________________
पीठिका - [भा. ६८]
३५
दव्व-निसीहं । खेत्त-निसीहं । खेत्तमागासं । तु पूरणे । कण्ह इति कण्हरातीओ । ता अनेन भगवईसुत्तानुसारेणनेय । “कति णं भंते कण्हराईओ पन्नत्ताओ? गोयमा ! अट्ठ कण्हराईओ पन्नत्ताओ। कहि णं भंते ताओ अटुं कण्हरातीओ पन्नत्ताओ? गोयमा ! उप्पिं सणंकुमारमाहिंदाणं कप्पाणं, हेडिं बंभलोगे कप्पे रिटे विमाणे पत्थडे । एत्थ णं अक्खाडग-समचउरंससंठाणसंठिओ अट्ठ कण्हराइओ पन्नत्ताओ।"
“तमुत्ति तमुक्काओ । सो य दव्वओ आउक्काओ। सो य ऽनेन भगवतिसुत्ताणुसारेण नेओ।" तमुक्काए णं भंते ! कहिं समुट्ठिए कहिं निट्ठिए? गोयमा! जंबुद्दीवस्स दीवस्स बहिया तिरियमसंखेजदीवसमुद्दे वीतिवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुदं बायालीसं जोयणसहस्साइं ओगाहित्ता उवरिल्लाओ जलंताओ एगपदेसिआते सेढीए, एत्थ तमुक्काए समुट्ठितै सत्तरस-एक्कवीसे जोयणसते उटुं उप्पतित्ता ततो पच्छा वित्थरमाणे वित्थरमाणे सोहम्मीसाण-सणंकुमार-माहिंदे चत्तारि वि कप्पे आवरित्ता णं चिट्ठति, उड्डे पिणं जाव बंभलोए कप्पे रिट्ठविमाणपत्थडे संपत्ते, एत्थ तमुक्काए णिट्ठिते । तमुक्काए णं भंते ! किं संठिते पन्नत्ते? गोयमा! अहे “मल्लग" संठिते, उप्पिं “कुक्कुडपंजर" संठाणसंठिते।" निरया इतिनरगा।तेयसीमंतगादिए। कण्ह-तमु-निरताअप्पगासित्ताखेत्त-निसीहंभवतिखेत्त-निसीहं
गतं।
इदानिंकाल-निसीहं-काल-निसीहं-रात्रि।गतं कालं-निसीहं ।इदाणिंभाव-निसीहं - भवमं भावः । निसीहमप्पगासं । भाव एव निसीहं भाव-निसीहं । तं दुविहं-आगमओ नोअगमओय।आगमओ जाणए उवउत्ते। नोआगमतो इमंचेवपकप्पज्झयणं । जेण सुत्तत्थतदुभएहिं अप्पगासं । एव अवधारणे इति।।
निशीथ इति कोऽर्थः । निशीथसद्द-पट्टीकरणत्यं वा भन्नति । निशीथ इति[भा.६९ जंहोति अप्पगासं, तंतु निसीहं ति लोगसंसिद्धं ।
जं अप्पगासधम्मं, अन्नं पि तयं निसीधं ति ।। चू. जमिति अनिदिटुं । होति भवति । अप्पगासमिति अंधकारं । जकारनिद्देसे तगारो होइ । सद्दस्स अवहारणत्थे तुगारो । अप्पगासवयणस्स निण्णयत्थे निसीहं ति । लोगे वि सिद्धं निसीहं अप्पगासं । जहा कोइ पावासिओ पओसे आगओ, परेण बितिए दिणे पुच्छिओ “कल्ले कवेलमागओसि?" भणति “निसीहे"त्तिरात्रावित्यर्थः । न केवलं लोकसिद्धमप्पगासंनिसीहं, जं अप्पगासधर्म अन्नं पितं निसीहं । अक्खरत्थो कंठो । उदाहरणं-जहा लोइया रहस्ससुत्ता विजा मंता जोगा य अपरिणयाणं न पगासिज्जंति ॥ ___अहवा दव्व-खेत्त-काल-भाव-निसीहा अन्नहा वक्खाणिज्जंति । दव्व-निसीहं जाणग-भव्व-सरीरातिरित्तं कतक-फलं, जम्हा तेण कलुसुदए पक्खित्तेण मलो निसीयति, उदगादवगच्छतीत्यर्थः, तम्हातंचेवकतकफलंदव्व-निसीहं। खेत-निसीहं हिद्दीवसमुद्दादिलोगा य, जम्हा तेपप्प जिय-पुग्गलाणंतदभावोअवगच्छति।काल-निसीहंअहो, तं पप्प राती-तमस्स निसीयणं भवति । भाव निसीहं
[भा.७०] अट्ठविह कम्म-पंको, निसीयते जेण तं निसीघं ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org