________________
उद्देशक ः २, मूलं-७६, [भा. ८६६]
२११ चू.पुरिसोपुरिसेणालतोतुसिणीयादिछण्हपदाणअन्नतरंकरेति।एवंवाहितोवि, वावारिओ वि, पुच्छओ वि, निसिट्ठो वि। ते य पुरिसाइमे-आयरिओ, १ उवज्झाओ, २ भिक्खू, ३ थेरो, ४ खुड्डो य ५ एते आलवंतगा आलप्पा विएते चेव । संजतीओ विएंचेव । तं जहा -- पवत्तिणी, १ अभिसेया, २ भिक्खुणी, ३ थेरी, ४ खुड्डी य ५॥ ___ इयाणिं आयरिएण आलवणादिसु जंपच्छित्तं, तं इमाए गाहाए गहितं - [भा.८६७] मासो लहुओ गुरुओ, चउरो लहुगा य होति गुरुगा य ।
छम्मासा लहुगुरुगा, छेदो मूलं तह दुगंच॥ चू. एयं चेव पच्छित्तं चारणप्पओगेण इमाहिं दोहिं गाहाहिं दंसिञ्जइ[भा.८६८] आयरिएणालत्तो, आयरिए सोच्च तुसिणीए लहुओ।
रडसि त्ति छग्गुरंतं, वाहित्ते गुरुयादि छेदंतं ।। [भा.८६९] लहुयादी वावारिते, मूलंतं पुच्छिए गुरू नवमं ।
निस्सटे छसुपदेसु, छल्लहुगादी उ चरमंतं ॥ [भा.८७०] पप्पायरियं सोधी, आयरियस्सेव एस नातव्वा ।
एक्केक्कगपरिहीणा, पप्पभिसेगादि तस्सेव ॥ चू. तस्येति आचार्यस्य । तेसं इमो चारणप्पओगो आयरिएणायरिओ आलत्तो जदि तुसिणीओ अच्छति, तोसे मासलहुं । हुंकारं करेइमासगुरुं।किं त्तिभासति चउलहुं । किं चडगरं करेसि त्ति भासति चउगुरुं। किं निब्बुत्तिं न देसि त्ति भासति छल्लहुयं । केवइयं रडसि ति भासति छग्गुरुयं ।
आयरिएणायरिओवाहित्तोतुसिणीयादिसुमासगुरुगादिछेदे ठाति।आयरिएनायरिओ वावारितो तुसिणीयादिसु छसु पदेसु चउलहुगाइ मूले ठायति । आयरिएनायरिओ पुच्छिओ तुसिणीयादिसुछसुपदसुचउगुरुगादिअणवढेठायति। आयरिएनायरिस्स निसिटुंतुसिणीयादिसु छसु पदेसु चउलहुगाइ पारंचियं ठायति । एवं आयरिओ उवज्झायं आलवति । तत्थ आलवनादिनिसिढ़तेसुपंचसुपएसुचारणियापओगेण गुरुभिन्नमासाढत्तं अणवढे ठायति।आयरिएण * भिक्खु आलत्तो-तत्थ विपंचसु छसुपएसुतत्थ विचारणियप्पओगण लहुअभिन्नमासाढत्तंमूले ठायति।
आयरिएण थेरा आलत्ता गुरुअवीसराइंदिए आढत्ते छेदे ठायति। आयरिएण खुड्डा आलत्ता लहुअवीसराइंदियआढत्तं छग्गुरुए ठायति॥ इयाणिं उवज्झाय-भिक्खू-थेर-खुड्डाणं चारणिया भन्नति । तत्थिमा गाहा - [भा.८७१] आयरिआ अभिसेओ, एक्कगहिणो तदेक्किणा भिक्खू।
थेरे तु तदेक्केणं, थेरा खुड्डा वि एक्केणं॥ चू. इमाचारणिया-उवज्झाओआयरियंआलवति।एवंउवज्झाओउवज्झायं, उवज्झाओ भिक्खुं, उवज्झाओ थेरं, उवज्झाओ खुटुं । सव्वचारणप्पओगेण एक्केक्कपदहीणं पन्नरसगुरुयराइंदियाढत्तं अणवढे ठायइ । भिक्खू वि तदेगपदहीणो सव्वचारणप्पओगेणं . लहुपन्नरसराइंदियाढत्तं मूले ठायति । थेरो वि तदेक्कपदहीणो सव्वचारणप्पओगेण लहुपन्न
Jäin Education International
For Private & Personal Use Only
www.jainelibrary.org