________________
निशीथ - छेदसूत्रम् -१
८६
एते, भत्तादिसु सव्वेसु संभवंति । पमज्जण त्ति संसत्ता सेज्जादी जति पमज्जति तो ते चेव संघट्टणादि दोसा भवंति, अपमज्जण त्ति जई ते सेज्जाती संसत्ते न पमज्जति तो सज्जघातो यत्ति सज्जो सद्यो वर्तमान एव प्राणिनां घातो भवतीत्यर्थः । च सद्दो समुच्चये । फलग-संथारय त्ति दारं गयं ॥ इदानिं सव्वदारावसेसं भण्णति - एयं पुन जत्थ जत्थ दारे जुज्जइ तत्थ तत्थ घडावेयव्वं । [ भा. २६८ ] वेंटियगयगहनिक्खेवे, निच्छुभणे आतवातो छायं च ।
संथारए निसेज्जा, ठाणे य निसीयण तुयट्टे ॥
चू. वेंटिय त्ति उवकरणलोली भण्णइ, तीए गहणं करेति निक्खेवं वा, तत्थ इमे सत्त भंगा - न पडिलेहेति न पमजेति, न पडिलेहेति - पमज्जति पडिलेहेति न पमज्जति पडिलेहेति पमज्जति जं तं पडिलेहितं पमजितं तं दुष्पडिलेहियं दुप्पमज्जियं दुप्पडिलेहिंय-सुप्पमज्जियं, सुप्पडिलेहितं दुप्पमजितं । एतेसु पच्छित्तं पूर्ववत् । सुप्पडिलेहियं करेमाणस्स वि संघट्टणादिनिष्फण्णं पूर्ववत्
खेलनिच्छुभणे वि एवं चेव । आयवो उण्हं, आयववज्जा च्छाया, ततो आयवातो उवकरणं च्छायं कामेति, एत्थ वि अपमज्जमाणस्स प्राणिविराधना । कहं ? उण्हजोणिया सत्ता च्छायाए विराहिज्जुंति, छायाजोणिया वि उन्हे विराहिजंति । अतो अपमज्जमाणस्स पाणिविराधना । एवं संधारगे वि पमज्जंतस्ससंघट्टादिनिप्फण्णं, अकरेमाणस्स य सत्तभंगा ।
निसज्जूंति सुत्तत्थाणं निमित्तं जत्थ भू-पदेसे निसिज्जा कज्जति तत्थ पमजंतस्स संघट्टणादीयं अकरेमाणस्य सत्त भंगा। ठाणमिति काउस्सग्गट्ठाणं, तत्थ वि एवं चेव । निसीयणं उवविसणट्ठाणं, तुयट्ठणं सुवणट्ठाणं, एतेसु वि एवं चेव । पुढविसम्मिस्सिएसु जीवेसु एस पायच्छित्तविही भणितो । इमो पुण उवकरणसम्मिस्सिय छप्पदिगादिसु विधी भण्णति
[भा. २६९] परिट्ठावण - संकामण - पप्फोडण - धोव्व-तावणे अविधी | तसपाणंमि चउव्विहे, नायव्वं जं जहिं कमति ॥
चू. छप्पदिगाओ परिट्ठवेति, वत्थाओ वत्थे संकामेति, जहा रेणुगुंडियं पप्फोडिज्जति एवं पप्फोडेति, छप्पया सडंतु त्ति, साडण निमित्तं वा घोवणं करेति, उण्हे अगनीए वा तावेति । सव्वेसेतेसु पत्तेयं चउलहुअं । एवं ताव निक्कारणगताणं । कारणे वि अविहि त्ति कारणगताणं पुण अविहीए संकामंतस्स चउलहुयं, संघट्टणपरितावणउद्दवणनिष्फण्णं च दट्ठव्वं । तसपाणंमि त्ति तसकायग्रहणं सो य तसक्कातो चउव्विहो इमो बेइंदिया, तेइंदिया, चउरिंदिया, पंचिंदिया । नायव्वं बोधव्वं, जं पायच्छित्तं, जहिं ति बेइंदियातिकाए, क्रमति घडति युज्यतेत्यर्थः । तं पुण परिट्ठावणादिदारेसु जहासंभवं जोएयव्वं । उदाहरणं मंकुण-पिसुकादयः ।।
विंटिय- ग्रहण - निक्खेवदाराणं इमा पच्छित्त गाहाअप्पडिलेहऽपमज्जण, सुद्धं सुद्धेण वेंटियादीसु ।
[भा. २७० ]
तिग मासिय तिग, पण लहुगं कालतवोभए जं च ॥
चू. गतार्थाः । इमो अक्खरत्थो । अप्पडिलेह अप्पमज्जण त्ति सत्तभंगा गहिया, सुद्धं सुद्धेण ति जति वि पाणे न विराहेति तहावि पायच्छित्तं, निक्कारणा असंजमविसयगमणातो । ते पुण सत्त भंगा वेटियादीसु त्ति । आइल्लेसु तिसु भंगेसु मासलहुं, ततोऽनंतरेसु तिसु पनगं, चरिमो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org