। जो एवं करेति तस्स चउ-गुरुं। [भा.२२६९] भल्लायगमादीसुं, पोसते वा वि अहव पिटुंते । जे भिक्खू उप्पाए, मेहुणट्ठाए आणादी। चू-आदिसद्दातो चित्रकमूलादिना, आणादिया य दोसा ।। किं निमित्तं सोतं उप्पाएति? [भा.२२७०] पडिनीयता य अन्ने, आयतिहेतुंव कोउएण वा। चीयत्ता य भविस्ससि, पउनिस्ससि ता इमेणं तु॥ चू-सो साहु तीए अगारीए पडिनीयत्तेण, “अन्ने" त्ति जे तस्स नीता संघाडओ वा तस्स पडिनीययाए, आयतिहेउं एस ममायत्ताजं भणीहामि तं कज्जिता करिस्सति, दंसणकोउएणं वा उप्पक्कं ममेयं दंसेहित्ति काउं। अथवा -संघाडस्स अचियत्तता । ताहे साहु पुच्छति कथं मम संघाडगस्स चियत्ता भवेजामि ताहे सो भणाति - अहं ते एरिसं जोणियालेवं देमि, जेन भोइगस्स चियत्ता भविस्ससि । अहवा- तस्सा तम्मि देसे किंचि दुक्खति ताहे पुच्छितो भणति - इमेण ओसहेण लिंपाहि, ताहे पउनिस्ससि ॥ इमे दोसा[भा.२२७१] दिट्ठा व भोइएणं, सिढे नीया वजं सि काहति । परितावणा व वेजे, तुवरे लेवट्ठा काया। चू-तंपरिभोगकाले भोतिएण दिलृपुच्छिया किमेयं? कहियं संजएमे एयंकयं। एगतरपओसं गच्छे । जं ते पंतावणादि करिस्संति तमावज्जे, सावजं अनागाढातिवेयणं वा पावति त संजयस्स पच्छत्तं। उद्धावणाए मूलं । वेज्जा वा जं किरियं करेंता तुवरट्ठया लेवट्ठयावा काए ववरोवेज, एस्थ विसंजयस्स कायनिष्फण्णं ॥ संजएण वा लेवे उवदिढे आगम्म कहेजा[भा.२२७२] उप्पक्कमे गत्तं, पेच्छामु न जा से कीरती किरिया। ते च्चिय दोसा दिटे, अंगादान पासणे जे तु॥ चू-ताए भणियं उप्पवकं मे गत्तं पेच्छासो जा से किरिया किजति, ते चेव सव्वे दोसा जे अंगायानपासणसुत्ते वुत्ता॥ Page #462 -------------------------------------------------------------------------- ________________ ४५९ उद्देशकः ६, मूलं-४०७, [भा. २२७३] [भा.२२७३] बितियपदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे। अभिओग असति दुब्भिक्खामादिस जा जहिं जतणा॥ मू. (४०७) जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसंतं वा पिटुंतं वा सोतं वा भल्लायएण उप्पाएत्ता सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोल्लेज वा पधोएज्ज वा उच्छोलेंतं वा पधोएंतं वा सातिञ्जति ॥ [भा.२२७४] सीतोदग वियडेण, पासते वा वि अहव पिट्ठते। जे भिक्खू पाहित्ता, उच्छोले आणमादीणि ।। [भा.२२७५] बितियपदमणप्पज्झे, अप्पज्झे वा विदुविध तेइच्छे। अभिओग असति दुभिक्खमादिसूजा जहिं जतणा।। मू. (४०८) जे भिक्खा माउग्गमस्स मेहुणवडियाए पोसंतं वा पिटुंतं वा सोतं वा उच्छोलेत्ता पधोत्ता अन्नयरेणं आलेवणजाएणं आलिंपेज वा विलिंपेज्ज वा, आलिंपेतं वा विलिंपेंतं वा साति०॥ मू. (४०९) जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसंतं वा पिटुंतं वा सोतं वा उच्छोलेता पधोएत्ता आलिंपेत्ता विलिंयेत्ता तेल्लेण वाघएण वा वसाए वा नवनीएण वा अब्भंगेज वा मक्खेज वा, अब्भंगेतं वा मक्खेंतं वा सातिज्जति ॥ मू. (४१०) जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसंतं वा पिटुंतं वा सोतं वा उच्छोलेत्ता पधोएत्ता आलिंपेत्ता विलिंपेत्ता अब्भंगेत्ता मक्खेत्ता अन्नयरेण धूवण-जाएण धूवेज वा पधूवेज वा, धूवेंतं वा पधूतं वा सातिजति ॥ [भा.२२७६] सीतोदे जो उ गमो, नियमा सो चेव तेतल्लामादीसु । गंधादीएसुतहा, पुव्वे अवरम्मि य पदम्मि॥ चू-सीतोदगेण देसेसव्वे फासुगाफासुगेण उप्पिलावणाइयाय दोसा, धोयंतेल्लाइणा मक्खेयव्वं, एत्थ व ते चेव दिट्ठाइया लोद्धादिणा वा सुगंधदव्वेण, आउक्काइयादिविराहणा॥ [भा.२२७७] बितियपदमणप्पज्झे, अप्पज्झ वा विदुविध तेइच्छे । अभिओग असती दुभिक्खमादीसु जा जहिं जतणा॥ मू. (४११) जे भिक्खू माउग्गामस्स मेहुणवडियाएकसिणाइंवत्थाइ धरेइ; धरेतं वा साति०। मू. (४१२) जे भिक्खूमाउग्गामस्स मेहुणवडियाए अहयाइंवत्थाइंधरेइ; धरेतं वा साति०। मू. (४१३) जे भिक्खू माउग्गामस्स मेहुणवडियाए धोव-रत्ताई वत्थाई धरेइ; धरेतं वा सातिजति। मू. (४१४)जे भिक्खू माउग्गामस्स मेहुणवडिवयाए चित्ताइंवत्थाइंधरेइ; धरेतं वा साति०। मू. (४१५) जेभिक्खू माउग्गामस्स मेहुणवडियाए विचित्ताइंवत्थाइंधरेइ; धरेतं वा साति०। चू-अहयं नाम तंतुग्गत्तं, परिभोगत्तेण धरणं। अहवा - धारणं अपरिभोगत्तणेण, तेसिं दाहामि त्ति धरेति । पाणादिणा मलस्स फेडणं धोयं । ते मलिणा धरेति, धरं अनुभट्टाएत्ता संकणिज्जो भविस्सामि एयं आयभावियासु धरेति । अहवा- सो चेव मलिणो धरेति । वरं सम एयाओ अत्तट्ठभाविताओ मलिणवासस्स वीसंभं एंति । चित्तं नाम एगतरवण्णुज्जलं । विचित्तं नाम दोहिं तिहिं वा गव्वेहिं वा उज्जलं । Page #463 -------------------------------------------------------------------------- ________________ ४६० निशीथ-छेदसूत्रम् -१-६/४१५ सव्वेसु चउगुरुगं आणादिया य दोसा। [भा.२२७८] अह जे य धोयमइले, रत्ते चित्ते तथा विचित्ते य । मेहुण्ण-परिण्णाए, एताइ धरेंति आणादी॥ [भा.२२७९] मइले अणुभडहेतुं, आतहित भावितासु वा वहती। आत-पर-मोहउदयट्ठयाए सेसाण दाहामो वा॥ चू- वहति नाम परिभोगं करेति । सेसा तंतुगयाइया मइलं मोत्तुं आय-पर-मोहुदयट्ठयाए वहइ । तेसिं वा दाहितिधरेति त्ति । जति देति जंताओ काहिंति कम्मबंधप्पसंगो य दट्ठव्यो। अहवा - देंतो दिट्ठो करणं अमुवधीते॥ [भा.२२८०] बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे। अभिओगअसति दुभिक्खादिसूजा जहिं जतणा ।। मू. (४१६) जे भिक्खू माउग्गामस्स मेहुणडियाए अप्पणो पाए आमजेज वा पमजेज वा, आमजंतं वा पमजंतं वा सातिजति ॥ मू. (४१७) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो पाए संबाहेज वा पलिभद्देज वा संबाहेंतं वा पलिमदे॒तं वा सातिजति ॥ मू. (४१८) जे भिक्खूमाउग्गामस्स मेहुणवडियाए अप्पणो पाए तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज वा भिलिंगेज वा, मक्खेंतं वा मिलिंगेंतं वा सातिज्जति ॥ मू. (४१९) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो पाए लोद्धेण वा कक्केण वा उल्लोल्लेज्ज वा उव्वट्टेज वा उळ्लोलेंतं वा उव्वतॄतं वा सातिज्जति ॥ मू. (४२०) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो पाए सीओदगं-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेज्ज वा पधोएज वा उच्छोलेंतं वा पधोएंतं वा सातिज्जति ॥ ___ मू. (४२१) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो पाए फुमेज वा रएज वा, फुभेतं वा रएतं वा सातिजति॥ मू. (४२२) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो कायं आमजेज वा पमज्जेज वा आमजंतं वा पमजंतं वा सातिज्जति ॥ मू. (४२३) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो कायं संबाहेज्ज वा पलिमद्देज वा संबाहेंतं वा पलिमबेतं वा सातिजति ॥ ___ मू. (४२४) जे भिक्खूमाउग्गामस्स मेहुणवडियाए अप्पणो कायं तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज वा भिलिंगेज वा, मक्खेंतं वा भिलिंगेतं वा सातिजति ॥ मू. (४२५) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो कायं लोद्धेण वा कक्केण वा उल्लोल्लेज वा उव्वट्टेज वा, उल्लोलेंतं वा उव्वटेंतं वा सातिजति ॥ मू. (४२६) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो कायं सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेज वा पधोएज वा उच्छोलेंतं वा वा पधोएंतं वा सातिजति ॥ मू. (४२७) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो कायं फुमेज वा रएज वा, फुमेंतं वा रएंतं वा सातिजति । Page #464 -------------------------------------------------------------------------- ________________ उद्देशक : ६, मूलं-४२८, [भा. २२८०] ४६१ मू. (४२८) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो कार्यसि वणं आमज्जेज वा पमजेज वा, आमजंतं वा पमजंतं वा सातिजति॥ __ मू. (४२९) जेभिक्खूमाउग्गामस्स मेहुणवडियाए पप्पणो कार्यसिवणं संबाहेज वापलिमद्देज वा, संबाहेंतं वा पलिमतं वा सातिजति ॥ मू. (४३०) जे भिक्खू माउग्गामस्स मेहुणवडिए अप्पणो कार्यसि वणं तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज वा भिलिंगेज वा मक्खेंतं वा भिलिंगेतं वा सातिजति ॥ मू. (४३१) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो कार्यसि वणं लोद्धेण व कक्केण वा उल्लोल्लेज वा उव्वट्टेज वा उल्लोलेंतं वा उब्वटेंतं वा सातिजति ।। मू. (४३२) जे भिक्खूमाउग्गामस्स मेहुणवडियाए अप्पणो कार्यसि वणंसीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेज वा पधोएज वा उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ मू. (४३३) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो कार्यसि वणं फुमेज वा रएज वा, फुमेंतं वा रएतं वा सातिजति ॥ मू. (४३४) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो कार्यसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थजाएणं अछिंदेज वा विच्छिदेजवा अछिं दंतं वा विच्छि दंतं वा सातिजति ॥ मू. (४३५) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो कार्यसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिखेणं सत्थजाएणं अच्छिदित्ता विच्छिदित्त पूर्य वा सोणियं वा नीहरेज वा विसोहेज वा, नीहरेंतं वा विसोहेंतं वा सातिजति ।। मू. (४३६) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो कायंसि गंडं वा पिलगं वा अरइयं वा असियंवा भगंदलं वा अन्नयरेणंतिक्खेणंसत्थजोएणं अछिंदित्ता विछिंदित्तानीहरित्ता विसोहेत्ता ओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेज वा पधोएज वा उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ मू. (४३७) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो कार्यसि गंडं वा पिलगं वा अरइयं वा असियंवा भगंदलंवा अन्नयरेणंतिखेणं सत्थजाएणंअच्छिंदित्ता विच्छिदित्ता नीहरित्ता विसोहेत्ता उच्छोलेत्ता पधोएत्ता अन्नयरेणं आलेवणजाएणं आलिंपेज वा विलिंपेज वा, आलिंपेतं वा विलिंपेंतं वा सातिज्जति॥ ___ मू. (४३८) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो कार्यसि गंडं वा पिलगं वा अरइयंवा असियंवाभगंदलं वा अन्नयरेणंतिक्खेणं सत्थजाएणंअच्छिंदित्ता विच्छित्तिानीहरित्ता विसोहेत्ता उच्छोलेत्ता पधोएत्ताआलिंपेत्ता विलिंपेत्ता तेल्लेण वा घएण वा वसाएदा नवनीएण वा अब्भंगेज वा मक्खन वा, अभंगेतं वा मक्खेंतं वा सातिज्जति ॥ मू. (४३९) जे भिक्खू माउरगामस्स मेहुणवडियाए अप्पणो कार्यसि गंडं वा पिलगं वा अरइयंवाअसियं वा भगंदलं वा अन्नयरेणंतिखेणं सत्थजाएणं अछिंदित्ता विच्छिदित्ता नीहरित्त विसोहेत्ता उच्छोलेत्ता पधोएत्ता आलिंपेत्ता विलिंपेत्ता अब्भंगेत्ता मक्खेत्ता अन्नयरेणंधूवणजाएण धूवेज वा पधूवेज वा, धूवेंतं वा पधूवेंतं वा सातिजति ।। Page #465 -------------------------------------------------------------------------- ________________ ४६२ निशीथ-छेदसूत्रम् -१-६/४४० मू. (४४०)जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो पालुकिमियं वा कुञ्ििकमियं वा अंगुलीए निवेसिय निवेसिय नीहरइ, नीहरेंतं वा सातिञ्जति ॥ मू. (४४१) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो दीहाओ नहसीहाओ कप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ।। मू. (४४२) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो दीहाइं जंघ-रोमाइंकप्पेज वा संठवेज्ज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू. (४४३) जेभिक्खूमाउग्गामस्स मेहुणवडियाए अप्पणो वत्थि-रोमाइंकप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ॥ ___ मू. (४४४)जे भिक्खूमाउग्गामस्स मेहुणवडियाएअप्पणो चक्खु-रोमाइंकप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू. (४४५) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो कक्ख-रोमाइं कप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू. (४४६) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो मंसु-रोमाइंकप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिज्जति॥ मू. (४४७) जे भिक्खू माउग्गामस्स मेहुणवडियए अप्पणो दंते आघंसेज वा पघंसेज वा आघंसंतं वा पघंसंतं वा सातिजति ॥ मू. (४४८) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो दंते उच्छोलेज वा पधोएज्ज वा, उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ ___ मू. (४४९) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो दंते फूमेज्ज वा रएज वा, फूमतं वा रएतं वा सातिज्जति॥ मू. (४५०) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो उढे आमज्जेज वा पमजेज वा, आमजंतं वा पमजंतं वा सातिजति ॥ मू. (४५१) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो उढे संबाहेज वा पलिमद्देज वा, संबाहेंतं वा पलिमद्दतं वा सातिजति ।। मू. (४५२) जे भिक्खूमाउग्गामस्स मेहुणवडियाए अप्पणो उठे तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज वा भिलिंगेज वा मक्खेंतं वा मिलिंगेतं वा सातिजति ॥ मू. (४५३) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो उढे लोद्धेण वा कक्केण वा उल्लोल्लेज वा उव्वट्टेज वा, उल्लोलेंतं वा उवटेंतं वा सातिजति ॥ मू. (४५४) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो उट्टे सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्चोलेज वा पधोएज वा, उच्छोलेंतं वा पधोएंतं वा सातिजति ॥ मू. (४५५) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो उढे फूमेज वा रएज वा, फुमेंतं वा रएंतं वा सातिज्जति॥ मू. (४५६) जेभिक्खूमाउग्गामस्स मेहुणवडियाए अप्पणो दीहाइंउत्तरोट्ठाइंअच्छिपत्ताई कप्पेज वा संठवेज्ज वा, कप्तं वा संठवेंतं वा सातिजति ॥ Page #466 -------------------------------------------------------------------------- ________________ उद्देशकः ६, मूलं-४५७, [भा. २२८०] ४६३ मू. (४५७) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो दीहाइंअच्छिपत्ताइंकप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू. (४५८)जे भिक्खूमाउग्गामस्स मेहुणवडियाए अप्पणो अच्छीणिआमज्जेज वा, पमजेज वा, आमजंतं वा पमजंतं वा सातिज्जति ।। ___ मू. (४५९) जेभिक्खूमाउग्गामस्स मेहुणवडियाएअप्पणोअच्छीणि संबाहेज वा, पलिमद्देज वा, संबाहेंतं वा पलिमद्देत वा सातिज्जति ॥ मू. (४६०) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो अच्छीणि तेल्लेण वा घएण वा वसाए वा नवनीएण वा मक्खेज वा मिलिंगेज वा, मक्खेंतं वा भिलिंगेतं वा सातिजति ॥ मू. (४६१) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो अच्छीणि लोद्धेण वा कक्केण वा उल्लोलेज वा उब्बट्टेज वा, उल्लोलेंतं वा उव्वतॄतं वा सातिजति ॥ मू. (४६२) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो अच्छीमि सीओदग-वियडेण वा उसिणोदग-वियडेण वा उच्छोलेज्ज वा पधोएन वा, उच्छोलेंतं वा पधोएंतं वा सातिज्जति । मू. (४६३) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो अच्छीणि फुमेज वा रएज वा फुमेंतं वा रएतं वा सातिज्जति॥ मू. (४६४) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो दीहाइंभुमग-रोमाइं कप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ।। मू. (४६५) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो दीहाइं पास-रोमाई कप्पेज वा संठवेज वा, कप्तं वा संठवेंतं वा सातिजति ॥ मू. (४६६) जे भिक्खू माउगामस्स मेहुणवडियाए अप्पणो कायाओ सेयं वा जल्लं वा पंकं वा मलं वा नीहरेज वा विसोहेज वा, नीहरेंतं वा विसोहेंतं वा सातिज्जति ॥ मू. (४६७) जे भिक्खू माउग्गामस्स मेहुणवडियाए अप्पणो अच्छि-मलं वा कण्ण-मलं वा दंत-मलं वा नह-मलं वा नीहरेज वा विसोहेज वा, नीहरेंतं वा विसोहेंतं वा सातिजति ।। मू. (४६८) जे भिक्खू माउग्गामस्स मेहुणवडियाए गामाणुगामं दूइज्जमाणे सीस-दुवारियं करेइ, करेंतं वा सातिजति ॥ चू- मलिणो रयगुंडितो, अचक्खुस्सो वा अनिट्ठच्छवी वा अफुडियहत्थपादो इत्थीणं अकामणिज्जो पाढपमजणाती करेति, वरं इत्थीणं कमणिजो भविस्सामि ति, चउगुरु आणादिया य दोसा। [भा.२२८१] पादे पमजणादी, सीसदुवारादि जो गमो ततिए। ___ मेहुण्ण-परिन्नाए, छटुद्देसम्मि सो चेव ॥ [भा.२२८२] बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे। __अभिओग असति दुभिक्खमादिसू जा जहिं जतणा॥ मू. (४६९) जे भिक्खू माउग्गामस्स मेहुणवडियाए खीरं वा दहिं वा नवनीयं वा सप्पिं वा गुलं वा खंडं वा सक्करं वा मच्छंडियं वा अन्नयरं वा पणीयं आहारं आहारेइ, आहारेंतं वा सातितं सेवमाणे आवज्जति चाउम्मासियं परिहारट्ठाणं अनुग्घातियं ।। Page #467 -------------------------------------------------------------------------- ________________ ४६४ निशीथ-छेदसूत्रम् -१-६/४६९ चू- मधु-मज्ज-मंसा अववाते दट्ठव्वा, अन्नतरं वा नेहावगाढं उवक्खडियं आहारेति, अवरं उवचिय-मंससोणिओ भविस्सामिसुकुमालोय,अतोकमणिज्जो भविस्सामि।उवचियमंससोमिएहिं सुहं पडिसेविज्जति, जति एयनिमित्तं भुंजतिङ्का। [भा.२२८३] खीर-दधिमादीहिं, सेसाहारा विसूइया होति। मेहुण्ण-परिन्नाते, ताणाहारेंत आणादी॥ चू-जइ मेहुणवडियाए आहारेति तो चउगुरु, इहरहा मासगुरुं । विगतिपरिवूढदेहस्स ते चेव गमणादिया दोसा ॥ [भा.२२८४] नाणादि संघणट्ठा, वि सेविता नेति उप्पहं विगती। किं पुण जो पडिसेवति, विगती वण्णादिणं कज्जे ॥ चू-जति विनाणादिसंघणट्ठा विगति जति ततोवि विगइ उप्पहनेति, कि पुणजोवण्णातीणं अट्ठा मेहुणट्ठा वा विगतिं भुंजति॥ [भा.२२८५] बितियपदमणप्पझे, अप्पज्झे वा वि दुविध तेइच्छे। __ अभिओग असति दुभिक्खमादिसु जा जहिं जतणा॥ [भा.२२८६] पुरिसाणं जो उ गमो, इत्थीवग्गम्मि होइ सो चेव । एसेव अपरिसेसो, इत्थीणं पुरिस-वग्गम्मि॥ चू-पुरिसाणंजोगमोइत्थीवग्गेभणितोजहा "भिक्खूमाउग्गामं मेहुणवडियाए विन्नवेति" एस इत्थीणं पुरिसवग्गे वत्तव्यो- “जा भिक्खुणी वि पिउग्गाणं मेहुणवडियाए विन्नवेइ," उस्सग्गाववाएहिं दोसदसणेहिं अत्थो तहेव वत्तव्यो॥ उद्देशकः-६ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निशीथ सूत्रे षष्ठउद्देशकस्य (भद्रबाहु स्वामि रचिता नियुक्ति युक्तं] संघदासगणि विरचितं भाष्यं ___ एवं जिनदास महत्तर विरचिता चूणिः परिसमाप्ता । भागः१५ | ३४/१ प्रथमं छेदसूत्रं-निशीथं-१-समाप्तम् - भाग:-१५ (१) निशीथछेदसूत्रम्-१ उद्देशका:-१....६- पर्यन्ताः भाग-१६ (२) निशीथछेदसूत्रम्-२ उदेशका.-७....१३-पर्यन्ताः भाग:-१७ (३) . निशीथछेदसूत्रम्-३ उद्देशका:-१४....२० पर्यन्ताः Page #468 -------------------------------------------------------------------------- ________________ ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન “આગમસાહિત્યમાં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી ચૌદ પૂર્વધર શ્રી ભર્બાહુ સ્વામી દશ પૂર્વધર શ્રી શäભવસૂરિ | (અનામી) સર્વે શ્રત વીર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગસ્યસિંહ સૂરિ શીલાંકાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ વિરભદ્ર | ઋષિપાલ | બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિર્યુક્તિ - ભાષ્ય -શૂર્ણિ વૃત્તિ-આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્તા સર્વે શ્રુતાનુરાગી પૂજ્ય પુરુષોને આનંદ સાગરસૂરિજી | ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજ્યજી પુન્યવિજયજી ચતુરવિજયજી જંબુ વિજયજી અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ પં. બેચરદાસ પિ૦ જીવરાજભાઈ પં. ભગવાનદાસ ૫૦ રૂપેન્દ્રકુમાર ૫૦ હીરાલાલ શ્રત પ્રકાશક સર્વે સંસ્થાઓ Page #469 -------------------------------------------------------------------------- ________________ क्रम [2] ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક आगमसूत्रनाम वृत्ति-कर्ता १. आचार २. सूत्रकृत ३. स्थान ४. समवाय ५. भगवती ६. ज्ञाताधर्मकथा ७. उपासकदशा ८. अन्तकृद्दशा ९. अनुत्तरोपपातिकदशा • १०. प्रश्नव्याकरण ११. विपाकश्रुत १२. औपपातिक १३. राजप्रश्निय १४. जीवाजीवाभिगम १५. प्रज्ञापना १६. सूर्यप्रज्ञप्ति १७. चन्द्रप्रज्ञप्ति १८. जम्बूद्वीपप्रज्ञप्ति १९थी निरावलिका २३. (पञ्च उपाङ्ग) २४. चतुःशरण २५. आतुर प्रत्याख्यान २६. महाप्रत्याख्यान २७. भक्तपरिज्ञा २८. तन्दुल वैचारिक २९. संस्तारक ३०. गच्छाचार ★ ३१. गणिविद्या मूल श्लोक प्रमाण २५५४ शीलाङ्काचार्य २१०० शीलाङ्काचार्य ३७०० | अभदेवसूर १६६७ | अभयदेवसूरि १५७५१ अभयदेवसूरि ५४५० अभयदेवसूरि ८१२ अभयदेवसूरि ९०० अभयदेवसूरि १९२ | अभयदेवसूरि १३०० अभयदेवसूरि १२५० अभयदेवसूरि ११६७ | अभयदेवसूरि २१२० मलयगिरिसूरि ४७०० मलयगिरिसूरि ७७८७ मलयगिरिसूरि २२९६ मलयगिरिसरि २३०० मलयगिरिसूरि ४४५४ शान्तिचन्द्रउपाध्याय ११०० चन्द्रसूरि ८० विजयविमलयगणि १०० गुणरत्नसूरि ( अवचूरि) १७६ आनन्दसागरसूरि (संस्कृतछाया) २१५ आनन्दसागरसूरि (संस्कृतछाया) ५०० विजयविमलगणि १५५ गुणरत्न सूरि (अवचूरि) १७५ विजयविमलगणि १०५ आनन्दसागरसूरि (संस्कृतछाया) वृत्ति श्लोकप्रमाण १२००० १२८५० १४२५० ३५७५ १८६१६ ३८०० ८०० ४०० १०० ५६३० ९०० ३१२५ ३७०० १४००० १६००० ९००० ९१०० १८००० ६०० (?) २०० (?) १५० १७६ २१५ (?) ५०० ११० १५६० १०५ Page #470 -------------------------------------------------------------------------- ________________ [3] क्रम • वृत्ति आगमसूत्रनाम वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण ३२. | देवेन्द्रस्तव ३७५ आनन्दसागरसूरि (संस्कृत छाया) ३७५ ३३. मरणसमाधि * ८३७ आनन्दसागरसूरि (संस्कृत छाया) | ८३७ |३४. निशीथ ८२१ | जिनदासगणि (चूणि) २८००० सङ्घदासगणि (भाष्य) ७५०० ३५. | बृहत्कल्प ४७३ | मलयगिरि+क्षेमकीर्ति ४२६०० सङ्घदासगणि (भाष्य) ७६०० ३६. व्यवहार ३७३ मलयगिरि ३४००० सङ्घदासगणि (भाष्य) ६४०० ३७. दशाश्रुतस्कन्ध ८९६ - ? - (चूणि) २२२५ ३८. जीतकल्प * १३० सिद्धसेनगणि (चूणि) १००० महानिशीथ ४५४८ ४०. आवश्यक । १३० हरिभद्रसूरि २२००० ४१. ओघनियुक्ति नि.१३५५ द्रोणाचार्य (?)७५०० पिण्डनियुक्ति * नि. ८३५ | मलयगिरिसूरि ७००० ४२. दशवैकालिक ८३५ हरिभद्रसूरि ७००० ४३. | उत्तराध्ययन २००० शांतिसूरि १६००० ४४. नन्दी ७०० मलयगिरिसूरि ७७३२ ४५. अनुयोगद्वार २००० | मलधारीहेमचन्द्रसूरि ५९०० नोध:(१) 6. ४५२॥राम सूत्रोमा वर्तमान आणे पडेल १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी 36 छेदसूत्रो, ४० थी ४3 मूळसूत्रो, ४४-४५ चूलिकासूत्रोन नामे प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જે કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 630 वृत्ति- मानोंछे ते अभे ३८ संपाइन भुनी छे. ते सिवायनी ५४ वृत्ति-चूर्णि साहित्य भुद्रित ममुद्रित अवस्थामा हाल 644 छ °४. (४) गच्छाचार अने मरणसमाधि नवि: चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ.