________________
उद्देशक : ५, मूलं-३७८, [भा. २१४१]
४३३ इदानं एतेसु चेव अभिग्गहातिएसुं पच्छित्तं । तवे सत्तिं परिहरेंतस्स इमं पच्छित्तं । तवे सत्तिं परिहरेंतस्स इमं पच्छित्तं[भा.२१४२]पक्खिय चउवरिसे वा, अकरणे आरोवणा तु सति विरिए।
सेसतवस्स अकरणे, लहुगो अमणुण्णता चेव ॥ चू-पखिए चउत्थं न करेंति, चउत्थं चेव पच्छित्तं । चाउम्मासिए छटुं न करेति, तं चेव पच्छित्तं । संवच्छरे अट्ठमं न करेति, अट्ठमं चेव पच्छित्तं । सेसो तवो आवकहिगमणासगं मोत्तुं बारसविहोतं न करेति मासलहुं, अनाउस॒ते य अमणुन्नया असंभोगो।।
दानग्गहणे इमं। [भा.२१४३]चउभंगो दानगहणे, मणुण्णे पढमो तु संजती बितिओ।
गिहिएसु होति ततिओ, इयरेसु तु अंतिमो भंगो।। चू- गतत्था । अन्नसंभोतिएसु तिसु भंगेसु मासलहुं । गिहत्थ पासत्थाइयांण तिसु भंगेसु चउलहुं । अहाच्छंदं पडुच्च तिसु वि भंगेसु चउगुरुगं । पढम-ततिएसु संजतिं पडुच्च चउगुरुं॥
अनुपालनं पडुच्च इमं[भा.२१४४] अविधी अनुपाते, अनाभवंतं व देंतगेण्हंते ।
पच्छित्त वीसुकरणे, पच्छाऽऽउट्टे व सं जे ।। चू-संजतीओ अविधीए अनुपालेतिअनाभव्वं च तेसिं देति, जहा रयहरणं दंडियं सघिटयं वा लाउयं सविसाणं वा भिसियं, तेसिं वा हत्थाओ गेण्हति चउगुरुगं पच्छित्तं । अनाउस॒तस्स वीसुकरणं, पुणो वा आउट्टे संभुंजे॥
इदानं उववाते[भा.२१४५] संभोगमन्नभोइए, व उववाततो उ संभोगो।
संवासोतु मणुन्ने, सेसे लहु लहुग गुरुगा य ।। चू-संभोतितोपवसितोपच्चागओआलोयणउववातेणसंभोगो, अन्नसंभोतिओ विआलोयणं देंतो उवसंपन्जति । संभोतितो अनालोइयं उवसंपज्जावंतस्स मासलहुं, विसंभोगोय।
अहवा- “अनाभव्वं देंतोगेण्हंति"त्तिएवं वयणंएत्थ उववातेदट्ठव्वं, सचित्ताचित्तनिष्फण्णं पायच्छित्तं दायव्वं ।
इदानि “सवासे" ति पच्छद्धं - संभोइओ संभोइएसु वसंतो सुद्धो । “सेस" त्ति अन्नसंभोतियादियाअन्नसंभोतिएसुमासलहुं, पासत्थाति-गिहीसुचउलहुगं, अहाच्छंदे संजतीसु य चउगुरुगा । संजतीण वि एवं चेव, सरिसवग्गे विसरिसवग्गे य वत्तव्वं । एस ओहातिएहिं संवास-पज्जवसाणेहिं छहिं दारेहिं संभोगविही भणितो॥ [भा.२१४६] जस्सेतेसंभोगा, उवलद्धा अत्थतो य विन्नाया।
निहितुं समत्थो, णिज्जूढे याविपरिहरितुं॥ चू-सुत्तपदेहिं उवलद्धा अत्थावधारणे य विन्नाया सो परंसीदंतं निहिउं समत्थो, अप्पणा निजूढं परेण वा निज्जूढं परिहारिउं समत्थो भवति ।। 15/28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org