________________
२७०
निशीथ-छेदसूत्रम् -१-२/१०८ जावबत्तीसंजोयणा, कालतो पंचाहं जाव वा लद्धो ताव गवेसति ।। [भा.१२३८] उडुबद्धिगमेगतरं, संथारंजे उवातिणे भिक्खू ।
पज्जोसवणातो परं, सो पावति आणमादीणि ॥ चू-उडुबद्धे परिसाडेतरंवाकारणगहितंजोएगतरंसंथारगंउवातिणावेतिपजोसवणरातीतो परंसो आणादी दोसे पावति ॥
अन्झुसिरं परिसाडी उवातिणावेति मासलहुं । सेसेसु चउलहुं । इमे दोसा - [भा.१२३९] मायामोसमदत्त, अप्पच्चय खिंसणा उवालंभो।
वोच्छेदपदोसादी, दोसाति उवातिणं तस्स ॥ चू-अमग्गितो कहं निजति त्ति । एवं धरेतस्स माया भवति । उडुबद्धिउं मग्गिऊणं वासासु पडिभुंजति मोसं अदत्तं च भवति । जहा भासियं अकरेंतो अप्पच्चओ, अन्नेसि पि न देति । धीरत्युते भो समणा ! एरिसस्स ते पव्वज्जा । एवं निप्पिवासंभणंतस्स खिंसा जुत्तं नाम ते अलियं वोत्तुं, सप्पिवासं भणंतस्स उवालंभो । तस्स वा अन्नस्स वा साहुस्स तं दव्वं अन्नं वा दव्वं न देति । एस वोच्छेओ तस्स वा अन्नस्स वा पदोसं गच्छति । एवमादी उवातिणावेंतस्स दोसा॥
कारणे उवातिणाविज्ज। [भा.१२४०] बितियं पभुणिव्विसए, नटुट्टितसुण्णमयमणप्पज्झे।
असहू संसत्ते या, तक्कज्जमनिट्टिते दोघं । चू-संथारगपभूरन्ना निव्विसतो कतो, नट्ठो सामी, उहितो गामो,सुण्णो, पवसितो,मतो वा संथारग-सामी, साधूवामतो, संथारगसामी, अणप्पज्झो, साधूवा खित्तादिचित्तो,असहू अप्पणा वा जातो न तरति नेउं, संथारतो वा संसत्तो, तिन्नि पडिलेहणकाला धरिजइ । तिन्नि वा दिने जाव पाउस्सं सजति । जेण वा कज्जेण कहितं तं कजं नो समप्पइ । एत्थं दोच्च अणुनविज्जति ॥ एतेसुकारणेसु इमा जयणा[भा.१२४१] मुय निव्विसते नद्रुट्टितै व कज्जे समत्ते उज्झंति।
वचंता वा दटुं, भणंति कस्सऽप्पिणेजामो॥ चू-मुए निव्विसए नटे उद्वितै एतेसु चउसु विपदेसुअप्पणो कज्जे समत्ते उज्झति । अहवानिब्धिसयादिसु तिसुजइ वच्चंत पेक्खति तो नं भण्णति- “अम्हे तुब्मं संथारतो गहितोतं कस्स अप्पिनेजामो" एवं भणितो जं संदिसति तस्स अप्पियव्वो॥ [भा.१२४२] सुण्णे एंतं पडिच्छए, वच्चंता वासएज्ज नीयाणं ।
____ असहूजाव न हट्ठो, संसत्ते पोरिसी तिन्नि। कू-पवासितेएतंपडिक्खतिजावसोएति।अहते साहुणो गंतुकामातरंतिताहेसमोसितगाण तस्स वा नीयल्लगाण अपेंति, भणंति य तम्मि आगते अप्पेज्जसु । असहू जाव न हट्ठो ताव नप्पेति । हट्ठीभूतो अप्पेति । कारणंच दीवेति । संसत्ते तिन्नि पोरुसिओ धरेति॥
"तक्कजमनिहितै दोच्चं" अस्य व्याख्या[भा.१२४३] पुनरवि पडिते वासे, तम्मि व सुक्खंते दोच्चणुण्णवणा।
अब्भागमे व अन्ने, अलद्धे तस्सेवऽणुन्नवणा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org