________________
४६
निशीथ-छेदसूत्रम् -१
उवउत्तो न दिट्ठमणेसणिज्जं पच्छा दिटुं न सकिओ गहणजोगा नियत्तेउं । एवं सहसक्कारो एसणासमितीए भवति । एवं गहण-निक्खेवेसु वि । पुव्वाइट्ठो न सक्कितो जोगो निग्घेत्तुं । तहा निसग्गे वि भणिओ सहसकारो॥
एवं अनाभोगेण वा सहसक्कारेण वा पडिसेविए वि बंधो न भवति । जतो भण्णइ[भा. १०३] पंचसमितस्स मुणिणो, आसज्ज विराहणा जदि हवेजा।
रीयंतस्स गुणवओ, सुव्वत्तमबंधओ सो उ॥ चू.पंचहिंसमितीहिं समियस्स जयंतस्सेत्यर्थः । मुणिणो साधोः । आसन्न त्ति एरिसमवत्थं पप्प पाणिविराहणा भवति । रीयंतस्स कायजोगे पवत्तस्स । गुणवतः गुणात्मनः । सुव्वत्तं परिफुटं । अबंधओ सो उ । “तु" सद्दो अवधारणे । गया अप्पमायपडिसेवणा॥
इदाणिं अवसेसाओ तिन्नि । एतासिं कतरा पुव्वं भासियव्वा ? उच्यते, अल्पतरत्वात् तृतीया वत्तव्या, पच्छा पढमा बितियायएगट्टा भणिहिंति । सायपमाय-पडिसेवणापंचविहा [भा. १०४] कसाय-विकहा-वियडे, इंदिय-निद्द-पमायपंचविहे।
कलुसस्स य निक्खेवो, चउविधो कोधादि एक्कारो॥ चू. कसायपमादो १, विगहापमादोर, विगडपमादो ३, इंदियपमादो ४, निद्दापमादो ५, कलुस्स यत्ति कसायपडिसेवणा गहिता। "च" सदाओ कसाया चउव्विहा-कोहो माणो माया लोभो । एतेसिं एक्केकस्स निक्खेवो चउव्विहो दव्वादी कायव्वो । सो य जहा आवस्सते तहा दट्ठव्यो । तत्थ कोहं ताव भणामि । कोहादि एक्कारेत्ति । कोहुपत्ती जातं आदि काउं एक्कारस भेदो भवति । ते य एक्कारसभेया[भा. १०५] अप्पत्तिए असंखड-निच्छुभणे उवधिमेव पंतावे।
उद्दावण कालुस्से, असंपत्ती चेव संपत्ती॥ चू, अप्पत्तियं पच्चमरिसकरणं।असंखड्वाचिगोकलहो । तमुवायं करेतिजेण स गच्छातो निच्छुब्मति । उवकरणं वा बाहिं घत्त त्ति हारावे त्ति वा । पंतावणं लअडादिभि । उद्दवणं मारणं कालुस्से कसा उप्पत्ती घेप्पति । अप्पत्तियादि-जाव-पंतावणा असंपत्ति-संपत्तीहिं गुणिया दस । आदिकसायउप्पत्तीए सहिता एते एक्कारस ।। इमं पच्छित्तं[भा. १०६] लहुओ य दोसु दोसुअ, गुरुगो लहुगा य दोसु ठाणेसु ।
दो चतुगुरु दो छलहु, अणवठेक्कारसपदासु ॥ चू. आदिसाउप्पत्तीए लहुओ।अप्पत्तीए असंपत्तीए लहुगो, संपत्तीएमासगुरुं।असंपत्तीए असंखडे मासगुरुं, संपत्तीए ङ्क । निच्छुभणे ङ्क, संपत्तीए का । उवकरणस्स हारवणे असंपत्तीए का, संपत्तीए फु। पंतावणस्स असंपत्तीए फु, संपत्तीए अणवठ्ठप्पो । एवं उद्दवणवजा एक्कारसपदा॥अहवा एक्कारसपदा आदिकसाउप्पत्तीकारणं वजेऊण उद्दावणसहिया एक्कारस । अहवा गाथा[भा. १०७] लहुगो गुरुगो गुरुगो, दो चउलहुगा य दो य चउगुरुगा।
___ दो छल्लहुं अणवठ्ठो, चरिमं एक्कारसपयाणि ।। चू. (इमा रयणा)-अप्पत्तीए संपत्तीए मासलहुँ, संपत्तीए मासगुरुं।असंखडे असंपत्तीए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org