________________
पीठिका - [भा. १२५]
एता कथा कथिते, चतुजमला सुक्किला चउरो ॥ चू. पच्छद्धं तहेव । अग्गद्धस्स इमा वक्खा[भा. १२६ ]
छंदो गम्मागमं, विधी रयणा भुज्जते व जं पुव्वि । सारणीकूवविकप्पो, नेवत्थं भोयडादीयं ॥
५१
चू. छंदो आयारो । गंमा जहा लाडाणं माउलदुहिया, माउसस्स धूया अगंमा । विही नाम वित्थरो, रयणा नाम जहा कोसलविसए आहारभूमी हरितोवलित्ता कज्जति, पउभिणिपत्ताइएहिं भूमी अत्यरिज्जति, ततो पुप्फोवयारो कजति, तओ पत्ती ठविज्जति, ततो पासेहिं करोडगा कट्टोरग मंकुया सिप्पीओ य ट्ठविज्ञ्जंति । भुज्जते य जं पुब्वं जहा कांकणे पेय, उत्तरावहे सत्तुया, अन्नेसु वा जं विसएसु दाऊण पच्छा अणेगभक्खप्पगारा दिति । सारणीकूवाईओ विकप्पो भन्नति । नेवत्थं भोयडादीयं भवति । “भोयडा" नाम जा लाडाणं कच्छा सा मरहट्ठयाणं भोयडा भन्नति तं च बालप्पभितिं इत्थिया ताव बंधंति जाव परिणीया, जाव य आवण्णसत्ता जाया, ततो भोयणं कज्जति, सयणं मेलेऊण पडओ दिज्जति, तप्पभिइं फिट्टइ भोयडा ॥
इदानंदेसकहा- दोस-दरिसणत्थं भण्णति
[ भा. १२७] राग-द्दोसुप्पत्ती, सपक्ख- परपक्खओ य अधिकरणं । बहुगुण इमो त्ति देसो, सोत्तुं गमणं च अन्नेसिं ॥
चू. देसकहाते जं देसं वण्णेति तत्थ रागो इयरे दोसो । राग-दोसओ य कम्मबंधो । किं च सपक्खेण वा परपक्खेण वा सह अहिकरणं भवति । क्हं ? ? साधू एगं विसयं पसंसति अवरं निंदति, ततो सपक्खे परपक्खेण वा भणति तुमं किं जाणसि कूवमंडुको, तो उत्तरपद्युत्तरातो अधिकरणं भवति । किं चान्यत्, देसे वणिजमाणे अन्नो साहू चिंतेति "बहुगुणो इमो देसो वण्णिओ” सोउं तत्थ गच्छति । देसकह त्ति दारं ।। इदाणिं रायकहा
राज्ञो कहा राजकहा सा चउव्विहा -
[भा. १२८] अइयाणं निज्जाणं, बलवाहणकोसमेव संठाणं कोठारं ] । एता कहा कहते, चतुजमला कालगा चउरो ॥
चू. वलवाहणं ततिओ भेओ । कोसमेव कोट्ठागारं चउत्थो भेओ । केपि एवं एवं पढंति-‘“कोसमेव सट्ठाणं" । तत्थ वल - बाहणकोसमेव सव्वं एक्कं । संठाणमिति चउत्थं । सेसं गाहाए कंठं । पुरिमद्ध-वक्खाणं इमं
[भा. १२९] अज्झ अतियाति नीति व, निंतो एंतो व सोभए एवं | बल - कोसे य पमाणं, संद्वाणं वण्न नेवत्थं ॥
चू. अज इति अज्जदिनं । अतिजाति पविसति । नीति निग्गच्छति । जातस्स रन्नो निंतनिंतरस विभूती तं दद्दूण अन्नेसिं पुरतो सिलाघयति । अहवा सो राया धवलतुरगादिरूढो कयसेहरो विलेवणोवलित्तगत्तोपुरओ पउंजमाणजयसद्दो अनेग-गय-तुरग-रह- कयपरिवारो निंतो अयंतो वा एवं सोभति । बलं सारीरं सेनाबलं वा । वाहणं । एत्तियं तेसु एत्तियं पमाणं । एयं कहं करेति । कोसो जहिं रयणादियं दव्वं । कोट्ठागारो जत्थ सालिमाइ घण्णं । तंमि वा एत्तियं पमाणं । जे पुण संट्ठाणं पढंति तस्सिमं वक्खाणं "संट्ठाणं" ति वण्ण-नेवत्थं, संट्ठाणं रूवं, वण्णो सुद्धसामादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org