________________
उद्देशकः २, मूलं-१०८, [भा. ९९६]
[भा.१२३०] संथारुत्तरपट्टो, पकप्प कप्पो तु अत्थुरणवज्जो ।
तिप्पमितिं च विकप्पो, निक्कारणतो य तणभोगो॥ चू-थेरकप्पिया संथारुत्तरपट्टेसु सुवंति एसपकप्पो, जिनकप्पियाण अत्थुरवणवज्जो कप्पो, तेन सुवंति। उक्कुटुया चेव अच्छंति।थेरकप्पिया जति तिन्नि अत्थुरंति, निक्कारणतो वातणभोगं करेंति, तो विकप्पो भवति ।। अहवा इमा व्याख्या[भा.१२३१]अहवा अझुसिरगहणे, कप्पो पकप्पोतु कज्जे झुसिरे वि।
झुसिरे व अझुसिरे वा, होति विकप्पो अकज्जम्मि। चू- जिनकप्प थेरकप्पिएसु कज्जेसु अज्झुसिरगहणे कप्पो भवति । थेर-कप्पियाण कज्जे झुसिरगहणे पकप्पो भवति । झुसिराणा वा अझुसिराण वा अकज्जे विकप्पो भवति ।। [भा.१२३२] एवं ता उडुबद्धे, कारणगहणे तणाण जतणेसा ।
अधुना उडुबद्धे चिय, चिक्खल्लादिसु फलगगहो॥ घू-एवंता उडुबद्धे कारणगहिताण तणाणजतणाए परिभोगो भणिओ । इदानितु उडुबद्धे चेव चिखल्लाइसु कारणेसु फलगगहो भण्णति[भा.१२३३] अझुसिरमवद्धमफुडित, अगरु-अनिसिट्ठ वीणगहणेणं ।
आता संजमगरुए, सेसाणं संजमे दोसा ।। चू-अन्झुसिरो जत्थ कोट्टरं नत्थि, जो पुण कीडएहिं न विद्धो । जस्स दालीउ न फुडिया। अगरुउत्ति लहुओ । न निसृष्टः अनिसृष्टः परिहारिकमित्यर्थः । एतेहिं पंचहिं पदेहिं बत्तीसं भंगा कायव्वा । पढमो अनुण्णातो, सेसा एक्कत्तीसं नाणुण्णाता । पढमभंगो अनुण्णातो सो एरिसो हलुओजहावीणादाहिणहत्थेण घेत्तुं निजति । एवं सो वि । गरुए आयविराहणा संजमविराहणा य । सेसेसु झुसिरेसु प्रायशः संजमविराधनैव भवति ॥ एरिसं जति अंतो न लभेज्ज[भा.१२३५] अंतोवस्सय बाहिं, निवेसणे वाड साहितो गामे ।
खेत्ते तु अन्नगामे, खेत्तबहिं वा अवोच्चत्थं । चू-अंतोवस्सयस्सअलब्ममामेबाहिंअलिंदातिसुगेण्हति।असति निवेसणे, असतिवाडगाउ, असति सग्गामे गेण्हति । असतिखेत्तब्भंतरे अन्नगामे गेण्हति । असति खेत्तबहियादि आणेति। अवोच्चत्थं गेण्हति । २ वोच्चत्थं गेण्हमाणस्स चउलहुआ।
मग्गणे वेला-नियमो भण्णति[भा.१२३६]सुत्तं व अत्यं च दुवे वि काउं, भिक्खं अडतो उ दुए विएसे।
____ लंभे सह एति दुवे वि घेत्तुं, लंभासती एग-दुए व हावे ॥ चू-सुत्तत्थपोरिसीए काउंभिक्खाए अडतो ३दुए विएसलि-भत्तं संथारगंच । लद्धे संथारए जो सहू सो दुवे विभत्तं संयारगंघेत्तुमागच्छति। एवं अलभंतो अत्थपोरिसिंहावेउंगवसति।एवं पि अलभंतो दुवे वि सुत्तत्थपोरिसीओ हावेति॥ [भा.१२३७] एवं अलब्भमाणे, काउंजोगं दिने दिने।
कारणे उडुबद्धम्मि, खेत्तकालं विभासए। चू-एवंसखेत्तेदिने दिनेजोगं करेंतस्सअलब्भमाणे उडुबद्धे अवस्संघेत्तव्वं, कारणे खेत्तओ
For Private & Personal Use Only
Jain Education International
___www.jainelibrary.org