________________
३७६
निशीथ-छेदसूत्रम् -१-४/२२२ चू-मुखंवक्त्रं वयणंचएगटुं, विष्फालेति विहाडेति, अतीवफालेतिविप्फालेतिवियंभमाणो व्व विविधैः प्रकारैः फलेति विष्फालेति विडालिकाकारवत् । वीप्सा पुनः पुनः । मोहनीयोदयो, हास्यं तस्स चउव्विहा उप्पत्ती[भा.१८२३] पासित्ताभासित्ता, सोतुं सरितूण वा विजे भिक्खू।
विप्फालेत्ताण मुहं, सवियार कहक्कहं हसती॥ चू-असंवुडादि पासित्ता, वाचि विक्खलियं भासित्ता, नमोक्कारनिज्जुत्तीए काग-सरडादिअक्खाणगे सुणेत्ता, पुव्वकीलिया ति सरिऊण, मोहमुदीरक अन्नस्स वा हासुप्पायगं सविकारं महंतेण वा उक्कलियासद्देणं कहक्कहं भन्नति ॥जो एवं हसति[भा.१८२४] सो आणा अणवत्थं, मिच्छत्त-विराधणं तहा दुविधं । ।
पावति जम्हा तेनं, सवियार कहक्कहं न हसे ॥ [भा.१८२५]को दोसो? पुव्वामयप्पकोवा, अभिनवसूलं च मत्तगहणं वा।
असंवुडणं विभवे, तावसमरणेण दिलुतो॥ चू-पुव्वामयो सूलाति रोगो सो उवसंतो पकोवं गच्छति । कन्नस्स अहो महंता गलसरणी मत्ता भन्नति ता धेप्पेज । सुहस्स वा असंवुडणं भवेज, जहा सेट्ठिस्स मुहं विष्फाडिय हसमाणस्स तारिसं चेवथद्धं ताहे वेज्जेण अयपिंडं तावेत्ता मुहस्स ढोइतं संपुडं जातं । किं चान्यत् - पंचसता तावसा णं मोयए भक्खंति । तत्थ एगेण अदेसकाले दाढिया मोडिया, सव्वे पहसिता, गलग्गेहिं मोयगेहिं सव्वे मता ।। किंचान्यत्[भा.१८२६] आसंक-वेरजणगं, परपरिभवकारणंच हासं तु ।
संपातिमाण यवहो, हसओ मतएण दिटुंतो॥ चू- परस्स आसंका अहं अनेन हसितो त्ति, किं वा अहमनेन हसितो वेरसंभवो भवति, हसंतेहिं परपरिभवो कतो भवति, संपातिमादी मुहे पविसंति । मयगदिलुतो य भणियव्यो- राया सह देवीए ओलोयणे चिट्ठति । देवी भणति रायं- मुतं माणुसं हसति ! राया ससंभते कहं कत्थ वा? साधुंदरिसेति । राया भणति - कहं मतो त्ति? देवी भणति - इहभवे सव्वसुहवर्जितत्वात् मृतो मृतवत् ॥ [भा.१८२७] बितियपदमणप्पज्झे, हसेज्ज अविकोविते व अप्पज्झे ।
जाणंते वा विपुणो, सागारितमाइकज्जेसु॥ चू-सागारियमातिकज्जेसु सागारियं मेहुणं, तंकोति पडिबद्धवसहीए सेवति, ताहे हस्सिज्ज तिजेन “नातोमि" त्ति लज्जियाण मोहो नासति ।अहवा-मा अपरिणया इत्थियाए सई सुणेतुत्ति - हसिज्जति । आतिसद्दातो कारणे जागरातिसु॥
मू. (२२३) जे भिक्खू पासत्थस्स संघाडयं देइ, देंतं वा सातिञ्जति ॥ मू. (२२४) जे भिक्खू पासत्थस्स संघाडयं पडिच्छइ, पडिच्छंतं वा सातिञ्जति ।। मू. (२२५)जे भिक्खू ओसन्नस्स संघाडयं देइ, देंतं वा सातिजति॥ मू. (२२६) जे भिक्खू ओसनस्स संघाडयं पडिच्छइ, पडिच्छंतं वा सातिजति ।। मू. (२२७) जे भिक्खू कुसीलस्स संघाडयं देइ, देंतं वा सातिजति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org