________________
३७२
निशीथ-छेदसूत्रम् -१-४/२२०
उभयस्स अनियतठिती, आदि अंतेगसमओ तु॥ चू- त्रिकं त्रिष्वपि सम्भवति, उभयं संघातपरिसाडा, तस्स ठिती अनियता द्विकादसमयसम्भवात् । सघातो आतीए समए, सर्वपरिसाडो अंते, एए दोन्नि एगसमतिता ॥
सर्वसंघातप्रदर्शनार्थमाह[भा.१८०३] हविपूयो कम्मगरे, दिटुंता होति तिसु सरीरेसु।
कन्ने य खंधवन्ने, उत्तरकरणं व तीसुतु॥ चू- हवि घितं, तत्थ जो पूतो पच्चति सो हविपूयो, सो य धयपुन्नो भन्नति संघायं घते पखित्ते, पढमसमए एगंतेण घयग्गहणं करेति बितियादिसमएसु गहणं मुंचती य । कम्मकारो लोहकारो, तेन जहा तवियायसं जले पक्खित्तं पढमसमए एगंतेण जलादानं करेति, बितियादिसमएसुगहणं मुंचती य । एवं तिसुओरालियादिसरीरेसु पढमसमए गहणमेव करेति, बितियादिसमएसुसंघातपरिसाडा, तयगकम्माणंसव्वकालं संघाडपरिसाडोअनादित्वात् । पंचण्हं वि अंते सव्वसाडो।
अहवा तिण्हं ओराल - विउव्वि - आहारगाणं मूलंगकरणा अट्ठ- सिरो उरं उदरं पिट्ठी दो बाहाओ दोन्निय ऊरु, सेसं उत्तरकरणं । अहवा तिसुआइल्लेसुओरालादिसु उत्तरकरणं कन्नेसु -वेहकरणं, छेज्जेण खंधकरणं, त्रिफलादि घृतादिना वन्नकरणं ॥
अहवा इमं चउव्विहं दव्वकरणं[भा.१८०४] संघाडणा य परिसाडणा य मीसे तहेव पडिसेहो ।
पड संख सगड थूणा उड्ड-तिरिच्छातिकरणं तु॥ चू-संघायकरणं, पडिसाडणाकरणं, संघायपडिसाडणाकरणं, “पडिसेहो"त्ति-नो संघातो नो पडिसाडो । जहासंखं उदाहरणाणि - पड - संख - सगड - थूणाए य उड्ड- तिरिच्छाति - करणं । अहवा - तिसु आइल्लेसु निव्वत्तणाधिकरणं । तत्थ ओरालियं एगिदियादि पंचविधं, तं 'जोणिपाहुडातिणा' जहा सिद्धसेणायरिएण अस्साए कता । जहा वा एगेण आयरिएण सीसस्स उवदिट्ठोजोगोजहा महिसो भवति।तंचसुयं आयरियस्स भाइनितेण।सोय निधम्मो उन्निक्खंतो महिसं उप्पादेउं सोयरियाण हटे विक्किणति । आयरिएण सुयं । तत्थ गतो भणाति - किं ते एएण? अहं ते रयणजोगं पयच्छामि, दव्वे आहाराहिते य आहरिता, आयरिएण संजोतिता, एगंते थले निक्खित्ता, भणितो एत्तिएण कालेण ओक्खणेजाहि, अहं गच्छामि, तेन उक्खता दिट्ठीविसो सप्पो जातो, सो तेन मारितो, अधिकरणच्छेओ, सो विसप्पो अंतोमुहुत्तेण मओ।एवं जो निव्वत्तेइ सरीरं अधिकरणं । कहं ? जतो सुत्ते भणियं
“जीवेणंभंते! ओरालियसरी निव्वत्तेमाणे किंअधिकरणंअधिकरणी? जीवोअधिकरणी, सरीरं अधिकरणं"। निवत्तणाधिकरणं गतं॥
इदानिं निक्खिवणाधिकरणं । तं दुविधं - लोइयं लोउत्तरियं च । तत्थ लोइयं अनेगविधं - [भा.१८०५] गल-कूड-पासमादी, उ लोइया उत्तरा चउविकप्पा।
पडिलेहणा पमज्जण अधिकरणं अविधि-निक्खिवणा॥ चू- गलो दंडगस्स अंतो लोहकंटगो कजति, तत्थ मंसपेसी कीरति, सो दीहरज्जुणा बद्धो For Private & Personal Use Only
___www.jainelibrary.org
Jain Education International