________________
उद्देश : २, मूलं- १०५, [भा. ११४०]
२५३
सागारिय सेज्जायर, दाता य धरे तरे वा वि ।।
चू- एगट्ठा एकार्थ-प्रतिपादका शक्रेन्द्रपुरन्दरादिवत् । "वंजणा” अक्खरा ते नानाप्पगारा सिं अभिधाणाणं ते अभिधाणा नानावंजणा, जहा - घडो पडो। एते पंच पश्चार्द्धेनाभिहिता ॥ कः पुनः सागारिको भवतीति चिन्तनीयम् । कदा वा स शय्यातरो भवति । कतिविधो वा "से" तस्स पिंडः । अशय्यातरो वा कदा भवति । कस्य वा संयतस्य संबंधी स सागारिकः परिहर्तव्यः । के वा तस्य सागारिकपिण्डस्य ग्रहणे दोषाः । कस्मिन् वा कारणे जाते असी कल्पते । कया वा यतनया सपिण्डः । एकस्मिन् वा सागारिके ग्रनेकेषु द्विव्यादिषु सागारिकेषु ग्रहीतव्यः । इति द्वारगाथाद्वयसमासार्थः । सागरिय - सेज्जाकर- दातारा तिन्न वि जुगवं वक्खाणेति [ भा. ११४१] अगमकरणादगारं, तस्स हु जोगेण होति सागारी । सेज्जा करणा सेज्जाकरो उ दाता तु तद्दाना ॥
चू- " अगमा” रुक्खा, तेहिं कतं “अगारं” घरं, तेन सह जस्स जोगो सो सागारिउत्ति भण्णति । जम्हा सो सिज्जं करेति तम्हा सो सिज्जाकरो भण्णति । जम्हा सो साहूणं सेज्जं ददाति तेन भणति सेज्जादाता । इदानिं “धरेति" त्ति
[ भा. ११४२] जम्हा धरेति सेजं, पडमाणीं छज्ज-लेप्पमादीहिं । जं वा तीए धरेती, नरगा आयं धरो तेन ॥
चू-जम्हा सेज्जं पडमाणि छज्ज-लेप्पमादीहिं धरेति तम्हा सेज्जाधरो । अहवा सेज्जादाणपाहण्णतो अप्पाणं नरकादिसु पडतं धरेति त्ति तम्हा सेज्जाघरो ॥ इदानिं "तरे" त्ति
[भा. ११४३] गोवाइतूणं वसधिं, तत्थ ठिते यावि रक्खितुं तरती ।
तद्दानेन भवोधं, तरति सेज्जातरो तम्हा ॥
- सेज्जा संरक्खणं संगोवणं, तेन तरति काउं तेन सेज्जातरो । अहवा - तत्थ वसहीए
साहुणो ठिता ते वि सारक्खिउं तरति, तेन सेज्जादाणेण भवसमुद्रं तरति त्ति सिज्जातरो ॥ सेज्जारो त्ति दारं गतं । इदानिं " को पुण त्ति" दारं
[ भा. ११४४ ] सेज्जातरो पभू वा, पभुसंदिट्ठो व होति कातव्वो ।
एगमनेगो व पभू, पहुसंदिट्ठो वि एमेव ॥
- को सेज्जातरो पहू, सो दुविहो - पभू वा पभुसंदिट्ठो वा । पहू एगो अनेगे वा । पहुसंदिट्ठो एगो अनेगा वा ॥
[भा. ११४५]
सागारियसंदिट्ठे, एगमणेगे चतुक्कभयणा तु । एगमनेगा वज्जा, नेगेसु तु ठावए एक्कं ॥
चू- एत्थ सादेस्संतए य संदिट्ठेसु य चउरो भंगा। १ एक्को पहू एक्कं संदिसति । २ एगो पहू अनेगे संदिसति । एवं चउभंगो । एगो वा सेज्जातरो अनेगा वा सेज्जातरा वज्रेयव्वा । अववाए अनेगेसु ठावए एगं । एतं उवरि वक्खमाणं ।। " को पुण' त्ति दारं गतं । इदानिं 'काहे त्ति" - [भा.११४६] अनुण्णवितउग्गहंऽगण - पाउग्गाणुण्ण अइगए ठविए । सिज्जाय भिक्ख भुत्ते, निक्खित्ताऽऽवासए एक्के ॥
•
एत्थ नेगमनय-पक्खासिता आहु। एक्को भणति - अनुण्णविए उवस्सए सागारिओ भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org