________________
उद्देशकः ५, मूलं-३७९, [भा. २१६१]
४३९
चू-अद्धाण-निग्गता साधू आगया अज्झायणा, तेहिं ते जातिता, पलिभिन्नादि परिहवेति किं देंतु ? जति न देंति ताहे जंते पाविहिंति तमावर्जति । अह देंति अप्पणो हानि । आदिसद्दातो असिवनिग्गता आगता । एवं ओमेण, रायदुट्ठ-गिलाणकारणेण । ___ अहवा-तेसिंचेव झामियं उपकरणं परस्स वा उभयस्स वा सेहावा पडुप्पन्ना भायणा सति नपव्वावेंति, जंते गिहारंभे काहिंति तमावज्जे । ___ अहवा - अन्नेसिं संभोतियाणं सेहा उवहिता, ते भायणाणि मग्गंति, जति न देंति अप्पणो हाणि।
अहवा-तेणेहिं उवकरणं अवहरियं, अप्पणो परस्स उभयस्स वा। एवंपडिनीएहिं अवहितं जे दोसे पाविहिंति तमावज्जे ।। [भा.२१६२] अद्धाण निग्गतादी, न य देते हानि अप्पणो देंते ।
गिहिभाणेसण पोरिसि, कायाण विराधणमइंतो॥ चू-पुव्वद्धं गतार्थः। पिलभिंदिय परिढवितेसु भायणासति जति गिहिभायण्णपरिभोगं करेति, अनेसणीयं वा गेण्हति, भायणे वा गवसंतो पोरिसिभंग करेति, भायणट्ठा वा अडतो कायविराहणं करेति ।।
सव्वेसेतेसुपच्छित्तं वत्तव्वं । एतद्दोसपरिहरणत्यं[भा.२१६३] तम्हा न वि भिंदिज्जा, जातमजातं विगिंचते विधिना ।
विस विज मंत थंडिल्ल, असती तुच्छे य बितियपदं ।। चू-विस-विजाति-कयं जायं, निदोसं अजायं, दुविहं पि जहाभिहि विधीए विगिंचए, कारणे भिंदित्ता वि पट्ठवेति।
विसभावियंविजाएमंतेणवाअभियोजितं थंडिलस्स वासतितुच्छंवाडहरयंनतक्कजसाहयं, एतेहिं कारणेहिं भिंदिउं परिट्ठवेति॥
मू. (३८०) जेभिक्खू वत्थं वा पडिग्गहंवा कंबलंवा पायपुंछणंवा अलंथिरंधुवंधारणिज्जें पलिछिंदिय पलिछिंदिय परिद्ववेति, परिहवेंतं वा सातिजति॥
चू-खोम्मिय कप्पासाति वत्थं, उण्णिगकप्पासाति कंबलं, रय-हरणं पायपुंछणं, उवग्गहियं वा, वा, पलिछिंदिय शस्त्रादिना।
मू. (३८१)जे भिक्खूदंडगंवा लट्ठियंवा अवलेहणियंवा वेलु-सूइंवा पलिभंजियपलिभंजिय परिट्ठवेति, परिहवेंतं वा सातिजति॥
चू-हत्थेहिं आमोडणं पलिभंजणं । [भा.२१६४]पायम्मि य जो उ गमो, नियमा वत्थम्मि होति सो चेव ।
दंडगमादीसुतहा, पुव्वे अवरम्मि य पदम्मि । मू. (३८२) जे भिक्खू अइरेय-पमाणं रयहरणंधरेइ, धरेंतं वा सातिजति ।। चू-रओ दव्वे भावे य । तं दुविहं पि रयं हरतीति रयोहरणं । अतिरेगंधरेंतस्स मासलहुं। [भा.२१६५]गणणाए पमाणेण य, हीनातिरित्तं च अवचितोवचितो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org