________________
निशीथ - छेदसूत्रम् - १-४/२१८
तिगिच्छाकरणं जयणाए वृत्तं । जति तत्थेव गणधरो तो वच्चेति, अह अन्नहिं गणधरो तो सत्थेण पवेति, सयं वा नेति ॥
[भा. १७६३] निक्कारणगिं चमढण, कारणगिं नेतिं अहव अप्पाहे । गणित्थि मीस संबंधि वज्जिए असति एगागी ॥
३६६
चू-जा सा गिलाणा संजती सा जति निक्कारणेण गणातो निग्गता तो चमढेति खरंटेति त्ति वृत्तं भवति । अह कारणिया तो सयं नेति, जाण व सा संयती आयरियाण ताण अप्पाति संदिसइ । जयणाते तो नेति त्ति इमं वक्खाणं “गमनित्थिय" पच्छद्धं ।
[भा. १७६४] इत्थीहि नाल- बद्धाहि नेइ उस्सग्गओ तयं सो उ । मासि त्ति इत्थिपुरिसेहि नाल- बद्धेहि तदभावे ॥
[भा. १७६६ ]
[भा. १७६५] तह इत्थि नाल-बद्धाहिं पुरिस अनालेहि नवए भद्देहिं । तह पुरिसा नालइत्थी, अनालं- बद्धाहि तदभावे ॥ संबंधवज्जियत्ती, अनाल-बद्धमीसीहिं । तदभावे पुरिसेहि, भद्देहिं अनाल- बद्धेहिं ॥ तो पच्छा सुंथहिं, असइ एतेसिं तो सयं नेति दूराहि पिट्ठओ, जयणाए निजरट्ठिओ ॥
[भा. १७६७ ]
चू- जया अप्पणा नेति तया इत्थिसत्थेणं नालाति-बद्धेणं । तस्सासति मीसेणं इत्थिपुरिसेण नालाति- बद्धेण नेति । तस्सासति इत्थीहिं संबद्धाहिं पुरिसेहिं असंबद्धेहिं भद्दगेहिं नेति । तस्सासति इत्थीहिं असंबद्धाहिं भद्दाहिं पुरिसेहिं संबद्धेहिं नेति । तस्सासति इत्थीहिं पुरिसेहिं य “वज्जिय” त्ति असंबद्धेहिं भद्देहिं नेति । तस्सासति पुरिस - सत्थेण संबद्धेण नेति ।
तस्सासति पुरिस - सत्थेण असंबद्धेण भद्दगेण नेति । तस्सासति पच्छा सत्थेण असंबद्धेण भद्दगेण नेति । तस्सासति पच्छा एगागी नेति, अप्पणा अग्गतो संजती नासन्ने नातिदूरे पिट्टओ । एवं जयणाए कारणिगिं मेति ॥
पढमभंगो गतो । इदानिं बितिय भंगो भन्नत्ति ।
[भा. १७६८ ] न विय समत्थो सव्वो, हवेज्ज एतारिसग्मि कज्जम्मि । कातव्वो पुरिसकारो, समाधिसंधाणणट्ठाए
चू- नाण-दंसण-चरित्ताणं समाधारणं संघणट्ठा पुरिसकारो कायव्वो । सो पण इमेहिं पगारेहिं असहू ।
[भा. १७६९]
सोऊण व पासित्ता, संलावेणं तहेव फासेणं ।
एतेहि असहमाणे, तिगिच्छ जतणाए कातव्वा ।।
चू- मासिय - हसिय- गीय- कूजिय- विविधे य विलवियसद्दे सोऊण नेवत्थियं इत्थि कुचादिएहिं वा अंगावयवेहिं पासित्ता, इत्थिए वा सद्धिं उल्लावं करेंतो, इत्थिफासेण वा बुद्धो, एतेहिं जो असहू तेन तिगिच्छा जयणाए कायव्वा ॥
साहू असहू गिलाणिं पुच्छति - तुमं किं सहू असहू ? ताहे सा गिलाणी भणाति[भा. १७७०] अविकोविता तु पुट्ठा, भणाति किं मं न पाससी नियगे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org