________________
उद्देश : १, मूलं - १२, [भा. ६३८ ]
चू. दो वि पूर्ववत् कंठाओ ।
मू. (१३) जे भिक्खू सिक्कगं वा सिक्कनंतगं वा अन्नउत्थिएण वागारत्थिएण वा कारेति, करेंतं वा सातिज्जति ॥
चू. "सिक्कगं" पसिद्धं, जारिसं वा परिव्वायगस्स । सिक्क गणतओ उ पोणओ उच्छाडणं भण्णति, जारिसं कावालिस्स भोयगुग्गुलि एस सुत्तत्थो । इदानिं निज्जुत्ति वित्थरो - [भा. ६३९] सिक्कगकरणं दुविधं, तस -- थावर-जीव - देह - निप्फण्णं । अंडग-वालय कीडग, हारू वज्झादिग तसेसु ॥
चू. तं सिक्क गं दुविधं - तसथावरजीवदेहनिप्फण्णं । तत्थ तसनिष्फण्णं अनेगविहं “अडयं” हंसगब्भादि “वालयं” उण्णियं उट्टियं च, “कीडगं" पट्टकोसिगारादि, “हारू वज्झा" पसिद्धा । इदानिं थावरनिप्फण्णं अनेगविहं
[भा. ६४० ]
थावरनिप्फण्णं पुण, पोंडमयं वागयं पयडिमयं । जमयं वचयं, कुस - वेत्तमयं च वेलुमयं ।.
[भा. ६४१]
चू. “पोंडयं” कप्पासो, “वाग" सणमादी "पयडी" नालिएरि चोदयं, "मुंजं" सरस्स छल्ली, “वच्चगो” दब्भागिती तणं, "कुसो" दब्भो, “वेत्तो" पाणियवसो, “वेणू' थलवंसो ॥ एते सामण्णतरं तु सिक्कयं जो तु कारवे भिक्खू । गिहि- अन्नतित्थितेण व, सो पावति आणमादीणि || चू. पूर्ववत् कंठा । तम्हा सिक्क यं न कारवेज्जा, अनुवकरणमिति काउं ॥ बितियपदे कारवेज वि- सिक्क गकरणे कारणानि
[भा. ६४२ ] बितियपद - वूढ - ज्झामित, हरियऽद्धाणे तहेव गेलण्णे । असिवादि अन्नलिंगे, पुव्वकताऽसति सयं करणं ।।
चू. सव्वोवधी दगवाहेण वूढो । अहवा- सव्वो निब्बुडो उत्तरंतस्स अहवा - दड्ढो । अहवा- सव्वो हरितो तेणएहिं । अहवा - अद्धाणे सिक्क यं धेप्पेज्जा, कारण वा पल्लिमादिभिक्खायरियाए गमेज्ज | अहवा - परिव्वायगादि परलिंगं करणओ करेज, तत्थ सिक्कएण पयोजणं होजा, गिलाणस्स ओसहं निक्खवेज्ज, असिवगहितो वा परलिंगं करेज, अतरंता वा वंतरं वा मोहण वा ।
एतेहिं कारणेहिं दिट्टं सिक्कयणग्गहणं । तं पुव्वकयं गेण्हियव्वं, असति पुव्वकतस्स ताहे सयं करेयव्वं ॥ [भा.६४३]
[भा. ६४४]
चू. पूर्ववत् ॥
[भा. ६४५]
बितियपदमणिउणे वा निउणे वा केणती भवे असहू ।
वाघातो व सहुस्सा, परकरणं कप्पती ताहे ॥ पच्छाकड सामिग्गह, निरभिग्गह भद्दए य असण्णी । गिहि-अन्नतित्थिए वा, गिहि पुव्वं एतरे पच्छा ॥
१८१
अह सिक्क यंतयं पुण, सिक्कतओ पोणओ मुणेयव्वो । सो जंग-भंगिओवा, सण-पोत्त-तिरीडपट्टमओ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org