________________
उद्देशक ः २, मूलं-११६, [भा. १३५६]
२९३ चू-जे एते पडिलेहणादि कारणा भणिता, एत्तो एगतरेणं संथार-विप्पनासो रक्खिजंते वि हवेज्जा । तमेव संथारगं विप्पणटुं जति न गवेसति तो तणेसु मासलहुं, कंबिफलगे य चउलहुं, आणादिणो य दोसा॥ मा. (१३५७] अप्पच्चओ अकित्ती, मग्गंते सुत्तअत्थपरिहाणी।
वोच्छेद-धुआवणे वा, तेन विना जेय दोसा तु॥ चू- पाडिहारिगे अणप्पिणिज्जमाणे अप्पचओ भवति, पञ्चप्पिणीहामि त्ति अणप्पिनंते मुसावादिणो त्ति अकित्ती, अन्नं च संथारयं मग्गंताण सुत्तस्थाणं परिहाणी, वोच्छेदो तस्स वा अन्नस्स वा, धुआवणं नाम दवावणं, तेन वा संथारगेन विना जा परिहाणी तन्निप्फण्णं ॥
जम्हा एते दोसा[भा.१३५८] तम्हा गवेसियव्वो, सव्वपयत्तेण जेण सो गहितो।
अनुसठ्ठी धम्मकहा, रायवल्लभो वा निमित्तेणं ।। चू-तम्हा कारणा एतद्दोसपरिहरणत्थं सो संथारगोगवेसियव्वो सव्वपयत्तेण। नीते समाणे जेण सो गहितो सो मग्गेयव्यो । अह मग्गितो न देति ताहे से अनुसद्धिं कुजा । तहावि अदेंते धम्मकहाए आउट्टेउं दावेयव्यो । तहावि अदेंते दमगे भेसणं कीरते । रायवल्लबो विज्जामंतचुण्णजोगादिएहिं वसीकरेउं दाविजति । निमित्तेण वा तीतपडुप्पमनागतेणं आउट्टेउं दाविज्जति ॥इमा अनुसट्ठी[भा.१३५९] दिन्नो भवविधेण व, एस नारिहसि ने न दातुंजे ।
अन्नो वि ताव देयो, देजाणमजाणताऽऽनीतं ॥ चू-एस जो तुमे संथारओ गहितो एष भवद्विधेनैव साधूनां दत्त, ततो तुणं एस नारिहसि दाउं, अन्नो वि ताव भवता संथारगो देयो,किं पुण जो अन्नदत्तो जाणतेण अजाणतेण वा आनीतो॥ [भा.१३६०] मंतनिमित्तं पुण रायवल्लभे दमग भेसणमदेते।
धम्मकहा पुण दोसु वि, जति-अवहारो दुहा वि अहितो।। चू-मंतनिमित्ता रायवल्लभे पयुंजंति । दमगे बीहावणं पयुंजंति । अदेंते धम्मकहा पुण दोसु विदमगरायवल्लभेसुपयुंजंति ।जति त्ति यतयः ताणजंउवकरणंतस्स अवहारो इहलोगेपरलोगे यदुहा वि अहितो भवति ॥ किं चान्यत्[भा.१३६१] अन्नं पिताव तेण्णं, इह परलोए य हारिणामहितं।
परतो जाइतलद्धं, किं पुण मन्नप्पहरणेसुं॥ चू-अन्नमिति पागतजनस्स विजंअवहरिज्जति तं पिताव इहलोगपरलोगेसुहरंताण अहितं भवति । किं पुणजतीहिं परतो जातितं लद्धंतं हरिजंतं । किमिति क्षेपे ।पुनर्विशेषणे। मन्नुः क्रोधः प्रहरणा ऋषयः, तेसिं हिरिजंतं इहलोगे परलोगे अहितं भवति ॥
एवं पि मग्गिज्जतो जति न देज्ज[भा.१३६२] खंते व ऊणते वा, भोइय-जामातुगे असति साहे।
सिट्ठम्मी जं कुणती, सो मग्गण-दान-ववहारो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org