________________
४४६
निशीथ-छेदसूत्रम् -१-६/३९३
वाणमंतरं जहन्नं, भवणजोइसिया मज्झिमं, वेमाणियं उक्कोसं। माणुसेसु पायावच्चं जहन्नं, कोडुंबियं मज्झिमं, दंडियं उक्कोसं । तिरिएसु जहन्ने अय-एलगादि । मज्झिमं व लवा-महासद्दियादि, उक्कोसं गो-महिसादि । एक्कक्कं पुणो सपरिग्गहापरिग्गहभेएणं दुविहं कज्जति ॥ सपरिग्गहं पुणो तिविधं इमेहिं कज्जति[भा.२२००] पायावच्च कुटुंबिय, दंडियपरिग्गहो भवे तिविधो।
तविवरीओ य पुणो, नातव्वऽपरिग्गहो होति ॥ चू-एतेहिं तिहिं परिग्गहियं सपरिग्गहं, एयव्वतिरित्तं अपरिग्गहं।। -एवं तियभेदपरूवियस्स माउग्गामस्स विन्नवणा दुविहा - [भा.२२०१] दिट्ठमदिट्ठाय पुणो, विन्नवणा तस्स होइ दुविहा उ ।
ओभासणयाए या, तब्भावासेवणाए य॥ चू-विन्नवणा दुविधा। ओभासणता प्रार्थनता, प्रार्थनता, मैथुनासेवनं तद्भावासेवनं ।। इयाणिं एतेसिं भेयाणं ओभासणाए तब्भावासेवनाए य पच्छित्तं भण्णति । तत्थ पढमं तब्भावासेवणाए भण्णति[भा.२२०२] मासगुरुगादि छल्लहु, जहन्ने मज्झिमे य उक्कोसे ।
अपरिग्गहितऽचित्ते, दिवादितु य देहजुते ।। चू-दिव्वे देहजुत्ते अचित्ते अपरिग्गहं जहन्नयं अदिढे सेवति मासगुरुं । दिढे का। एयम्मि चेव मज्झिमए अदिढेङ्क । दिढेङ्का एयम्मि से उक्कोसए अदिढे ङ्का । दिढे । एवं अपरिग्गहं गयं॥ इयाणिं एतं चेव अचित्तं पायावच्चपरिग्गहं भण्णति[भा.२२०३] चउलहुगादी मूलं, जहन्नगादिम्मि होति अच्चित्ते ।
तिविहे अपरिग्गहिते, दिट्ठादिढे य देहजुते॥ चू-दिव्वे देहजुते अचित्ते पायावच्चपरिग्गहे जहन्नए अदिढे । दिढेका । एयम्मिचेव मज्झिमए अदिढे ङ्क । दिट्टे फु। एतम्मि चेव उक्कोस अदिढे दिट्टे फ्र । कोडुबिए चउगुरुगातो आढत्तं अड्डोक्कं तीए छेते ठाति। दंडिय-पडिग्गहे छल्लहुयातो आढत्तं अड्डोकंतीए मूले ठाति। गतं अचित्तं । इयाणिं सचित्तं भण्पति[भा.२२०४] चतुगुरुगादी छेदो जहन्नए मज्झिमे य उक्कोसे।
अपरिग्गहिते देहे, दिट्ठादितु य सच्चित्ते॥ चू-दिव्वे देहजुते सचित्ते अपरिग्गहे जहन्नए अदिढे का । दिढे एयम्मि चेव मज्झिमए अदिढे फ़। दिढे फ्रम।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org