________________
उद्देशक : ४, मूलं - २२०, [भा. १८०५ ]
३७३
मच्छट्ठा जले खिप्पइ । कूडंमियादीणं अट्ठा निक्खिप्पइ । पासं त्ति राईणं अट्ठा निक्खिप्पइ । आतिसद्दावो वा ओराण उलाणसिंगतससयाण जालच्छइयाए। एवमादि लोइयाणि ।
लोउत्तरियं तं चउव्विहं - पच्छद्धं । न पडिलेहेति, न पमज्जत्ति एगो विगप्पो । न पडिलेहेइ, पमज्जति बिइओ विगप्पो । पडिलेहेइ, न पमज्जइ ततिओ विगप्पो ।
जं तं पडिले ति पमज्जति, तं दुप्पडिलेहियं दुप्पमज्जियं, दुप्पडिलेहियं सुपमज्जियं, सुप्पडिलेहियं दुप्पमयं । एते तन्निव भंगा चउत्थो विकप्पो । एसा अविधि-निक्खिवणा अधिकरणं । सुप्पडिलेहियं सुप्पमज्जिं एस सुद्धो अधिकरणं न भवति ।।
इदानिं संजोयणा, सा दुविहा - लोइया लोउत्तरिया य । लोइया अणेगविहा
[ भा. १८०६ ] विसगरमादी लोए, उत्तरसंयोग मत्तउवहिम्मि । अंतो बहि आहारे, विहि अविधि सिव्वणाउवधी ॥
चू- जाणिदव्वाणि संजोइयाणि विसं भवंति ताणि संजोएति, विसेण वा अन्नदव्वाणि संजोएति, जेण गरितो अच्छति न मरति सहसा सो गरो, सो वि दव्वसंजोगा भवति । आदिसद्दातो अनेगरोगउप्पायगा जोगा संजोएति । लोउत्तरिया संजोयणा दुविहा - भत्ते उवकरणे य ।
आहारे दुविहा - अंतो बाहिं च । अंतो त्ति वसहीए । सा तिविहा - भायणे हत्थे मुहे य । तत्थ भायणे खीरे खंडं, हत्थे गुलं भंडएण, मुहे. मंडगं पक्खिविता पच्छा गुलाति पक्खिवति । बाहिं भिक्खं चेव अडंतो जं जेण सह संजुज्जति तं ओभासिउं संजोएति । उवधिं निक्कारणे अविधीते सिव्वति, निक्कारणे विधीए, कारणे अविधीए, एते तओ वि भंगा अधिकरणं, छउत्थो सुद्धो ॥ इदानिं निसिरणा दुविधा - लोइया लोउत्तरिया य । लोइया अनेगविधा[भा. १८०७]कंडादि लोअ निसिरण, उत्तर सहसा पमायऽनाभोगे । मूलादी जा चरिमं, अधवा वी जं जहिं कमति ।।
चू- कंडं निसिरति, आदिसद्दातो गोप्फणपाहाणं कणयं सत्तिं वा । लोउत्तरिया निसिरणा तिविधा - सहसा, पमाएण, अनाभोगेण य । पुव्वाइट्ठेण जोगेण किं चि सहसा निसिरति, पंचविधपमायऽन्नतरेण पमत्तो निसिरति, एगंत विस्सती अनाभोगो तेन निसिरति ।
इदानिं निव्वत्तणाति पच्छित्तं - तत्थ निव्वत्तणा “मूलाति" पच्छद्धं । एगिंदियादि - निव्वत्तयंतस्स अभिक्खसेवं पडुच्च पढमाराए मूलं, बितियवाराए अणवट्टं, ततियवाराए पारंचियं । अथवा जे जहिं कमति त्ति संघट्टणादिकं आयविराहणादिनिप्फन्नं वा ॥
·
[ भा. १८०८] एगिंदियमादीसु तु, मूलं अधवा वि होति सट्टाणं ।
झुसिरेतरनिष्फन्नं, उत्तरकरणंमि पुव्वुत्तं ॥
चू- एगिंदियं जाव पंचिंदिय निव्वेत्तेंतस्स मूलं । अहवा - वि होति सट्ठाणं ति “छक्काय चउसु' गाहा । परित्तं निव्वत्तेति चउलहुं । अनंते चउगुरुं । बेइंदिएहिं छल्लहुं । तेइंदिएहिं छग्गुरु । चउरिंदिएहिं छेदो । पंचिंदिएहिं मूलं । उत्तरकरणे झुसिराझुसिरणिप्फन्नं पुव्वुत्तं इहेव पढमुद्देसए पढमसुत्ते ॥
निक्खिव-संजोग-निसिरणेसु इमं पच्छित्तं
[भा. १८०९ ]तिय मासिय तिग पणए, निक्खिव संजोग गुरुग-लहुगा वा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org