________________
पीठिका - [भा. १०७]
मासगुरुं, संपत्तीए ङ्क । निच्छुभणे असंपत्तीए ङ्क, संपत्तीए ङ्का । उवकरणहारवणस्स असंपत्तीए ङ्का, संपत्तीए फुं । पंतावणस्स असंपत्तीए फु संपत्तीए अणवट्टप्पो । उद्दवणे पारंची । एवं वा एक्कारसपदा || अहवण्णो आदेसो भन्नति -
[भा. १०८]
४७
लहुओ य दोसु य, गुरुओ लहुगा य दोसु ठाणेसु । दो चउगुरु दो छल्लहु छगुरुआ छेद मूलदुगं ॥
चू. एए पन्नरसा पायच्छिता। एतेसिं ठाणट्ठाणणियोयणा भन्नति । चोदगाह -अच्छतो ताव ट्ठाणणियोयणं, इदं ताव नाउमिच्छामि कहमप्पत्तियमुप्पण्णं । पन्नवगाह-सहसा व पमादेणं, अप्पडिवंदे कसाइए लहुओ । अहमवि य न वंदिस्सं, असंप-संपत्ति लहुगुरूओ ॥
[भा. १०९]
चू. एगेण साहुणा साहू अभिमुहो दिट्ठो । सो य तेण वंदिओ । तेण य अन्नकरियावा - वारोवउत्तेण अन्नतरपमायसहितेण वा "अप्पडिवंदे" ति तस्स साहुस्स वंदमाणस्स जंतं पडिवंदणं न पडिवंदणं अप्पडिवंदणं । अहमणेण न वंदित्तो त्ति कसातितो। एवं तमप्पत्तियमुप्पण्णं । इदाणिं नियोयणा तस्सेदं कसातियमेत्तस्स चेव लहुओ । तदुत्तरं कसातितो एवं चिंतेति-जया एसो वंदस्सति तया अहमपि चेयं न पडिवंदिस्सं । तस्स असंपत्तीए मासलहुँ । संपत्ती मासपुरुं । अक्खरत्तो कंठो ॥
[भा. ११०]
-
एवमसंखडे वी, असंपगुरुगो तु लहुग संपत्ते । निच्छुमणमसंपत्ते, लहुच्चिय नीणिते गुरुगा ॥
चू. असंखडे असंपत्तीए मासगुरूं ङ्क । निच्छुभणे असंपत्तीए ङ्क । संपजीएङ्का । नीणितो नाम निच्छूढो घाडितेत्यर्थः ॥
[भा. १११] उवधी हरणे गुरुगा, असंप-संपत्तिओ य छल्लहुया ।
पंतावणसंकप्पे, छल्लहुया अचलमानस्स ॥
चू. उवहिं हरामि वा हारेमि वा असंपत्तीए का संपत्तीए फुं । पंतावण संकप्पो नाम जट्ठि - मुट्ठि - कोप्पर - प्पहारेहि गहणामि त्ति चिंतयति । अचलमाणस्स त्ति तदवस्थस्सेव कायकिरियमयुं जंतस्स फुं ॥
[भा. ११२]
पहरणमग्गणे छग्गुरु, छेदो दिट्ठमि अट्ठमं गहिते । उग्गण दिन्न अमए, नवमं उद्दावणे चरिमं ॥
चू. इतो इतो पहरणं लउडादि मग्गिउमारद्धो, तत्थ से फुं । तेण य मग्गंतेण दिट्ठे, चक्खुणिवाए कयमेत्ते चेव च्छेदो । गंतूणं हत्थेण गहियं एत्थ से अट्टमं । मासलहूआतो गणितं मूलं अट्ठमं भवति, जस्स रुसिओ तस्स उग्गिणं पहरणं णवमं भवति, दिण्णे पहारे जति न मतो तहा वि नवमं चेव, अणवट्टप्पं ति भणियं होति । पहारे दिण्णे मतो सिया चरिमं । चरिमं नाम पारंवी, चरिमावस्थितत्वात् । पढम-बितिय - ततिय आदेसाण सामण्णलक्खणागाहा ।। विसेसओ पढमा एसस्सिमा -
[भा. ११३] अप्पत्तियादि पंच य, असंप-संपत्ति संगुणं दसओ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org