________________
निशीथ-छेदसूत्रम् -१
भण्णति नीणेउं भगंदलादिस्थानात् ॥ [भा. २८९] संसत्तपोग्गलादी, पिउडे पोमे तहेव चमे य।
आयरिते गच्छंमी, बोहियतेणेय कोंकणए। चू. 'साहूणा व भिक्खं हिडंतेण संसत्तं पोग्गलं लद्धं, आदि सद्दातो मच्छभत्तं वा संसत्तं लद्धं तं पितहेव पुव्वाभिहिय कडेवरादिसुपरिट्ठवेति । पिउडे वा पोमेवा, “पोमं" ति कूसुं भयं अन्ने पुण आयरिया पोम पोममेव भण्णति, आचम्मेवा महुघयतोप्पिते परित्यजेदित्यर्थः । एवं तसकायजयणा भणिया। भवे कारणंजेण तसकायविराहणं पिकुजा । किं पुणतं कारणं जेण तसकायविराहणं करेति? भण्णति-आयरिएत्तिआयरियं, कोइ पडिणीओ विनासेउमिच्छति, सोजइअन्नहा न हाति तो सेववरोवणं पिकुज्जा । एवं गच्छघाए वि । बोहिगतेणे यत्तिजे मेच्छा, माणुसाणि हरंति ते बोहिगतेणा भण्णंति।अहवा “बोहिगा" मेच्छा, "तेणा" पुण इयरेचे।एते आयरियस्स वा गच्छस्स वावहाए उवट्ठिता।चसद्दातो कोति संजतिंबला घेत्तुमिच्छति, चेतियाण वा चेतियदव्वस्स वा विनासमं करेइ । एवं ते सव्वे अणुसट्ठीए, अट्ठायमाणा ववरोवेयव्वा । आयरियमादीणं नित्थारणं कायव्वं । एवं करेंतो विसद्धो।।
जहा से कोंकणे-एगोआयरिओबहुसिस्सपरिवारो उसंज्झकालसमये बहुसावयंअडविं पवण्णो ।तमि य गच्छे एगो दढसंघयणी कोंकणगसाहू अस्थि । गुरुणा य भणियं-कहं अजो! जं एत्थ दुट्ठसांवयं किं वि गच्छं अभिभवति तं निवारेयव्वं, न उवेहा कायव्वा ।" ततो तेन कोंकणगसाहूणा भणियं-कह? विराहिंतेहिं अविराहिंतेहिं निवारेयव्वं ? गुरुणा भणियं- “जइ सक्का तो अविराहिंतेहिंपच्छा विराहिंतेहिं विन दोसो"। ततो तेन कोंकणगेण लवियं “सुवय वीसत्था, अहं भे रक्खिस्सासि" । तो साहवो सव्वे सुत्ता । सो एगागी जागरमाणो पासति सीहं आगच्छमाणं । तेन हडि त्ति जंपियं, न गतो, ततो पच्छा उद्धाइऊण सणियं लगुडेण आहतो, गओ परिताविओ। पुणो आगतं पेच्छति, तेन चिंतियं न सुटु परिताविओ, तेन पुणो आगओ, गता राती खेमेण पच्चूसे गच्छंता पेच्छंति सीहं अणुपंथं मयं, पुणो अदूरे पेच्छति बितियं, पुणो अदूरंते पेच्छंति बितियं, पुणोअदूरंतेततियं । जो सो दूरे सो पढमं सणियं आहओ, जो विमज्झे सो बितिओ, जो नियडे सो चरिमो गाढं आहतो मतो । तेन कोंकणएण आलोइयमारियाणं, सुद्धो। एवं आयरियादीकारणेसुवावादितोसुद्धो।गतापाणातिवायस्सदप्पियाकप्पिया पडिसेवणा गतो पाणातिवातो। इयाणिं मुसावादपडिसेवणा दप्पकप्पेहि भण्णति । तत्थ वि पुव्वं दप्पिया पडिसेवणा भण्णति[भा. २९०] दुविधो य मुसावातो, लोइय-लोउत्तरो समासेणं ।
दव्वे खेत्ते काले, भावंमि य होइ गोधादी॥ . चू. दुविहो दुभेदो, मुसा अनृतं, वदनं वादः, अलिअवयणमासणेत्यर्थः । लोइय त्ति असंजयमिच्छादिट्ठिलोगो घेप्पति,उत्तरग्रहणात्संजतसम्मदिद्विग्रहणं कज्जति । समासो संखेवो पिंडार्थेत्यर्थः । च सद्दो मूल भेदावधारणे । पुणो एक्केक्को चउभेदो-दव्वे, केत्ते, काले, भावंमिय। च सद्दो समुच्चये। कोहाति “आदि' सद्दातो माणमायालोभा ॥
एत्थ लोइतो ताव चउविहो भण्णति । तत्थवि दव्वे पुव्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org