४ समे “आगमसुताणि" मा भूण ३पे भने “भागमहीप'म सक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીતત્વ જેના વિકલ્પ રૂપે છે એ - Page #471 -------------------------------------------------------------------------- ________________ [4] પંરવેત્ત્વનું માર્ગ અમે “બાપુ”માં સંપાદીત કર્યું છે. (૫) ગોર અને વુિં એ બંને નિશ્ચિત્ત વિકલ્પ છે. જે હાલ મૂળસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં ભાષ્યની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (9) ચાર પ્રકીય સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રદ્દી ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ-વ-નિતઋત્ત્વ એ ત્રણેની ચૂof આપી છે. જેમાં અને નીતિવિહત એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીથ ઉપર તો માત્ર વીસમા ઉદેશવા ની જ વૃત્તિ નો ઉલ્લેખ મળે છે. - વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિધિત્તઃ - श्लोकप्रमाण ४५० २५०० १३५५ क्रम नियुक्ति | श्लोकप्रमाण | क्रम| नियुक्ति आचार-नियुक्ति ६. आवश्यक-नियुक्ति २. सूत्रकृत-नियुक्ति રૂ. વૃદ્ધત્વ-નિર્યુક્તિ કે ८. पिण्डनियुक्ति ૪. વ્યવહ-નિવૃત્તિ કે ___९.| दशवैकालिक-नियुक्ति છે. વિશાશ્રુત-નિવૃત્તિ | ૧૮૦ | ૨૦. ઉત્તરાધ્યયન-નિવૃત્તિ ८३५ ૬૦૦. ૭૦૦ નોંધ:(૧) અહીં આપેલ બત્તી પ્રમાણ એ ગાથા સંખ્યા નથી. “૩ર અક્ષરનો એક શ્લોક" એ પ્રમાણથી નોંધાયેલ હતો પ્રમાણ છે. (૨) ક વૃદ અને વ્યવહાર એ બંને સૂત્રોની વિવિત્ત હાલ ભાગ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિ મળે એ માર્ગ ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) ષિ અને વિનિયુક્તિ સ્વતંત્ર મૂનામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન ગમ-૪૧ રૂપે થયેલ છે. (તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિવૃત્તિમાંથી રાકૃતન્ય નિધિત્ત ઉપર પૂ અને અન્ય પાંચ નિશ્ચિત્ત ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છ નિવિજ્ઞ સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિત્તિર્તા તરીકે પદવીદુસ્વામી નો ઉલ્લેખ જ જોવા મળે છે. Page #472 -------------------------------------------------------------------------- ________________ [5] क्रम भाष्य १. २. वर्तमान अणे ४५मागमभ 64 भाष्यं भाष्यश्लोकप्रमाण क्रम | गाथाप्रमाण निशीषभाष्य ७५०० आवश्यकभाष्य * ४८३ बृहत्कल्पभाष्य ७६०० ७. ओघनियुक्तिभाष्य * ३२२ व्यवहारभाष्य ६४०० ८. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । ३१८५ दशवैकालिकभाष्य * जीतकल्पभाष्य | ३१२५ उत्तराध्ययनभाष्य (?) ४६ १०. | नोंध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य न sal सङ्घदासगणि जोवान ४१॥य छे. अभा॥ संपानमा निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य भभारा आगमसुत्ताणि भाग-३८ मां शीत यु. (3) आवश्यकभाष्य भi uथा प्रमा० ४८३ सयुं हेमा १८3 uथा मूळभाष्य ३पेछ भने 300 ॥ अन्य भाष्यनीछ.नी समावेश आवश्यक सूत्रं-सटीकं भi यों छे. [. विशेषावश्यक भाष्य पू५४ प्रसिध्ध थयुं छे ५१ ते समय आवश्यकसूत्र- (6५२नुं भाष्य नथी भने अध्ययनो अनुसारनी मममसर वृत्ति આદિ પેટા વિવરણો તો સાવજ અને નીતરત્ન એ બંને ઉપર મળે છે. જેનો मोम ४३१ नथी.] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो. समावेश तनी तेनी वृत्ति भi थयो ४ छे. ५ तेनो त विशेन. ८५ अभाने भनेर नथी. [ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ માથનો ઉલ્લેખ પણ જોવા મળેલ છે.] (५) उत्तराध्ययनभाष्यनी ॥या नियुक्तिमा मणी गयानुं संभणाय छ (?) (5) मारीत अंग - उपांग - प्रकीर्णक - चूलिका में ३५ आगम सूत्रो 6५२नो 5 માગનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्५३५ भाष्यगाथा व मणे छ. (७) भाष्यकर्ता तरी भुज्य नाम सङ्घदासगणि सेवा भणे छे. तेम४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५९ सेप भणे छ. 32&is भाष्यन। यता અજ્ઞાત જ છે. Page #473 -------------------------------------------------------------------------- ________________ [6] वर्तमान डाणे ४५ भागभमां उपलब्ध चूर्णिः क्रम चूर्णि १. आचार-चूर्ण २. सूत्रकृत- चूर्णि ३. भगवती-चूर्णि ४. जीवाभिगम - चूर्णि ५. जंबूद्वीपप्रज्ञप्ति-चूर्णि ६. निशीथचूर्णि ७. बृहत्कल्पचूर्णि ८. व्यवहारचूर्णि श्लोकप्रमाण क्रम चूर्णि ८३०० ९. दशाश्रुतस्कन्धचूर्ण ९९०० १०. पञ्चकल्पचूर्णि ३११४ ११. जीतकल्पचूर्णि १५०० १२. आवश्यकचूर्णि १८७९ १३. दशवैकालिकचूर्णि २८००० १४. उत्तराध्ययनचूर्णि १६००० १५. नन्दीचूर्णि १२०० १६. अनुयोगदारचूर्णि नोंध : (१) ७÷त १, चूर्णिभांधी निशीथ, दशाश्रुतस्कन्ध, जीतकल्प नेत्रश चूर्णि अभाराभा સંપાદનમાં સમાવાઈ ગયેલ છે. श्लोकप्रमाण २२२५ ३२७५ १००० १८५०० ७००० ५८५० १५०० २२६५ (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત વૃત્તિ પૂજ્યપાદ આગમોદ્વારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी जी से चूर्णि ने अगत्स्यसिंहसूरिकृत छे तेनुं प्रकाशन पूभ्य श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीरासास अपडीया प्रश्रार्थमिक उत्सुं पुरे छे. भगवती चूर्णि तो भजेष्ठ छे, पाश हल प्राशीत थर्म नथी. तेभ४ बृहत्कल्प, व्यवहार, વદ્યત્ત્વ એ ત્રણ હસ્તપ્રતો અમે જોઈ છે પણ પ્રકાશીત થયાનું જાણમાં નથી. ( 4 ) चूर्णिकार तरी 3 जिनदासगणिमहत्तर नाम मुख्यत्वे संभणाय छे. डेटलाङना भते અમુક વૃત્તિના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "सागम-पंथांगी" खेड यिन्त्य जायत” ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी वातो डेटसी यिन्त्य छे. अंग- उपांग- प्रकीर्णक-चूलिका से उप आगमो पर માવ્વ નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિવૃત્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. खारीते ज्यांड भाष्य, ज्यांड नियुक्ति भने ड्यांङ चूर्णिन । अलावे वर्तमान अणे सुव्यवस्थित पंचांगी खेड मात्र आवश्यक सूत्र भी गलाय. २ नंदीसूत्र भां पंचांगी ने पहले संग्रहणी, प्रतिपत्ति भो वगेरेना पर उसेज छे. Page #474 -------------------------------------------------------------------------- ________________ [7] ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો [સૂચના ઃ- અમે સંપાદીત કરેલ બામસુત્તનિ-સટીજું માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ બામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧/૩/૬/૨/૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે ગાવામાં પ્રથમ અંક શ્રુતત્વધનો છે તેના વિભાગ રૂપે બીજો અંક જૂના છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયન નો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક ઉદ્દેશ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂત્ત ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છુટુ લખાણ છે અને ગાથા/પદ્ય ને પદ્યની સ્ટાઈલથી II – II ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં () પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (૧) બાવાર વૃત્તા નામક પેટા વિભાગ બીજા શ્વેતસ્કન્ધ માં જ છે. શ્રુતધ:/વૃત્તા/ગધ્યયન/ઉદ્દેશ:/મૂર્ત (૨) સૂત્રત (૩) સ્થાન (४) समवाय (५) भगवती શત/વર્ષા:-અંતરશત/દ્દેશ:/મૂર્ત્ત અહીં શતદ્દના પેટા વિભાગમાં બે નામો છે. (૧) વń: (૨) અંતગતઽ કેમકે શત ૨૧, ૨૨, ૨૩ ૨૩,૩૪,૩,૩૬,૪૦ ના પેટા માં શતજ્ર ના પેટા વિભાગનું નામ વર્તઃ જ ણાવેલ છે. શતદ્ વિભાગને તરશતજ અથવા શતશત્તજ નામથી ઓળખાાવાય છે. - श्रुतस्कन्धः/अध्ययनं/उद्देशकः /मूलं स्थानं/अध्ययनं / मूलं समवायः/मूलं - (૬) જ્ઞાતાપમંયા- શ્રુત ન્ય:/વર્ષા:/ધ્યયનું મૂર્ત્ત પહેલા શ્રુતત્ત્વ માં અધ્યયન જ છે. બીજા શ્રુતમ્પ નો પેટાવિભાગ વń નામે છે અને તે વર્લ્ડ ના પેટા વિભાગમાં અધ્યયન છે. (૭) ૩વાસવા- ગધ્યયન/મૂર્છા (૮) અન્તભ્રંશા- વર્ધા: અધ્યયન/મૂર્ત (૧) અનુત્તરોપવાતિ વા-વń:/અધ્યયન/મૂત્યું (૧૦) પ્રશ્નવ્યા-દ્વાર/અધ્યયન/મૂત્ત આશ્રવ અને સંવર્ એવા સ્પષ્ટ બે ભેદ છે જેને આશ્રવદાર્ અને સંવરદાર કહ્યા છે. (કોઈક દાર ને બદલે શ્રુતન્ય શબ્દ પ્રયોગ પણ કરે છે) (૧૧) વિપાશ્રુત-શ્રુતન્થ:/અધ્યયન/મૂર્ત (૧૨) ઝૌપપાતિ- મૂર્છા (१३) राजप्रश्नीय- मूलं - Page #475 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम- * प्रतिपत्तिः /* उद्देशकः / मूलं खा भागभभां ॐ৮तत्र विभागो र्या छे तो पक्ष समश भाटे प्रतिपत्तिः पछी भेड पेटाविलासि नोधनीय छे. }म प्रतिपत्ति -३- मां नेरइय, तिरिक्खजोणिय, मनुष्य, देव सेवा भार पेटाविभागो 43 छे. तेथी तिपत्ति / (नेरइय आदि) / उद्देशकः / मूलं ये रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते दृशभी प्रतिपत्ति ना उद्देशक : नव नथी पर ते पेटाविभाग प्रतिपत्तिः नाभे ४ छे. (१५) प्रज्ञापना - पदं / उद्देशकः /द्वारं/मूलं पदना पेटा विभागभांडयां उद्देशकः छे, ज्यां द्वारं छे पक्ष पद-२८ना पेटा विभागमा उद्देशकः અને તેના પેટા વિભાગમાં દારૂં પણ છે. (१६) सूर्यप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञप्ति - प्राभृतं / प्राभृतप्राभृतं/मूलं आगम १८-१७भां प्राभृतप्राभृत न प्रतिपत्तिः नाम पेटा विलागि छे. पए। उद्देशकः जाहि મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. वक्षस्कारः / मूलं (१८) जम्बूदीपप्रज्ञप्ति - (१९) निरयावलिका - (२०) कल्पवतंसिका - (२१) पुष्पिता अध्ययनं/मूलं (२२) पुष्पचूलिका - अध्ययनं / मूलं अध्ययनं / मूलं अध्ययनं / मूलं (२३) वहिदशा - अध्ययनं / मूलं खागम १८ थी २३ निरयावलिकादि नामथी साथे भेवा भने छे प्रेम तेने उपांगना पांय वर्ग तरी सूत्रद्वारे खोजजावेला छे. मां वर्ग-१, निरयावलिका, वर्ग-२ कल्पवतंसिका... वगेरे भाषावा ( २४ थी ३३) चतुः शरण (आदि दशेपयन्ना) मूलं (३४) निशीथ उद्देशकः/मूलं उद्देशः मूलं (३५) बृहत्कल्प (३६) व्यवहार - उद्देशकः / मूलं (३७) दशाश्रुतस्कन्ध (३८) जीतकल्प - मूलं ( ३९ ) महानिशीथ - अध्ययनं / उद्देशकः / मूलं दशा/मूलं (४०) आवश्यक अध्ययनं/मूलं (४१) ओघ / पिण्डनियुक्ति - मूलं (४२) दशवैकालिक - अध्ययनं / उद्देशकः / मूलं (४३) उत्तराध्ययन अध्ययनं //मूलं (४४ - ४५ ) नन्दी - अनुयोगद्वार - मूलं · Page #476 -------------------------------------------------------------------------- ________________ [9] क्रम . ७. । ७३ ४७ અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા आगमसूत्र | मूलं । गाथा | क्रम | आगमसूत्र | मूलं | गाथा आचार ५५२ | १४७ | २४. | चतुःशरण । ६३ । ६३ सूत्रकृत ८०६ ७२३ २५. आतुरप्रत्याख्यान । ७१ । ७० स्थान |१०१० १६९ | २६. | महाप्रत्याख्यानं १४२ १४२ समवाय ३८३ ९३ २७. । भक्तपरिज्ञा १७२ १७२ भगवती १०८७ ११४ | २८. | तंदुलवैचारिक १६१ १३९ ज्ञाताधर्मकथा २४१ ५७ | २९. | संस्तारक १३३ । १३३ उपासक दशा १३ । ३०. गच्छाचार १३७ १३७ अन्तकृद्दशा १२ | ३१. गणिविद्या अनुत्तरोपपातिक ४ | ३२. | देवेन्द्रस्तव ३०७ ३०७ १०.] प्रश्नव्याकरण १४ | ३३. | मरणसमाधि ६६४ ६६४ ११. विपाकश्रुत ४७ ३ | ३४. । निशीष १४२० १२. | औपपातिक | ७७ ३० | ३५. बृहत्कल्प .२१५ १३.| राजप्रश्निय | ३६. । व्यवहार २८५ १४. | जीवाभिगम ३९८ दशाश्रुतस्कन्ध ११४ १५. प्रज्ञापना ६२२ २३१ । ३८. जीतकल्प १०३ | १०३ |१६.| सूर्यप्रज्ञप्ति | २१४ | १०३ | ३९. | महानिशीथ १५२८ १७. चन्द्रप्रज्ञप्ति २१८ १०७ । ४०. आवश्यक ९२ १८.| जम्बूदीपप्रज्ञप्ति १३१ | ४१. ओघनियुक्ति ११६५ ११६५ १९.| निरयावलिका __- | ४१. पिण्डनियुक्ति ७१२ । ७१२ २०. | कल्पवतंसिका | ४२. | दशवैकालिक ५४० | ५१५ २१.