________________
३९
पीठिका - [भा. ७८ ]
हिता । सो चउत्थो भंगो। इमो-नो संघयण - संपणणा नो धिति-संपण्णा । एवं एते भंगा
रतिता ॥
चोदग आह - जति उक्कोसादिपुरिस - तिगं तो भंग-विगप्पिया चउरो न भवंति । अह चउरो तिगं न भवति । पन्नवग आह - जे इमे भंग-विगप्पिया चउरो एते चेव, ततो भण्णंति । कहं ? भन्नति -
[भा. ७९] पुरिसा तिविहा संघयण, धितिजुत्ता तत्थ होंति उक्कोसा । एगतरजुत्ता मज्झा, दोहिं विजुत्ता जहन्ना उ ॥
चू. पढम-भंगिल्ला उक्कोसा । सेसं पुव्वद्धस्स कंठं । एगतरजुत्ता नाम द्वितीय - ततियभंगा । ते दो वि मज्झा भवंति । दोहि वि विजुत्ता नाम संघयण-धितीहिं । एस चउत्थभंगो । एए जहन्ना भवंति । एवं चउरोवित भवंति । जे ते भंगविगप्पिया चउरो पुरिसा ते अनेन पच्छद्ध-भिहिएण चउविकप्पेण चिंतियव्वा ॥
कप्पट्ठिता नाम जहाभिहिए कप्पे ट्ठिता कप्पट्ठिता । ते य जिनकप्पिया तप्पडिवक्खा पकप्पट्ठिता । पकप्पणा पकप्पो भेद इत्यर्थः । तंमि ट्ठिता पकप्पट्ठिता । अववादसहिते कप्पे ट्ठिय त्ति भणियं भवति । परिणता नाम सुतेण वएणय वत्ता, तप्पडिवक्खा नाम अपरिणता । कडजोगी नाम चउत्थादि तवे कतजोगा, तप्पडिवक्खा अकडजोगी । तरमाणा नाम जे जं तवो कम्मं आढवेंति तं विनित्थरंति तप्पडिवक्खा अतरमाणा । पच्छद्ध-सरूवं वक्खायं ॥ इयाणिं चउभंगविगप्पिया पुरिसा कप्पट्ठितिादिसु चिंतिज्जंति - अतो भन्नति -
[ भा. ८०] उक्कोसगा तु दुविहा, कप्प - पकप्पट्ठिता व होज्जाहि । कप्पट्ठिता तु नियमा परिणत - कड - योगितरमाणा ।।
चू. दुविहा उक्कोसगा पढमभंगिल्ला । तु सद्दो दुगभेदावधारणे । सो इमो दुभेदो कप्प पकप्पा पुव्व - वक्खाया एव । इदाणिं तरमाणा सण्णासियं पदं समोयरिज्जति । कप्पे पकप्पे वा ट्ठिता पढम-भंगिल्ला नियमा, तरमाणा कयकिच्चं पदयं । इदाणिं कप्प-पकप्पट्ठिता पत्तेगसो चिंतिजंति । कप्पट्ठिता जिनकप्पिया । तु सद्दो पत्तेय नियमावधारणे । परिणता सुतेणं वयसा य नियमा । कड - जोगिणो तवे। तरमाणगा ते नियमा । कप्पट्ठिता गता ।। पकप्पट्ठिता भण्णंति । अओ भण्णति
[ भा. ८१] जे पुण ठिता पकप्पे, परिणत - कड - योगि ताइ ते भइता । तरमाणा पुण नियमा, जेण उ उभएण ते बलिया ।।
चू. जे इति निद्देसे । पुण इति पादपूरणे । पकप्पे थेरकप्पे । परिणय- कड - जोगित्तेण भइया । भय सद्दो पत्तेयं । कहं भतिता ? जेण थेरकप्पिता गीता अगीता य संति वयसा सोलस-वासातो परतो य संति तम्हा ते भज्जा । तरमाणा पुण नियमा । कम्हा ? उच्यते, जेण उ उभयेण ते बलिया । उभयं नाम संघयण - घितिसामत्याओ य जं तवोकम्म आढवेंति तं नित्थरंति गतो पढमभंगो ।। ८१ ।। इयाणि मज्झिमा पुरिसा बितिय - ततिय-भंगिल्ला भण्णति[ भा. ८२ ] मज्झा य बितिय -ततिया, नियम पकप्प-ट्ठिता तु णायव्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org