________________
२५४
निशीथ-छेदसूत्रम् -१-२/१०५ अन्नो भवति-जतासागारियस्स उग्गहं पविट्ठा।अन्नो भणति-जताअंगणंपविट्ठा ।अन्नोभणतिजता पाउग्गं तणडगलादि अनुण्णवितं । अन्नो भणति-जता वसहिं पविठा। अन्नो भणति-जदा दोद्धियादिभंडयं दाणाति कुलट्ठवणाए वा ठवियाए । अन्नो भणति-जता सज्झायं आढत्ता काउं । अन्नो भणति-जता उवओगे काउं भिक्खाए गता। अन्नो भणति-जता भुंजिउमारद्धा । अन्नो भणति-भायणेसु निक्खित्तेसु । अन्नो भणति-जता देविसियं आवस्सयं कतं । एकशब्दः प्रत्येकंयोज्यः॥ [भा.११४७] पढमे बितिए ततिए, चउत्थ जामम्मि होति वाघातो।
निव्वाघाते भयणा, सो वा इतरो व उभयं वा। अन्नो भणति-रातीए पढमे जामे गते । अन्नो भणति - बितिए । अन्नो भणति-ततिए। अन्नो भणति-चउत्थे । आयरियो भणति-सव्वे एते अनादेसा एव होति । “वाघातो"त्ति "अनुण्णवितउग्गहंऽगणादिसुजाव-निक्खित्तेसु" दिवसतो चेव । वाघाएणअन्नं वाखेत्तंगताणं सो कस्स सागारिओ भवति? ___ आवस्सगादिएसुरातोपढम-बितिय-ततिय चउत्थजामेसुतव्वसहिवाघाएबोहिताति भएसु य तत्थ अवसतो न सागारिओ भवतीत्यतः सर्वे अनादेशा इत्यर्थः । “निव्वाघाए भएण" त्ति जति न गता निव्वाघाए, रत्तिं तत्थेव वुत्था, तो भयणा, सो वा सेजायरो, इतरो वा अन्नो उभयं वा॥ “सो वा इतरोव" त्ति अस्य व्याख्या[भा.११४८] जति जग्गंति सुविहिता, करेंति आवासगंतु अन्नत्थ ।
सेज्जातरोन होति, सुत्ते व कते व सो होति ।। धू-“यदि" इत्यभ्युपगमे, रातीए चउरो वि पहरे जग्गंति, सोभणविहिता "सुविहिता" साधव इत्यर्थः । अहोरत्तस्स चरमावस्सगं अन्नत्य गंतुं करेंति स सेज्जातरोन भवति । जत्थ राउ हिता तत्थेवसुत्ता तळे चरिमावस्सयं कयं तो सेज्जातरो भवति॥
“उभयं वा" अस्य व्याख्या[भा.११४९] जति जग्गंति सुविहिता, करेंति आवासगंतु अन्नत्थ ।
सेज्जातरो न होति, सुत्ते व कते व सो होति॥ धू- “यदि" इत्यभ्युपगमे,रातीए चउरो वि, पहरे जग्गंति, सोभणविहित्ता “सुविहिता" साधव इत्यर्थः । अहोरत्तस्स चरमावस्सगं अन्नत्य गंतुं करेति स सेज्जातरो न भवति । जत्थ राउ द्विता तत्थेव सुत्ता तत्थेवचरिमावस्सयं कयंतो सेज्जातरो भवति ॥
"उभयं वा" अस्य व्याख्या[भा.११४९] अन्नत्थ वसीऊणं, आवासग चरिममन्नहिं तु करे।
दोन्नि वितरा भवंती सत्यादिसु अन्नहा भयणा ॥ चू-अन्नत्य वसिउंचरिउं आवस्सयंजदि करेंतिअन्नत्थ तो दो विसेज्जातरा भवंति।इदंच आयसः सार्थादिषु संभवति “अन्नह" ति गामादिसु वसंतस्स भयणा ॥
सेज्जायरस्स सा य भयणा इमा[भा.११५०] असति वसधी य वीसुं, वसमाणाणं तरा तु भइतव्वा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org