________________
उद्देशकः ६, मूलं-३९३, [भा. २२०४]
४४७
एयम्मि चेव उक्कोसए अदिढे फ्रम । दिढे छेतो । दिव्वं सचित् अपरिग्गहं गतं ।। इयाणिं सपरिग्गहं[भा.२२०५] छल्लहुगादी चरिमं, जहन्नगादिम्मि होति सच्चित्ते ।
तिविहे ति-परिग्गहिते, दिट्ठादिढे य देहजुते ।। चू-दिव्वं देवजुत्तं सचित्तं पायावच्चपरिग्गहं जहन्नयं अदिढे । दिढे म । एयम्मिचेव मज्झिमेअदिटेछेतो। दिढे मूलं । कोडुंबियपरिग्गहे छग्गुरुगातो अणवढे ठायति। दंडियपरग्गहे छेयाति पारंचिए ठायति ।। दिव्वं देहजुयं गतं । इयाणि पडिमाजुतं भण्णति। तथिमो अतिदेसो[भा.२२०६]सन्निहितं जह स-जियं, अच्चित्तं जह तधा असन्निहितं ।
पडिमाजुतं तु दिव्वं, माणुस तेरिच्छि एमेव ।। चू-जहा दिव्वं देहजुयं सचित्तं भणियं सण्णिहियं पडिमाजुयं वत्तव्वं । जहा दिव्वं देहजुत्तं अचित्तं भणियं, तहा असण्णिहियं पडिमा जुत्तं वत्तव्वं । दिव्वं गतं । इयाणि माणुसं तिरिक्खजोणियं च भण्णति । ते वि अविसिट्ठा एवं चेव भाणियव्वा ।। नवरं-इमो विसेसो[भा.२२०७] पच्छित्तं दोहि गुरुं, दिव्वे गुरुगं तवेण माणुस्से ।
तेरिच्छे दोहि लहू, तवारिहं विन्नवंतस्स ॥ चू-जे दिव्वे तवारिहा ते दोहिं वि तवकालेहिं गुरुगा। माणुस्से जे तवारिहा ते तवगुरुगा। तेरिच्छे जे तवारिहा ते कालगुरु। अहवा - दोहिं वि तवकालेहिं लहुगा।तब्भावासेवविण्णवणाए एयं पच्छित्तं वुत्तं ।
अहवा-इमो अन्नो तब्भावासेवणपायच्छित्तदाणविगप्पो । तिन्नि पया तेरिच्छा ठावेयव्वा -दिव्व-मनुय-तिरिया ।तेसिमहो दो पत्ता ठावेयव्वा-देहजुत्तं, पडिमाजुयं च ।
तेसि पि अहो तिन्निं पया ठावेयव्वा-जहन्न मज्झिम मुक्कोसंच। तेसिमधो तिन्नि पया ठावेयव्वा-पायाइय-कोकुंबिय-दंडियसपरिग्गहा ।
तेसिमहो दो पया ठावेयव्वा-अचित्तं, सचित्तं च । तेसिमहो दो पया ठावेयव्वा - अदिळं दिटुं च॥
एवं ठाविएसुइमा गाहा पढियव्वा[भा.२२०८]अयमन्नो उ विगप्पो, तिविहे तिपरिग्गहम्मि नायव्यो ।
सजिएयर पडिमजुए, दिव्वे माणुस्स तिरिए य॥ चू-“तिविह" त्ति-जहन्नादिया तिपरिग्गहिया पायातिया तिया सजीयं-सचेयणं, इयरंच अचेयणं।
पडिमाजुतं सण्णिहियं असण्णिहियं च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org