________________
३६८
निशीथ-छेदसूत्रम् -१- ४/२१८ चू-पुव्वद्धं कंठं । गतो ततियभंगो । इदानं चउत्थो - "दोण्हं पि" पच्छद्धं । दोण्हं पि साधुसाधुणीणं उवरिमेसु तिसु भंगेसु जा जयणा सा जहासंभवं सव्वे चउत्थे कायव्वा । गतो चउत्थो भंगो॥
ततिय-चउत्थेसुअसहू संजती इमं भणाति । [भा.१७७८] आतंक-विप्पमुक्का, हट्ठा बलिया य निव्वुया संती।
अज्जा भणिज्ज कायी, जेठ्ठजा वीसमामो ता॥ चू-जहा धनेन विप्पमुक्को निद्धणो भवति एवं आयंकविप्पमुक्का हट्ठा भन्नति । “हढे" त्ति निरोगा, उवचियमंसा बलिया, सत्थिंदिया सुही निबुता भन्नति- संजमभरोक्कंताण तप्परिचाए जहासुहं विहारो वीसमणं॥ किं चान्यत्[भा.१७७९] दिटुं च परामर्ल्ड च, रहस्सं गुज्झमेक्कमेक्कस्स ।
तं विस्समामो अम्हे, पच्छा वि तवं करिस्सामो॥ चू-मुच्छियपडियाए अपाउयसुत्ताए वा वेयणट्टवेलाए उड्डनिवेसणातिसु वा करियासुदिटुं, "च" सद्दाओअणेकसो, परिवत्तणादिकिरियासुपरामटुं,चसद्दाओअनेगसो रहस्संगाऊरुगाती, सति रहस्से वि गुल्झंगंमृगीपदमित्यर्थः। ___अहवा-रहस्संअरुहंजंगुज्झंतंरहस्सगुज्झएक्कमेक्कस्स मया तुज्झममंपितुमे।पच्छिमेकाले, "अवि" पदत्थसंभावणे “पच्छावि ते पायाया" कारगगाहा ॥ [भा.१७८०] इय विभणिओ उ भयवं, पियधम्मोऽवजभीरु संविग्गो।
अपरिमितसत्तजुत्तो, निकंपो मंदरो चेव ॥ चू- “इय" त्ति एवं । जहा मंदरो वायुना न कंपते एवं परिभोग-निमंतण-वायुणा न कंपिजते । “पच्छावि तवं करिस्सामो" त्ति भणंति तेन साधुना[भा.१७८१] उद्धंसित्ता य तेणं, सुहृवि जाणाविया य अप्पाणं ।
चरसु तवं निस्संका, तु आसिअंसो तुचेतेति॥ चू-एवं भणंतीए तीए जो उज्जोता धंसिता उद्धंसिता, तेन साहुणा । अहवा - “उद्धंसिय" त्ति-खरंटिया निधम्मे एरिसंदुक्खं अनुभवियं, नवेरग्गंजायं, मया विसाधम्मिणि त्तिजीवाविया, इहरा मता होतं । सुदृत्ति पसंसा । चसद्दोअतिसयवयणपदरिसणे । अम्हे जाणाविया, चसद्दो ति निद्देसे, त्वया अप्पा उपदेसो “चरसु" पच्छद्धं । “आसिअं" ति निग्गच्छति, तस्मानिर्गगनं करोतीत्यर्थः॥ [भा.१७८२] एसेव गमो नियमा, पन्नवण-परूवणासुअजाणं ।
पडिजग्गति गिलाणं, साधुंअज्जा उ जयणाए। चू-चउभंगेण पन्नवणा, एकैकभंगस्वरूपेण अक्खाणं परूवणा, “जयणाए" ति॥ 'इमा जयणा संजतीए विसाधुपडियरणे[भा.१७८३] सा मग्गति साधम्मी, सन्नि-अहाभद्द-संचरादिं वा ।
देति य से वेयणयं, भत्तं पानं च पाउग्गं । चू-संचरो ण्हाणिया सोधओ। शेषं पूर्ववत् ।। कारणा अविधिते विसंजति-वसहिं पविसेज्ज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org