________________
पीठिका - [भा. ९८]
आउत्तो याती, तडि-संकमण उवहि-संथारे । चू.जतिणा असणाति-किरियापवत्तेणअप्पमत्त-ईरिओवतत्तेण दिट्ठोपाणी, कायजोगो य पुव्वपयत्तो, न सक्कइ नियतेउं एवं सहसक्कारेण वावादितो कुलिंगी। तडिसंकमणं वा आउत्तो करेति । तडी नाम छिण्णटंका । उवहिं संथारगं वा वा उप्पाएंतो । सव्वत्थ आउत्तो जति वि कुलिंगं वावातेति तहवि अबंधको सो भणिओ ।।
चोदगाह - "किं वुत्तं कुलिंगी? काणि वा लिंगाणि? को वा लिंगी? । पन्नवगाह[भा. ९९] कुच्छितलिंगकुलिंगी, जस्स व पंचेंदिया असंपुण्णा।
लिंगिंदायाई अत्ता, लिंगी तो घेप्पते तेहिं ।। चू. कु सद्दो अनिळुवादी, कुस्सितेंद्रिय इत्यर्थः । सेसं कंठं । जस्सेति जस्स पाणिणो । पंचेंदिया असंपन्न त्ति, अस्थि पंचिंदिया, किं तर्हि, असंपुण्णा, जहा असण्णिणो परिफुडत्थपरिच्छेइणो" न भवंति त्ति भणियं चउरिंद्रिय इत्यर्थः । सो कुलिंगी। लिंगमिति जीवस्य लक्षणं, यथा अप्रत्यक्षोऽप्यग्निधूमेन लिंग्यते ज्ञायते इत्यर्थः । एवं लिंगाणिंद्रियाणिं, अतो आत्मा लिंगमस्यास्तीति लिंगी। आत्मा लिंगी कहं घेप्पते? तेहिं इंदियैरित्यर्थः ॥ चोदगाहं – “कहं पुन सो अप्पमत्तो विराहेति?" । पन्नवगाह – जह असिंमि विसमे वा । एयस्स वखाणं [भा. १००] असिं कंटकविसमादिषु, गच्छंतो सिक्खिओ वि जत्तेणं ।
चुक्कइ एमेव मुणी, छलिंजती अप्पमत्तो वि।। चू. असी खग्गं । जहा तस्स धाराए गच्छंतो सुसिक्खिओ वि आउत्तो वि लंछिज्जइ । कंटगागिण्णो वा जो पहो तेण गच्छंतस्स आउत्तस्स वि कंटओ लग्गति । विसमं निन्नोन्नतं । आति सद्दाओ नदीतरणाइसुजत्तेणं प्रयत्नेन । चुक्कति छलिज्जति । एस दिटुंतो । इणमत्थोवणओ एवमवधारणे । मुणी साहू । इरियासमिती गता।
इदाणिं भासासमिती । कोति साहू सहमा सावज्ज भासं भासेज्ज । न य सक्किओ निग्घेत्तुं वाओगो । एवं भासा समितीए सहस्सक्कारो । सो भज्झत्थविसोहीए सुद्धो चेव । एत्थ भासासमितिसहस्सक्कारो भण्णति[भा. १०१] अस्संजतमतरते, वट्टइ ते पुच्छ होज्ज भासाए ।
वट्टति असंजमो से, अनुमति केरिसं तम्हा ।। चू. असंजतो गिहत्थो । अतरंगो गिलाणो तं साहू पुच्छेज्ज सहसक्कारेण - “वट्टति त्ति" लट्ठति । तं च किं अस्संजमो असंजमजीवियं वा । एत्थ साहुणो सुहुमवायाजोगेहिं अनुमती लब्भति । एवं होज्ज भासाए त्ति भासासमितीए सहस्सकारो । वट्टति असंजमो से गयत्थं । ना अनुमती भविस्सति, तम्हा एवं वत्तव्यं , केरिसं इह वयणे अत्थावत्तिपओगेण वि सुहुमो वि अनुमतिदोसो न लब्भति । गता भासासमिती ॥ इदाणिं तिन्नि समितीओ जुगवं भण्णति[भा. १०२] दिट्ठमनेसियगहणे, गहनिक्खेवे तहा निसग्गे वा ।
पुव्वाइट्ठो जोगो, तिन्नो सहसा न निग्घेत्तं ॥ चू. दिट्ठमनेसियगहणे त्ति एस एसणासमिती । गह-निक्खेवे त्ति आयाण-निक्खेवसमिती।तहानिसग्गेत्तिएस परिठावणिया समिती।पच्छद्धण।तिण्ह विसरूवंकंठं।एसणासमितीए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org