| पुष्पिता ११ उत्तराध्ययन १७३१ १६४० २२. पुष्पचूलिका १ | ४४. । नन्दी २३. वण्हिदशा १ | ४५. | अनुयोगद्वार ३५० | १४१ ३७. | २१ | १६८ । ९३ नोध :- 65 गाथा संध्यानो समावेश मूलं भां 45°४०14. ते मूल सिवायनी मला गाथा सम४वी ना. मूल श६ मे अमो सूत्र भने गाथा बने माटे नो मापेक्षा संयुक्त अनुमछ. गाथा Mi४ संपानीमा सामान्य घरावती होवाथी तेनो मला આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #477 -------------------------------------------------------------------------- ________________ [10] 2222ESE (૧૦ [૧૧] [૧૨] [૧૩] [૧૪] [૧૫] (۹۶) – અમારા પ્રકાશનો – મિનવ દેમ નપુત્રિમ - 9 - HIK વિવરનું अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी શત્રુય મક્તિ [ગાવૃત્તિ રો] * अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ - ૧-શ્રાવક કર્તવ્ય-૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ - ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ – ૩- શ્રાવક કર્તવ્ય - ૧૬ થી ૩૬ નવપદ - શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે). સમાધિ મરણ [વિધિ - સૂત્ર-પદ્ય- આરાધના-મરણભેદ-સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ) તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ - બે ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ – બે. શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બાવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર અભિનવ જૈન પંચાંગ - ૨૦૪ર સર્વપ્રથમ ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૪ [૧૮] [૨]. [૨૧] [૨૮] [૨૯] [30] [૩૧]. કરો [૩૩] [૩૪] [૩૫] Page #478 -------------------------------------------------------------------------- ________________ [४१] [11] [૩] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૫ [3] તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૭ [૩] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [xo] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવકૃત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] बीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुत्तं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छठे अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७]] सत्तमं अंगसुत्तं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुत्तं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूर्य [आगमसुत्ताणि-११] एकरसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२] पढम उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३] बीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४] तइयं उवंगसुत्तं [५६] पनवणासुत्तं [आगमसुत्ताणि-१५] चउत्थं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६] पंचमं उवंगसुत्तं [५८] चंदपत्रत्तिः [आगमसुत्ताणि-१७ ] छळू उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अठ्ठमं उवंगसुत्तं [६१] कप्पवडिंसियाणं [आगमसुत्ताणि-२०] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१ ] दसमं उवंगसुत्तं [६३] पुष्फचूलियाणं [आगमसुत्ताणि-२२] एक्सरसम उवंगसुत्तं [६४] वण्हिदसाणं [आगमसुत्ताणि-२३] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४] पढमं पईण्णगं [६६] आउरपच्चक्खाणं [आगमसुत्ताणि-२५] बीअं पईण्णगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७ ] चउत्थं पईण्णगं Page #479 -------------------------------------------------------------------------- ________________ [12] [६९] तंदुलवेयालियं [आगमसुत्ताणि-२८] पंचमं पईण्णगं [७०] संथारगं [आगमसुत्ताणि-२९] छठं पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईण्णगं-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२ ] सत्तमं पईण्णगं-२ [७३] गणिविजा [आगमसुत्ताणि-३१] अठ्ठमं पईण्णगं [७४] देविंदत्थओ [आगमसुत्ताणि-३२] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१] दसमं पईण्णग-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णगं-२ [७७] निसीह [आगमसुत्ताणि-३४] पढमं छेयसुत्तं [७८] बुहत्कप्पो [आगमसुत्ताणि-३५] बीअं छेयसुत्तं [७९] ववहार [आगमसुत्ताणि-३६] तइयं छेयसुत्तं [८०] दसासुयक्खधं [आगमसुत्ताणि-३७ ] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८/१] पंचमं छेयसुत्तं-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२] पंचमं छेयसुत्त-२ [८३] महानिसीहं [आगमसुत्ताणि-३९] छठें छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुत्तं [८५] ओहनित्ति [आगमसुत्ताणि-४१/१] बीअं मूलसुत्तं-१ [८६] पिंडनिजृत्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२] तइयं मुलसुत्तं [८८] उतरज्झयणं [आगमसुत्ताणि-४३] चउत्थं मूलसुत्तं [८९] नंदीसूर्य [आगमसुत्ताणि-४४] पढमा चूलिया [९०] अनुओगदारं [आगमसुत्ताणि-४५] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. [C] मायार ગુજરાતી અનુવાદ આિગમદીપ-૧] પહેલું અંગસૂત્ર [C२] सू413 ગુજરાતી અનુવાદ [આગમદીપ-૧] બીજું અંગસૂત્ર [८] - ગુજરાતી અનુવાદ [આગમદીપ-૧] ત્રીજું અંગસૂત્ર [४] समवाय ગુજરાતી અનુવાદ [આગમદીપ-૧] ચોથું અંગસૂત્ર [५] विवाहपत्ति - ગુજરાતી અનુવાદ (આગમદીપ-૨) પાંચમું અંગસૂત્ર [es] नायाधमा- ગુજરાતી અનુવાદ [આગમદીપ-૩] છઠું અંગસૂત્ર [७] 64सहसा - ગુજરાતી અનુવાદ [આગમદીપ-૩] સાતમું અંગસૂત્ર [e८] संतगड ગુજરાતી અનુવાદ [આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [આગમદીપ-૩] નવમું અંગસૂત્ર [१००] ५९४ावा।