________________
निशीथ-छेदसूत्रम् -१
यअसमितगुत्तस्स आणाभंगदोसोअणवत्थमिच्छत्त-आयसंजमविराहणादोसाय भवंति। एया य समिती गुत्ती, तो सतोदाहरणा वत्तव्वा । इह न भण्णंति, अतिदेसो कीरति, जहा हेट्ठाआवसगे, तहा दट्ठव्वा । अट्ठविहो चरित्तायारो गतो।।इयाणिं तवायारो भण्णति[भा. ४१] दुविध तवपरूवणया, सट्ठाणारोवणा तमकरेंते।
सव्वत्थ होति लपहुगो, लीणविणज्झायमोत्तूणं॥ चू.दुविह तवेत्ति, बाहिरो अभितरो य।बाहिरोछव्विहो-अणसणं, १ ओमोयरिया,२ भिक्खापरिसंखाणं, ३ रसपरिच्चाओ, ४ कायकिलेसो, ५ पडिसंलिणताय।६अभितरोछव्विहोपायच्छित्तं, १ विणओ, २ वेयावच्चं ३ सज्झाओ, ४ विउसग्गो, ५ ज्झाणं ६ चेति । दुविहा तवस्स य परूवणा कायव्वा । परूवणा नाम पन्नवणा । सा य जहा दुमपुफियपढमसुत्ते तहा दट्ठव्वा । इह तु पच्छित्तेणहिकारो । तं भणति गं ठाणं सट्ठाणस्स आरोवणा सट्ठाणारोवणा । तमितितवो संवज्झति।अकारोपडिसेहे, करते-आचरेतेइत्यर्थः ।अकारेणयपडिसिद्धे अनाचारणं अनाचरेतस्स य सट्ठाणं तं च इमं । सव्वत्थ होइ लहुगो । सव्वत्थेत्ति सव्वेसु पदेसु अणसणादिसु सति पुरिसकारपरक्कमे विज्झमाणे तवमकरेंतस्स मासलहु ।अइपसत्तं लक्खणमिति काउंउद्धारं करेइ। संलीणविनयसज्झायपया तिन्नि मोत्तूणं ।
___ पडिसंलीणया दुविहा दव्वपडिसंलीणया, भावपडिसंलीणया या इत्थि-पसु-पंडगपुमसंसत्ता होति दव्वंमि। भावपडिसंलीणता दुविहा-इंदियपडिसंलीणया, नोइंदियपडिसंलीणया य । इंदियपडिसंलीणया पंचविहा सोइंदियपडिसंलीणयादि । नोइंदियपडिसंलीणया चउव्विहा-कोहादि । एतेसु पडिसंलीणेण भवियव्वं । जो न भवति तस्स पच्छित्तं भन्नति । इत्थिसंसत्ताए चउगुरु।तिरिगित्थिपुरिसेसुचरित्तायविराहणानिएफण्णंचउगुरुगं, पुरिसेसु चउलहुगं धाणेदिय-रागेण गुरुगो, दोसेण लहुगो । कोहे माणे यङ्क । मायाए मासगुरुगो । लोहे ङ्क । पडिसंलीणया गता।
विणओ भन्नति । आयरियस्स विनयं न करेति चउगुरुयं । उवज्झायस्सङ्क। भिक्खुस्स मासगुरुं । खुड्डगस्स मासलहुं । विणओ गओ । सज्झाओ भन्नति – सुत्तपोरिसिं न करेति मासलहु । अत्थपोरिसिं न करेति मासगुरुं॥
सीसो पुच्छति- तवस्स कहं आयारो, कहं वा अनायारो भवति ? आयरिओ भणति[भा. ४२] बारसविहंमि वि तवे, सब्भितर बाहिरे कुसलदिढे ।
अगिलाए अणाजीवी, नायव्वो सो तवायारो॥ चू. कुसलो दव्वे य भावे य । दव्वे दव्वलाभा भावेऽकम्मलाभा । भावकुसलेहिं दिट्ठतवे । अगिलाएत्ति अगिलायमाणो गिलायमाणो मनोवाक्काएहिं अजुरमाणेत्यर्थः । अनाजीवित्ति न आजीवी अनाजीवी अनासंसीत्यर्थः।आसंसणं इहपरलोएसु।इहलोगे वरं मेसिलाघाभविस्सति लोगो य आउट्टो वत्थ-पत्त-असणादिभेसज्जं दाहित्ति । परलोगे इंदसामाणिगादि रायादि वा भविस्सामि । सेसं कंठं । गतो तवायारो ॥ इदाणिं वीरियायारो[भा. ४३] अनिगहियबलविरिओ, परक्कमती जो जहुत्तमाउत्तो।
झुंजइ य जहत्थामं, नायव्वो वीरियायारो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org