________________
१८७
उद्देशक ः १, मूलं-३८, [भा. ६७९]
नवरं पुण नाणत्तं, परिभोगे होति नातव्वं ॥ चू. एवं पिप्पलग-नहच्छेदण-कण्णसोहणे य एक्केके चउरो सुत्ता । अत्थो पूर्ववत् ॥
परिभोगविसेसो इमो - [भा.६८०] वत्थं छिंदिस्सामि त्ति जाइउं पादछिंदणं कुणति ।
अहवा वि पादछिंदण, काहिंतो छिंदती वत्थं ॥ ताओ गाहाओ-सूचि सूत्रवत् । [भा.६८१] नखे छिंदिस्सामि त्ति, जाइउं कुणति सल्लमुद्धरणं ।
अहवा सल्लुद्धरणं, काहिंतो छिंदती नक्खे ॥ चू. पिप्पलग-नक्खच्छेयणाणं अप्पणे इमा विही[भा.६८२] मज्झेव गेण्हिऊण, हत्थे उत्ताणयम्मि वा काउं।
भूमीए वा ठवेतुं, एस विधी होति अप्पिणणे॥ चू. उभयतो धारणसंभवाओ मज्झे गिण्हिऊण अप्पेति । सेसं कंठं । [भा.६८३] कण्णं सोधिस्सामि त्ति जाइउं दंतसोधणं कुणति ।
अहवा वि दंतसोधण, काहेंतो सोहती कण्णे ॥ चू. ताओ चेव गाहाओ - (सूचि सूत्रवत] [भा.६८४] लाभालाभपरिच्छा, दुल्लभ-अचियत्त-सहस-अप्पिणणे ।
बारससु वि सुत्तेसुअ, अवरपदा होति नायव्वा ।। मू (३९] जे भिक्खू लाउय-पादं वा दारु-पादं वा मट्टिया-पादं वा अन्नउत्थिएण वा गारथिएण वा परिघट्टावेइ वा संठवेति वा जमावेइ वा अलमप्पणो करणयाए सुहुममवि नो कप्पइ जाणमाणे सरमाणे अन्नमन्नस्स वियरइ, वियरंतं वा सातिज्जति ।।
चू. दोद्धियकं तुंबघटितं, मृन्मयं कपालकादि, परिघट्टणं निम्मोअणं, संठवणं मुहादीणं, जमावणं विसमाण समीकरणं । “अलं" पज्जत्तंसक्केतिअप्पणो काउंति वुत्तं भवति । “जाणइ" जहा न वट्टति अन्नउत्थियगारस्थिएहिं कारावेउं जाणाति वा, सुत्तं सरति एस अम्ह उवएसो अहवा-गुरु पृष्टः साधुभिर्यथागृहस्थान्यतीर्थिकैर्वा कारापयामः, ततःप्रयच्छतेअनुज्ञां ददातीत्यर्थः । भणिओ सुत्तत्थो । इदानिं निजृत्तिवित्थरो भण्णति[भा.६८५] लाउयदारुयपाते, मट्टियपादे य तिविधमेक्केक्के ।
बहुयप्पअपरिकम्मे, एक्वेक्कं तं भवे कमसो । एकैकं त्रिविधं- बहु-अप्प-अपरिकम्ममिति। पुनरप्येकैकं त्रिविधं जघन्यादि ।अहवा -द्वितीयमेकैकवचनं निगमनवाक्यमाहुः ॥ [भा.६८६] परिकम्मणमुक्कोसं, गुणेहि तु जहन्नतं पढमपातं ।
बितियं दोहि वि मज्झं, पढमेण विवजिओ ततिए। चू.पढमंबहुपरिकम्मं,तं गुणेहिजहन्नं,आत्मसंयमोपघातबहुत्वात् । अप्परिकम्मं बितियं, तं गुणेहिं मज्झिमं, अल्पात्मसंयमोपघातत्वात् । अपरिकम्मं ततियं, तं गुणेहिं उक्कोसं, जतो पढमस्स विवज्जएवट्टति, आत्मनो संयमस्स चानुपधातित्वात्॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org