________________
निशीथ-छेदसूत्रम् -१नेवत्थं परिहाणं ॥रायकहा-दोस-दरिसणत्थं भण्णति[भा. १३०] चारिय चोराहिमरा-हितमारित-संक-कातु-कामा वा ।
भुत्ताभुत्तोहावण करेज वा आसंसपयोगं ॥ चू. साहू निलयट्टिता रायकहं कहेमाणा अच्छंति । ते य सुता रायपुरिसेहिं । ताण य रायपुरिसाण एवमुवट्ठियं चित्तस्स-जइ परमत्थेणिमे साहू तो किमेएसिं रायकहाए । नूनं एते चारिया भंडिया, चोरा वा वेस परिच्छन्ना । अहिमरा नाम दद्दरचोरा ।अस्सरयणं वाहियं केणइ रन्नो । रन्नो वा सयणो केणइ अदितॄण मारितो। एतेसु संकिज्जति।
अहवा चारिया चोरेसु संका । अहिमरत्तं अस्सहरणं वा मारणं वा काउ कामा । वा विकप्पदरिसणे। अहवा रायकहाए रायदिक्खियस्स अणुसरणं, भुत्तभोगिणो सइकरणं, इतरेसु कोउयं । पुनः स्मरणकोउएणं ओहावणं करेज, कारिज वा आसंस-पओगं । आसंस पओगो नाम निदानकरणं । रायकह त्ति दारं गयं ॥ इदानिं वियडे त्ति दारं[भा. १३१] वियडं गिण्हइ वियरति, परिभाएति तहेव परिभुंजे ।
लहुगा चतु जमलपदा, मददोस अगुत्ति गेही य॥ चू. वियडं मज्जं, तं सडघराओ आवणाओ वा गेण्हइ । केवलं एं बितियपदं । वितरइ त्ति केणइ साहुणा आयरियाती कोइ पुच्छितोअहमासवंगेण्हामि, सो भणइ-एवं करेहि, एयं वितरणं । एतं पढमपयं । बंधाणुलोमा गेण्हण पदातो पच्छा कयं । परिभाएति त्ति देति परिवेसयतीत्यर्थः । एतंततियपदं । परिभुजति अभ्यवहरतीत्यर्थः । चउत्थं पदं । कमसोदुट्टतराणि । पच्छित्तं भन्नति । लहुगा इतिचउलहुगातेचउरो भवंति। कहं? वितरमाणस्स चउलहुं, गेण्हमाणस्स वि चउलहुँ, परिभाएमाणस्स विचउलहुं, भुंजमाणस्स विचउलहुं । जमलपदं नाम तवकाला । तेहिं विसेसिया कजंति । पढमपए दोहिं लहुं, बितियपदे कालगुरुं, ततियपदे तवगुरुं, चउत्थे दोहिं पि गुरुं, दोसदरिसणत्थं भण्णइ । मददोस अगुत्ति गेधी य । “मददोसो" नाम
“मद्यं नाम प्रचुरकलहं, निर्गुणं नष्टधर्मं । निर्मर्यादं विनयहितं, नित्यदोषं तथैव ।
निस्साराणां हृदयदहनं, निर्मितं केन पुसां, शीघ्रं पीत्वा ज्वलितकुलिशो, याति शक्रोऽपि नाशम् ।। वैरूप्यं व्याधिपिंडः, स्वजनपरिभवः कार्यकालातिपातो, विद्वेषो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्च सद्भिः । पारुष्यं नीचसेवा, कुलबलतुलना धर्मकामार्थहानि,
कष्टं भोः षोडशैते, निरुपचयकरा मद्यपानस्य दोषाः॥ "अगुत्ती"नाम अनेगाणि विप्पलवति वायाए, काएण नच्चति, मनसा बहुं चिंतागुलो भवति । "गेहो" नाम अत्यर्थःमासक्ति मद्येन विना स्थातुं न शक्नोति । वियडेत्ति दारं गयं ॥ इदानिं इंदिए त्ति दारं
[भा. १३२] रागोतर गुरुलहुगा, सद्दे रूवे रसे य फासे य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org