________________
१७३
उद्देशक ः १, मूलं-४, [भा. ५९७]
मू. (६) जे भिक्खू अंगादानं सीतोदगवियडेण वा उसिणोदगवियडेण वा उज्छोलेज्ज वा पधोएज वा, उच्छोलेंतं वा पघोवेंतं वा सातिज्जति ।
चू. सीतमुदकं सीतोदकं, "वियर्ड" ववगयजीवियं, उसिणमुदकं उसिणोदकं, 'वियड' च ववगयजीवियं, “उच्छोले ति" सकृत, “पघोवणा' पुणो पुणो।
मू. (७) जे भिक्खू अंगादानं निच्छल्लेतं वा सातिञ्जति॥ चू. निच्छल्ले ति त्वचं अवणेति, महामणिं प्रकाशयतीत्यर्थः । मू. (८) जे भिक्खू अंगादानं जिंघति जिंघेतं वा सातिञ्जति ॥
चू. जिघ्रति नासिकया आघ्रातीत्यर्थः । हत्थेण वा मलेऊणं लंबणं च जिंघति । एतेसिं संचालनादीणं जिंघणावसाणाणं सत्तण्हवि सुत्ताणंइमा सुत्तफासविभासा[भा.५९७] संवाहणमब्भंगण, उव्वट्टण धोवणे य एस कमो।
नायव्वो नियमा तु, निच्छलण-जिंघणाए य॥ चू.संवाहणा सूत्रे अब्भंगणासूत्रे उव्वट्टणासूत्रेधोवणासूत्रे एस गमोत्ति-जो संचालणासूत्रे भणिओ सो चेव य प्पगारो नायव्यो “णियमा" अवश्यं निच्छल्लणजिंघणासूत्रे च ॥ एतेसुचेव सत्तसु वि सुत्तेसु इमे दिटुंता जहक्कमेण[भा.५९८] सीहाऽऽसीविस-अग्गी, भल्ली वग्घे य अयकर-नरिंदे ।
सत्तसु विपदेसेते, आहरणा होति नायव्वा ॥ चू. संचालणासुत्ते दिलुतो -- सीहो सुत्तो संचालितो जहा जीवियंतकरो भवति । एवं अंगादानं संचालियं मोहब्भवं जनयति। ततोचारित्तविराहणा।इमा आयविराहणा-सुक्कखएण मरेज।जेण वा कट्ठाइणा संचालेतितं सविसं उमुत्तिल्लयं वा खयं वा कटेण हवेज्जा । संवाहणासुत्ते इमो दिटुंतो -- जो आसीविसं सुहसुत्तं संबोहेति सो विबुद्धो तस्स जीवियंतकरो भवति । एवं अंगादानं पि परिमद्दमाणस्स मोहुब्मवो, ततो चारित्तजीवियविनासो भवति । ____ अब्भंगणासुत्ते इमो दिटुंतो -- इयरहा वि ताव अग्गी जलति किं पुण घृतादिणा सिच्चमाणी । एवं अंगादाने वि मक्खिज्जमाणे सुटुतर मोहुब्भवो भवति । उव्वट्ठणासुत्ते इमो दिलुतो “भल्ली" शस्त्रविशेषः, सा सभावेण तिण्हा किमंग पुण निसिया एवं अंगादानसमुत्थो सभावेण मोहो दिप्पति, किमंग पुण उव्वट्टितै । उच्छोलणासुत्ते इमो दिटुंतो-एगो वग्यो, सो अच्छिरोगेण गहिओ, संबद्धा य अच्छी, तस्स य एगेण वेज्जेण वडियाए अक्खीणि अंजेऊण पउनीकताणि, तेन सो चेव य खद्धो । एवं अंगादानं पि सो (सुट्ट] इतर चारित्रविनाशाय भवतीत्यर्थः ।
निच्छल्लणासुत्ते इमो दिर्सेतो – जहा अयगरस्स सुहप्पसुत्तस्स मुहं वियडेति, त तस्स अप्पवहाय भवति । एवं अंगादानं पि निच्छल्लियं चारित्रविनाशाय भवति । जिंघणासुत्ते इमो दिटुंतो- 'नरिंदे'त्ति। एगोराया तस्स वेज्जपडिसिद्धे अंबए जिंघमाणस्स अंबट्ठी वाही उद्घाइतो, गंधप्रियेण वा कुमारेणं गंधमग्घायमाणेण अप्पाजीवियाओ भंसिओ । एवं अंगादानं जिंघमाणो संजमजीवियाओ चुओअनाइयं च संसारं भमिस्सति त्ति । सत्तसु विपदेसु एते आहरणा भवंतीत्यर्थः ।। भणिओ उस्सग्गो । इदानिं अववातो भण्णति[भा.५९९] वितियपदमणप्पज्झे, अपदंसे मुत्तसक्कर-पमहे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org