________________
उद्देशक : १, मूलं-१, [भा. ५४९]
१६३ भवति ॥ गओ पढमभंगो । सदं वा सोउणं “ति दारंगतं" “अइरित्ताए च उप्पता सद्दे" त्ति दारं प्राप्तं । अस्य व्याख्या[भा.५५०] जुत्तप्पमाण अतिरेग हीणमाणा य तिविध वसधी ।
अप्फुण्णमणप्फुण्णा, संबाधा चेव नायव्वा । चू.वसहीतिविधा-जुत्तप्पमाणा, अतिरित्तप्पमाणा, हीनप्पमाणा।जा साहूहि संथारगप्प गण्हमाणेहिं अप्फुण्णा वाविय त्ति वुत्तं भवति, सा जुत्तप्पमाणा। जा अणफुण्णा सा अतिरेगा, जत्थ संबाह ठाएंति सा हीणप्पमाणा नायव्वा ॥ [भा.५५१] तीसुवि विजंतीसुं, जुत्तप्पमाणाए कप्पती ठाउं ।
तस्स असती हीणाए, अतिरेगाए य तस्सऽसती ।। चू. एतासु तीसु वि विजंतीसु पढमं जुत्तप्पमाणा ठायव्वं । तस्सासती हीणप्पमाणाए। तअसती अतिरेगप्पमाणाए ठायव्वं ।। तत्थ जुत्तप्पमाणाए हीणप्पमाणाए य सद्दस्स असंभवो। अइरित्तप्पमाणाए सद्दसंभवो जतो भणति[भा.५५२] अतिरित्ताए ठिताणं, इत्थी पुरिसो य विसयधम्मट्ठी ।
उज्जुगमणुज्जुगा वा, एजाही तत्थिमो उज्जू ।। चू. अइरित्तप्पमाणाए ठिताणं इत्थी पुरिसो य विसयघम्मट्ठी तत्थागच्छेज्जा स्त्रीपरिमोगार्थीत्यर्थः सो पुण पुरिसो दुविहो - उज्जू अनुज्जू वा आगच्छेज्जा, मायावी अमायावि त्ति वुत्तं भवति ॥
अतिरित्तवसहिठिताणं जइ इत्थी पुरिसो य आगच्छेज्ज, तो इमा सामायारी[भा.५५३] पुरिसित्थी आगमणे, अवारणे आणमादिणो दोसा ।
उप्पजंती जम्हा, तम्हा तु निवारए ते उ ।। चू. अइरित्तवसहीए जइ इत्थी पुरिसोय आगच्छति तो वारेयव्वा । अह न वारेति तो चउगुरुं । आणादिणो य दोसा भवंति । तम्हा दोसपरिहरणत्थं ताणि वारेयव्वाणि ॥
"तथिमो उज्जु"त्ति अस्य व्याख्या[भा.५५४] अम्हे मो आदेसा, रत्तिं वुच्छा पभाए गच्छामो ।
एसा य मज्झभज्जा पुट्ठो पुट्ठो व सा उज्जू ॥ चू. जो इत्थिसहितो पुरिसो आगओ सो एवं भणेज्जा – “अम्हे मो आदेसा' पाहुण त्ति वुत्तं भवति, इह वसहीए रत्ति वसिउं पभाए गच्छिस्सामो, सा य इत्थिया मज्झंभजा भवति।एवं पुच्छितो वा अपुच्छितो वा कहेजा उज्जू ।। अहवा इमो उज्जू[भा.५५५] अन्नो वि होइ उज्जू, सब्भावे नेव तस्स सा भगिनी।
___ तंपि हु भणंति चित्ते इत्थी वजा किमु सचेट्ठा ।। चू. “अन्नो"त्ति अनेन पगारेणं उज्जू भवति । सो वि य पुच्छिओ वा भणति एस मे इस्थिगा भगिनी भवति। सा य तस्स परमत्थेणेव भगिनो “सब्भावेणे"त्ति वुत्तं भवति । “तं पि हुत्ति तदिति तं भगिनिवादिनंब्रुवंति “अम्हं चित्तकम्मे वि लिहिया इत्थी वजनिज्जा, किं पुण जा सचेयणा, तो तुमंइओ गच्छाहि" अपि पदार्थ संभावने, किं संभावयति? यदिति भगिनिवादिनं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org