________________
उद्देशक : ५, मूलं-३७८, [भा. २११९]
४२९ चू-तं अधिकरणं उप्पन्नं सव्वेहिं उवसमियव्वं मोत्तुंगिहत्थो । सेसा आहार उवहि मत्तओ यजहाआहारे तहा वत्तव्वं, नवरं-तिन्नि मत्तया-उच्चारेपासवणेखेलमत्तओय। “सुसहाय"त्ति अस्य व्याख्या-असहायस्स सहायं देति, कुसहायस्स वा सुसहायं देति । एवंजह सीसगणप्पदाणे तहाइमं पिदट्ठव्वं, नवरं-अजाणं सहायो वि दिज्जति पंथाइसु, जतिन देति तो चउलहुं। वेयावच्चे त्ति गतं । इदानि “समोसरणे" त्ति दारं[भा.२१२०] वास उडुअहालंदे, साहारोग्गह पुहत्त इत्तरिए।
वुड्डा वास समोसरणे, छट्ठाणा होति पाविभत्ता ।। चू- एत्थ नस्थि संजोगो, पूरेति चेव छप्पया-वासा, उडु, अहालंदे त्ति, इत्तरीए, वुड्डवासे, समोसरणे । एते संजोगवज्जिया छप्पया । अहवा-आएसंतरेण इमे छप्पया।
अहव-आएसंतरेण इमे छप्पया। [भा.२१२१] वास उडुअहालंदे, एते च्चिय होंति छप्पया गुणिता।
साधारणोग्गहेणं, पत्तेगेणं तुभयकाले ॥ चू-वासोग्गहो, उडुबद्धोग्गहो, अहालंदोग्गहो, एते तिन्नि वि उडुबद्ध-वासाकाले साधारणपत्तेगण य दोहिं गुणिया छप्पया भवंति । इत्तरिओ वुड्डवासो समोसरणोग्गहो य एते उड्डबद्धवासोग्गहेसु पइट्ठा । अहवा - इत्तिरिओ समोसरणोग्गहो य अहालंदे पइट्ठा । वुड्ड वासो उडुबद्धवासोग्गहेसु पइट्ठो । वासोग्गहो दुविधो - साधारणोग्गहो पत्तेगो य । एवं उडुबद्धोग्गहो वि, एवं अहालंदोग्गहो वि॥ [भा.२१२२] पडिबद्धलंदि उग्गह, जं निस्साए तु तस्स तो होति।
रुक्खादी पुव्वठिते, इत्तरि वुड्ढे स ण्हाणादी। चू-जे अहालंदिया गच्छपडिबद्धा तेसिं जो उग्गहो सो जं निस्साए आयरियं विहरति तस्स सो “उग्गहो" भवति । रुक्खाति-हेट्ठिताण वीसमणट्ठा इत्तरिओ उग्गहो भवति । तत्थ जो पुव्वं अणुन्नावेउंठितो तस्स सो उग्गहो।अधसमगंअणुन्नविउंताहे साधारणोभवति।वुड्डावासोग्गहो जंघाबलपरिखीणस्स भवति।सो विसाधारण पत्तेगो भवति।समोसरणंण्हाणंअनुयाणंपडिमातिमहि एतेसु साहू मिलंति तं समोसरणं । एत्थ पत्तेयो न भवति । [भा.२१२३] साधारण-पत्तेगो, चरिमं उजित्त उग्गहो होति।
गेण्हमदंताऽऽरुवणा, सच्चित्ताचित्तनिप्फण्णा ॥ चू-आइल्ला पंचदुविधा-साधारणा होज्ज, पत्तेगा वा । चरिमो नाम समोसरणं, तत्थ उग्गहो नत्थि, तत्थ वसहीए उग्गहमग्गणा, वसही साधारणा पत्तेया वा, एतेसु उग्गहेसु आउट्टियाए • अनाभव्वं गेण्हताणं अनाभोगेण वा पुव्वोग्गहियंअदेंताणं “आरुवण" त्ति-पच्छित्तं भवति । तं सचित्ताचित्तनिष्फण्णं, अचित्ते उवहि-निप्फण्णं, सचित्ते चउगुरुं, आएसेण अणवट्ठो ।। [भा.२१२४] समणुण्णमणुण्णे वा, अदितऽनाभव्वगेण्हमाणे वा ।
__ संभोग वीसु करणं, इतरे य अलंभे य पेल्लति॥ चू-संभोतितो जो अणाभव्वं गेण्हति गहियं वा न देति सो संभोगातो वीसुं पृथक् क्रियते। असंभोइओ वि अनाहव्वं गेण्हति, गहियं वा न देति, जेसिं सो संभोइओ ते तं विसंभोगं करेंति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org