________________
२४६
निशीथ - छेदसूत्रम् - १-२ / १००
गिहि अन्नतित्थिएण व, गामणुगामं तु विहरिता ॥
[ भा. १०९७] एत्तो एगतरेणं, सहितो दूइज्जति तु जे भिक्खू । सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ॥
धू- दुड्डु गतौ, “दूइज्जति" त्ति रीयति गच्छतीत्यर्थः । रीयमाणो तित्थकराणं आणं भंजेति । अणवत्थं करेति । मिच्छत्तं अन्नेसिं जनयति । आयसंजमविराधणं पावति ॥ इमं च परिसविभागेण पच्छित्तं
[भा. १०९८] मासादी जा गुरुगा, मासो व विसेसिओ चउण्हं पि । एवं सुत्ते सुत्ते, आरुवणा होति सट्ठाणे ॥
-अगीयत्थभिक्खुणो गीयत्थभिक्खुणो उवज्झायस्स आयरियस्स एतेसिं चउण्ह वि मासादि गुरुगंत अहवा - मासलहुं चेव कालविसेसियं । अहवा - अविसेसियं चेव मासलहुं । चोदगाह - किं निमित्तमिह सुत्ते पुरिसविभागेण पच्छित्तं दिन्नं ? आचार्याह सर्वसूत्रप्रदर्शनार्थं । सुत्ते सुत्ते पुरिसाण सट्ठाणपच्छित्तं दट्ठव्वं ॥ इमा संजम विराधना
[भा. १०९९] संजतगतीए गमणं, ठाण-निसीयणा तुअट्टणं वा वि । वीसमणादि यणेसु य, उच्चारादी अवीसत्था ॥
- जहा संजओ सिग्घगतीए मंदगतीए वा वच्चति तहा गिहत्थो वि तो अधिकरणं भवति । तण्हाछुहाए वा परिताविज्जति तं निप्फण्णं । वीसमंतो सचित्तपुढवीकाए उद्धट्ठाणं निसीयणं तुयट्टणं वा करेति । भत्तपाणादियणे उच्चारपासवणेसु य सागारिउ त्ति काउ अवीसत्थो । साहु- णिस्साए वा गच्छंतो फलादि साएजा अहिकरणं । साहू वा तस्स पुरओ बितियपदेण गेहेजा, परितावणानिष्फण्णं पादपज्जणादि वा करेज्जा, तत्थ वि सट्ठाणं । अह करेति उड्डाहो । भाष्यकारेणैवायमर्थोउच्यते
[भा. ११०० ] मासादी जा गुरुगा, भिक्खु वसभाभिसेग आयरिए । मासो विसेसिओ वा, चउण्ह वि चतुसु सुत्तेसु ।। अत्थंडिलमेगतरे, ठाणादी खद्ध उवहि उड्डाहो ।
[ भा. ११०१]
धरणनिसग्गे वातोभयस्स दोसा Sपमज्जरओ ।।
- साहुनिस्साए गिहत्थो गिहत्थनिस्साए वा साहू अथंडिले ठाएज, खद्धोवहिणा भारंदुदुहु त्ति उड्डाहंकरेति, धरणणिसग्गे वायकाइयसण्णाएण उभयहा दोसो, पमज्जंतस्स उड्डाहो अपमजंताण य विराहणा । जम्हा एते दोसा तम्हा न गच्छेज्जा ।।
[भा. ११०२]
बितियपदं अद्धाणे, मूढमयाणंतदुट्ठणठ्ठे वा । उवधी सरीरतेणग, सावतभय दुल्लभपवेसो ॥
चू-अद्धाणे सत्थिएहिं समं वच्चति, पंथाओ वा मूढो दिसातो वा मूढो साहू-जाव-पंथे उयरंति । पंथमयाणंतो वा जाणगेहिं समं गच्छेज्ज, रायदुट्टे वा रायपुरिसेहिं समं गच्छे, बोधिकादिभया नट्ठो वातेहिं समाणं निद्दोसो हवेज्ज, तेणगभए वा गच्छे, सावयभए वा अणम्मि वा गरदेसरज्जे दुल्लभपवेसे तेहिं समं पविसेज, अन्नहा न लब्भति । जत्थ पुण नगरादिसु विहरति तत्थ अच्छंतो नितितो भवति । तेहिं समाणं गच्छतो इमा जयणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org