________________
पीठिका - [भा. २९१] [भा. २९१] विवरीय दव्वकहणे, दव्वब्भूओ य दव्वहेउं वा ।
खेत्तनिमित्तंजंमिव, खित्ते काले वि एमेव ॥ चू. दव्वस्स भणाराहणी जा भासा सा दब्वमुसावाओ भण्णति । कहं पुण दव्वअणाराहणं? भम्णति, विवरीयदव्वकहणे “विवरीयं" विपर्यस्तं, कहणमाख्यानं, यथा गौररवं कथयति, जीवमजीवं ब्रवीति । दव्वभूतो नाम अनुवउत्तो, भावशून्येत्यर्थः । सो जं अलियं भासति सो दव्वमुसावाओ।वा विकप्पसमुच्चये। दव्वं हिरण्णादि हेऊ कारणं, दव्वकारणत्थी मुसंवदतित्ति बुत्तं भवति, जहा कोइ लंचं लभीहामि त्ति अलियं सक्खेज्जं वदति । वाकारो विकल्पसमुच्चये। गतो दव्वमुसावातो।
इदानि खेत्ते भण्णति-खेत्तं लभीहामि त्ति मुसावातं भासति, जस्स वा खेत्ते मुसावायं भासतिसो खेत्ते मुसावातो। वाकारो विकप्प दरिसणे । इमो विकप्पो विवरीयं वा खेत्तं कहेति, अनुवुत्तो वा खेत्तं परूवेति, एसो खेत्तमुसावातो ।
इदानिं काले भण्णति-काले विएमेवत्ति, जहा खेत्तेतहा काले वि। नवरं-कालनिमित्तं तिन घडइ॥
इदानि भावमुसावातो भण्णति-भावमुसावातस्स भद्दबाहुसामिकता वक्खाणगाहा[भा. २९२] कोधम्मि पिता पुत्ता, धणं माणमि माय उवधिंमि।।
लोभंमि कूडसक्खी, निक्खेवगमादिणो लोगे ।। चू.कोहंमि पित्ता पुत्ता उदाहरणं, माणेधण्णंउदाहरणं, मायाए उवहिमुदाहरणं, लोभंमि उदाहरणं जे लोभाभिभूता दव्वं घेत्तूण कूड सक्खित्तं करेंति, एस लोभे उ भावमुसावाओ।
चोदग आह - ननु दव्वनिमित्तं दव्वे एस दव्वे भणितो? । आचार्य आह - “सत्यं, तत्र तु महती द्रव्यमात्रा द्रष्टव्या, इह तु लोभाभिभूतत्वात् स्वल्पमात्रा एव मृषं ब्रवीति । किं च जे वणियादयो लोगे निक्खेवगं निक्खित्तं, लोगाभिभूता अवलवंति एस विलोभतो भावमुसावातो दह्रव्यो । आदि सद्दाओवीसंभसमप्पियमप्पगासं अवलवंतिजे॥
पश्चार्द्ध व्याख्यातमेव ।। पुव्वद्धस्स पुण सिद्धसेणायरिओ वक्खाणं करेति[भा. २९३] कोहेण न एस पिया, मम त्ति पुत्तो न एस वा मज्झं।
हत्थो कस्स बहुस्सती, पूएउघरा छुभति धण्णं ।। चू.पुत्तो पिउणोरुठ्ठो भणति-न एस पियाममंति, अह पिया वापुत्तस्स रुट्ठोभणति-ण एस वा मज्झं पुत्तोत्ति । कोहंमि पितापुत्त त्तिगतं । “घण्णं माणंमि" अस्य व्याख्या । “हत्थो" पच्छद्धं । दुअग्गाणं कुडुंबीणं विवातो- हत्थो कस्स बहुस्सइत्ति “हत्थो" हसत्यनेन मुखमावृत्य इति हस्तः, “कस्स" त्ति क्षेपे दृष्टव्यं, ममं मोत्तुं कस्सण्णस्स बहुसतीत्ती हत्थो भवेज्ज । इतरो वि एवमेव पच्चाह । अहवा कस्सति त्ति संसतवाती, तुझं मझं वा न नज्जति, “बहुसई" ति बहुघण्णकारी, एवं तेसिं विवादे कुटुंबीणं मज्झत्थपुरिसधण्णमवणं सरिसं वावणं जातेसुलूतेसु पूतेसुपरिपूता परिसोहिता सवमलापनीतानीतीत्यर्थः । घराछुब्भतिघण्ण त्ति तत्थेगोमानावष्टब्धो माहं जिग्गेइत्यभिप्रायेणगृहात्धान्यमानीय खलधान्ये प्रक्षिपति, मीयमानेषुतस्यातिरेत्वं संवृत्तं, मम बहुस्सती हत्थो त्ति, एस माणतो भावमुसावातो। घण्णं माणे त्ति दारं गति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org