________________
उद्देशक : १, मूलं-१, [भा. ५५९]
१६५
साहू भांति - नाणादी, कहं तेसिं अवहारो ? अनायारपडिसेवणातो अप्पध्यानगमनेत्यर्थः ॥ गतो उज्जू । इदानिं अनुज्जू भण्णति
[भा. ५६०]
अम्हे मो आएसा, ममेस भगिनि त्ति वदति तु अनुज्जू । वसिया गच्छीहामो, रत्तिं आरद्ध निच्छुभणं ॥
चू. ताए घंघसाला ठिताणं सइत्थी पुरिसो आगतो भणति - अम्हे मो " आदेसा ” पाहुणा, एषा स्त्री मे भगिनी, न भार्या, एवं ब्रवीति अरिजु, इह वसित्ता रत्तिं पभाए गमिस्सामो । एवं सो अनुकूलछम्मेण ठिओ । “रत्तिं आरद्धे” त्ति रत्तिं सो इत्थियं पडिसेवेउमारद्धो तो वारिज्जति तह किं अट्ठायमाणे निच्छुभणं पूर्ववत् ॥ निच्छुभंतो वा रुट्ठो
[भा. ५६१]
आवरितो कम्मेहिं, सत्तू इव उवट्ठिओ थरथरितो ।
मुंचति अ भिंडियाओ, एक्कक्कं भेऽतिवाएमि ॥
चू. “आवरिओ” प्रच्छादितः, क्रियते इति कर्म ज्ञानवरणादि, अहितं करोति, कर्मणा प्रच्छादित्वात् । कहं ? जेण साहूणं उवरिं सत्तू इव उवट्ठितो रोसेण थरथरेंतो कंपयंतो इत्यर्थः, वातितजोगेणं मुंचति भिंडियाओ तानि उ पोक्काउ त्ति वृत्तं भवति, भे युष्माकं एकैकं व्यापादयामीत्यर्थः ।। एवं तंमि विरुद्धे
[ भा. ५६२ ] निग्गमणं तह चेव उ, निद्दोसं सदोसऽ निग्गमे जतणा । सज्झाए उज्झाणे वा, आवरणे सद्दकरणे य ॥
चू. "निग्गमणं” ताओ बहीहो, तह चेव जहा पुव्वं भणियं, जति बहिया निद्दोसं । अह सदोसं अतो अनिग्गमा तत्थेवऽच्छंता जयणाए अच्छंति । का जयणा ? " सज्झाए " पच्छद्धं । पूर्ववत् कण्ठ्यं ॥
एवं पि जयंताणं कस्सति कामोदओ भवेज्जा, जोइण्णे य इमं कुज्जा [भा. ५६३] कोहलं च गमणं, सिंगारे कुडुछिद्दकरणे य । दिट्ठे परिणयकरणे भिक्खुणो मूलं दुवे इतरे ।।
लहु गुरू लहुया गुरुगा, छल्लहु छग्गुरुयमेव छेदो य । करकम्मस्स तु करणे, भिक्खुणो मूलं दुवे इतरे ॥
[भा. ५६४ ]
चू. दो विगाहाओ जुगवं गच्छति । कोउहलं से उप्पण्णं "कहमनायारं सेवंति ? ”त्ति, एत्थ मासलहुं । अह से अभिप्पाओ उप्पज्जति “आसण्णे गंतुं सुणेमि'; अचलमाणस्स मासगुरुं, "गमनं" ति पदभेदे कए चउलहुअं। सिंगारसद्दे कुडकडंतरे सुणेमाणस्स चउगुरुं । “करणादि” कड्डुछिद्दकरणे छल्लहुं; तेन छिद्दे न अनायारं सेवमाणा दिट्ठा छगुरुं । करकम्मं करेमि त्ति परिणते छेदो । आढत्तो करकम्मं करेउं मूलं भिक्खुणो भवति । "दुवे' त्ति अभिसेगायरिया, तेसिं "इयरे "त्ति अणवट्टपारंचिया अंतपायच्छित्ता भवंति । हेट्ठा एक्केक्कं हुसति । अहवा - कोऊआदिसु सत्तसु पदेसु मासगुरुविवञ्जिता मासलहुगादि जहासंखं देया, सेसं तहेव कंठ्यं ॥
सीसो पुच्छति - कहं साहू जयमाणो एवं आवजति ? भण्णति[भा. ५६५ ] वडपादवउम्मूलण तिक्खमिव विजलम्मि वच्चंतो । सहिं हीरमाणो, कम्मस्स समजणं कुणति ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org