________________
४११
उद्देशक ः ५, मूलं-३६९, [भा. २०१२]
मू. (३६९) जे भिक्खू नह-वीणिय वाएइ, वाएतं वा सातिजति) मू. (३७०) जे भिक्खू पत्त-वीणियं वाएइ, वाएंतं वा सातिजति ॥ मू. (३७१) जे भिक्खू पुप्फ-वीणियं वाएइ, वाएंतं वा सातिज्जति ।। मू. (३७२) जे भिक्खू फल-वीणियं वाएइ,वाएंतं वा सातिजति ।। मू. (३७३) जे भिक्खू बीय-वीणियं वाएइ, वाएंतं वा सातिजति॥ मू. (३७४] जे भिक्खू हरिय-वीणणियं वाएइ, वायंतं वा सातिजति॥
चू-मुह-वीणियातीहिं वादित्रशब्दकरणं । बितियसुत्ते मुहवीणियं करेंतो मोहोदीरके सद्दे करेति, अन्नतरग्रहणात् संयोगमवेक्खति, तं पगारमावण्णाणि तहप्पगाराणि, तत-विततप्रकारमित्यर्थः। [भा.२०१३]मुहमादि वीणिया खलु, जत्तियमेत्ता यआहिया सुत्ते।
सद्दे अनुदिन्ने वा, उदीयंतम्मि आणादी॥ चू-अनुविण्णं जे मोहंजणेति, उवसंतं वा उदीरेति॥ [भा.२०१४] सविगार अमज्झत्थे, मोहस्स उदीरणा य उभयो वि।
पुनरावत्ती दोसा, य वीणिगाओ य सद्देसु॥ चू- सविगारता भवति, लोगो य भणति - अहो इमो सविकारो पव्वंतितो । मज्झत्थो रागदोसविजुत्तो, सो पुण अमज्झत्थो । अप्पणो परस्स य मोहमुईरति, पुनरावत्ति नाम कोइ भुत्तभोगी पव्वतितो सो चितेति अम्ह वि महिलाओ एवं करेंति, तस्स पुनरावत्ती भवति । ___अन्नेसिं वा साहूणं सुणेत्ता पडिगमणादयो दोसा भवंति । वीणियासु वणियासद्देसु य एते दोसा भवंति॥ [भा.२०१५] इत्थि-परियार-सद्दे, रागे दोसे तहेव कंदप्पे ।
गुरुगा गुरुगा गुरुगा, लहुगा लहुगो कमेण भवे ॥ चू-इईत्थि-सद्दे चउगुरुं । परियार-सद्दे चउगुरुं । अन्नतर-सदं रागेण करेतिचउगुरुं। एतेसु तिसुचउगुरुगा । दोसेण करेति छउ लहुगा । कंदप्पेण करेति मासलहुं ।। [भा.२०१६]बितियपदमणप्पज्झे, करेज अविकोविओ व अप्पज्झे ।
जाणंते वा वि पुणो, सण्णा सागारमादीसु॥ चू-अणप्पज्झो करेति, अविकोवितो वा सेहो करेति, दिया रातो वा अद्धाणे मिलणट्ठा सण्णासदं करेति, भावसागारियपडिबद्धाए वा वसहीए सदं करेंति, जहा तं न सुणेति ॥
मू. (३७५) जे भिक्खू उद्देसियं सेजं अनुपविसइ, अनुपविसंतं वा सातिजति ।। घू-उद्देश्य कृता औद्देशिका, उवागच्छति प्रविसति तस्स मासलहुँ । [भा.२०१७] ओहेण विभागेण य, दुविहा उद्देसिया भवे सिज्जा ।
____ ओहेणेवतियाणं, बारसभेदा विभागम्मि॥ चू-ओहो संखेवो अविसेसियं समणाणं वा माहणाणं वा न निद्दिसति । एवं वा अविसेसेते पंचण्ह वा छण्ह वाजणाणअट्ठाए कता जाहे पविठ्ठा भवंति ताहे जो अन्नो गणणादिक्कतो पविसति तस्स कप्पति।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org