२९- ગુજરાતી અનુવાદ (આગમદીપ-૩] દશમું અંગસૂત્ર Page #480 -------------------------------------------------------------------------- ________________ [13]. [૧૦૧] વિવાગસૂય- ગુજરાતી અનુવાદ (આગમદીપ-૩ અગિયારમું અંગસૂત્ર [૧૦૨] ઉજવાય ગુજરાતી અનુવાદ (આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર [૧૦૩] રાયપૂસેણિય - ગુજરાતી અનુવાદ (આગમદીપ-૪] બીજું ઉપાંગસૂત્ર [૧૪] જીવાજીવાભિગમ- ગુજરાતી અનુવાદ (આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર [૧૫] પન્નવણાસુર ગુજરાતી અનુવાદ (આગમદીપ-૪] ચોથું ઉપાંગસૂત્ર [૧૦] સૂરપન્નત્તિ - ગુજરાતી અનુવાદ [આગમદીપ-૫ પાચમું ઉપાંગસૂત્ર [૧૭] ચંદપન્નતિ - ગુજરાતી અનુવાદ [આગમદીપ-૫] છઠ્ઠ ઉપાંગસૂત્ર [૧૦૮] જંબુદ્દીવપન્નતિ – ગુજરાતી અનુવાદ (આગમદીપ-૫] સાતમું ઉપાંગસૂત્ર [૧૯] નિરયાવલિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] આઠમું ઉપાંગસૂત્ર [૧૧૭] કપૂવડિસિયા - ગુજરાતી અનુવાદ [આગમદીપ-પી નવમું ઉપાંગસૂત્ર [૧૧૧] પુષ્ક્રિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] દશમું ઉપાંગસૂત્ર [૧૧૨] પુષ્કચૂલિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] અગિયારમું ઉપાંગસૂત્ર [૧૧૩ વહિદસા - ગુજરાતી અનુવાદ (આગમદીપ-૫] બારમું ઉપાંગસૂત્ર [૧૧૪] ચઉસરણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] પહેલો પાયો [૧૧૫] આઉરપ્પચ્ચખ્ખાણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] બીજો પયગ્નો [૧૧] મહાપચ્ચખ્ખાણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજો પયગ્નો. [૧૧૭] ભત્તપરિષ્ણા - ગુજરાતી અનુવાદ [આગમદીપ-] ચોથો પડ્યો [૧૧૮] તંદુલdયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-] પાંચમો પડ્યો [૧૧] સંથારગ - ગુજરાતી અનુવાદ [આગમદીપ-૬] છઠ્ઠો પડ્યો [૧૨] ગચ્છાયાર - ગુજરાતી અનુવાદ [આગમદીપ-૬] સાતમો પયગ્નો-૧ [૧૨૧] ચંદાવેઝ - ગુજરાતી અનુવાદ [આગમદીપ-] સાતમો પયગ્નો-૨ [૧૨] ગણિવિ - ગુજરાતી અનુવાદ [આગમદીપ-] આઠમો પયજ્ઞો [૧૩] દેવિંદત્યઓ - ગુજરાતી અનુવાદ [આગમદીપ-૬] નવમો પયગ્નો [૧૨૪] વીરત્યવ - ગુજરાતી અનુવાદ [આગમદીપ-] દશમો પયગ્નો [૧૫] નિસહ- ગુજરાતી અનુવાદ [આગમદીપ-] પહેલું છેદસૂત્ર [૧૨] બુહતકM - ગુજરાતી અનુવાદ (આગમદીપ-] બીજું છેદસૂત્ર [૧૨૭) વવહાર- - ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજું છેદસૂત્ર [૧૧૮] દસાસુયફબંધ - ગુજરાતી અનુવાદ [આગમદીપ-] ચોથું છેદસૂત્ર [૧૨] જીયકષ્પો – ગુજરાતી અનુવાદ (આગમદીપ-૬] પાંચમું છેદસૂત્ર [૧૩] મહાનિસીહ- ગુજરાતી અનુવાદ આગમદીપ-૬] છઠ્ઠ છેદસૂત્ર [૧૩૧] આવસ્મય - ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલું મૂલસુત્ર [૧૩૨ ઓહનિફ્ફત્તિ – ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજું મૂલસુત્ર-૧ [૧૩૩] પિંડનિસ્તુત્તિ – ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજું મૂલસુત્ર-૨ [૧૩૪] દસયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-૭] ત્રીજું મુલસૂત્ર Page #481 -------------------------------------------------------------------------- ________________ [14] [१3५] उत्त२४या- ગુજરાતી અનુવાદ (આગમદીપ-૭] ચોથું મૂલસુત્ર [१35] नहीसुत्त - ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલી ચૂલિકા [૧૩] અનુયોગદ્વાર - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-२ [१४२] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-७ [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१५०] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६२] वण्हिदसाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ Page #482 -------------------------------------------------------------------------- ________________ [१६७ ] तंदुलवैचारिक प्रकीर्णकसूत्रं सटीकं [१६८ ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [१६९ ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [ १७० ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [ १७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [15] आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १५-१६-१७ आगमसुत्ताणि सटीकं - १८-१९-२० आगगम सुत्ताणि सटीकं - २१-२२ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीकं- २३ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीकं - २४-२५ आगम सुत्तामि सटीक - २६ आगमसुत्ताणि सटीकं - २६ आगमसुत्ताणि सटीक - २७ आगमसुत्ताणि सटीकं - २८-२९ आगमसुत्ताणि सटीकं - ३० आगमसुत्ताणि सटीकं - ३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [ १७३ ] निशीथछेदसूत्रं सटीकं [१७४ ] बृहत्कल्पछेदसूत्रं सटीकं [१७५ ] व्यवहारछेदसूत्रं सटीकं [१७६ ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [१७७] जीतकल्पछेदसूत्रं सटीकं [१७८ ] महानिशीथसूत्रं (मूलं ) [१७९ ] आवश्यकमूलसूत्रं सटीकं [१८०] ओघनियुक्तिमूलसूत्रं सटीकं [१८१] पिण्डनिर्युक्तिमूलसूत्रं सटीकं [१८२] दशवैकालिकमूलसूत्रं सटीकं [१८३] उत्तराध्ययनमूलसूत्रं सटीकं [१८४] नन्दी - चूलिकासूत्रं सटीकं [१८५] अनुयोगद्वारचूलिकासूत्रं सटीकं -: संपर्ड स्थण :‘આગમ આરાધના કેન્દ્ર' शीतलनाथ सोसायटी-विभाग-१, इसेट नं-१३, ४थे भाणे શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, ન્હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #483 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" मा १ थी उ०नु विव२९॥ आगमसुत्ताणि समाविष्टाआगमाः भाग-१ आयार भाग-२ सूत्रकृत स्थान भाग-३ भाग-४ समवाय भाग-५-६ भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-७ ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-८ विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-९ जीवाजीवाभिगम भाग-१०-११ प्रज्ञापना भाग-१२ सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-१३ जम्बूद्वीपप्रज्ञप्ति भाग-१४ निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलकैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-१५-१६-१७/नीशीथ भाग-१८-१९-२० बृहत्कल्प भाग-२१-२२ व्यवहार भाग-२३ दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग-२६ ओघनियुक्ति, पिण्डनियुक्ति भाग-२७ दशवैकालिक भाग-२८-२९ उत्तराध्ययन भाग-३० नन्दी, अनुयोगद्वार Page #484 -------------------------------------------------------------------------- ________________ भाष्य .