________________
६२
निशीथ-छेदसूत्रम् -१
सञ्चित्तपरंपरेण गेण्हति, असति सचित्तपुढविक्कायअणंतरनिक्खित्तं पि गेण्हइ । निक्खित्तं ति दारं गतं ।। इदानिं गमने ति दारं अववतिजति – पुव्वमचित्तेण गंतव्वं, तस्सासतीते मीसतेणं गम्मति तत्थिमा जयणा - [भा. १६५] गच्छंती तु दिवसतो, ततिया अवणेत्तु मग्गओ अभए।
थंडिलासति खुण्णे, ठाणाति करेंति कत्तिं वा ।। चू. गमणं दुहा-सत्थेण एगागिणो वा । जति निब्भयं एगागिणो गच्छंति । दिवसतो "तलिया" उवाहणाओ ता अवणेत्ता अणुवाहणा गच्छंति। तस्स य सत्थस्त “मग्गतो" पिट्टओ जति अभयं तो तलियाओ अवणेत्तु पिट्ठओ वच्चंति, सभए मज्झे वा पुरतो वा नुवाहणा गच्छंति जत्थ अथंडिले सत्थसन्निवेसो तस्थिमा जतणा-थंडिलस्स असती जं त्थामं सथिल्लजणेण खुण्णं-मद्दियं-चउप्पएहिं वा मद्दियं तत्थ ठाणं करेंति, आदि सद्दाओ निसीयणं तुयट्टणं भंजणं वा। कत्तित्ति-छंदडिया सादडी जति सव्वहा थंडिलं नत्थि तोतं कत्तियं पत्थरेउ ठाणाइ करेंति, कत्तिय अभावे वा वासकप्पादि पत्थरेउं ठाणादि करेति । सच्चित्ते वि पुढविक्काए गच्छंताणं एसेव जयणा भाणियव्वा । गमणे त्ति दारं गयं॥
इदानिं पप्पडंगुलदारा दो वि एगगाहाए अववइज्जंति -- [भा. १६६] एमेव य पप्पडए, सभयाऽगासे व चिलिमिणिनिमित्तं ।
खणणं अंगुलमादी, आहारट्ठा व ऽहे बलिया ।। चू. जहा पुढविक्काए गमणादीया जयणा तहा पप्पडए वि अविसिट्ठा जयणा नायव्वा । पप्पडए त्ति दारं गतं । इदाणिं खणणदारं अववज्जति-अरण्णादिसु जत्थ भयमत्थि तत्थ वाडीए कज्जमाणीए खणेज्जा वि।
अहवा आगासे उण्हेण परिताविजमाणा मंडलिनिमित्तं दिवसओ चिलमिणी-निमित्तं खणणं संभवति । तं च अंगुलमादी-जाव-चउव्वीसं बत्तीसं वा बहुतरगाणि वा । अहवा मूलपलंबनिमित्तं खणेज्जा । अहवा “आहारट्ठा व" खणणं संभवति, उक्तं च-“अपि कई मपिंडानां, कुर्यात्कुक्षिं निरंतरम्"।
सीसोभणति-“उवरिंअखयाचेव संभवति, किंअहे खन्नति?"आयरियाह-वातातवमादीहिं असोसिया सरसा य अहे बलिया तेण अहे खण्णति । अंगुले त्ति दारं गयं॥
इदाणिं पमाण-ग्गहण-करणदारा एगगाहाए अववइजंति[भा. १६७] जावतिया उवउज्जति पमाण-गहणे व जाव पज्जत्तं ।
मंतेऊण व विंधइ पुत्तल्लगमादि पडिणीए । चू. जावतिया उवउज्जति तावतियं गेण्हति पमाणमिति पमाणदारं गहितं । पमाणे त्ति दारं गयं।
इदानि गहणदारं अववदिज्जति - अस्स विभासा । गहणे जाव पञ्जत्तं ताव गिण्हति, अनेगग्गहणं अनेगपक्खेवं पि कुजा अपज्जत्ते । गहणे त्ति दारं गयं ।
इदानि वाउल्लकरणं अववदिज्जति – “मंतेऊण" गाहा पश्चाद्धं । जो साहु-संघचेतित-पडिणीतोतस्सपडिमा मिम्मया नामंकिता कज्जति, सामंतेणाभिमंतिऊणंमंमदेसे विज्झति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org