________________
३००
निशीथ-छेदसूत्रम् -१-२/११७
ओधोवहिम्मि एते, अजाणं पन्नवीसंतु॥ चू-एतातो दो दार-गाहाओ ।। इयं व्याख्या[भा.१४००] अह उग्गहनंतग नाव-संठियं गुज्झदेसरक्खट्ठा ।
तंतुप्पमाणेणेक्कं, घणमसिणं देहमासज्ज ॥ चू-अहेत्यानंतर्ये, द्वारोपन्याससमंतरं व्याख्याग्रन्थ इति, यथा चोलस्स पट्टगो चोलपट्टगो एवं उग्गहस्स नंतगो उग्गहनंतगो इति । उग्गह इति जोणिदुवारस्स सामइकी संज्ञा । अहवाउदुयं उगिण्हतीति उग्गहनंतगं, तच्च तनु पर्यंते मध्ये विशालं नौवत् । ब्रह्मचर्यसंरक्षणार्थं गृह्यते। गणनाप्रमाणेनैकं आर्तवबीजपातसंरक्षणार्थघने वस्त्र क्रियते, पुरषसमानस्पर्शपरिहरणार्थं समानस्पर्शत्वाच्च मसिणे वस्त्र क्रियते । प्रमाणतः स्त्रीशरीरापेक्ष्यम्॥ [भा.१४०१] पट्टो वि होति एगो, देहपमाणेण सो तु भइयव्यो ।
छादंतोग्गहणतं, कडिबंधो मल्लकच्छा वा॥ चू-क्षुरिकापट्टिकावत् पट्टो दट्ठव्वो, अंते बीडगबद्धो, पुहुत्तेण चउरंगुलप्पमाणो समइरित्तो वा, दीहत्तणेण इत्थिकडिप्पमाणो, पिहुलकडीए दीहो, किसकडीए हस्सतरो, एतदेवभाजं उग्गहनंतगस्स पुरपिट्ठतो दो वि तोडेच्छाएंतो कडीए बज्झति । तम्मि बद्धे मल्लकच्छावद् भवति॥ [भा.१४०२] अड्डोरुगो तु ते दो वि, गेण्हितुंछायए कडीभागं ।
जानुप्पमाण चलनी, असिव्विता लंखियाए व ।। चू-अड्डो-उरुकाधं भजतीति अड्डोरुगो । उपरिष्टा उग्गहनंतगं पट्टे च एते दो वि गिहिउ त्ति, सव्वं कडीभागं छादयति, मल्लचलणाकृति । नवरं - उरुगांतरे ऊरुगेसु च योनिबंधः । चलनिगा वि एरिसा चेव, नवरं - अहे जानुप्पमाणा योत्रकनिबद्धा, लंखिया-पारधानवत् ॥ [भा.१४०३] अंतो नियंसणी पुण, लीना कडि जाव अद्धजंघातो।
वाहिरगा जा खलुगो, कडी य दोरेण पडिबद्धा ॥ चू-पुणो त्ति सरूवावधारणे पडिहरणकाले लीना परिहरिजति, मा उब्भूता जनहासं भविस्सति । उवरिंकडीओ आरद्धा अहो जाव अद्धजंघा । बाहिरनियंसणी उवरि कडीओ आरद्धा जाव अहो खलुगो, उवरिंकडीए दोरेण बज्झति॥
अधो सरीरस्स षड्विधमुपकरणं, दवरकसप्तममाहितं । अतः ऊर्ध्वं कायस्स[भा.१४०४] छादेति अनुकुइए, गंडे पुण कंचुओ असिव्वियओ।
एमेव य उक्कच्छिय, सा नवरं दाहिणे पासे॥ चू-प्रच्छादयति “अनुकुए"त्ति अनुकुंचिता, अनुक्षिप्ता इत्यर्थः, गंड-इति स्तना। अधवा"अनुकुंचित" त्ति - अनुः स्वल्पं, कुंच स्पंदने, कुंचुकाभ्यंतरे सप्रवीचारा, न गाढमित्यर्थः । गाढ-परिहरणे प्रतिविभागविभक्ता जनहार्या भवंति, तस्मात् कंचुकस्य प्रसिढिलं परिधानमित्यर्थः । स च कंचुको दोहत्तणेण सहत्थेणं अड्वाइजहत्थो, पुहुत्तेणं हत्थो, असिव्वितो, कापालिककंचुकवत्, उभओ कडिदेसे जोत्तयपडिबद्धो । अहवा - प्रमाणं सरीरात् निष्पादयितव्यमित्यर्थः । कच्छएसमीवंउवकच्छं, वकारलोपंकाउंतंछादयतीतिउक्कच्छियापाययसीलीए उक्कच्छिया । एमेव य उक्कच्छियाए प्रमाणं वक्तव्यम् । सा य समचउरंसा । सहत्थेण दिवढ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org