________________
२१२
निशीथ-छेदसूत्रम् -१-२/७६ सराइंदियाढत्तं मूले ठायति । थेरो वि तदेक्कपदहीणो सव्वचारणप्पओगेण गुरुदसराइंदियाढतं छेदे ठायति । खुड्डा वि तदेक्कपदहीणा सव्वचारणप्पओगेण लहुदसराइंदियाढत्त छगुरुए ठायति ॥ इदानिं संजतीण पच्छित्तं भन्नति, तत्थिमा गाहा[भा.८७२] भिक्खुसरिसी तु गणिणी, थेरसरिच्छी तु होति अभिसेगा।
भिक्खुणि खुड्डसरिच्छा, गुरु लहु पणगादि दो इतरे । चू. आयरिओ पव्वत्तिणिं आलवति सा तुसिणीयादि पदे करेति; तत्थ से पच्छित्तं भिक्खुसरिसं;तंच उवजुजिय दट्ठव्वं ।जहाथेरेआलवंतेआयरियादीण पच्छित्तं, तहाआयरिएणालत्ताए अभिसेयाए पच्छित्तं दट्ठव्वं । जहा खुड्डायरियाईण पच्छित्तं तहा आयरिय भिक्खुणीए दट्ठव्वं । हा आयरिओ थेरि आलवति सा तुसिणीयादिपदेसु सव्वचारणप्पओगेण गुरुअपचदसराइंदियाढत्तं छल्लहुए ठायति।
आयरिओ खुड्डिं आलवति तदा सव्वचारणप्पओगेण लहुपंचदसराइंदियाढत्तं चउगुरुए ठायात । उवज्झाओ पव्वत्तिणिमाइयासु सव्वचारणप्पओगेण गुरुदसराइंदियाढत्तं छेदे ठायति तेपव्वततिणिमाइयासु गुरुगपणगाढत्तं छलहुएठायति।खुड्डोपवत्तिणिमाइयासुलहुगपणगाढतं चउगुरुए ठायति इतरग्गहणा थेरी खुड्डी य दट्ठवा।
जहा आयरियादओ पव्वत्तिणिमादियासु चारिय तहा पव्वत्तिणिमादियाओ वि आयरियादिसुवारेयव्वा, सव्वचारणप्पओगेण पच्छित्तंतहेव, पव्वत्तिणिमाइयापव्वत्तिणिमाइयासु पच्छित्ता जहायरियव्वत्तिणिमादिसु तहा वत्तव्वा । इत्थं पुण जत्थ जत्थ मासलहुं तत्थ तत्य सुत्तनिवाओ, भिक्खुसध्शी गणिणीरिति वनात् सर्वत्र भिक्षुस्थानात् प्रथमं प्रवर्तते ॥
फरुसवयणे इमे दोसो[भा.८७३] एतेसामण्णयर, जे भिक्खू लहुसगं वदे फरुसं।
सो आणा अणवत्थं मिच्छत्तविराधणं पावे ।। चू.कारणओ पुण भासेज्जा वि[भा.८७४] बितियपदमणप्पज्झे, अपज्झे वा वइज्ज खरसज्झे।
अनुसासणावएसा, वएज्ज व वि किं चि नहाए॥ घू. खित्ताइचित्तो भणेज्ज वा, आयरियादि खरसज्झो वा भणेज्जा, अन्नहा न वाइ। मृदू वि अनुसासणं पडुच्च भणेन्ज, टक्क-मालव-सिंधुदेसिया सभावेण फरुसभासी पंडगादि वा वि किं चि तीव्वो फरुसवयणेण सोय फरिसावितो असहमाणो गच्छइ॥
मू. (७७] जे भिक्खू लहुसगं मुसंवएति; वए तं वा सातिजति॥ .
घू. "मुसं" अलियं, 'लहुसं-अल्पं, तं वदओ मासलहुं । तं पुण मुसं चउब्विहं[भा.८७५] दब्वे खेत्ते काले, भावे य लहुसगं मुसं होति। ..
एतेसिं नाणत्तं, वोच्छामि अहानुपुबीए॥ चू. “नाणत्तं' विसेसो, “आणुपुब्बीए" दव्वादिउवन्नासकमेण वक्खाणं ॥ ८७५॥ इमे दव्वादि उदाहरणा
मू. (८७६] दव्वम्मि वत्थपत्तादिएसु खेत्ते संथारवसधिमादिसु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org