________________
१६४
निशीथ-छेदसूत्रम् -१-१/१
एवंब्रुवंति किमुत भार्यावादिनं “हु' यस्मादर्थेत्यर्थः॥
स भज्जावादी भणति “न वट्टए अम्हं सह निहत्थेहिं वसिउं" । किं च[भा.५५६] बंभवतीणं पुरतो, किह मोहिह पुत्तमादिसरिसाणं ।
नवि भइणी इ जुञ्जति, रत्तिं विरहम्मि संवासो॥ चू.बंभव्वतंघरेतिजे "बंभवती' ताणपुरओअग्गउत्तिवुत्तं भवति, “कह" केणप्पगारेण, "मोहिह" अनायारं पडिसेविस्सह, प्रायसो पिता पुत्रस्याग्रतो न अनाचार सेवते । माउं वा । अहवा “आदि"त्ति आदिसद्दाओ भाउं माउं पिउंवा । एवं तुमं पिपुत्तमादिसरिसाणं पुरतो कह अनायारं पडिसेवसीत्यर्थः । जो भगिनिवादी सो एवं वण्णविञ्जति “न वि" पच्छद्धं । भगिन्या सह रात्रौ "विरहिते" अप्पगासे वसिउंन युज्यतेत्यर्थः॥ [भा.५५७] इअ अनुलोमण तेसिं, चउक्कभयणा अनिच्छमाणेहिं ।
निग्गमण पुव्वदिढे ठाणं रुक्खस्स वा हेट्ठा॥ चू. "इय" एवं, “अनुलोमणा" अनुन्नवणा पन्नवण त्ति, तेसिंकीरइ। पन्नविजेता वि जति नेच्छंति निग्गंतुं, तदा “चउक्कभयणा" चउभंगो कज्जति-पुरिसो भद्दगो, इत्थी विभदिया। एवं चउभंगो । जं जत्थ भद्दतरं तं अनुलोमिज्जति । जइ निग्गच्छंति, तो रमनिज्जं । अह बितिय-ततिय-भंगेसुएगतरग्गाहतो अनिच्छंताणं, चउत्थे उभयओअभद्रत्वात्।अनिग्गच्छंताणं निग्गमणं साहूणं "पुव्व दिढे त्ति" जं पुवदिटुं सुन्नघरादि तत्थ ठायति । सुन्नघरा अभावओ गामबहिया रुक्खहेट्ठा वि ठायंति, न य तत्थ इत्थसंसत्ताए चिट्ठति । अह बहिया इमे दोसा[भा.५५८] पुढवी ओस सजोती, हरित तसा तेन उवधि वासं वा।
सावय सरीरतेणग, फरुसादी जाव ववहारो॥ चू. बहिया गामस्स रुक्खहेट्ठाओ आगासे वा सचित्तपुढवी ओसा वा पडति, अन्ना वा सजोतिया वसही अस्थि,हरियकाओ वा, तसा वा पाणा, तहावि तेसु ठायंति, न य तेहिं सह वसंति । अहवा - बहिया उवतिहेमा, वासं वा पडति, सीहाति सावयभयं वा, सरीरतेणा वा अत्थिअन्नाय नत्थि वसही, ताहे न बहिया वसंति, तत्थेवऽच्छंति । फरुसवयणेहिं निट्ठरा बेंति, जाव ववहारो वि तेन समाणं कज्जति ॥ एवं वा वीहावेंति[भा.५५९] अम्हेदाणि विसेहिमो, इड्डिमपुत्त बलवं असहमाणो।
नीहि अनिते बंधण, उवट्टितै सिरिघराहरणं ।। चू. साहू भणंति-अम्हे खमासीला, इदानिं विविहं विशिष्टं वा सहेमो विसहिमो, जो तत्थ आगारवंसाहू सो दाइज्जति, इमो साहू कुमारपव्वतितो, सहस्सजोही वा, माते पंतावेज, इड्डिपुत्तो वा राजादीत्यर्थः, बलवं सहस्सजोही, असहमाणो रोसा बला नीनेहिति, ततो वरं सयं चेव निग्गतो जति निग्गतो तो लढें, अह न नीति सो सव्वे वा साहू एगोवा बलवंतंबंधति । इत्थी वि जइ तडफडेति तो सा वि बज्झति । “उवट्ठिए" त्ति गोसे, मुक्का राउले करणे उवहिताणि तत्थ कारणियाण ववहारा दिजति, सिरिघराहरणदिटुंतेण । जइ रन्नो सिरिघररयणावहारं करेंतो चोरो गहितो तो से तुब्भे कं दंडं पयच्छह ? ते भणंति-सिरं से घेप्पति, सूलाए वा भिज्जए। साहू भणंति-अम्ह विएस रयणावहारीअव्वावातिओ मुहा मुक्को बंघणेण । तेभणंति-केतुब्भ रतणा?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org