________________
पीठिका - [भा. १५४]
[भा. १५४] पप्पडए सचित्ते, लहुयादी अट्ठहिं भवे सपदं ।
मास लहुगादि मीसे, दसहिं पदेहिं भवे सपदं । चू. पप्पडगो नाम सरियाए उभयतडेसु पाणिएण जा रेल्लिया भूमी सा, तंमि पाणिए ओहट्टमाणे तरिया वद्धा होउं उण्हेण छित्ता पप्पडी भवति । तेण सचित्तेण जो गच्छति गाउयं तस्स चउलहुगं । दोसु गाउएसु चउगुरुयं । एवं दुगुणा दुगुणेण-जाव-बत्तीसं जोयणे पारंचियं ।अभिक्खसेवा तेवजहा पुढविक्काए। मीसे पप्पडए गाउय 'दुगुणा' दुगुणेणमासलहुगादिजाव-अट्ठावीसुत्तरजोयणसते पारंचियं । अभिक्खसेवा जहेवपुढविक्काए । पप्पडिए त्ति दारं - गतं ॥इदाणिं आदि सद्दो वक्खाणिज्जति, अंतिल्लदारस्स च सद्दोय। [भा. १५१] ठाण निसीय तुयट्टण, वाउलग्गमादि करणभेदे य ।
होति अभिक्खा सेवा, अट्ठहिं दसहिं च सपदं तु॥ चू. सच्चित्ते पुढविकाते पप्पडए य सच्चित्ते हाणं निसीयणं तुयट्टणं वा करेति । करेंतस्स पत्तेयं चउलहुयं । “वाउल्लगमातित्ति" वाउल्लगं नाम पुरिस-पुत्तलगो, तं सचित् – पुढवीए करेति चउलहुयं, काऊण वा भंजति तत्थविङ्क । “आदि" सद्दातो गय-वसभातिरूवं करेति भंजेति वा तत्थ वि पत्तेयं चउलहुगं । एतसिं चेव ट्ठाण-निसीयण-तुयट्टण-करणभेदाण पत्तेयं पत्तेयं । अभिक्खसेवाए अट्ठमवाराए पारंचियंपावति। मीस-पुढविक्काए विट्ठाणादि करेमाणस्स पत्तेयं पत्तेयं । अभिक्खसेवाए अट्ठमवाराए पारंचियं पावति । मीस-पुढविक्काए वि हाणादि करेमाणस्स पत्तेयं मासलहुयं । ठाणादिसु पत्तेयं अभिक्खसेवाए दसमवाराए सपदं पावति । सपयं नाम पारचियं । आदि सदं तरलदारं गतं ॥ इदाणिं अंगुले त्ति दारं[भा. १५६] चतुरंगुलप्पमाणा, चउर दो चेव जाव चतुवीसा ।
अंगुलमादी वुड्डी, पमाण करणे य अढे व ॥ चू.अंगुल-रयणातावभन्नति।चउरंगलप्पमाणा चउरोत्तिअंगुलादारब्भ-जाव-चउरो अंगुला अहो खणति एस पढमो चउक्कगो । चउरंगुला परतो पंचंगुलादारब्म-जाव अस॒गुला, एस बितिओ चउक्कगो । एवं नवमअंगुलादारब्भ-जाव बारस, एस ततितो चउक्कगो । तेरसंगुलादारब्म-जाव-सोलसमं, एस चउत्थो चउक्कगो। दो चेव-जाव-चउवीसा सोलसअंगुलापरतोदु-अंगुल-विद्धी कजति अट्ठारस, वीसा, बावीसा, चउवीसा । अंगुलमादी बुड्डित्ति अंगुलादारमचउरंगुलया दुअंगुलिया एसा वुड्डी भणिया । आदि सद्दातो मीसे वि एवं ।
नवरं-तत्थ आदिएछ चउक्कगा कजंति, परतो चउरोदुगा, एवं बत्तीसं अंगुला भवंति । दसट्ठाणा । एसा अंगुल-रयणा । एतेसिमं पच्छित्तंभन्नति।सच्चित्तेअंगुलादरब्म-जाव-चउरो अंगुलाखणति, एत्थचउलहुयं। पंचमतोजाव अट्ठमं, एत्थचउगुरुयं । नवमाओ-जाव-बारसमं, एत्थ छल्लहुयं । तेरसमातो जाव-सोलसमं, एत्थ छगुरुयं । सत्तरस अट्ठारमेसु छेयो । अउणवीस-वीसेसुमूलं । एक्कवीसबावीसेसुअणवठ्ठप्पो।तेवीस-चउवीसेसु पारंची।अभिक्खसेवा भन्नति । पमाण करणे य अद्वैव अभिवखणखणणं करेति तत्थ प्पामाणं अट्ठमवाराए पारंचिय
अहवापमाण-करणेयअटेवत्तिपमाणगहणेणपमाणदारंगहितं, करणग्रहणेणकरणदारं गहियं, च सद्दाओ गहणदारंगहियं। अंगुलदारंपुणअहिगतं चेव। एतेसुचउसुविअभिक्खसेवं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org