________________
पीठिका - [भा. ८६]
राती-भत्त-विवज्जण, पोरिसमादीहिं जंतरति ।। चू.चरिमो चउत्थभंगो । सेसं पुव्वद्धस्स कंठं ।जो धिति-सारीर-संघयण-विहीणो कहं पुण सव्वसोअतरोन भवति? उच्यते-राती-भत्तं, जंयस्मात् कारणात्, एवमादि प्रत्याख्यानं, तरति, तम्हा न सव्वसो अतरो । गओ चउत्थभंगो पुरिस-पडिसेवगो य ।। इयाणिं नपुंसगित्थि-पडिसेवगा भण्णंति[भा. ८७] पुरिस-नपुंसा एमेव, होंति एमेव होंति इत्थीओ।
नवरं पुण कप्पट्टिता, इत्थीवग्गे न कातव्वा ।। चू. नपुंसगा दुविहा-इत्थी-नपुंसगायपुरिस-नपुंसगाय।इत्थी-नपुंसगा अपव्वावणिज्जा जे ते पुरिस-नपुंसगा अप्पडिसेविणो छज्जणा-वद्धिय १, चिप्पिय २, मंत ३, ओसहि उवहता, ४,ईसित्तो ५, देवसत्तो ६, एते जहा पुरिसा उक्कोस्सगादि-चउसुभंगेसुकप्पट्ठियादि-विकप्पेहिं चिंतिता तहे ते विचिंतेयव्वा । इत्थियाओ विएवं चेव । नवरं जिनकप्पिया इत्थी न भवति । वर्गो नाम स्त्रीपक्षः । पडिसेवगो त्ति दारं गतं ।। ___ इदानिं पडिसेवणे त्ति दारं । तत्थ वयणं “पडिसेवण मूल-उत्तरगुणे यत्ति सा पडिसेवणा दुविहा[भा. ८८] दप्पे सकारणंमि य, दुविधा पडिसेवणा समासेणं ।
एक्केक्का वि य दुविधा मूलगुणे उत्तरगुणे य ।। । चू. दप्प इति जो अनेगव्यायामजोग्ग-वग्गणादिकिरियं करेति निक्कारणे, सो दप्पो । सकारणमि यत्ति नाण-दसणाणि अहिकिच्च संजमादि-जोगेसुयअसरमाणेसुपडिसेव त्ति, सा कप्पो । समासेण संखेवेण । एक्केक्का वित्ति वीप्सा, दप्पिया दुविहा कप्पिया दुभेया । दप्पेणं जं पडिसेवति तं मूलगुणा वा उत्तरगुणा वा, कारेण वि जं पडिसेवति तं मूलगुणा वा उत्तरगुणा वा॥
जंच पडिसेवतितं पडिसेवियव्वं । तं च इमंगाहापच्छद्धेण गहियं पडिसेवियव्वं तं खलु दव्वादिचतुब्विहं होति" । दव्वं आदी जेसिंताणिमाणिदव्वादीणि । ताणिय दव्व-खेत्त-कालभावा । दव्वतो सचेयणमचेयणं वा । खेत्तओ गामे रन्ने वा । कालओ सुभिक्खे वा दुभिक्खे वा भावओ हट्ठो वा अहट्ठो वा पडिसेवणा पडिसेवियव्वाणि दोविदाराणि जुगवंगच्छिस्संति ।जओ पडिसेवियव्वमंतरेण पडिसेवणा न भवति । तत्थ जा सा मूलगुण-पडिसेवणा सा इमा[भा. ८९] मूलगुणे छट्ठाणा, पढमे हाथमि नवविहो भेदो।
सेसेसुक्कोस-मज्झिम-जहन्न दव्वादिया चउहा।। चू. मूला गुणा मूलगुणा आद्य-गुणा प्रधानगुणा इत्यर्थः । तेसुपडिसेवणा जा सा छट्ठाणा भवति, छसु ठाणेसु भवति त्ति भणियं होति । ताणि य इमाणि-पाणातिवाओ, १ मुसावाओ, २ अदत्तादाणं, ३ मेहुणं, ४ परिग्गहो, ५ रातीभोयणंच ६ । एत्थ पढमट्ठाणं पाणातिवातो। तत्थ नवविहो भेओ । सो य इमो-पढविक्काओ आउक्काओ तेऊ-वाऊ-वणस्सइ-बेतिंदियतेइंदिय-तेइंदिय-चउरिंदिया पंचिंदिया । सेसेसु त्ति मुसावाओ-जाव-रातीभोयणं । एएसिं एक्कक्कं तिविहं ति य, इमे तिभेदा-उक्कोसो, मज्झिमो, जहन्नो । दव्वादिया चउह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org