________________
२८२
निशीथ-छेदसूत्रम् -१-२/११४
अणप्पेतुं वयंतस्स मासलहुं आणादयो दोसा ॥ इमे य अन्ने दोसा[भा.१३०२] सोच्चा गत त्ति लहुगा, अप्पत्तिय गुरुग जंच वोच्छेदो।
कप्पट्ठखेलणे नयण डहण लहु लहुगजे जंजत्थ ।। चू-सुतं तेन संयारगसामिणा जहा ते संजता संथारगं अणप्पिणितुं गता, चउलहुगा पिच्छत्तं । परियणो य से भणति - "किं च संजताण दिन्नेन" । सो भणति - “अणप्पिते वि अनुग्गहोअम्हं" ।एवं पत्तिए विचलहुं। अहअप्पत्तियं करेति ।तणा मेसुण्णा हारिता विणासिता वा चउगुरुगं ।जंच वोच्छेदं करेति तस्स वा अन्नस्स वा साहुस्स, तद्दव्वस्स वा अन्नदव्वस्स वा, एत्थ वि चउगुरुगं । अहवा - तम्मि संथारये सुण्णे कप्पट्ठाणि खेलंति, मासलहुं । अह तुवटुंति मासगुरूं।अहअन्नतोनयंतिनासलहुँ।अह दहति चउलहुँ।डझंतेसुय-अन्नपाना-जातिविराधना, जातिनिप्फण्णं च ॥ [भा.१३०३] कप्पट्ट-खेल्लण-तुयट्ठणे य लहुओ य होति गुरुगाय।
इत्थी-पुरिस-तुयट्टे, लहुगा गुरुगा य अनायारे । चू-पुव्वद्धंगतार्थम् । तम्मि सुण्णे संथारगेपुरिसित्थिसुतुयढेसुचउलहुं।अनायारमायरंतेसु चउगुरुगं । अहवा - सोउंगते इमं फरुसवयणं भणेन्ज ।। [भा.१३०४] दिजंते वि तदा नेच्छित्तणं अप्पेसु ति त्ति भणिऊणं।
कतकज्जा जणभोगं, कातूण कहिं मणे जत्थ ।। चू-गहणकाले नदेनंतं पिदिज्जमाणं नेच्छिऊणं पुण्णे मासकप्पे “अप्पेसु"त्तिएवं भणित्ता नेऊण अप्पणो कते कज्जे सुण्णे जणभोग करेऊण “कहिं" त्ति कं गामं नगरं वा “मन्ने" ति - पुनः शब्दो द्रष्टव्यः, यथेत्ति-निट्ठरं, किं पुण गाम नगरं वा गतेत्यर्थः॥
संथारगस्स गहणकाले इमा विही - [भा.१३०५] संथारेगमनेगे, भयणट्ठविधा तु होति कायव्वा ।
पुरिसे घर-संथारे, एगमनेगे य पत्तेगे। चू-संथारो घेप्पमाणो एगाणेगवयणे अट्ठविहभंगरयणा कायव्वा । सा इमेसु तिसु पदेसु पुरिस-घर-संथारयेसु । एगेण साधुणा - एगातो घरातो एगो संथारो । पढमो भंगो । एवं अट्ठभंगा कातव्वा । “एगमनेगे'"त्ति - एग - गणे अनेगगणेसुवा । साधारणपत्तेगेसु खेत्तेसु एस विधी भणितो । इमो अप्पिणंतेसु विधी "आणयणे" गाहा भणियव्वा[भा.१३०६] आणयणे जा भयणा, सा भयणा होति अप्पिणते वि।
वोच्चत्थ मायसहिते, दोसा य अप्पिणंतम्मि॥ चू-आणयणे जा अट्ठिया भंगभयणा कता अप्पिणते वि सा चेव अट्ठिया भंगभयणा कातव्वा । अह विवरीतं अप्पेति, मायं वा करेति; न वा अप्पेति वोच्छेदादयो दोसा भवंति।जे पढमा चत्तारि भंगा तेसु जह चेव गहणं तह चेव अप्पिणं ति । पंचमभंगे गहमकाले “अम्ह अन्नतरो अप्पेहिति"त्ति । एस विधी न कतो, एगप्पणे वोच्चत्थं भवति । छट्ठभंगे एगो साधू, पच्चप्पिणिउं पिट्ठतो अवरो साहू चिंतेति “मज्झया वितणकंबीओ तत्थेव नेयव्वा, तस्स चयाणं मज्झे छुभति । अयानंतस्स, नेच्छति नेउं ति, एवं माया भवति । सत्तमभंगे ततियभंगे वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org