________________
३३२
अहवा - राज्ञः समक्षं प्रत्यक्षं, अन्यथा परोक्षं भवति ॥ संते पच्चक्ख-परोक्खे इमं भन्नति
[भा.१५५७]रायमरणम्मि कुल घर-गताए जातीमि अवहिताए वा । निव्वासियपुत्तो व मि, अमुगत्थ गतेण जातो वा ॥
निशीथ - छेदसूत्रम् - १४/१९७
चू-रायाण मते देवी आवन्नसत्ता कुलघरं गया, तीसे अहं पुत्तो जहा खुड्डगकुमारो । अवहियाए य जहा पउमावीए करकंडू कोइ रायपुत्तो निच्छूढो । अन्नत्थगतेणं तेणाहं जातो, जहा अभयकुमारो । अमुगत्थ गएण रन्ना अहं जातो, जहा वसुदेवेण जराकुमारः । उत्तरमहुरावणिएण वा अन्नियपुत्तो ।
संतं परकरणं कहं संभवति ?
[भा. १५५८ ] दुल्लभपवेस लज्जालुगो व एमेवऽमच्चमादीहिं । पच्चक्ख- परोक्खं वा, कारेज्जा संथवं कोयी ॥
चू- तत्थ रायकुले दुल्लभो पवेसो, लज्जालुओ वा सो साधू, अप्पणो असत्तो अत्तीकरणं काउं ताहे अमच्चमातीहिं कारवेति । "एमेव गहणातो असंतं संवज्झति ।" एते चेव कुलधरातिकारणा कोति जहाविजाणतो पञ्चक्खं परोक्खं संथवं करेज, अमच्चमादीहिं वा कारवेज्ज ॥
[भा. १५५९] एत्तो एगतरेणं, अत्तीकरणं तु संतऽसंतेणं । अत्तीकरेति राय, लहु लहुगा आणमादीणि ॥
चू-संते पच्चक्खे परोक्खे वा मासलहुं, असंते पच्चक्खे परोक्खे वा चउलहुं, आणाइणो य दोसा, अनुलोसे पडिलोमे वा उवसग्गे करेज ॥
[भा. १५६०] राया रायसुही वा, राया मित्ता अमित्तसुहिमो वा । भिक्खुस व संबंधी, संबहंधिसुही व तं सोच्चा ।।
चू-सयमेव राया, राज्ञः सुहृदः, ते पुनः स्वजना मित्रा वा राज्ञो, अमित्रा ते स्वजना दायादा अस्वजना वा केनचित् कारणेन विरुद्धा, अमित्ताण वा जे सुहिणो साधुस्स वा जे संबंधिणो तान वा संबंधीण जे सुही, ते तं सोचा दुविहे उवग्गे करेज्जं ॥
[भा. १५६१] संजमविग्घकरे वा, सरीरबाहा करे व भिक्खुस्स । अनुलोमे पडिलोमे, कुज्जा दुविधे व उवसग्गे ॥
चू-संजमविग्घकरे वा उवसग्गे सरीरबाहाकारके वा करेज । जे संजमविग्घकरा ते अनुकूला, इतरे पडिकूला । एते दुविहे उवसग्गे करेज्ज ।। तत्थिमे अनुकूला
[भा. १५६२] सातिजसु रज्जसिरिं, जुवरायत्तं व गेण्हसु व भोगे । इति राय तस्सुहीसु व, उट्ठेज्जितरे य तं घेत्तुं ॥
-राया भणति रज्जसिरिं साइज्जसु, अहं ते पयच्छामि, जुगराइत्तं, विसिट्ठे वा भोगे गेण्हसु,
-
“इति” उपप्रदर्शने । राया एवमाह, तस्य सुहृदः तेप्येवमेव आहुः । “इतरे”त्ति जे रन्नो पडिनीया पडिनीयाण वा जे सुहिणो, ते तं उप्पव्वावेउं घेत्तुं वि उत्थाणं करेज्जा उड्डुमरं करेंतीत्यर्थः ॥ [भा. १५६३ ] सुहिणो व तस्स वीरियपरक्कमे नातु साहए रन्नो । तोसेही एस निवं, अम्हे तु न सट्टु पगणेति ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org