________________
निशीथ - छेदसूत्रम् -१
चू. कोइ साहू वासे पडमाणे अन्नतरपओयणेण पट्ठिओ । अन्नेण साहुणा भण्णति - अज्जो किं वच्चसि वासंते ? किमि ति परिप्रश्ने वच्चसि व्रजसीत्यर्थः, वासंते वर्षते, तेन पट्ठितसाहुणा भण्णति - वासंते हं न गच्छे, एवं भणिऊण वासंते चेव पट्ठिओ । तेन साहुणा भण्णति - ननु अलियं । इतरो पञ्चाह -ण । कहं ? उच्यते, ननु वासबिंदवो एते "ननु" आसंकितावहारणे, “वासं" पाणीयं तस्स एए बिंदवो, बिंदुमिति थिबुकं ।
सीसो पुच्छई - "एत्थ कतरो मुसावाओ ? " गुरुराह - जो भणति “नाहं वासंते गच्छे” एस मुसावातो, च्छलवादोपजीवित्वाच्च, जो पुण भणाति “किं वच्चसि वासंते” एस मुसावातो न भवति । कहं ? उच्यते, "न करेज्ज वासे वासंते" इति वचनात् । उल्ले त्ति दारं गयं ।
इदानिं मरुए त्ति व्याख्या - "भुंजंति पच्छद्धं । कोइ साहूकारणविणिग्गतो उवस्सयमागंतूण साहू भणति - नीह निगच्छह, भुंजंति मरुआ, अम्हे वि तत्थ गच्छामो । ते साहू उग्गाहयभायणा भणंति कहिं ते मरुया भुंजंति । तेन भणियं ननु सव्वगेहेहिं ति । मरुए त्ति गयं ।।
पच्चक्खाणे य । अस्य व्याख्या - बितियदारगाहाते चरिमो पादो “पडियाइक्खित्ता य भुंजामि त्ति निषिद्धेत्यर्थः, पुनरपि भोगे मृषावादः ।
अस्येवार्थस्य स्पष्टतरं व्याख्यानं सिद्धसेनाचार्य करोति[भा. ३०३] भुंजसु पञ्च्चक्खातं, ममंति पभुंजितो पुट्ठो । किं च न मे पंचविधा, पच्चक्खाता अविरतीओ ॥
कोइ साहू केन य साहुणा उवग्रह भोयणमंडलिवेलाकाले भणितो एहि भुंजसु । तेन भणियं-भुंजह तुब्भे, पञ्चक्खाय ममं ति । एवं भणिऊण मंडलिवेलाए तक्खाणादेव भुंजितो । तेन साहुणा पुट्ठो - अजो ! तुमं भणसि मम पच्चक्खायं । सो भणति “किंच” पच्छद्धं, पाणातिपातादि पंचविहा अविरती, सा मम पच्चक्खाया इति । पच्चक्खाण त्ति दारं गयं ॥
इयाणिं गमने त्ति, अस्य व्याख्या | बितियदारगाहाए ततित पादो - "पडियाइक्खिय गमनं" ति पडियाइखित्ता न गच्छामि त्ति वुत्तं भवति । एवमभिधाय पुणरवि निग्गमणं, मुसावायोऽस्यैवार्थस्य सिद्धसेनाचार्यो व्याख्यानं करोति
[भा. ३०४] वच्चसि नाहं वच्चे, तक्खणे वच्चंत - पुच्छिओ भणति । सिद्धंत न वि जाणसि, ननु गंमति गंममाणं तु ॥
चू. केन ति साहुणा चेतियवंदणादिपयोयणे वच्चमाणेण अन्नो साहू भणितो- वच्चसि ? सो भणति - "नाहं वच्चे, वच्च तुमं । सो साहू पयातो । इतरो वि तस्स मग्गतो तक्खणादेव पयातो तेन पुण पुव्वपयायसाहुणा पुच्छतो " कहं न वच्चामी ति भणिऊण वच्चसि ?” सो भणति - “सिद्धंतं न वि जाणह” कहं ? उच्यते, “ननु गम्मति गम्माणं तु" गमणं नागम्ममाणं जं मिय स तु अहं पुट्ठो तंमिय समए न चेवाहं गच्छेत्यर्थः । गमने त्ति दारं गयं ।।
इदानं परिताए त्ति
९८
[भा. ३०५ ] दस एतस्स य मज्झ य, पुच्छितो परियाग बेति तु छलेण । मज्झ नव त्ति य वंदिते, भणाति वे पंचगा दस उ ॥
चू. कोइ साहू केणइ साहुणा वंदिउकामेण पुच्छिओ कति वरिसाणि ते परिताओ । सो
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International