________________
३३६
निशीथ-छेदसूत्रम् -१-४/२१५ दव्वेण जा सगला, जीवजुत्ता भावतो कसिणा॥ चू-कसिणत्ते ओसहीण दव्वभावेहिं चउभंगो कायव्यो । दव्वतो कसिणा सतुसा अखंडिता अफुडिता भावकसिणआ जा सचेयणा ॥ [भा.१५८४] सतुसा सचेतणा वि य, पढमभंगो तु ओसहीणंतु ।
वितिओ सचेतणऽतुसा खंडितगाधा अतिच्छडिता॥ चू-जा सतुसा दव्वतो अभिन्ना सचेयणा य, एस पढमभंगो।जा सचेयणा अतुसा चेयणा तंदुला सतुसा वा खंडिता “अतिच्छडिता' एगदुच्छडा व कता ।। एस बितियभंगो। [भा.१५८५]नियगद्वितिमतिकता, सतुसा बीया तु ततियओ भंगो।
पढमं पति विवरीओ, चउत्थभंगो मुणेतव्यो॥ चू-नियगा आत्मीयस्थिति, तमतिक्कंता अचेतना इत्यर्थः, दव्वतो न सतुसा अखंडिता अफुडिता, एरिसा जा ओसहीओ । एस ततियभंगो । भावतो नियगठितिमतिकता दव्वतो भिन्ना । एस पढमभंगं पति विवरीतो चतुर्थभंगो भवतीति॥
एतेसु चउभंगेसु इमं पच्छित्तं[भा.१५८६]दो लहुया दोसु लहुओ, तवकालविसेसिता जधा कमसो।
परित्तोसधीण सोधी, एसेव गुरू अनंताणं॥ चू-आइल्लेसु दोसु भंगेसु चउलहुगं, पच्छिमेसु दोसु भगेसु मासलहुं, जहाकम आतिल्लातो समारब्म तवकालविसेसिया । पढमे दोहि वि गुरू, बितिए तवगुरु, ततिए कालगुरुं, चउत्थे दोहिं वि लहुं । एत परित्ते भणियं । अनंतबीएसु एवं चेव पच्छित्तं गुरुगं दट्ठव्वं ॥
चोदगाह[भा.१५८७] अन्नोन्नेण विरुद्धंतु, सोधिं सुत्तं च मा भण।
सातु संघट्टणे सोही, पंचाहाभुंजतो सुत्तं॥ चू-सुत्तग्गहणातो इह सुत्ते बितिएसुमासलहुं, सोधिग्गहणातो इहेव पेढिगाए अत्थे बीएसु पणगं दत्तं, एए दो वि अन्नोन्न-विरुद्धा । मा एवं भणाहि आचार्याह – “सा तु संघट्टणे" पच्छद्धं । पंचराइंदिया अत्थेणजे बीएसुभणिता ते संघट्टणे इमं।पुणभुंजंतो सुत्तेमासलहुं, अतो भणियं तम्हा नो अन्नोन्नविरुद्धं ॥ __ अन्ने आयरिया वक्खाणेति अत्थतो चोइए । आचार्य उत्तरमाह- “अन्नोन्नेन' गाहा - शेषं पूर्ववत् । पुनरवि चोयग[भा.१५८८] जंच बीएसुपंचाहो, कुंडरोट्टेसु मासियं ।
तत्थ पाती तु सो बीयं, कुंडरोट्टातु निच्चसो॥ चू-चोदको भणति - बीएसु संघट्टिऐसु पणगं, कुडरोटेशु संघट्टिएसु मासलहुं । एत्थ किं कारणं? तुसमुहीकणिया कुक्कस-मीसा कुडग भन्नति, असत्तोवहतो आमो चेयणं तंदुललोट्टो रोट्टो भन्नति। ____ आयरिओ भन्नति - “तत्थ पाती तु" पच्छद्धं । चोइते तत्थेव च उत्तरं भन्नति “पाति" रक्खति सो तुसो तं बीयं तेन तत्थ पणगं, कुंडरोट्टो पुण नितुसा तेन तत्थ महंततरी पीडा, अतो
Jain Education International
For Private & Personal Use Only
E
www.jainelibrary.org