________________
३२०
निशीथ-छेदसूत्रम् -१-३/१५२
वा अन्नतरेणं तिक्खेणं सत्थ-जाएणं अच्छिंदित्ता विच्छिंदित्ता नीहरित्ता विसोहेत्ता सीओदगवियडेण वा उसिणोदग-वियडेण वा उच्छोलेज वा पधोवेज्ज वा उच्छोलेंतं वा पधोवेंतं वा सातिज्जति ॥
चू- जे भिक्खू दो वि पुव्वं सुत्तालावगे भणिओ । इमे तइयसुत्तालावगा सीयोदगवियडगतार्थम् ।
मू. (१५४) जे भिक्खू अप्पणोकायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं विक्खेणं सत्थ-जाएणं अच्छिंदिता विच्छिंदित्ता नीहरित्ता विसोहेत्ता उच्छोलित्ता पधोइत्ता अन्नयरेणं आलेवणजाएणं आलिंपेज्ज वा विलिंपेज्ज वा आलिंपंतं वा विलिपंतं वा सातिजति ॥
चू- जे भिक्खू तिहं पि सुत्ताणं आलावए वोत्तुं चउत्थमुत्ताइरित्ता इमे आलावगा बहु आलेवसंभवं । अन्नतरगहणं । आलिप्यते अनेनेति आलेपः जातग्गहणं प्रकारप्रदर्शनार्थ । सो आलेवो तिविधो-वेदन पसमकारी, पाककारी, पुतादि नीहरणकारी ।
मू. (१५५) जे भिक्खू अप्पणो कायंसि गडं वा पिलगं वा अरइयं वा असियं वा भगंदलं चा अन्नयरेणं तिक्खेणं सत्थ-जाएणं अच्छिंदित्ता विच्छिंदित्ता नीहरित्ता विसोहेत्ता पधोइत्ता विलिंपित्ता तेल्लेण वा घएण वा वसाए वा नवनीएण वा अब्भंगेज्ज वा मक्खेज्ज वा अब्भंगतं वा मक्खेंतं वा सातिज्जति ॥
चू-जे भिक्खू अप्पणो कार्यंसि गंडं वा इत्यादि चउरो वि सुत्तालावगे वोत्तु इमे पंचमसुत्तारिता आलावगा तेल्लेण वा गतार्थम् ।
मू. (१५६) जे भिक्खू अप्पणो कायंसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अन्नयरेणं तिक्खेणं सत्थ-जाएणं अच्छिंदित्ता विच्छिंदित्ता नीहरित्ता विसोहेत्ता पधोइत्ता विलिंपित्ता मक्खेत्ता अन्नयरेणं धूवणजाएणं धुवेज वा पधूवेज वा, धूवेंतं वा पधूवेंतं वा सातिजति ॥
चू- एतेसिं इमा संगहणि - गाहा -
[भा. १५०६ ] नीणेज पूय रुधिरं तु उच्छोले सीत-वियड-उसिणेणं । लेवेण व आलिंपति, मक्खे धूवे व आणादी ॥
चू-नीणेज्ज पूयाती ततो उच्छोलेति, ततो आलिंपति, ततो मक्खेति, ततो धूवेति । एवं जो करेति सो आणातिदोसे पावति । आयविराहणा मुच्छाती भवति । सजमे आउक्कायाति विराधना । एवं ता जिनकप्पे, गच्छवासीण वि निक्कारणे एवं चेव । जतो भण्णति
[भा. १५०७] निक्कारणे न कप्पति, गंडादीएसु छेअ-धुवणादी । आसज्ज कारमं पुण, सो चेव गमो हवति तत्थ ।।
चू- पुव्वद्धं कंठं । कारणे पुण आसज्ज, एसेव कमो - सत्थादिणा अ छिंदति, जइ न पन्नपइ तो पूयाति नीहारेति । एवं अप्पणप्पंते उत्तरोत्तरपयकरणं ॥
[ भा. १५०८] नचुप्पति तं दुक्खं, अभिभूतो वेयणाए तिव्वाए । अद्दीनो अव्वहितो तं दुक्खऽ हियासए सम्मं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org