________________
उद्देशक : १, मूलं-१, [भा. ५१०]
[भा. ५१०]
एक्क्क्का उपदाओ, आणादीया य संजमे दोसा । एवं तु अणट्टाए, कप्पति अट्ठाए जतणाए ।
चू. एक्केक्काओ छेदादिपदाओ आणाभंगो अणवत्थकरणं मिच्छत्तजणयं आयविराहणा संजमविराहणा य । एते दोसा अणट्ठाए करेंतस्स भवंति । मूलदारगाहाए “अवरे” त्ति अन्यान्यपि एतज्जातीयानि गृह्यंतेत्यर्थः । अहवा - उस्सग्गातो अवरो अववातो भण्णति, कप्पति जुज्जते कर्तु, अर्थ प्रयोजनं, कारणे प्राप्ते, नो अयन्तेनेनेत्यर्थः ॥
[भा. ५११] असती अघाकडाणं, दसिगाधिकछेदणं व जतणाए । गुलमादि लाउणालो, कप्परभेदो वि एमेव ॥
१५५
चू. असति अभावो अहाकडा अपरिकम्मा दसिया छिदियव्वा, पमाणाहिकस्स वा वत्थस्स छेदणं जयणे ति, जहा – आयसंजमविराहणा न भवि, भेदणद्दारे गुलग्गहणं पिंडगस्स वा भेदो, “लाउनालो” – वींटी सा अहिकरणभया भिजति, संजती वा हत्थकम्मं करिस्सति । “कप्परं” कवालं, तं वा अहिकरणभया भिजति, एमेव त्ति जयणाए । घंसणाववाओअक्खाणं चंदनस्स वा, घंसणं पीसणं तु अगतादि । वग्घादीणऽभिघातो, अगतादि य ताव सुणगादि ॥
[भा. ५१२]
चू. "अक्खा' पसिद्धा तेसिं विसमाण समीकरणं, चंदनस्स वा परिडाहे घंसणं, पीसणद्दारे पीसणं अगतस्स अन्नस्स वा कस्सति कारणेण, अभिघातो गोप्फण्णेण धणुएण वा वग्घादीण ऽभिभवंति अभिघाओ कायव्वो । अगतस्स वा पताविज्जंतस्स सुणगादि वा अभिपडंता लेडुणा घायव्वा ॥ सिणेहे आववाओ
[भा. ५१३]
―
बितियदवुज्झणजतणा, दाहेणं देहभूमि संचणता ।
पडिणीयाऽसिवसमणी, पडिमा खारो तु सेल्लादी ।
चू. ‘“बितिय” अववायपदं, “दवं” पाणगं, तं उज्झति जयणाए आवरिसंतो । अहवा - बितिय त्ति तृषा डाहे वा सरीरस्स देहं सिंचति गिलाण परिणीए वा सीतलट्ठया भूमिं सिंचति । "काए" ति कोइ गिहत्थो पडिणीतो तस्य प्रतिकृतिं कृत्वा मंत्र जपेत्ता विद्यावद् भद्रीभूतः । असिवे वा असिवप्रशमनारथ प्रतिमा कर्तव्या । "खारो” त्ति बितियपदे अनंतरपरंपरे छुभिज अज्झसिरे वा झुसरे वा, तत्थ झुसिरे दरिसावयति “खारो तु सेल्लादि" त्ति । सेल्लं बालमयं झसिरं, तं खारे छुभति, किं खारो संजाओ न वित्ति ।। असंकिलिट्ठ कम्मं भणियं । इदानिं संकिलिङ्कं भण्णति - [भा. ५१४]
जं तं तु संकिलिङ्कं तं सणिमित्तं च होज्जअनिमित्तं । जंतं सणिमित्तं पुण, तस्सुप्पत्ती तिधा होति ॥
चू. जं ति अनिद्दिवं, तं ति, पूर्वाभिहितं, तु शब्दो संकिलिट्ठविसेसणे । तस्स संकिलिट्ठस्स दुविहा अप्पत्तीसणिमित्ता अनिमित्ताय । निमित्तं हेऊ वक्खमाणरसरूवो, अनिमित्तं निरहेतुकं जंतं सणिमित्तं तस्सुप्पत्ती बहिरवत्थुमवेक्ख भवति ॥ पुनरवधारणे चोदग आह - ननु कम्मं चैव तस्स निमित्तं, किम्णं बाहिरणिमित्तं घोसिजति ? आचार्याह
[भा. ५१५]
कामं कम्मनिमित्तं, उदयो नत्थि उदओ उ तव्वज्जो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org